________________
५३ आदेशनिर्देशात् अभ्यमित्यादेशः। शेषे लुगिति दस्य लुकि लुगस्यादेत्यादिना:कारलुकि युष्मभ्यम् ।
___उसेश्चाद् ॥२॥१॥१९॥ युष्मदस्मद्भयां परस्य स्वान्यसम्बन्धिनो ङसेस्तत्सहचरितस्य भ्यसः स्थानेऽद् इत्यादेशः स्यात् । त्वम इत्यादेशे कृते शेषे लुक् इति दलोपे लुगस्येत्यकारलुकि त्वद् । मद् । युवाभ्याम् । आवाभ्याम् । युष्मद् । अस्मद् ।
तव मम उसा ॥२॥१॥१५॥ - युष्मदस्मदोस्तदतत्सम्बन्धिना उसूप्रत्ययेन सह क्रमात् तव मम इत्यादेशौ स्तः । प्राक् चाकः । तव । मम । तवक । ममक । युवयो। आवयोः।
आम आकम् ॥२॥१॥२०॥ युष्मदस्मद्भ्यां परस्य खान्यसम्बन्धिन आमः स्थाने आकमित्यादेशः स्यात् । शेषे लुगिति दलोपः। युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः। आवयोः । युष्मासु । अस्मासु । अतिक्रान्तस्त्वाम् अतिवम् । अतिक्रान्तो माम् अत्यहम् । युवाम् अतिक्रान्तोऽतित्वम् । आवामतिकान्तोऽत्यहम् । अतिक्रान्तो युष्मानतित्वम् । अतिक्रान्तोऽस्मानत्यहम् । प्रियस्त्वं, प्रियौ युवाम् , प्रिया यूयं वा यस्य प्रियत्वम् । एवं प्रियाहम् । एषु परसूत्रात्त्वमयोयुवावयोश्च विधि विहाय त्वमहमादेशौ । एवं यूयं वयं तुभ्यं मह्यं तव मम एतेष्वादेशेषु ज्ञेयम् । तेन त्वां मां वा अतिक्रान्तः अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् २ । अतिमाम् २ । अत्तित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः। अतिमाभिः। अतितुभ्यम् । अतिमह्यम् । भ्यामि प्राग्वत् । अतित्वभ्यम् । अतिमभ्यम् । अतित्वत् । अतिमत् । भ्यामि प्राग्वत् । अतित्वत् । अतिमत् । अतितव । अतिनम । अतित्वयोः। अतिमयोः । अतित्त्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । ओसि प्राग्वत् । अतित्वासु । अतिमासु । युवामावां वाऽतिक्रान्त इति विग्रहे सिजसूउस्सु परेषु प्राग्वत् । प्रथमाद्वितीयाद्विवचनेऽमि च अतियुवाम् । अत्यावाम् तिष्ठतः। अतियुवाम् अत्यावाम् एकं द्वौ वा पश्य । अतियुवान् अत्यावान् । अतियुवया अत्यावया कृतम् । अतियुवाभ्याम् । अत्यावाभ्याम् । एवं भ्याम्नयेऽपि । अतियुवाभिः । अत्यावाभिः। चतुर्थी भ्यसि अतियुवभ्यम् । अत्यावभ्यम् । उसिभ्यसोः अतियुवत् । अत्यावत् । ओसि अतियुवयोः । अत्यावयोः। अतियुवाकम् । अत्यावाकम् । अतियुवयि। अत्यावयि। अतियुवालु। अत्यावासु । युष्मानस्मान्वाऽतिक्रान्त इति विग्रहे सिजसूडेङस्सु परेषु प्राग्यत् । औकारद्वयेऽमि चेति प्रत्ययत्रयेऽप्यतियुष्मामत्यस्मामिति रूपं समानमेव ।