________________
२१०
अनाम्यद्विः प्लुप् ॥।४।१४१॥ द्विमोराहवर्थे उत्पन्नस्य पिल्लुप सकृत्स्यानतु द्विः अनानिद्वाभ्यां साभ्यां क्रीतं द्विकंसम् ।
नवाऽणः ॥६।४।१४२॥ हिगोलप्या स्थानतु द्विः। द्विसहस्रम् । द्विसाहस्रम् ।
मूल्यैः क्रीते ॥६।४।१५०॥ मूल्यवाचिनस्तृतीयान्तात्क्रीतेऽर्थे यथायोगमिकणादयः । प्रस्थेन की मास्थिकम् । सप्तसा साप्ततिकम् । वृत्तौ संख्याविशेषणानवगमाद्विवचनबहुवमाता स्यात् । प्रस्थाभ्यां प्रस्थैर्वा क्रीतमिति । यत्र संख्याविशेषावगमे प्रमापमस्ति तत्र स्यादेव । द्वाभ्यां क्रीतं द्विकम् । त्रिकम् । द्वाभ्यां प्रस्थाभ्यां की हिमखम् ।
तस्य वापे ॥४॥१५॥ षष्ठ्यन्ताद्वापेऽर्थे यथायोगमिकणादयः । उप्यतेऽसिनिति वापः क्षेत्रम् । अस्सल वा प्रास्थिकम् । वातपित्तश्लेष्मसन्निपाताच्छमनकोपने ॥६॥४१५२॥ वातस्य शमनं कोपनं वा वातिकम् ।
हेतौ संयोगोत्पाते ॥।४।१५३॥ शतस्य हेतुरीश्वरसंयोगः शत्यः । शतिकः । साहस्रः। उत्पाते, सङ्कामोस्पाताय साङ्ग्रामिकमिन्द्रधनुः ।
पुत्राद्ययौ ॥६।४।१५४॥ पुत्रस्य हेतुः संयोग उत्पातो वा पुत्र्यः । पुत्रीयः । पृथिवीसर्वभूमेरीशज्ञातयोश्वाञ् ॥६।४।१५६॥ पृथिव्या ईशः पार्थिवः । सर्वभूमेः सार्वभौमः । पृथिव्या ज्ञातः पार्थिवः ।
अनुशतिकादीनाम् ॥७॥४॥२७॥ एषां शब्दानां णिति तद्धिते परे उभयोः स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् ।
लोकसर्वलोकादज्ञाते ॥।४।१५७॥ एतदर्थे आभ्यामिकण् । लोकस्य ज्ञातो लौकिकः । सार्वलौकिकः ।