Book Title: Agam Sutra Satik 03 Sthan AngSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003337/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala दसणस्स आगम्युबाणा (सटीक) भागः-3 संशोधक सम्पादकश्चत मुनि दीपरत्नासागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित सुशील सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) | भाग-3 स्थानाङ्गसूत्रम् । -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 45- आगम सुत्ताणि-सटीक मूल्य रू.11000/ Wan आगम श्रुत प्रकाशन ॥ : संपर्क स्थल :"आगम आराधना केन्द्र' शीतलनाथ सोसायटी विभाग-1, , फ्लेट नं-13, 4-श्री मंझिल, हायसेन्टर. खानपुर. अहमदावाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रम् स्थानाङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्काः-1010 मूला विषयः । पृष्टाङ्कः मुलाङ्गः विषयः पृष्टाङ्कः 6 - 4 98 9-56 स्थानं-1 301 आदिनाम् वैविध्यम्, एक स्थानाश्रित विविधविषयस्य योनि, इत्यादि । प्ररूपणाः तद्यथा- आत्मा, दण्डः, /-180 उद्देशकः-2 क्रिया, लोकालोकः, धर्माधर्म, लोकस्वरूपं, इन्द्रपर्षदा, बोधिः, जीवादि तत्वानि, गत्यागतिः, प्रवज्या, गमनागमनादिक्रिया शब्दादि विषयाः, वर्गणा. सम्बन्धे पुरुषभेदाः, जीवः. पुद्गलः इत्यादि लोकः इत्यादि 0 स्थान 46-2 उद्देशकः-3 1-76 दशक:-1 अपराधालोचनादि. वस्त्रपात्रादि जीवः, अनीवः, क्रिया, भंद, अनुज्ञा, वचनं, दर्शन, ज्ञान, संयम, पृथ्वी विमानानां संस्थानानि, पानक, कायादयः, शरीराणि इत्यादि क्षेत्राणि, दर्शनादि, पुद्गलाः, उद्देशकः-2 धर्म, कथा-इत्यादि वंदनादि, गत्यागतिः, | उद्देशकः-4 172 लोकज्ञानं, शब्दादिज्ञानं इत्यादि उपाश्रयसंस्तारकाः, | उद्देशकः-3 71 कालवचन-प्रज्ञापनाशब्दाः, पुद्गलाः. आचाराः, आराधनादेः त्रैविध्यम, उपपातादिः. भरतादि क्षेत्र अकर्मभूमयः, देवप्ररुपणा, निरूपणं, इन्द्रानां वर्णनम् लेश्या, मरण, पुद्गलः इत्यादि । उद्देशकः-4 स्थानं 4 ग्रामादिसूचक नामानि, उद्देशकः-1 बन्धादे, आत्मा एवं शरीर अन्तक्रिया, वृक्षः-वस्त्रफलदानसम्बन्धे वर्णनम् कालः, जीवः, | फल इत्यादि साम्येनमरणं, लोकः, बांधिः, पुरुषचातुर्भङ्ग्यः , आराधना, तीर्थंकरस्य वर्णानि, देवानां चतुर्विधम्, गति, देवविषयक द्वित्व प्ररूपणा, संसारः इत्यादि पुद्गल प्ररुपणा उद्देशक:-2 स्थान-3 113 कषायनिग्रहः, वृषभहस्त्युपमा -160 उद्देशकः-5 113 चतुर्भङ्ग्यः, विकथा, इन्द्र प्रज्ञापना, योग, अस्वाध्यायं, गर्दा वक्रता, आयुष्कभेदं, गुप्ति, दण्डं, संसार, भरतादिक्षेत्रस्य वर्णनं, पुरुष-स्त्रि नपुंसक-मच्छ. सत्यं इत्यादि । 96 124 Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः 811 L 314-702 4.1 मूलाङ्कः। विषयः पृष्ठाङ्क: मूलाङ्कः विषयः पृष्ठाङ्कः -361 | उदेशकः-3 | ज्ञानभेदाः, ऋतुः, क्षय क्रोध, लेश्यायाः चतुर्विधत्वं कल्पस्थिति, पुद्गलाः इत्यादि देवानां चतुर्विधत्वं, अभिग्रहं, |-69 स्थानगणितं इत्याटि गणापक्रमणहेतुः मतिज्ञानादेः उद्देशकः भेदाः, योनिः, संघव्यवस्था, आहारस्य चतुर्वेधम्, व्याधि पिण्डादि एषणा. नरकावासा, चिकित्साचतुर्भङ्गयौ यादी. जीवभेदाः, पुद्गलाः, गोत्राणि, दानं, भिक्षाचर्या, जीवः, नयाः, स्वराः. क्षेत्रवक्तव्यता मैथुनं, संज्ञा, उपसर्गः, कर्मा, चक्रवाः रत्नानि, निहवाः आयुबन्धः, देवप्ररूपणा. विकथा देवप्ररुपणा समुद्घाताः पुदगलः इत्यादि । इत्यादि स्थान स्थान-8 उद्देशकः-1 314 एकाकि विहार प्रतिमागुणाः, महाव्रतानुव्रतानि, वर्णरम योनिः, कर्मप्रकृति, भयं, कामगुणभेदः, दुर्गति-सुगति संवरः, जीवः पुद्गलाः भेदाः. स्थावरकायः, आज्ञा, मदस्थानानि, निमित्तानि, संघव्यवस्था, देववक्तव्यता. वादी, देव-क्षेत्रवक्तव्यता, कल्याणकानि, इत्यादि पुद्गलाः कृष्णगजी, गतिः. -478 उद्देशकः-2 दिककुमारी पृथ्वी, इत्यादि नदीअनुत्तार्याविधानं, स्थान-9 483 विहार-विधिनिषेधः, प्रायश्चितं, विसंभोग कारणानि, जीवआश्रवः, संवरः, क्रिया, परिज्ञा, देव- पुद्गलनांवक्तव्यता कर्मबन्धः कर्म क्षयः, इन्द्रियं, ब्रह्मचर्यगुप्तिः, दर्शनावरकवक्तव्यता, इत्यादि कर्माणि, विकृत्तिः, निधिः, -717| | उद्देशकः-3 वासुदेवाः, बलदेवाः, द्वाराणि अस्तिकायः, गतिः, विषयः, पुण्य-पापं, गणः, निर्ग्रन्थादि, जीवः, गतिआगतिः, महापद्यचरित्रं, अनंत स्वरूपम् धान्यस्थितिः, ज्ञान, देव-1010 स्थान-10 5.13 वक्तव्यता, क्षेत्र-वक्तव्यता, लोकस्थितिः, शब्दभेदः, संयम पुद्गलः इत्यादि संवरादि, समाधिः, प्रवज्या, स्थान-6 श्रमणधर्मः, परिणामः, गणधारण गुणाः, निर्ग्रन्थी अस्वाध्यायः, क्षेत्र प्ररुपणा, ग्रहणकारणानि, देवप्ररुपणा, जीववक्तव्यता, षड्जीवनिकायः, जीयः, अनंतस्वरूपम्, भाषाभेदाः, गतिआगतिः, आरकाः, क्षेत्र- | दशस्वप्नानि, मंज्ञा, दशदशा, प्ररुपणा, संहननं, संस्थानं दशविधधर्मः, कुलकराः, लेश्या तप, मति-श्रुतआदि पुद्गलस्वरुपं इत्यादि। 334 -887 Page #5 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रम् स्थानाङ्गसूत्रम् (सटीक) - Page #6 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -5.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -5.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ श्वे. मूर्ति. जैन संघ, देवकीनंदन सोसायटै, अमदावाद तरफथी नफल एकं. -5.पू. शासन प्रभावक क्रियाराणी आचार्यदेवश्री विजय आचकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक, -5.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.पू. A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अट्टाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -5.पू. वैयाव्यकारिक साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -5.पू. सौम्यमूर्ति साध्वीक्षी सौम्यगुणाश्रीजी म.नी प्रेरणाथी 5.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक, 5.पू. स्वनामधन्या सा. श्री सौम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. 5.पू. रत्नत्रयाराधका साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति, संघ, अमदावाद तरफथी नकल एक. Page #7 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नाश्रीजी म.ना परम विनेचा सा.श्री सम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नफल चार. प.पू. प्रशमरसनिमा साध्वी श्री प्रशमशीलाश्रीजी म.नी प्रेरणाथी। समेतशिखर तिर्थोद्वारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैचावृत्यकारिका सा.श्री मलयाश्रीजी तत् शिष्या सा. श्री नारेश्रीजी-ततु शिशु सा, श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थे। अरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवत प. पूज्य वैयावृत्यकारिका सा.श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री केवल्यश्रीजी म.ना शिष्या पू.सा.श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म. सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सां. पूर्णनंदीताश्रीजीनी प्रेरणाथी-savA~daya ! पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू, वैयावृत्यकारिका साथ्वीथी मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना विनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा । कोकीलकंठी सा. श्री करवप्रज्ञाथजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जेन पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जन छे. मूर्ति. संघ, अमदावाद. I तरफथी 2054ना चातुर्मास निमित्ते नकल छे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. (शेष सर्वे रकम "amArA"Aja पर्यत्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #8 -------------------------------------------------------------------------- ________________ स्थानं - उपोद्घातः वृत्तिः नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 3 स्थानाङ्गसूत्रम् सटीक तृतीयं अङ्ग सूत्रम् (मूलम् + अभयदेवसूरिविरचिता वृत्तिः) श्रीवीरं जिननाथं नत्वा स्थानाङ्गकतिपयपदानाम् । प्रायोऽन्यशास्त्रद्दष्टं करोम्यहं विवरणं किञ्चित् । / 1 ॥ इह हि श्रमणस्य भगवतः श्रीमन्महावीरवर्द्धमानस्वामिन इक्ष्वाकुकुलनन्दनस्य प्रसिद्धसिद्धार्थराजसूनोर्महाराजस्येव परमपुरुषकाराक्रान्तविक्रान्तरागादिशत्रोराज्ञाकरणदक्ष मापतिशतसततसेवितपादपद्मस्य सकलपदार्थसार्थसक्षात्करणदक्षकेवलज्ञानदर्शनरूपप्रधानप्रणिध्यवबुद्धसर्वविषयग्रामस्वभावस्य सकलत्रिभुवनातिशायिपरमसाम्राज्यस्य निखिलनीतिप्रवर्तकस्य परमगम्भीरान्महार्थादुपदेशानिपुणबुद्धयादिगुणगणमाणिक्यरोहणधरणीकल्पेन भाण्डागारनियुक्तेनेव गणधरेण पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्घभट्टारकस्य तत्सन्तानस्येवोपकाराय निरूपितस्य विविधार्थरलसारस्य देवताधिष्ठितस्य विद्याक्रियाबलवताऽपि पूर्वपुरुषेण केनापि कुतोऽपि कारणादनुन्मुद्रितस्यात एव च केषाञ्चिदनर्थभीरूणां मनोरथगोचरातिक्रान्तस्य महानिधानस्येव स्थानाङ्गस्य तथाविधविद्याबलविकलैरपि केवलधाष्टर्यप्रधानैः स्वपरोपकारायार्थविनियोजनाभिलाषिभिरत एवचाविगणितस्वयोग्यतैर्निपुणपूर्वपुरुषप्रयोगानुपश्रुत्य किञ्चित्स्वमत्योत्प्रेक्ष्य तथाविधवर्तमानजनानापृच्छय चतदुपायान्द्यूतादिमहाव्यसनोपेतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यते इति शास्त्रप्रस्तावना । / तस्य चानुयोगस्य फलादिद्वार-निरूपणतः प्रवृत्तिः, यत उक्त्म्॥1॥ "तस्स फलजोगमंगलसमुदायत्था तहेव दाराई। / तब्भेयनिरुत्तिक्क मपयोयणाईच वच्चाई" (त्ति) तत्र प्रेक्षावतां प्रवृत्तये फलमस्यावश्यं वाच्यम्, अन्यथा हि निष्प्रयोजनत्वमस्याशङ्कमानाः श्रोतारःकण्टकशास्त्रमर्दन इवनप्रवर्तेरनिति, तच्चानन्तरपरम्परभेदाद्विधा, तत्रानन्तरमर्थावगमः, तत्पूर्वकानुष्ठानतश्चापवर्गप्राप्तिर्या सा परम्परप्रयोजनमिति 1 / / तथा योगः-सम्बन्धः, स च यधुपायोपेयभावलक्षणो यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति तदा सप्रयोजनाभिधानादेवभिहित इत्यवसरलक्षणः सम्बन्धोऽस्य वाच्यः, कोऽस्य दाने सम्बन्धोऽवसर इति भावः, योग्यो वादाने अस्यक इति, तत्रभव्यस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य प्राणिनोऽटवर्षप्रमाणप्रव्रज्यापर्यायस्यैव सूत्रतोऽपिस्थानाङ्गदेयमित्ययमवसरः, योग्योऽपि चायमेवेति, यत उक्तम् Page #9 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् -॥ "तिवरसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउवरिसरस य सम्मं सूयगड नाम अंगति दसकप्पव्ववहारा संवच्छरपणगादिक्खियस्सेव । ठाणं समवाओऽवि य अंगे ते अठ्ठ वासस्स । / (त्ति) अन्यथा दानेऽस्याज्ञाभङ्गादयो दोषा इति 2 / तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र प्रवर्त्तेरन्निति तदुपशमाय मङ्गलमुपदर्शनीम्, uktaJca"bahuvigdhAI सेयाई तेण कयमङ्गलोवयारेहिं । घेत्तव्वो सो सुमहानिहिव्व जह वा महाविज्जा " 119 11 इति, मङ्गलं च शास्त्रस्यादिमध्यावसानेषु क्रमेण शास्त्रार्थस्याविघ्नेन परिसमाप्तये तस्यैव स्थैर्याय तस्यैवाव्यवच्छेदाय च भवतीति, तदुक्तम् 119 11 "तं मंगलमाईए मज्झे पजन्तए य सत्थस्स । पढमं सत्थत्थाविग्घपारगमणाय निद्दिहं तस्सेव य थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव ॥ अव्वोच्छित्तिनिमित्तं सिस्सप सिस्साइवंसस्स "त्ति ॥ ॥ 9 11 ॥ 2 // // 2 // तत्रादिमङ्गलं 'सुयं मे आउसं! तेणं भगवये त्यादिसूत्रं, नन्धन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्बहुमानगर्भत्वाद्वा आयुष्मतभगवतेत्यस्य, नन्दीभगवद्बहुमानयोश्च मङ्गयते-अधिगम्यते वाञ्छितमनेनेति मङ्गलार्थस्य युज्यमानत्वादिति, मध्यमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं 'पंच महव्वए इत्यादि,' महाव्रतानां क्षायिकादिभावतया मङ्गलत्वाद् भवति हि क्षायिकादिको भावो मङ्गलं, यत उक्तम्- "नोआगमओ भावो सुविसुद्धो खाइयाइओ" त्ति, अथवा षष्ठाध्यनादिसूत्रं 'छहिं ठाणेहिं संपन्ने अनगारे अरहई गणं धरित्तए' इत्यादि, अनगारस्य परमेष्ठिपञ्चकान्तर्गतत्वेन मङ्गलत्वात्, सूत्राभिधेयानां वा गणधरस्थानानां क्षायोपशमिकादिभावरूपतया मङ्गलत्वादिति, अन्तमङ्गलं तु दशमाध्ययनस्यान्तसूत्रं 'दसगुणलुक्खा पोग्गला अनंता पनृत्ते' तीहानन्तशब्दस्य वृद्धिशब्द- वन्मङ्गलत्वादिति, सर्वमेव वा शास्त्रं मङ्गलं, निर्जरार्थत्वात्, तपोवत्, मङ्गलभूतस्यापि शास्त्रस्य यो मङ्गलत्वानुवादः स शिष्यमतिमङ्गलत्वपरिग्रहार्थं, मङ्गलतया हि परिगृहीतं शास्त्रं मङ्गलं स्याद्, यथा साधुः, इत्यलं प्रसङ्गेनेति, इह च शास्त्रस्य मङ्गलादि निरूतिपमति तदनुयोगस्य द्रष्टव्यम्, तयोः कथञ्चिदभेदादिति 3 / अथेदानीं समुदायार्थश्चिन्त्यते तत्र स्थानाङ्गमित्येतच्छास्त्रनाम, नाम च यथार्थादिभेदात् त्रिविधं, तद्यथा यथार्थमयथार्थमर्थशून्यं च तत्र यथार्थं प्रदीपादि, अयथार्थं पलाशादि, अर्थशून्यं डित्थादि, तत्र यथार्थं शास्त्रभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तन्निरूप्यतेतत्र च स्थानामङ्गचेति पदद्वयं निक्षेपणीयमिति, तत्र स्थानां नामस्थापनादिभेदात् पञ्चदशधा, "nAbhaMThavaNAdaviekhetta'ddhA उड्ड उवरती वसही । संजमपग्गहजोहे अचलगणणसंधणाभावे ॥ 119 11 त्ति, तत्र स्थानमिति नामैव नामस्थानं, यस्य वा सचेतनस्याचेतनस्य वा स्थानमितित नाम क्रि ते तद्वस्तु नाम्ना स्थानां नामस्थानमित्युच्यते, तथा स्थापय्त इति स्थापना - अक्षादिः, सा Page #10 -------------------------------------------------------------------------- ________________ स्थान-1, उपोद्घातः वृत्तिः च स्थानाभिप्रायेण स्थाप्यमाना स्थामप्यभिधीयते, ततः स्थापनैव स्थानं स्थापनास्थानं, तथा द्रव्यं-सचित्ताचित्तमिश्रभेदंस्थानं गुणपर्यायाश्रयत्वात्, ततःकर्मधारयैति, तथा क्षेत्रम्-आकाश, तच्चतत्स्थानंचद्रव्याणामाश्रयत्वात् क्षेत्रस्थानं, तथा अद्धा-कालः, सच स्थानं, यतोभवस्थितिः कायस्थितिश्चभवकालः कायकालश्चाभिधीयते, स्थितिश्चस्थानमेवेति, 'उद्दत्तिऊर्ध्वतयास्थानमवस्थानं पुरुषस्य ऊर्ध्वस्थान-कायोत्सर्ग इति, इह स्थानशब्दः क्रियावचनः, एवंनिषदनत्वग्वर्तनादिस्थानमपिद्रष्टव्यम्, ऊर्ध्वशब्दस्योपलक्षणत्वादिति, तथा उपरतिः-विरतिः सैव स्थानं विविधगुणानामाश्रयत्वात्, विशेषार्थो वेह स्थानशब्दः, ततो विरतेः स्थान-विशेषो विरतिस्थानं, तच्च देशविरतिः सर्वविरतिति, तथा वसतिः स्थानमुच्यते,स्थीयतेतस्मिन्नितिकृत्वेति,तथासंयमस्यस्थानंसंयमस्थानम, इह स्थानशब्दो भेदार्थः, संयमस्य शुद्धिप्रकर्षापकर्षकृतो विशेषः संयमस्थानं, तथा प्रगृह्यते-उपादीयते आदेयवचनत्वाद्यःसप्रग्रहो-ग्राह्यवाक्यो नायक इत्यर्थः, सचलौकिको लोकोत्तरश्चेति, तत्रलौकिको राजयुवराजमहत्तरामात्यकुमाररूपो, लोकोत्तरश्चाचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकरूप इति, तस्य स्थान-पदं प्रग्रहस्थानमिति, तथा योधानां स्थानम्-आलीढप्रत्यालीढवैशाखमण्डलसमपादरूपं शरीरन्यासविशेषात्मकं योधस्थानं, तथा 'acala'tti अचलतालक्षणो धर्मः सादिसपर्यवसितादिरूपः स्थानमचलतास्थानं, तथा 'gaNaNa'tti गणनाविषयं स्थानमेकल्यादिशीर्षप्रहेलिकापर्यन्तं गणनास्थानं, तथा सन्धानं द्रवल्यतश्छिन्नस्य कञ्चुकादेरच्छिन्नस्य तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावतस्तु छिन्नस्य प्रशस्ताप्रशस्तभावस्य पुनः सन्धानमच्छिन्नस्यत्वपरापरोत्पद्यमानस्यप्रशस्ताप्रशस्तभावस्य सन्धानं तदेवस्थान-वस्तुनः संहतत्वेनावस्थानंसन्धानस्थानं, 'भावेऽत्तिभावानाम्-औदयिकादीनां स्थानमवस्थितिरितिभावस्थानमिति एवमिहस्थानशब्दोऽनेकार्थः, इहच वसतिस्थानेनगणनास्थानेन वाऽधिकार इति दर्शयिष्यते ॥इदानीम्न्ग्ग्निक्स्सेप् उच्यते, तत्र गाथा॥1॥ "नामंग ठवणंगं दव्वंगं चेव होइ भावंगं । सो खलु अंगस्सा निक्खेवो चउब्विहो होइ" त्ति तत्र नामस्थापनेप्रसिद्धे, द्रव्याङ्गपुनर्द्रव्यस्य-मद्यौषधादेरङ्ग-कारणमवयो वेतिद्रव्याङगं, भावस्य-क्षायोपशमिकादेरेवमेवाझं भावाङ्गमिति, इह भावाङ्गेनाधिकार इत्यपि दर्शयिष्यते, तत्र तिष्ठन्त्यासतेवसन्ति यथावदभिधेयतयैकत्वादिभिर्विशेषिताआत्मादयः पदार्थायस्मिंस्तत्स्थानम्, अथवा स्थानशब्देनेहैकादिकः सङ्ख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधायकत्वादाचारदिति,स्थानञ्च तत्प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्ग चेति स्थानाङ्गमिति समुदायार्थः 4 / / तत्रच दशाध्ययनानि, तेषुप्रथममध्ययनमेकादित्वात् सङ्ख्यायाएकसङ्ख्योपेतामादिपदार्थप्रतिपादकत्वातेकस्थानम्, तस्य च महापुरस्येवचत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमोनयश्चेति, तत्रानुयोजनमनुयोगः,-सूत्रस्यार्थेन सहसम्बन्धनम्, अथवाअनुरूपोऽनुकूलो वा यो योगो-व्यापारः सूत्रस्यार्थप्रतिपादनरूपः सोऽनुयोग इति, आह c॥1॥ "अनुजोजनमनुजोगो सुयस्स नियएण ज्म्भिधेयेन्न्। वावारो वा जोगो जो अनुरूवोऽनुकूलो वा" इति, Page #11 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् -1-1 अथवाअथपिक्षया अणोः-लधोः पश्चाजाततया वाअनुशब्दवाच्यस्य सूत्रस्ययोऽभिधेये योगो-व्यापारस्तेन सम्बन्धो वा सोऽनुयोगोऽनुयोगो वेति, आह c॥1॥ "अहवा जमत्थओ थोवपच्छभावेहि suymnutss। abhidheye वावारो जोगो तेणं व saMbaMdho"tti, तस्य द्वाराणीवद्वाराणि-तप्रवेशमुखानि, एकस्थानकाध्ययनपुरस्याधिगमोपाया इत्यर्थः, नगरद्दष्टान्तश्चात्र, यथा हिअकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपिदुरधिगमकार्यातिपत्तये च, चतुर्मूलद्वारंतुप्रतिदावारानुगतंसुखाधिगमं कार्यतिपत्तयेच, एवमेकस्थानकाध्ययनपुरमपप्यधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्धारानुद्वारानुगतं तु सुखाधिगममित्यतः फलवान् द्वारोपन्यासइति 5 तानिचद्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तभेदाः 6 / निरुक्तिस्तु उपक्रमणमुपक्रम इतिभावसाधनः शास्त्रस्यन्यासदेशसमीपीकरणलक्षणः, उपक्रम्यतेवाऽनेन गुरुवायोगेनेत्युपक्रमैतिकरणसाधनः, उपक्रम्यतेऽस्मिन्निति वाशिष्यश्रवणभावेसतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादितिवाविनीतविनेयविनयादित्युपक्रम इत्यपादान इति, एवं निक्षेपणं निक्षिप्यते वाऽनेनास्मिन्नास्मादिति वा निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगमः अनुगम्यतेऽनेनास्मिनस्मादितिवाऽनुगमः-सूत्रस्य न्यासानुकूलः परिच्छेदः, एवं नयनं नयः नीयतेऽनेनास्मिन्नास्मादिति वा नयः-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्य्र्थ्ः7|अथैस्सामुप्र्क्र्मादिद्वारान्नामित्थ्ण्क्र्मेकिण्प्र्योज्ञ्मिति?, अत्रोच्यते, नह्यनुपक्रान्तंसदसमीपीभूतं निक्षिप्यते, नचानिक्षिप्तंनामादिभिरर्थतोऽनुगम्यते, नचार्थतोऽननुगतं नयैर्विचार्यते इत्ययमेव क्रम इति, उक्त्न्य्च्॥1॥ "दारक मोऽयमेव उ निखिप्पइ जेण नाप्समीवत्थं । अनुगम्मै नानत्यं नानुगमो नयमयविहूणो "त्ति ॥ 8 ॥ तदेवं फ्लादीन्युक्तानि|साम्प्र्त्म्नुयोग्द्वार्भेद्भ्न्न्न्पुर्स्स्र्मिद्मेवाध्य्य्न्मुचिन्त्य्तेत्त्रोप्क्र्मो द्विविधो-लौकिकः शास्त्रीयश्च, तत्र लौकिकः षोढा-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात, तत्र नामस्थापने क्षुण्णे, द्रव्योपक्र मो वैधा-सचेतनाचेतनमिद्विपदचतुष्पदापदरूपस्यद्रव्यस्य परिकर्म विनाशश्चेति, तत्र परिकर्म-गुणान्तरोत्पादनविनाशः-प्रसिद्ध एव, एवं क्षेत्रस्य-शालिक्षेत्रादेः कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादमिः परिज्ञानं, भावस्य चगुर्वादिचित्तलक्षणस्यानवगतस्येषितादिभिरवगम इति, शास्त्रीयोऽपि षौढेव-आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदात्, - -तत्रानुपूर्वी दशधाऽन्यत्रोक्ता, तत्र चोत्कीर्तनगणनानुपूर्कोरिदमवतरति, उत्कीर्तनञ्च एकस्थानं द्विस्थानं त्रिस्थानमित्यादि, गणनंतुपरिसङ्घयानं-एक द्वेत्रीणीत्यादि, साचगणनानुपूर्वी त्रिप्रकारा-पूर्वानुपूर्वीपश्चानुपूर्व्यानानुपूर्वी चेति, पूर्वानुपूव्येदं प्रथमं सद्व्याख्यायते पश्चानुपूर्व्या दशममनानुपूर्व्या त्वनियतमिति, तथा नाम दशधा-एकादि दशान्तं, तत्र षड्नाम्न्यस्यावतारः, तत्रापि क्षायोपशमिके भावे, क्षायोपशमिकभावस्वरूपत्वात् सकलश्रुतस्येति, उक्त्न्य्च्॥1॥ "छबिहनामे भावे खओवसमिए सुयं स्मोय्र्ति। जंसुयनाणावरणक्खओवसमजं तयं सव्वं " ति। Page #12 -------------------------------------------------------------------------- ________________ स्थानं - उद्देशक: तथा प्रमाणं द्रव्यादिभेदाच्चतुर्विधं, तत्र क्षायोपशमिकभावरूपत्वादस्य भाचप्रमाणे अवतारो, यत आह- ॥ 1 ॥ "दव्वादि चउब्भेयं पमीयते जेण तं पमाणंति । इणमज्झयणं भावोत्ति भावमाणे समोयरति "त्ति, भावप्रमाणंच गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु न सम्प्रति, यदाह 189 11 "मूढनैयं सुयं कालियं तु न नया समोयरंति इहं । अहुत्ते समोयारो नत्थ पुहुत्ते समोयारी "त्ति, गुणप्रमाणं तु द्विधा- जीवगुणप्रमाणमजीवगुणप्रमाणंच, तत्र अस्य जीवोपयोगरूपत्वात् जीवगुणप्रमाणेऽवतारः, तस्मिन्त्रपि ज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानागमात्मके प्रकृताध्ययनस्याप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि तथा चाह11911 जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे । लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ " तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधेऽर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु गणधरतच्छिष्यतप्रशिष्यानपेक्ष्य यथाक्रममात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमन्यत्र प्रपञ्चितं तत एवावधारणीयं तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतदृष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिक श्रुतपरिमाणसङ्ख्यायां, कालिकश्रुतत्वादस्येति, तत्रापि शब्दापेक्षया सङ्घयेयाक्षरपदाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायां, अनन्तगमपर्यायत्वादागमस्य, तथा चाह- 'अनंता गमा अनंता पजवा' इत्यादि । तथा वक्तव्यता स्वसमयेतरोभवक्तव्यताभेदात् त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात्, तदुक्तम् 119 11 "परसमओ उभयं वा सम्मद्दिट्ठिस्स समओ जेणं । ता सव्वज्झयणाई ससमयवत्तव्वनिवयाई " ति तथा अधिकारो वक्तव्यताविशेष एव स चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । तथा समवतारः - प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, स चानुपूव्यादिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि ॥ 1 ॥ ॥ 9 ॥ 119 11 "अहुणा य समोयारो जेण समोयारियं पैद्दारं । गाणमनुगओ सो लाघव ओ न पुण वच्चो 71 -- निक्षेपस्त्रिधा ओघनामसूत्रालापकनिष्पन्नभेदात्, आह च - "भण्णइ धेप्पइ व सुहं निक्खेवपयानुसारओ सत्यं । ओहो नामं सुत्तं निखेत्तव्वं तओऽवस्सं " - तत्रौघः - सामान्यमध्ययनादि नाम, उक्तञ्च - "ओहो जं सामन्नं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं Page #13 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् -/-/ ॥ 2 ॥ नामादि चउब्भेयं वनेऊणं सुआनुसारेणं । एगट्ठाणं जोजं चउसुपि कमेण भावेसुण्॥ तत्राध्यात्म-मनस्तत्रशुभेअयन-गमनंअर्थादात्मनो भवति यस्मादध्यात्मशब्दावाच्यस्य वा मनसःशुभस्यआनयनमात्मनि यतोभवति बोधादीनांवाऽधिकामयनंयतो भवति तदज्झयणंति प्राकृतशैल्या भवतीति, आह c॥1॥ "जेण सुहप्पज्झयणं अज्झप्पानयनमहियमयनं वा । बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं" ति, अधीयते वा-पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति, तथा यद्दीयमानं न क्षीयते स्म तदक्षीणं, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपणहेतुत्वात् क्षपणेति, आह च - ॥ 1 ॥ "अज्झीणं दिजंतं अव्वोच्छित्तिनयतो अलोगोव्व्। . आओ नाणाईणं झवणा पावाण खवणंति" नामनिष्पनेतुनिक्षेपेअस्यैकस्थानकमिति नाम, ततएकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, त्दुक्त्म्॥1॥ "नामं 1 ठवणा 2 दविए 3 माउयपय 4 संगहेक ए चेव 5 / पज्जव 6भावे य 7 तहा सत्तेते एक्क गा होति" तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तैककाङ्कः, द्रव्यैकः सचित्तादिस्त्रिधा, मातृकापदैकस्तु 'उप्पनेइवा विगमेइवाधुवेइवा;' इत्येष मातृकावत्सकलवाङ्मयमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, संग्रहैको येनैकेनापिध्वनिनाबहवः सङ्गृह्यन्ते, यथा जातिप्राधान्येन व्रीहिरिति, पर्यायकः शिवकादिरेकः पर्यायो, भावैक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो गणनालक्षणस्थानविषयोऽयमेको गणनाच सङ्ख्या सङ्ख्याच गुणो गुणश्च भाव इति, स्थानस्यतु निक्षेप उक्त एव, तत्र च गणनास्थानेनेहाधिकारः, ततः एकलक्षणं स्थान-संख्याभेद एकस्थानं तद्विशिष्टजीवाद्यर्थप्रतिपादनपरमध्ययनमप्येकस्थानमिति, उक्तावोघनिष्पन्ननामनिष्पन्ननिक्षेपौ, (स्थानः-1) सम्प्रतिसूत्रालापकनिष्पन्ननिक्षेपःप्राप्तावसरः, तत्स्वरूपंचेदम्-सूत्रालापकाना-सूत्रपदानां 'श्रुतं मे AyuSmanni'tyAdInAM निक्षेपोनामादिन्यासः, स च अवसरप्राप्तोऽपि नोच्यते, सति सूत्रे तस्य संभवात्, सूत्रंच सूत्रानुगमे, सचानुगमभेद एवेत्यनुगमएव तावदुपवर्ण्यते-द्विविधोऽनुगमोनियुक्त्यनुगमः सूत्रानुगमश्च, तत्रआद्योनिक्षेपनियुक्त्युपोद्घातनियुक्तिसूत्रस्पर्शिकनियुक्त्यनुगमविधानतस्त्रिविधः, तत्रच निक्षेपनियुक्त्यनुगमः स्थानागाध्ययनाघेकशब्दानां निक्षेपप्रतिपादनादनुगत एवेति, उपोद्घातनिर्युक्त्यनुगमस्तु 'उद्देसे निद्देसे व निग्गमे' इत्यादिगाथाद्वयादवसेय इति, सूत्रस्पर्शिकनियुकत्यनुगमस्तु संहितादौ पड्दिधे व्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यवस्थानलक्षणव्याख्यानभेदचतुष्टयस्वरूपः, स च सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सति भवतीत्यः Page #14 -------------------------------------------------------------------------- ________________ स्थानं -1,- उद्देशकः 11 सूत्रानुगमएवोच्यते, तत्रच अल्पग्रन्थमहार्थादिसूत्रलक्षणोपेतंस्खलितादिदोषवर्जितं सूत्रमुच्चारणीयं, तच्चेदम् मू. (1) सुयं मे आउसं! तेणं भगवता एव्म्क्खाय्ण्। वृ.अस्य च व्याख्या संहितादिक्रमेणेति, आह च भास्स्य्कार्:॥1॥ "सुत्तं 1 पयं 2 पयत्थो 3 संभवतो विग्गहो 4 वियारो 5 दुसियसिद्धी 6 नयमयविसेसओ नेयमनुसुत्तं" तत्र सूत्रमिति संहिता, साचानुगतैव, सूत्रानुगमस्यतद्रूपत्वादिति, आहच-"होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयानुगमोत्ति, सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमायचपदादयो व्याख्याभेदाः प्रवर्तन्त इति, तत्र पदानि-'श्रुतं मया आयुष्मन् ! तेन भगवता evamAkhyAta'miti, एवं पदेषु व्यवस्थापितेषु सूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र चेयं व्य्व्स्था॥1॥ "जत्थ उजं जाणेज्जा निक्खेवं निक्खिवे निर्व्सेस्ण्। जत्थवि य न जाणेजा चउक्कयं निक्खिवे तत्थ " त्ति, तत्र नामश्रुतं स्थापनाश्रुतंचप्रतीतं, द्रव्यश्रुतमधीयानस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्तं वा, भावश्रुतं तु श्रुतपयुक्तस्येति, इह च भावश्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः, तथा 'AusaM'ti आयुः-जीवितं, तन्नामादिभेदतो दशधा, तद्यथा ॥ 1 ॥ "नाम 1 ठवणा 2 दविए 3 ओहे 4 भवं 5 तब्भवे य 6 भोगे y7| संजम 8 जस 9 कित्ती 10 जीवियं च तं भन्नती दसहा" तत्र नामस्थापने क्षुण्णे ऽदविएऽत्तिद्रव्यमेव सचेतनादिभेदंजीवितव्यहेतुत्वान्जीवितं द्रव्य जीवितं, ओघजीवितंनारकाद्यविशेषितायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि, 'तब्भवे यत्ति तस्यैव-पूर्वभवस्य समानजातीयतया सम्बन्धि जीवितं तद्मवजीवितं, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोगजीवितं चक्रवादीनां, संयमजीवितं साधूनां, यशोजीवितं कीर्तिजीवितंच यथा महावीरस्येति, जीवितं चायुरेवेति, इह च संयमायुषा यशःकीर्त्यायुषा चाधिकार इति, एवं शेषपदाना यथासम्भवं निक्षेपो वाच्य इति॥ उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थः पुनरेवम्-इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाञ्चकार-श्रुतम्-आकर्णितं 'मे' मया Au'ti आयुः-जीवितंतत्संयमप्रधानतया प्रशस्तंप्रभूतंवा विद्यतेयस्यासावायुष्मांस्तस्यामन्त्रणं हेआयुष्मन :-शिष्य! तेणं' तियः सन्निहितव्यवहितसूक्ष्मबादरबाह्याध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाऽऽप्तत्वेन जगति प्रतीतः अथवा पूर्वभवोपात्ततीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिध्यादर्शनादिवासनः परिहृतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गो भास्कर इव घनघातिकर्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पदपटलजुष्टपादपद्मोमध्यमाभिधानंपुरीप्रथमप्रवर्तितप्रवचनो जिनो महावीरस्तेन भगवता' अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्यादियुक्तेन एव मित्यमुना वक्ष्यमाणेनैकत्वा Page #15 -------------------------------------------------------------------------- ________________ 12 स्थाना सूत्रम् 1/-19 दिना प्रकारेण 'आख्यात मितिआ-मर्यादयाजीवाजीवलक्षणासङ्कीर्णतारूपयाअभिविधिना वासमस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं-कथितंआख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च 'श्रुत' मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तञ्च-- ॥ 1 ॥ "किं एत्तो पावयरं ? samma annhigydhmmsbmaavo| अन्नं कुदेसणाए कट्ठयरागंमि pADei"tti, 'मये त्यनेनोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नागमेऽयं वक्ष्यमाणोग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागमैत्याह, 'आयुष्मनित्यनेनतुकोमलवचोभिः शिष्यमनःप्रह्लादयताऽऽचार्येणोपदेशो देय इत्याह, उक्त्न्य्च्॥1॥ "धम्ममइएहिं ऐसुंदरेहिं कारणगुणोवणीएहिं । पलायंतो य मनं सीसं चोएइ aayrio"tti। आयुष्मत्त्वाभिधानं चात्यन्तमालादक, प्राणिनामायुषोऽत्यन्ताभीरत्वाद्, यत उच्यतेऽसव्वे पाणा पियाउया अप्पियवहा सुहासावादुक्खपडिकूला सव्वेजीविउकामा सव्वेसिं जीवियं piyaM"ti, तथा- "तृणायापि न मन्यन्ते, पुत्र्दारार्थ्स्म्प्द्ः। . जीवितार्थे नरास्तेन, तेषामायुरतिप्रियतम्" इति, अथवा आयुष्मन्नित्यनेन ग्रहणधाराणादिगुणवते शिष्यायशास्त्रार्थोदेय इतिज्ञापनार्थं सकलगुणाधारभूत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्त्म्॥1॥ वुढेऽवि दोणमेहे न कण्डभूमाउ लोट्टए उदयं । गहणधरणासमत्थे इय देयमछित्तिकारिमि" विपर्यये तु दोष इति, आह च- / ॥ 1 ॥ "आयारिए सुत्तम्मि य परिवाओ suttatyplimNtho| anesipi यहाणी पुट्ठावि न दुद्धदा वंझा" इति, तथा 'तेनो' त्यनेन त्वाप्तत्त्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तगुणापेक्षत्वाद्वचनप्रामाण्यस्येति, भगवते त्यनेनतुप्रस्तुताध्ययनस्योपादेयतामाह,अतिशयवान् किलोपादेयः, तद्वचनमपितथेति, अथवा तेणं तिअनेनोपेद्धातनिर्युक्त्यन्तर्गत निर्गमद्वारमाह, यो हि मिथ्यात्वतमःप्रभृतिभ्यो दोषेभ्यो निर्गतस्ततो निर्गतमिदमध्ययनं क्षेत्रतोऽपापायां कालतो वैशाखशुद्धैकादश्यां पूर्वाह्ने भावे क्षायिके वर्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवता यदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहानेः, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपिदर्शितः, इदंहिभगवदाख्यांतग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोतारः श्रवणे प्रवर्तिताः, ytH॥1॥ "सिद्धार्थं सिद्धसम्बन्धं, श्रोतुं श्रोता प्र्व्र्त्ते। शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः" इति, Page #16 -------------------------------------------------------------------------- ________________ स्थान-1,-उद्देशकः 13 ___'eva'mityanena तुभगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अतएव स्ववचनसयप्रामाण्यं, सर्वज्ञवचनानुवादमात्रत्वादस्येति, अथवा 'एवमित्येकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः, निरभिधेयताऽऽशङ्कया श्रोतृणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्रमाभूदिति, आख्यात मित्यनेन तु नापौरुषेयवचनरूपमिदं, तस्यासम्भवादित्याह, यत उक्त्म्॥1॥ "वेयवयणं न माणं अपोरुसेयंति निम्मियं जेण! इदमचंतविरुद्धं वयणंच अपोरुसेयं च ॥ 2 ॥ जंवुधैत्ति वयणं पुरिसाभावे u neymevNti। tA तस्सेवाभावो नियमेन अपोरुसेयत्ते" इति, अथवा आख्यातं भगवतेदं, न कुड्यादिनिःसृतं, यथा kaishcidbhyupgmyte||1|| "तस्मिन् ध्यानसमापन्ने, चिन्तारलवदास्थिते । निःसरन्ति यथाकामं, कुड्यादिभ्योऽपि देशनाः" - इत्यस्यानेनानभ्युपगममाह, ytH॥1॥ 'कुड्यादिनिः सृतानां तु, न स्यादाप्तोप्दिस्स्त्त्ता। विश्वासश्च न तासु स्यात्केनेमा कीर्तिता इति?" समस्तपदसमुदायेन त्वात्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्याह, एवं हि तेषु भक्तिपरता स्यात्, तया च विद्यादेरपि सफलता स्यादिति, य्दुक्त्म्॥1॥ "भत्तीए जिनवराणं खिज्जंती पुव्वसंचिया क्म्मा। आयरियनमोकारेण विजा मंता य सिझंति" त्ति, नमस्कारश्च भक्तिरेवेति, अथवा 'AusaMteNaM'ti भगवद्विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः,अनेन भगवद्बहुमानगर्भेण मङ्गलमभिहितं, भगवद्बहुमानस्य मङ्गलत्वादिति चोक्तमेव, यद्वा 'आयुष्मतेऽति परार्थप्रवृत्त्यादिना प्रशस्तमायुरियता नतु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात् पुनरिहायातेनाभिमानादिभावतोऽप्रशस्तं, यथोच्यते kaishcit॥1॥ "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः" ॥ 2 ॥ (यदा यदा हि धर्मस्य, ग्लानिर्भवति भार्त्!| अभ्युत्थानमधर्मस्य, तदाऽऽत्मानं सृजाम्यहम्) एवं ह्यनुन्मूलितरागादिदोषत्वात्तद्वचसोऽप्रामाण्यमेवस्यात्, निःशेषोन्मूलने हिरागादीनां कुतः पुनरिहागमनसम्भव इति?, अथवा 'आयुष्मता' प्राणधारणधर्मवता न तु सदा संशुद्धन, तस्याकरणत्वेनाख्यातृत्वासम्भवादिति, यदिवा-'AvasaMteNaM'timayetyasyavizeSaNaM, तत आङितिगुरुदर्शितमर्यादया वसता,अनेन तत्त्वतो गुरुमर्यादावर्तिस्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्त्न्य्च्॥1॥ "नाणस्स होइ भागीथिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥ 2 ॥ गीयावासो रती धम्मे, अनाययनवजणं । निग्गहो य कासायाणं, एवं धीराण सासणं" ति, Page #17 -------------------------------------------------------------------------- ________________ 14 स्थानाङ्ग सूत्रम् 9/-19 अथवा 'AmusaMteNaM'tiAmRzatAbhagavatpAdAravindaM भक्तितःकरतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, उक्तं हि॥1॥ "जहाऽऽहिअग्गी जलणं नमसे, नानाहुतीमंतपयाभिसित्तं । एवायरीयं उवचिट्ठएज्जा, अनंतनाणोवगओऽवि saMto"tti, यद्वा आउसंतेणंति आजुषमाणेन-श्रवणविधिमर्यादया गुरूनासेवमानेन, अनेनाप्यतदाहविधिनैवो चित्त देशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु ययाकघञ्जित्, यत आह-- ॥ 1 ॥ निद्दा विगहा परिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं । " इत्यादि, एवमुक्तः पदार्थः, पदविग्रहस्तु सामासिकपदविषयः,सचायातमित्यादिषुदर्शित इति । इदानीं चालनाप्रत्यवस्थाने, ते च शब्दतोऽर्थतश्च, तत्र शब्दतः ननु 'मे' इत्यस्य मम मह्यं चेति व्याख्यानमुचितं, षष्ठीचतुर्यो-रेवैकवचनान्तस्यास्मत्पदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपको'-व्ययशब्दस्तृतीयैकवचनान्मतोऽस्मच्छब्दार्थेवर्तत इतिनदोषः अर्थतस्तु चालना-ननु वस्तु नित्यं वा स्यादनित्यं वा?,नित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वरूपत्वाद्योभगवतः सकाशे श्रोतृत्वस्वभावः स एव च कथं शिष्योपदेशकत्वस्वभावैति?, किञ्च-शिष्योपदेशकत्वं त्यस्य पूर्वस्वभावत्यागे स्यादत्यागे वा?, यदि त्यागे हन्त हतं वस्तुनो नित्यत्वं, वस्तुनः स्वभावा-व्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्, न,विरुद्धयोःस्वभावयोर्युगपदसम्मवादिति, अथचानित्यमितिपक्षस्तदपिन, निरन्वयनाशे हिश्रोतुः श्रवणकाल एव विनष्टत्वात् कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति, अत्र समाधिनयमतेनेतिनयद्वारमवतरति, तत्रनैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः, तत्र चाद्यास्त्रयोद्रव्यमेवार्थोऽस्तीतिवादितयाद्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थितया नित्यं वस्तु पर्यायार्थितया त्वनित्यमिति नित्यानित्यं वस्तित्वति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति, एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्त्न्य्च्॥1॥ "सव्वं चिय पैसमयं उप्पजइ नासए य निचं च । __ एवं चेव य सुहदुक्खबंधमोक्खादिसब्भावो" त्ति । उक्तः सूत्रस्पर्शिकनिर्युक्तयनुगमः, तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकनियुक्त्यनुगमनया उपदर्शिताः, आराधितञ्च सक्रम भाष्यकारवचनं, तद्यथा "सुत्तं सुत्तानुगमो सुत्तालावगकओय निक्लेवो । सुत्तप्फासियनिनुत्ति नया य समगं तु vacaMti"tti, __ - एतेषां चायं विषय उक्तो भास्स्य्कारेन्न्॥1॥ "होइ कयत्थो वोत्तुंसपयच्छेयं सुअण्सुयानुग्मो। ... सुत्तालावगनासो नामाइन्नासविनियोगं ॥ 2 ॥ सुत्तप्फासियनित्तिनिओगो सेसओ प्य्त्याई। पायं सो चिय नेगमनयाइमयगोयरो hoi"tti, Page #18 -------------------------------------------------------------------------- ________________ स्थान-1,- उद्देशकः 15 एवंप्रतिसूत्रंस्वयमनुसरणीयं, वयंतुसंक्षेपार्थक चित्किञ्चिदेव भ्न्निस्स्यामिति॥य्दाख्यात्ण् भगवता तदधुनोच्यते-तत्र सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानानुष्ठानैर्विषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्यमतस्तद्विचारं तावदादावाह___ मू. (2) एगे आया। वृ. एकोन योदिरूप आत्मा-जीवः, कथञ्चिदिति गम्यते, तत्र अतति-सततमवगच्छति 'अत सातत्यगमन' इति वचनादतोधातोर्गत्यर्थत्वाद्गत्यर्थानां च ज्ञानार्थत्वादनवरतंजानातीति निपातनादात्मा-जीवः, उपयोगलक्षणत्वादस्य सिद्धसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावेचाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे चाकाशादीनामपि तथात्वप्रसङ्गात, एवञ्च जीवानादित्वाभ्युपगमाभावप्रसङ्गइति, अथवाअततिसततंगच्छतिस्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपि स्वपर्यायेषु सततगमनाद्, अन्यथा अपरिणामित्वेनावस्तुत्वग्रसङ्गादिति, नैवं, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद्, - जीव एव आत्मा नाकाशादिरिति, यद्वा संसार्यपेक्षया नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वादात्मेति, तस्य चैकत्वं कथञ्चिदेव, तथाहि-द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः,प्रदेशार्थतयात्वनेकत्वमसङ्घयेयप्रदेशात्मकत्वात्तस्येति, तत्र द्रव्यंचतदर्थश्चेति द्रव्यार्थस्तस्य भावो द्रव्यार्थता-प्रदेशगुणपर्यायाधारता अवयवविद्रव्यतेतियावत्, तथा प्रकृष्टो देशः प्रदेशो-niravayavoM'zaH स चासावर्थश्चेति प्रदशार्थः तस्य भावः प्रदेशार्थता-गुणपर्यायाधारा वयवलक्षणा- र्थतेतियावत्, नन्ववयवि द्रव्यमेव नास्ति, विकल्पद्वयेन तस्यायुज्यमानत्वात्, खरविषाणवत्, तथाहि-अवयविद्रव्यमवयवेभ्यो भिन्नमभिन्नं वा स्याद् ?,न तावदभिन्नमभेदेहि अवयविद्रव्यवदव-यवानामेकत्वं स्याद्, अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वं स्यात्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वादिति, भिन्नं चेत् तत्तेभ्यस्तदा किमवयचिद्रव्यं प्रत्येकमवयवेषु सर्वात्मना समवैतिदेशतोवेति?,यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात् कथमेकत्वं तस्य?,अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वर्तते तेष्वपि देशेषु तत्कथं प्रवर्तते देशतः सर्वतोवेति?, सर्वतश्चेत्तदेव दूषणं, देशतश्चेत् तेष्वपि देशेषुकथमित्यादिरनवस्था स्यादिति, . अत्रोच्यते, यदुक्तम्-'विकल्पद्वयेन तस्यायुज्यमानत्वाऽदिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात्, अवयवाएव हि तथाविधैकपरिणामितयाअवयवविद्रव्यतया व्यपदिश्यन्ते, तएव च तथाविधविचित्रपरिणामापेक्षयाअवयवाइति,अवयविद्रव्याभावेतुएतेघटावयवा एतेचपटावयवा इत्येवमसङ्कीर्णावयवव्यवस्था नस्यात्, तथा च प्रतिनियतकार्थिनांप्रतिनियत. वस्तूपादानं न स्यात्, तथा च सर्वमसमञ्जसमापनीपद्येत, सन्निवेशविशेषाद् घटाद्यवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यं, केवलंस एव सन्निवेशविशेषोऽवयविद्रव्यमिति, यच्चोच्यतेविरुद्धधर्माध्यासो भेदनिबन्धनमिति, तदजपिनसूक्तं, प्रत्यक्षसंवेदनस्यपरमार्थापेक्षयानान्तत्वेन संव्यवहारापेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं shkytvaaditi। Page #19 -------------------------------------------------------------------------- ________________ 16 - - स्थानाङ्ग सूत्रम् 1/2 किञ्च-विद्यते अवयविद्रव्यम्, अव्यभिचारितया तथैवप्रतिभासमानत्वाद् अवयववन्नीलवद्वा, न चायमसिद्धो हेतुः, तथाप्रतिभासस्यानुभूयमानत्वात्, नाप्यनैकान्तिकत्वविरुद्धत्वे, सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वाद, अन्यथा नकिञ्चनापि व्स्तुसिध्येदिति|भ्व्तु नामावयविद्रव्यं केवलमात्मा न विद्यते, तस्य प्रत्यक्षादिभिरनुपलभ्यमानत्वादिति, तथाहि-न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्, नाप्यनुमानग्राह्यः, अनुमानस्यलिङ्गलिङ्गिनोः साक्षात्सम्बन्धदर्शनेन प्रवृत्तेरिति, आगमगम्योऽपिनासौ, आगमानामन्योऽन्यं विसंवादादिति, अत्रोच्यते, केयमनुपलभ्यमानता?,किमेकपुरुषाश्रिता सकलपुरुषाश्रितावा?, यद्येकपुरुषाश्रितानतयाऽऽत्माभावः सिध्यति, सत्यपि वस्तुनितस्याः सम्भवात्, न हि कस्यचित्पुरुषविशेषस्यघटाद्यर्थग्राहकंप्रमाणं न प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णेतुं शक्य इति, न हि प्रमाणनिवृत्तौ प्रमेयं विनिवर्तते, प्रमेयकार्यत्वात् प्रमाणस्य, न च कार्याभावे कारणाभावो इष्ट इत्यनैकान्तिकताऽनुपलम्भहेतोः, सकलपुरुषाश्रितानुपलम्भस्त्वसिद्ध इत्यसिद्धो हेतुः, न सर्वज्ञेन सर्वेपुरुषाः सर्वदा सर्वत्रात्मानं न पश्यन्तीति वक्तुं शक्यमिति, ___किञ्च-विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटवदिति, न चायमसिद्धो हेतुः, यतोऽस्मदादिप्रत्यक्षेणाप्यात्मा तावद्गम्यतएव, आत्मा हि ज्ञानादनन्यः,आत्मधर्मात्वात् ज्ञानस्य, तस्यचस्वसंविदितरूपत्वात्, स्वसंविदितत्वञ्चज्ञानस्यनीलज्ञानमुत्पन्नमासीदित्यादिस्मृतिदर्शनात्, न ह्यस्वसंविदिते ज्ञानेस्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिगोचरत्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे आत्मागुणीप्रत्यक्ष एव, रूपगुणप्रत्यक्षत्वे घटगुणिप्रत्यक्षत्ववदिति, ॥ 1 ॥ (उक्तञ्च) -- "गुणपच्चक्खत्तणओ गुणी विजीवो घडोव्व प्न्य्च्क्खो। घडओव्व धिप्पइ गुणी गुणमित्तग्गहणओ जम्हा" (त्था)॥1॥ "अन्नोऽनन्नो व गुणी होज गुणेहिं ?, जै नाम सोऽन्न्नो। नाणगुणमित्तगहणे धिप्पइ जीवो गुणी सक्खं ॥ 2 ॥ अह अन्नो तो एवं गुणिणो न घडादयो वि प्न्च्क्खा। गुणमित्तग्गहणाओ जीवम्मि कुतो विआरोऽयं? "त्ति, ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति । तथाऽनुमानगम्योऽप्यात्मा, तथाहि-विद्यमानकर्तृकमिदं शरीरं भोग्यत्वाद्, ओदनादिवत्, व्योमकुसुमं विपक्षः, स च कर्ताजीव इति, नन्वोदनकर्तृवन्मूर्तआत्मा सिध्यतीति साध्यविरुद्धो हेतुरिति, नैवं, संसारिणो मूर्त्तत्वेनाप्यभ्युपगमाद्, आह c॥1॥ "जो कत्तादि सजीवो सज्झविरुद्धत्तिते मई हुज्जा। मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥"त्ति, नचायमेकान्तो, यदुत-लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेनानुमानस्यैव एकान्ततो'. प्रवृत्तिरिति, हसितादिलिङ्गविशेषस्यग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात, न च देह एव ग्रहो येनान्यदेहेऽदर्शनमविनाभावग्रहणनियामकं भवतीति, उक्त्न्य्च्॥1॥ "सोऽनेगंतो जम्हा लिंगेहि समं अदित्त्त्थ्पुव्वोवि। महलिंगदरिसणातो गहोऽणुमेयो सरीरंमि" Page #20 -------------------------------------------------------------------------- ________________ स्थान-1, -उद्देशकः 17 इति, आगमगम्यत्वं त्वात्मनः 'एगे आया' अत एव वचनात्, नचास्यागमान्तरैर्विसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र तच्च स्थानान्तरादवसेयमिति । किञ्चआत्माभावेजातिस्मरणादयस्तथाप्रेतीभूतपितृपितामहादिकृतावनुग्रहोपघातौचनप्राप्नुयुरिति आत्मनस्तु सप्रदेशत्वमवश्यमभ्युपगन्तव्यं, निरवयवत्वेतुहस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाधुनुपलब्धिप्रसङ्गश्चेति सप्रदेश आत्मा प्रत्यवयवं चैतन्यलक्षणतद्गुणोपलम्भात्, प्रतिग्रीवाद्यवयवमुपलभ्यमानरूपगुणघटवदिति स्थापितमेतत् 'द्रव्यार्थतया एक आत्मेति, अथवा एक आत्माकथञ्चिदिति, प्रतिक्षणंसम्भवदपरापरकालकृतकुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयोगेऽपि द्रव्यार्थतयैकत्वादस्य, यद्यपि हि कालकृतपर्यायैरुत्पद्यते नश्यति च वस्तु तथापि स्वपरपर्यायरूपानन्तधर्मात्मकत्वात् तस्य न सर्वथा नाशो युक्त इति, आह c॥1॥ "नहि सव्वहा विनासो अद्धाप्ज्जाय्मित्त्नास्ण्मि। ___ सपरपज्जायानंतधम्मुणो वत्थुणो जुत्तो" त्ति, किञ्च-'प्रतिक्षणं क्षयिणो भाव' इत्येतस्माद्वचनात्प्रतिपाद्यस्ययक्षणभङ्गविज्ञानमुपजायते तदसङ्ख्यातसमयैरेव वाक्यार्थग्रहणपरिणामाज्जायते, न तु प्रतिपत्तुः प्रतिसमयं विनाशे सति, यत एकैकमप्यक्षरं पदसत्कं सद्ध्यातीतसमयसम्भूतं, सङ्ख्यातानि चाक्षराणि पदं, सङ्घयातपदं च वाक्यं, तदर्थग्रहणपरिणामाच सर्वं क्षणभङ्गुरमिति विज्ञानं भवेत, तच्चायुक्तं समयनष्टस्येति, ॥ 1 ॥ (आह च)-"कह वा सव्वं खणियं विनायं?, जई मई सुयाओत्ति। तदसंखसमयसुत्तत्यगहणपरिणामओ जुत्त ॥ 2 ॥ नौ पैसमयविनासे जेणेक्केकक्खरंपिय pyss। संखाईयसमयइयं संखेश्2आइं पयं ताई संखेजपयं वकं तदत्थगहणपरिणामओ होना । सव्वखणभंगनाणं तदजुत्तं समयनदृस्स "इति, तथा सर्वथोच्छेदेतृत्यादयोन घटन्ते, पूर्वसंस्कारानुवृत्तावेव तेषांयुज्यमानत्वाद, आह च-- ॥ 1 ॥ "तित्तीसमो किलामो सारिक्खविवक्खपचयाईणि । अज्झयणं झाणं भावनाय का सव्वनासंमि?" त्ति, तत्र तृप्तिः-ध्राणिः श्रमः-अध्वादिखेदः क्लमो-ग्लानिः साद्दश्य-साधर्म विपक्षो-वैधर्म्य प्रत्ययः-अवबोधः, शेषपदानि प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति । तदेवमात्मा स्थितिभवनभङ्गरूपः स्थिररूपापेक्षयानित्योनित्यत्वाच्चैकः भवनभङ्गरूपापेक्षयात्वनित्यः अनित्यत्वाचानेक इति, आह c॥1॥ "जमणंतपञ्जयमयं वत्थु भवणं च चित्तपरिणामं । ठीविभवभङ्गरूवं निच्चानिच्चाइ तोऽभिमयं" ति, ॥ 2 ॥ (एवं च) "सुहदुक्खबंधमोक्खा उभयनयमयानुवत्तिणो जुत्ता। एगयरपरिच्चाए savvavvavahAravucchitti"tti, अथवा-एक आत्मा कथञ्चिदेवेति, यतोजैनानांनहिसर्वथा किञ्चिद्वस्तुएकमनेकं वाऽस्ति, Page #21 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 1/2 सामान्यविशेषरूपत्वाद्वस्तुनः,अथ ब्रूयात्-विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्योभेदाभेदाभ्या चिन्त्यमानस्यायोगात्, तथाहि-सामान्यं विशेषेभ्योभिन्नमभिन्नंवा स्यात्?,नभिन्नमुपलम्भाभावाद्, न चानुपलभ्यमानमपि सत्तया व्यवहर्तुं शक्यं, खरविषाणस्यापि तथाप्रसङ्गात्, अथाभिन्नमिति पक्षः, तथाचसामान्यमानं वास्याद्विशेषमात्रं वेति, न कस्मिन् सामान्यमेकं विशेषास्त्वनेकरूपा इत्यसङ्कीर्णवस्तुव्यवस्थास्यादिति,अत्रोच्यते, नह्यस्माभिः सामान्यविशेषयोरेकान्तेन भेदोऽभेदो वाऽभ्युपगम्यते, अपितु विशेषा एव प्रधानीकृतातुल्यरूपा उपसर्जनीकृततुल्यरूपा विषमतया प्रज्ञायमानाविशेषाव्यपदिश्यन्ते,तएव च विशेषाउपसर्जनीकृतातुल्यरूपाः प्रधानीकृततुल्यरूपाः समतया प्रज्ञायमानाः सामान्यमिति व्यपदिश्यन्त इति, आह c॥1॥ "निर्विशेषं गृहीताश्च, भेदाः सामान्य्मुच्य्ते। ततो विशेषासामान्यविशिष्टत्वंन युज्यते ॥ 2 ॥ वैषम्यसमभावेन, ज्ञायमाना इमे किल । प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि" इति, तदेवं सामान्यरूपेणात्मा एको विशेषरूपेण त्वनेकः, न चात्मनां तुल्यरूपं नास्ति, एकात्मव्यतिरेकेणशेषात्मनामनात्मत्वप्रसङ्गादितितुल्यंच सरूपमुपयोगः 'उपयोगलक्षणोजीव' इति वचनात्, तदेवमुपयोगरूपैकलक्षणत्वात्सर्वे एवात्मान एकरूपाःस, एवंचैकलक्षणत्वादेक आत्मेति, अथवा जन्ममरणसुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति । इह च सर्वसूत्रेषु कथञ्चिदित्यनुस्मरणीयं, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्थानिबन्धनत्वात्, ॥ 1 ॥ (उक्तञ्च-) "स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो, नैव साङ्गत्यमियति" ॥1॥(त्था) "नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोह्धात्व्ः। भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः" इति |आत्म्न् एकत्वमुक्तन्यायतोऽभ्युपगच्छद्मिरपि कैश्चिनिष्क्रियत्वं तस्याभ्युपगतमतस्तन्निराकरणाय तस्य क्रियावतत्त्वमभिधित्सुः क्रियायाः कारणभूतं दण्डस्वरूपं प्रथमं तावदभिधातुमाह मू. (3) एगे द्ण्द्दे। बृ. 'एगे दंडे' एकोऽविवक्षितविशेषत्वात् दण्डयते-ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, स च द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्प्रयुक्तं म्न्ःप्र्भृति॥ मू. (4) एगा किरिया। वृ. तेन चात्मा क्रियां करोतीति तामाह-एगा किरिया' एका-अविवक्षितविशेषतया करणमात्रविवक्षणात्, करणं क्रिया-कायिक्यादिकेति, अथवा एगे दंडे एगा kiriya'tti सूत्रद्वयेनात्मनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्डक्रियाशब्दाभ्यां त्रयोदश क्रियास्थानानि प्रतिपादितानि, तत्रार्थदण्डानर्थदण्डहिंसादण्डाकरमाद्दण्डष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परप्राणापहरणलक्षणो दण्डशब्देन गृहीतः, तस्य चैकत्वंवधसामान्यादिति, क्रियाशब्देन तुमृषाप्रत्ययाअदत्तादानप्रत्ययाआध्यात्मिकीमानप्रत्यया तया Page #22 -------------------------------------------------------------------------- ________________ // 1 // स्थान-1, - उद्देशकः 19 मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया एफपथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वञ्च करणमात्रसामान्यादिति, दण्डक्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान् एव वक्ष्याम इति । अक्रियावत्वनिरासश्चात्मन एवं, यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तैर्भोक्तृत्वमप्यभ्युपगमतमतो भुजिक्रियानिवर्तनसामर्थ्य सतिभोक्तृत्वमुपपद्यते तदेव च क्रियावत्त्वं नामेति, अथ प्रकृतिः करोति पुरुषस्तु भुङ्गे प्रतिबिम्बन्यायेनेति, तदयुक्तम्, कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानयोगेऽपि प्रतिबिम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात्प्रतिबिम्बस्येति, अथ प्रकृतिविकाररूपायाबुद्धेरेव सुखाद्यर्थप्रतिबिम्बननात्मनः,तर्हिनास्य भोगः तदवस्थतवात्तस्येति, अत्रापिभुव्क्त्व्य्ण्त्त्तुस्थानान्त्राद्व्सेय्मिति|उक्त्स्व्रूप्स्यात्म्न् आधारस्वरूपनिरूपणायाह मू. (5) एगे लोए। वृ, "एगे लोए' एकोऽविवक्षितासङ्ख्यप्रदेशाधस्तिर्यागादिदिग्भेदतया लोक्यते-दृश्यते केवलालोकेनेति लोकः-धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तम् "धर्मादीनां वृत्तिर्द्रव्याणां bhavati yatra tat kssetrm| तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम्" इति, __अथवा लोको नामादिरष्टधा, आह ca"nAmaM ठवणादविए खित्ते काले भवे य भावे y॥ पज्जवलोए य तहा अट्टविहलोयनिक्खेवो "त्ति, नामस्थापने सुज्ञाने, द्रव्यलोको जीवाजीवद्रव्यरूपः, क्षेत्रलोक आकाशमात्रमनन्तप्रदेशात्मकं, काललोकः समयावलिकादिःस, भवलोको नारकादयः स्वस्मिन् 2 भवेवर्तमाना यथा मनुष्यलोको देवलोक इति, भावलोकः षडौदयिकादयो भावाः, पर्यवलोकस्तु द्रव्याणां पर्यायमात्ररूप इति, एतेषां चैकत्वं केवलज्ञानालोकनीयत्वसामान्यादिति । / लोकव्यवस्थाह्यलोके तद्विपक्षभूते सति भवतीति तमाहमू. (6) एगे अलोए। वृ. 'एगे अलोए' एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षितभेदत्वादलोको लोकव्युदासात् नत्वालोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति, ननुलोकैकदेशस्य प्रत्यक्षत्वात् तद्देशान्तरमपिबाधकप्रमाणाभावात्सम्भावयामोयोऽयंपुनरलोकोऽस्य देशतोऽप्यप्रत्यक्षत्वात् कथमसावस्तीत्यध्यवसातुं शक्यो? येनैकत्वेन प्ररूप्यत् इति, उच्यते, अनुमानादिति, तच्चेदंविद्यमानविपक्षोलोको, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद्, इह यद्व्युत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्तीतिद्रष्टव्यं, यथा घटस्याघटः, व्युत्पत्तिमच्छुद्धपवाच्यश्चलोकस्तस्मात् सविपक्ष इति, यश्चलोकस्यविपक्षः सोऽलोकस्तस्मादस्त्यलोकैति, अथ नलोकोऽलोकैतिघटादीनामेवान्यतमो भविष्यतिकिमिह वस्त्वन्तरकल्पनयेति?,नैवं, यतो निषेधसद्मावानिषेध्यस्यैवानुरूपेण भवितव्यं निषेध्यश्च लोकः सचाकाशविशेषोजीवादिद्रव्यभाजनमतः खल्वलोकेनाप्याकाशविशेषेणैव भवितव्यम्, यथेहापण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एवगम्यते न घटादिरचेतनस्तद्वदलोकेनापि लोकानुरूपेणेति, आह c॥1॥ "logassa'sthi विवक्खो सुद्धत्तणओघडस्स अघडोव्व । स घडादी चेव मती न निसेहाओ त्द्नुरूवो"| ति । / Page #23 -------------------------------------------------------------------------- ________________ स्थानाङ्गसूत्रम् 1/-6 लोकालोकयोश्च विभागकरणं धर्मास्तिकायोऽतस्तत्स्वरूपमाहमू. (7) एगे ध्म्मे। वृ.एकः प्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्तेऽपिद्रव्यार्थतया तस्यैकत्वात, जीवपुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद् धर्मः, स चास्तीनां प्रदेशानां सातात्मकत्त्वात्कायोऽस्तिकाय इति॥ धर्मस्यापि विपक्षस्वरूपमाह.. मू. (8) एगे अध्म्मे। वृ. "एगे अधम्मे' एको द्रव्यत एव न धर्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीवपुद्गलानां गत्युपष्टम्भकारायं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति, ननुधर्मास्तिकायाधर्मास्तिकाययोः कथमस्तित्वावगमः?, प्रमाणादितिब्रूमः, तच्चेदमिह गतिः स्थितिश्च सकललोकप्रसिद्धं कार्य, कार्यंच परिणाम्यपेक्षाकारणायत्तात्मा लाभं वर्तते, घटादिकार्येषुतथादर्शनात्, तथाचमृत्पिण्डभावेऽपिदिग्देशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण नघटो भवतियदि स्यात् मृत्पिण्डमात्रादेवस्यात्नच भवति, गतिस्थिती अपिजीवपुद्गलाख्यपरिणामिकारणभावेऽपिनापेक्षाकारणमन्तरेण भवितुर्महतः श्यतेचतद्भावोऽतस्तत्सत्तागम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः, गततिआपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलं, - तथा स्थितिपरिणाम परिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, मत्स्यादीनामिव मेदिनी, विवक्षया जलं वा, प्रयोगश्च-गतिस्थिती अपेक्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्य-शुषिरममावो वेति, किञ्च-अलोकाभ्युपगमे सतिधम्मधिमाभ्यां लोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽकाशसाम्ये सति लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुद्गलानाञ्च प्रतिघाताभावादनवस्थानम्, अतः सम्बन्धाभावात् सुखदुःखबन्धादिसंव्यवहारो न स्यादिति, uktshc॥1॥ "तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुल्ले लोगोऽलोगोत्ति को भेओ? ॥ 2 ॥ लोगाविभागाभावे प्द्दिघाताभावोऽन्व्त्थाओ। संववहाराभावो संबंधाभावओ होज्जा" इति । आत्मा च लोकवृत्तिर्धाधम्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा बध्यत इति बन्धनिरूपणायाह मू. (9) एगे बंधे वृ. 'एगे बंधे' बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान पुद्गलान् आदत्ते यत् सबन्ध इति भावः, सच प्रकृतिस्थितिप्रदेशानुभावविभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्यसतःपुनर्बन्धाभावाद्वाएको बन्धैति, अथवाद्रव्यतो बन्धो निगडादिभिर्भावतः कर्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्मणोः saMyoga'bhipretaH, स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयं, तत्र यद्यादिमानिति पक्षस्तदा किं पूर्वमात्मा पश्चात् कर्म अथ पूर्व कर्म पश्चादात्मा उत युगपत्कर्मात्मानौ संप्रसूयेतामिति त्रयो विकल्पाः, Page #24 -------------------------------------------------------------------------- ________________ स्थानं-1, - उद्देशकः तत्र न तावत् पूर्वमात्मसंभूतिः सम्भाव्यते, निर्हेतुकत्वात्, खरविषाणवत्, अकारणप्रसूतस्य च अकारणत एवोपरमः स्याद्, अथानादिरेव आत्मा तथाप्यकारणत्वान्नास्य कर्मणा यो उपपद्यते नभोवत्, अथाकारणोऽपि कर्मणा योगः स्यात् तर्हि स मुक्तस्यापि स्यादिति, अथासावात्मा नित्यमुक्तएव तर्हि किं मोक्षजिज्ञासया?, बन्धाभावेच मुक्तव्यपदेशाभाव एव, आकाशवदिति, नापिकर्मणः, अकारणप्रसूतेश्चाकारणत एवोपरमः स्यादिति, युगपदुत्पत्तिलक्षणस्तृतीयपक्षोऽपि न क्षमः, अकारणत्वादेव, न चयुगपदुत्पत्तौ satyAmayaMka"kamrmedamitivyapadezoyuktarUpaH,सव्येतरगोविपाणवदिति, अथादिरहितो जीवकर्मयोग इतिपक्षः, ततश्चानादित्वादेव नात्मकर्मवियोगः स्यात्, आत्माऽऽकाशसंयोगवदिति, अत्रोच्यते, आदिमत्संयोगपक्षदोष अनभ्युपगमादेव निरस्ताः, यच्चादिरहितजीवकर्मयोगेऽभिधीयते 'अनादित्वान्नात्मकर्मवियोग' इति, तदयुक्तम्, anAditveya'pi संयोगस्य वियोगोपलब्धेः, काञ्चनोपलयोरिवेति, य्दाः॥1॥ "जह वेह क्ण्च्नोव्ल्स्ण्जोगोऽनाइस्ण्तिगोऽवि। वोच्छिआइ सोवायं तह जोगो जीवकम्माणं ति, तथा अनादेरपि सन्तानस्य विनाशो दृष्टो बीजाङ्कुरसन्तानवत्, आह c॥1॥ "अन्नतरमणिव्वत्तियकजं बीयंकुराण जं विहयं । ___तत्थ हओ संताणो कुक्कु डियं डाइयाणं च "त्ति । अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाहमू. (10) एगे मोक्खा वृ. 'एगेमोक्खे' मोचनं कर्मपाशवियोजनमात्मनो मोक्षः, आह च-'कृत्स्नकर्मक्षयान्मोक्षः' सचैको ज्ञानावर-णादिकपेइक्षयाऽष्टाविधोऽपि मोचनसामान्यात्मुक्तस्य वा पुनर्मोक्षाभावत् ईषत्राग्भारा- ख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतस्तयोश्च मोचन-सामान्यादेको मोक्ष इति, नन्वपर्यवसानो जीवकर्मसंयोगोऽनआदित्वाञ्जीवाकाशसंयोगवदिति कथं मोक्षसम्भवः ?, कर्मवियोगरूपत्वादस्य, अनोच्यते, अनादित्वादित्यनैकान्तिको हेतुः, धातुकाञ्चन-संयोगो ह्यनादिः, स च सपर्यवसानो दृष्टः, क्रियाविशेषाद्, एवमयमपिजीवकर्मयोगः, सम्यग्दर्शन-ज्ञानचारित्रैः सपर्यवसानो भविष्यति, जीवकर्मवियोगश्च मोक्ष उच्यते इति, ननु नारकादिप-र्यायस्वभावः संसारो नान्यः, तेभ्यश्च नारकत्यादिपर्यायेभ्यो भिन्नो नाम न कश्चिञ्जीवो, नारकादय एवपर्यायाजीवः, तदनन्तरत्वादिति संसाराभावे जीवाभाव एवं नारकादिपर्यायस्वरूपवदित्य-सत्पदार्थो मोक्ष इति, आह c॥1॥ "जं नारगादिभावो संसारो नारगाइभिन्नो y। को जीवो तं मन्नसि? तन्नासे जीवनासोत्ति" / अत्र प्रतिविधीयते-यदुक्तम् 'नारकादिपर्यायसंसाराभावेसर्वथाजीवाभाव एवानर्थान्तरत्वान्नारकादिपर्यायस्वरूपवदिति, अयमनैकान्तिको हेतुः, हेम्नो मुद्रिकायाश्चानान्तरत्वं सिद्धं न च मुद्रिकाकारविनाशे हेमंविनाश इति, तद्वन्नारकादिपर्यायमात्रनाशे सर्वथा जीवनाशो न भविष्यतीति, आह च Page #25 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 1/-/10 ॥ 1 ॥ "न हि नारगादिपज्जायमेत्तनासंमि सव्वहां नासो। जीवद्दवस्स मओ मुद्दानासेव्व हेमस्स" (त्ति), ॥ 2 ॥ (अपिच-) "कम्मकओ संसारो तन्नासे तस्स जुञ्जए नासो । जीवत्तमकम्मकयं तन्नासे तस्स को नासो?" (त्ति) मोक्षश्च पुण्यपापक्षयाद्मवतीति पुण्यपापयोः स्वरूपं वाच्यं, तत्रापिमोक्षस्य पुणस्य च शुभस्वरूपसाधम्यात पुण्यं तावदाह मू. (11) एगे पुन्न्न्ने। वृ. 'एगे पुण्णे' 'पुण शुभे' इति वचनात् पुणति-शुभीकरोति पुनाति वा-पवित्रीकरोत्यामानमिति पुण्य-शुभकर्म, सद्वेद्यादि द्विचत्वारिंशद्विधम्, य्थोक्त्म्॥1॥ "सायं 1 उच्चागोयं 2 नरतिरिदेवाउ 5 नाम एयाउ। मणुयदुर्ग 7 देवदुर्ग 9 पंचेंदियजाति 10 तणुपणगं 15 ॥ 2 ॥ अंगोवंगतियंपिय 18 संघयणं वज्जरिसहनारायं 19 / पढमंचिय संठाणं 20 वनाइचउक्क सुपस्थं 24 ॥ 3 ॥ अगुरुलहु 25 पराधायं 26 उस्सासं 27 आयवं च 28 उज्जोयं 29 / सुपसत्था विहयगई 30 तसाइदसगंच 40 निम्माणं 41 तित्थयरेणं सहिया बायाला पुण्णपगईओ" त्ति । एवं द्विचत्वारिंशद्विधमपि अथवा पुण्यानुबन्धिपापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यसामान्यादेकमिति । अथ कर्मैव न विद्यते प्रमाणगोचरातिक्रान्तत्वत् शशविषाणवदिति कुतः पुण्यकर्मसत्तेति?,असत्यमेतत्, यतोऽनुमानसिद्धकर्म, तथाहि-सुखदुःखानुभूतेर्हेतुरस्ति कार्यत्वादङ्करस्येव बीजं, यश्चहेतुरस्यास्तत्कर्मतस्मादस्तिकर्मेति, स्यान्मतिः-सुखदुःखानुभूतेईष्ट एव हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति, किमिह कर्मपरिकल्पनया?,नहिष्टं निमित्तमपास्य निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवं, व्यभिचारात्, इह यो हि द्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य तत्फले विशेषो-दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषः सुखानुभूतिमयो नासौ हेतुमन्तरेण सम्भाव्यते, न च तद्धेतुक एवासौ युक्तः, साधनानां विपर्यासादिति पारिशेष्याद्विशिष्टहेतुमानसौ, कार्यत्वात्, घटवत्, पश्चसमानसाधनसमेतयोस्तत्फलविशेषहेतुस्तत् कर्म, तस्मादस्ति कर्मेति, आह c॥1॥ "जो तुल्साहणाणं फले विसेसो न सो विना हेउं । कनत्तणओ गोयम ! घडो ब्व हेऊ य से कम्मं "ति, किञ्च-अन्यदेहपूर्वकमिदं बालशरीरं, इन्द्रियादिमत्त्वात्, यदिहेन्द्रियादिमत्तदन्यदेहपूर्वकं दृष्टं, यथा बालदेहपूर्वकं युवशरीरम्, इन्द्रियादिमन्चेदं बालशरीरकं तस्मादन्यशरीरपूर्वकं, यच्छरीरपूर्वकं चेदं बालकशरीरंतत्कर्म, तस्मादस्ति कम्र्मेति, आह च - ॥ 1 ॥ "बालसरीरं देहतरपुव्वं इण्दियाइम्त्ताओ। जह बालदेहपुब्यो जुवदेवो पुवमिह कम्मं "ति, ननुकर्मसद्भावेऽपिपापमेवैकं विद्यतेपदार्थोनपुण्यंनामास्ति, यत्तुपुण्यफलं सुखमुच्यते Page #26 -------------------------------------------------------------------------- ________________ स्थान-1, * उद्देशकःतत्पापस्यैव तरतमयोगादकृष्टस्य फलं, यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च तरतम-योगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या यावत् प्रकृष्टोऽपकर्षस्तत्र या काचित्पापमात्रा अवतिष्ठते तस्यामत्यन्तं शुभफलता पापापकर्षात्, तस्यैव च पापस्य सर्वात्मना क्षयो मोक्षः, यथाऽत्यन्ताप- थ्याहारसेवनादनारोग्यम्, तस्यैवापथ्यस्य किञ्चित्किञ्चिदपकर्षात् यावत् स्तोकापथ्याहारत्या-मारोग्यकरं, सर्वाहारपरित्यागाच प्राणमोक्ष इति, आह c॥1॥ "पावुकरिसेऽधमयचा तरतमजोगाऽवकरिसओ सुभ्या। तस्सेव खए मोक्रवो apatthabhattovamANAo"tti, अत्रोच्यते, यदुक्तम्-'अत्यन्तापचितात् पापात् सुखप्रकर्ष' इति, तदयुक्तम्, यतो येयं सुखप्रकर्षानुभूतिःसा स्वानुरूपकर्मप्रकर्षजनिता, प्रकर्षानुभूतित्वात्, दुःखप्रकर्षानुभूतिवत्, यथा हि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्माप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि सुखप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति । पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाहमू. (12) एगे पावे। वृ. 'एगे पावे' पाशयतिगुण्डयत्यात्मानं पातयतिचात्मन आनन्दरसंशोषयति क्षपयतीति पापम्, तच्च ज्ञानावरणादि व्यशीतिभेदम्, य्दाऽऽह्॥1॥ "नाणंतरायदसगं 10 दंसण नव 19 मोहणीयछब्बीसं 45 / ___ अस्सायं 46 निरयाऊ 47 नीयागोएण अडयाला 48 / / ॥ 2 ॥ निरयदुगं2 तिरियदुगं4 आइचउक्कं च 8 पंच संघयणा 13 / संठाणाविय पंच उ 18 वनाइचउक्कमपसत्थं 22 / / ॥ 3 ॥ उवघाय 23 कुविहयगई 24 थावरदसगेण होति चोत्तीसं 34 / सव्वाओ मिलिआओ बासीती पावपगईओ 82" / / तदेवं यशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद् द्विविधमपि वा अनन्त. सत्त्वाश्रितत्वादनन्तमपि वाऽशुभसामा न्यादेकमिति । ननु कर्मसत्त्वेऽपि पुण्यमेवैकं कर्म न तत्प्रतिपक्षभूतं पापं कर्मास्ति, शुभाशुभफलानां पुण्यादेव सिद्धेरिति, तथाहि-यत्परमप्रकृष्टं शुभफलमेतत् पुण्योत्कर्षस्य कार्य, यत्पुनस्तस्माद- वकृष्टमवकृष्टतरमवकृष्टतमंच तत्पुण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्परमप्रकर्षहानिः, परमप्रकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलं-या काचित्शुभमात्रेत्यर्थः-दुःखप्रकर्षैति तात्पर्यं, तस्यैवचपरमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मकबन्धाभावान्मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनात्पुंसः परमारोग्यसुखं, तस्यैव चकिञ्चित्(2)पथ्याहारविवर्जनादप-थ्याहारपरिवृद्धोरारोग्यसुखहानिः,सर्वथैवाहारपरिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति, आह च -- ॥ 1 ॥ "कम्मप्पगरिसजणियं तदवस्सं प्ग्रिसान्नुभूइओ। सोक्खप्परगरिसभूई जह पुण्णप्पगरिसप्पभवा" इति, Page #27 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 1/-/12 'तदिति दुःखामिति । इदानीमनन्तरोक्तयोः पुण्यपापकर्मणोर्बन्धकारणनिरूपणायाहमू. (13) एगे आस्वे। वृ. 'एगे आसवे' आश्रवन्ति-प्रविशन्ति येन कण्यिआत्मनीत्याश्रवः, कर्मबनधहेतुरिति भावः, सचेन्द्रियकषायाव्रतक्रियायोगरूपःक्र मेण पञ्चचतुःपञ्चपञ्चविंशतित्रिभेदः, उक्त्न्य्च्॥1॥ "इंदिय 5 कसाय 4 अव्वय 5 किरिया 25 प्न्न्चुर्प्ण्च्प्न्नुवीसा। जोगा तिन्नेव भवे आसवभेया उ बायाला" इति, तदेवमयं द्विचत्वारिंशद्विधोऽथवा द्विविधो द्रव्यभावभेदात्, तत्र द्रव्याश्रवो यजलान्तर्गतनावादौ तथाविधच्छिद्रैजलप्रवेशनं भावाश्रवस्तुयजीवनावीन्द्रियादिच्छिद्रतः कर्मजल सञ्चय इति, स चाश्रवसामान्यादेक एवेति ॥athaashrvprtipkssbhuutsNvrsvruupmaah मू.(14) एगे स्ण्व्रे। वृ. 'एगे संवरे' संद्रियते-कर्मकारणं प्राणातिपातादि निरुध्यते येन परिणामेन स संवरः, आश्रवनिरोधैत्यर्थः, सच समितिगुप्तिधर्मानुप्रेक्षापरीषहचारित्ररूपःक मेणपञ्चत्रिदशद्वादशद्वाविंशतिपञ्चभेदः, आह c॥1॥ "समिई 5 गुत्ती 3 धम्मो 10 अनुपेह 12 परीसहा 22 चरित्तं च 5 / सत्तावन्नं भेया पणतिगभेयाई संवरणे "त्ति, अथवाऽयं द्विविधो द्रव्यतो भावतश्च, तत्र द्रव्यतो जलमध्यगतनावादेरनरवरतप्रविशजलानां छिद्राणां तथाविधद्रव्येण स्थगनं संवरः, भावतस्तु जीवद्रोण्यामाश्रवत्कर्मजलानामिन्द्रियादिच्छिद्राणां समित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति ॥sNvrvishessecaayogyvsthaaruupe कर्मणां वेदनैव भवति नबन्ध इति वेदनास्वरूपमाह - मू. (15)एगा वेय्न्ना। वृ. एगा वेयणा' वेदनं वेदना-स्वभावेनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवनमिति भावः, साच ज्ञानावरणीयादिकम्मपिक्षयाअष्टविधाऽपिविपाकोदयप्रदेशोदयापेक्षया द्विविधाऽपि आभ्युपगमिकी-शिरोलोचादिका औपक्र मिकी-रोगादिजनितेत्येवं द्विविधाऽपि वेद्नासामान्यादेकैवेति॥anubhuutrsNkrmprdeshebhyH परिशटतीति वेदनानन्तरंकर्मपरिशटनरूपां निर्जरां निरूपयन्नाह मू. (16) एगा निजरा घृ. 'एगा निजरा' निर्जरणं निर्जरा विशरणं परिशटनमित्यर्थः, साचाष्टविधकर्मोपेक्षयाऽष्टविधाऽपिद्वादशविधतपोजन्यत्वेन द्वादशविधाऽपिअकामक्षुत्पिपासाशीतातपदंशमशकमलसहनब्रह्मचर्यधारणाद्यनेकविधकारणजनितत्वेनानेकविधाऽपिद्रव्यतोवस्त्रादेर्भावतः कर्मणामेव द्विविधाऽपिवा निर्ज्रासामान्योदेकैवेति|न्नुनिर्ज्रामोक्स्स्योः कः प्रतिविशेषः?, उच्यते, देशतः कर्मक्षयोनिर्जरा सर्वतस्तुमोक्ष इति|इह्च्जीवो विशिष्टनिर्जराभाजनंप्रत्येकशरीरावस्थायामेव भवति न साधारणशरीरावस्थायामतः प्रत्येकशरीरावस्थस्य जीवस्य स्वरूपनिरूपणायाह ___'एगेजीवे' इत्यादि, अथवा उक्ताः सामात्यतः प्रस्तुतशास्त्रव्युत्पादनीया जीवादयो नव पदार्थाः, साम्प्रतं जीवपदार्थ विशेषेण प्ररूपयन्नाह Page #28 -------------------------------------------------------------------------- ________________ - स्थानं-1, - उद्देशकः म. (17) एगे जीव पाडिक्कएणं स्रीरेन्न्ण्। वृ. 'एगे जीवे पाडिक्कएणंसरीएणं एकः केवलोजीवितवान्जीवकतिजीविष्यतिचेति जीवः-प्राणधारणधर्मा आत्मेत्यर्थः, एकं जीवं प्रति गतं यच्छरीरं प्रत्येकशरीरनामकर्मोदयात् तत्प्रत्येकंतदेव प्रत्येककं, दीर्धत्वादिप्राकृतत्वात्, तेन प्रत्येककेनशीर्यत इति शरीरं-देहः तदेवानुकम्पितादिधर्मोपेतं शरीरकं तेन लक्षितः तदाश्रित एको जीव इत्यर्थः, अथवा णंकारौ वाक्यालङ्कारार्थी, तत एको जीवः प्रत्येकके शरीरे वर्तत इति वाक्यार्थः स्यादिति, इहच पडिक्ख eNaM'ti कचित्पाठो द्दश्यते, स च न व्याख्यातः, अनवबोधाद्, इह च वाचनानामनियतत्वात् सर्वासांव्याख्यातुम शक्यत्वात्काञ्चिदेव वाचनांव्याख्यास्यामैति ॥ इह बन्धमोक्षादयआत्मधर्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्मान् 'एगा जीवाणं इत्यादिना एगे चरित्ते' इत्येतदन्तेन ग्रन्थेनाह मू. (18) एगा जीवाणं अपरिआइत्ता विगुव्यणा । वृ. 'एगा जीवाणं अपरियाइत्ता विगुव्वणा' 'एगा जीवाणं' ति प्रतीतं apariyAitta'tti अपर्यादाय परितः-समन्तादगृहीत्वा वैक्रियसमुद्घातेन बाह्यान्पुद्गलान्या विकुर्वणा भवधारणीयवैक्रियशरीर चनालक्षणा स्वस्मिन् 2 उत्पत्तिस्थाने जीवैः क्रियते सा एकैव, प्रत्येकमेकत्वाद्मवधारणीयस्येति, सकलवैक्रियशरीरापेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुद्गलपर्यादानपूर्विका सोत्तरवैक्रियरचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याप्यनेकापि स्यादिति पर्यवसितम्, अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं भवतीति कुतोऽवसोयते?,येनेह सूत्रे अपरियाइत्ता' इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते इति चेत्, उच्यते, भगवतीवचनात्, तथाहि-"देवे णं भंते ! महिड्डिए जाव महानुभागे बाहिरए पोग्गलए अपरियाइत्ता पभू एगवन्नं एगरूवं विउव्वित्तए?, गोयमा ! नोइणढे समठे, देवेणंभंते! बाहिरएपोग्गले परियाइत्तापभू?, haMtApabhU"tti, इह हि उत्तरवैक्रियं बाह्यपुद्गलादानाद् भवतीति विवक्षितमिति ॥ मू. (19) एगे मने वृ. 'एगे mane"tti मननं मनः औदारिकादिशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याजीवव्यापारो, मनोयोगैतिभावः, मन्यतेवाऽनेनेतिमनो-मनोद्रव्यमात्रमेवेति, तच्च सत्यादिभेदादनेकमपिसंज्ञिनांवाअसङ्ख्यातत्वादसङ्घयातभेदमप्येकंमननलक्षणत्वेन सर्वमनसामेकत्वादिति मू. (20) एगा vii। 6. 'एगा वैत्ति वचनं वाक्-औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाऽप्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावादिति मू. (21) एगे काय्वाया। वृ. 'एगे कायवायामेऽत्तिचीयत इति कायः-शरीरंतस्य व्यायामोव्यापारः कायव्यायामः औदरिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पुनरौदारिकादिभेदेन सप्तप्रकारोऽपिजीवानन्तत्वेनानन्तभेदोऽपिवाएतएव, कायव्यायामसामान्यादिति, यच्चैकस्यैकदा Page #29 -------------------------------------------------------------------------- ________________ - स्थानाङ्ग सूत्रम् 1/-21 मनःप्रभृतीनामेकत्वंतत् सूत्र एव विशेषेण वक्ष्यति, 'एगेमने देवासुरेऽत्यादिनेति सामान्याश्रयमेवेहेकत्वं व्याख्यात्मिति॥ मू. (22) एगा उप्पा। वृ.'उप्पत्तिप्राकृतत्वादुत्पादः, सचैक एकसमये एकपर्यायापेक्षेया, नहि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया वैकोऽसाविति । / मू. (23) एगा विय्ती। वृ. 'वियैत्ति विगतिर्विगमः सा चैकोत्पादवदिति विकृतिर्विगतिरित्यादिव्याख्यान्तरमप्युचितमायोज्यम्, अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति । मू. (24) एगा विय्च्चा। वृ. 'viyatra'tti विगतः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः अर्चाशरीरं विगतार्चा, प्राकृतत्वादिति, विवर्चा वा-विशिष्टोपपत्तिपद्धतिविशिष्टभूषा वा, सा चैका सामान्यादिति। मू. (25) एगा ग्ती। वृ. गैऽत्तिमरणानन्तरंमनुजत्वादेः सकाशानारकत्वादीजीवस्य गमनंगतिः, साचैकदैकस्यैकैवऋज्वादिकानरकगत्यादिका वा, पुद्गलस्यवा, स्थितिवैल्क्स्स्न्न्य्मात्र्त्यावैक्रूपास्र्व्जीव्पुलानामिति॥ मू. (26) एगा आग्ती। वृ. आगैऽत्ति आगमनमागतिः-नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति । / मू. (27) एगे च्य्न्ने। वृ. 'चयणेऽत्ति च्युतिः च्यवनम्-वैमानिकज्योतिष्काणां मरणं, तदेकमेकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति ॥ मू. (28) एगे उव्वाए। वृ. 'उववाएऽत्ति, उपपतनमुपपातो देवनारकाणां जन्म, संचैकश्चयवनवदिति । / मू. (29) एगा त्क्। वृ. 'तकत्ति तर्कणं तर्को-विमर्शः अवायात्पूर्वाइहाया उत्तराप्रायः शिरः-कण्डूयनादयः पुरुषधा इह घटन्त इतिसम्प्रत्ययरूपा, इह चैकत्वं प्रागिवेति । / मू. (30) एगा स्न्ना। वृ. 'sanna'ttisaMjJAnaM संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः आहारभयाधुपाधिका वा चेतना संज्ञा, अभिधानं वा संज्ञेति ॥ मू. (31) एगा म्न्त्रा। दृ. 'manna'tti प्राकृतत्वान्मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरितियावत्, आलोचनमिति केचित्, अथवा मन्तामनियब्वंअभ्युपगमैत्यर्थः, सूत्रद्वयेऽपि सामान्यत एक्त्व्मिति। मू. (32) एगा विन्नू। Page #30 -------------------------------------------------------------------------- ________________ स्थानं - 1, - उद्देशकः 27 वृ. 'एगा vitru'tti विद्वान् विज्ञो वा तुल्यबोधत्वादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद उप्पावत्, लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्ता विज्ञता वेत्यर्थः । मू. (33) एगा वेय्न्ना। वृ. वेयण तिप्राग्वेदना सामान्यकर्मानुभवलक्षणोक्ता इह तुपीडालक्षणैव, साचसामान्यत एकैवेति । / मू. (34) एगा छेय्न्ना। वृ.अस्याएव कारणविशेषनिरूपणायाह-'छेयणेऽत्तिछेदनं शरीरस्यान्यस्यवाखङ्गादिनेति मू. (35) एगा भेय्न्ना। वृ, 'भेयणेति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति । वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह- मू. (36) एगे मरणे अण्तिम्सारीरियान्न्ण्। वृ. 'एगे मरणेऽइत्यादि, मृतिर्मरणं अन्ते भवमन्तिम-चरमंतच्च तच्छरीरं चेत्यन्तिमशरीरं तत्र भवा अन्तिमशारीरिकी उत्तरपदवृद्धिः, तद्वा तेषामस्तीति अन्तिमशारीरिका दीर्घत्वञ्च प्राकृतशैल्या, तेषां चरमदेहानां, मरणैकता च सिद्धत्वे पुनर्मरणाभावादिति । अन्तिमशरीरश्च स्नातको भूत्वा भियते अतस्तमाह___ मू. (37) एगे संसुद्धे अहाभूए प्त्ते। वृ. 'एगेसंसुद्धे' इत्यादि, एकः संशुद्ध:-अशवलपरणः अकषायत्वात् यथाभूतः' तात्त्विक: ('पत्तेऽत्ति) पात्रमिव पात्रमतिशयवज्ञानादिगुणरलानां प्राप्तो वा गुणप्रकर्षमिति गम्यते । मू. (38) एगेदुक्खे जीवाणं एग्भूए। वृ. "एगदुक्खे' एकमेवान्तिमभवग्रहणसम्भवं दुःखं यस्य स एकदुःखः 'एगहक्खेऽत्ति पाठान्तरे त्वेकधैवाख्या-संशुद्धादिळपदेशो यस्य, न त्वसंशुद्धसंशुद्धासंशुद्ध इत्यादिकोऽपि, व्यपदेशान्तरनिमित्तस्य कषायादेरभावादिति स भवत्वेकधाख्यः, एकधा अक्षो वा-जीवो यस्य स तथेति, जीवानां-प्राणिनामेकभूतः-एक एव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद् एकत्वं चास्य बहूनामपि समस्वभावत्वादिति, अथवा 'पत्ते' इत्यादि सूत्रान्तरं उक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरं, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृतकर्मफलभोगित्वात्, किंभूतं तदित्याह-एकभूतमनन्यतया व्यवस्थितं प्राणिषु, नसाख्यानामिव वाह्यमिति दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह मू. (39) एगा अहम्मपडिमाज से आया परिकिलेसति वृ. 'एगा अहम्मे' त्यादि, धारयतिदुर्गतौ प्रपततोजीवान् धारयति-सुगतौ वातान् स्थापयतीति धर्मः, उक्त्न्य्च्॥1॥ "दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः" सच श्रुतचारित्रलक्षणः, तत्प्रतिपक्षस्त्वधर्मस्तद्विषया प्रतिमा-प्रतिज्ञा अधर्मप्रधानं शरीरं वाअधर्मप्रतिमा, साचैका, सर्वस्याः परिक्लेशकारणतवैकरूपत्वाद्, अत एवाह-'जं से' इत्यादि Page #31 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 1/-139 'यत्' यस्मात् से' तस्याः स्वाम्यात्मा-जीवोअथवा 'सेऽत्तिसोऽधर्मप्रतिमावानात्मा परिक्तिश्यतेरागादिभिर्बाध्यतेसंक्लिश्यत इत्यर्थः, 'जंसी तिपाठान्तरंचा, ततश्च प्राकृतत्वेन लिङ्गव्यत्ययात् यस्यामधर्मप्रतिमायां सत्यामात्मा परिक्लिशयते सा च एकैवेति । एतद्विपर्ययमाह मू. (40) एगा धम्मपडिमा जं से आया पज्जवजाए वृ, 'एगा धम्मेऽत्यादि, प्राग्वन्नवरंपर्यवाः-ज्ञानादिविशेषाजातायस्यसपर्यवजातोभवतीति शेषः, विशुध्यतीत्यर्थः,आहिताग्न्यादित्वाच्चजातशब्दस्योत्तरपदत्वमिति,अथवा पर्यवान् पर्यवेषु चा यातः-प्राप्तः पर्यवयातोऽथवा पर्यवः-परिरक्षा परिज्ञानं वा शेषं तथैवेति । धमाधर्मप्रतिमेच योगत्रयाद्मवत इति तत्स्वरूपमाह मू. (41) एगेमणे देवासुरमणुयाणं तंसि तंसि समयंसि वृ, 'एगे मणे' इत्यादि सूत्रत्रयं, तत्र मन इति मनोयोगः, तच्च यस्मिन् 2 समये विचार्यते तस्मिन् 2 समये' कालविशेष एकमेव, वीप्सानिर्देशेन न कचनापि समये तद् द्व्यादिसंख्यं सम्भवतीत्याह, एकत्वं च तस्यैकोपयोगत्वात्जीवानां, स्यादेतत्-नैकोपयोगोजीवो, युगपच्छीतोष्ण स्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरषद्वयवत्, अत्रोच्यते, यदिदं शीतोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति, आह c॥1॥ "समयातिसुहुमयाओ मनसि जुगवं च भिन्नकालंपि । उप्पलदलसयवेहं व जह व तमलायचक्कं ति" यदिपुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति तदाकिमन्यत्रगतचेताः पुरोऽवस्थित हस्तिनमपि न विषयीकरोतीति, आह c॥1॥ "अन्नविणिउत्तमन्नं विणिओगं लहै जै मणो तेणं । हत्थिपि ठियं पुरओ किमन्नचित्तो न लक्खेइ?" त्ति इहच बहुवक्तव्यमस्तितत्स्थानान्तरादवसेयमिति, अथवासत्यासत्योभयस्वभावानुभयरूपाणांचतुर्णा मनोयोगानामन्यतर एव भवत्येकदा, द्यादीनांविरोधेनासम्भवादिति, keSAmityAha'devA suramaNuyANaM'ti तत्र दीव्यन्ति इति देवाः-वैमानिकज्योतिष्कास्ते च न सुरा असुराः-भवनपतिव्यन्तरास्तेचमनोर्जाता मनुजा-मनुष्यास्तेचदेवासुरमनुजास्तेषां, तथा वागि तिवाऽयोगः, स चैषामेकदा एक एव, तथाविधमनोयोगपूर्वकत्वात् तथाविधवाग्योगस्य, सत्यादीनामन्यतरभावाद्वा, वक्ष्यति च - ___ "छहिं ठाणेहिं नस्थि जीवाणं इड्डी इ वा जाव परक्कमे इ वा, तंजहा-जीवं वा अजीवं करणयाए 1, अजीवं वा जीवं करणयाए 2, एगसमएणं दो भासाओ भासित्तए" इति । तथा कायव्यायामः-काययोगः, स चैषामेकदा एक एव, सप्तानां काययोगानामेकदा एकतरस्यैव भावात्, ननु यदाहारकप्रयोक्ता भवति तदौदारिकस्यावस्थितस्य श्रूयमाणत्वात् कथमेकदा न काययोगद्वयमिति?,अत्रोच्यते, सतोऽप्यौदारिकस्य व्यायामभावादाहारकस्यैव चतत्र व्याप्रियमाणत्वाद्, अप्यौदारिकमपि तदा व्याप्रियतेतर्हि मिश्रयोगता भविष्यति, केवलिसमुद्घाते सप्तमषष्ठद्वितीयसमयेष्वौदारिकमिश्रवत्, तथा चाहारकप्रयोक्ता न लभ्येत, एवं च Page #32 -------------------------------------------------------------------------- ________________ स्थानं 1, - उद्देशक: - 29 सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायव्यायाम इति, एवं कृतवैक्रियशरीरस्य चक्रवर्त्यादेरप्यौदारिकं निव्यापरमेव, व्यापारवच्चेत् उभयस्य व्यापारवत्त्वे केवलिसमुद्घातवन्मिश्रयोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति, तथा काययोगस्याप्यौदारिकतया वैक्रियतया चक्रमेण व्याप्रियमाणत्वे आशुवृत्तितया मनोयोगवद्यदि यौगपद्यभ्रान्तिः स्यात् तदा को दोष इति एवञ्च काययोगकत्वे सत्यौदारिकादिकाययोगाहतमनोद्रव्यान्द्रव्यसाचिव्यजातजीव व्यापाररूपत्वात् मनोयोगवाग्योगयोरेककाययोगपूर्वकतयाऽपि प्रागुक्तमेकत्वमसेवयमिति, अथवेदमेव वचनमत्र प्रमाणम्, आज्ञा ग्राह्यत्वात् अस्य, यतः119 11 "आणागेज्झो अत्थो आआणाए चेव सो कहेयव्वो । दिट्टंता दिनंतिअ कहणविहिविराहणा इह" इति, ध्ष्टान्ताद्दार्थन्तिकोऽर्थ इत्यर्थः । ननु सामान्याश्रयैकत्वेनैव सूत्रं गमकं भविष्यतीति किमनेन विशेषव्याख्यानेनेति ?, उच्यते, नैवं, सामान्यैकत्वस्य पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गाद्, देवादिग्रहणसमयग्रहणयोश्च वैयर्थ्यप्रसङ्गाच्चेति । इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति प्रतिपत्तिनिरासार्थं, न तु तिर्यग्नारकाणां व्यवच्छेदार्थं, ननु तिर्यग्नारका अपि वैक्रियलब्धिमन्तस्तेषामपि विक्रियायां शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्तिः सम्भाव्यत एवेति तद्ग्रहणमपि न्याय्यमिति, सत्यम्, किन्तु देवादीनां विशिष्टतरलब्धितया शरीराणामत्यन्तानेकतेति तद्ग्रहणं, तथा 'प्रधानग्रहण इतरग्रहणं भवती 'ति न्यायाददोषो, नारकादिभ्यश्च देवादीनां प्रधानत्वं प्रतीतमेवेति, एतेषां च मनः प्रभृतीनां यथाप्राधान्यकृतः क्रमः, प्रधानत्वं च बह्वल्पाल्पतरकर्मक्षयोपशमप्रभवलाभकृतमिति । कायव्यायामस्यैव भेदानामेकतामाह मू. (42) एगे उड्डाणकम्मबलवीरियपुरिसकारपरक्क मे देवासुरमणुयाणं तंसि 2 समयंसि वृ. 'एगे उट्ठाणे त्यादि, उत्थानंच- चेष्टाविशेषः कर्माच भ्रमणादिक्रिया बलं च शरीरसामर्थ्य वीर्यं च जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः पराक्रमश्च-पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तराय (क्षय) क्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येकमेकशब्दो योजनीयो, वीर्यान्तरक्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा क्षयोपशममात्रया एकविधत्वादेक एव जघन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्त्वात् कार्यमात्राया इति सूत्रभावार्थ:, शेषं प्राग्वदिति पराक्रमादेश्च ज्ञानादिर्मोक्षमार्गोऽवाप्यते, यत आह 119 11 "अमुट्ठाणे विणये परक्कमे साहुसेवणाए य । सम्मर्द्दसणलंभो विरयाविरइए विरइए 33 इति, अतो ज्ञानादीनां निरूपणायाह- 'एगे नाणे' इत्यादि, अथवा धर्मप्रतिमा प्रागुदिता सा च ज्ञानादिस्वभावेति ज्ञानादीन् निरूपयन्नाह मू. (43) एगे नाणे एगे दंसणे एगे चरिते । वृ. ज्ञायन्ते परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञानं ज्ञानदर्शनावरणयोः क्षयः Page #33 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 1/-/43 क्षयोपशमो वा ज्ञातिर्वा ज्ञानम् आवरणद्वयक्षयाद्याविर्भत आत्मपर्यवविशेषः सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहि लब्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्याजीवानामिति, ननु दर्शनयस्य ज्ञानव्यपदेशत्वमयुक्तं, विषयभेदाद्, उक्तञ्च - "जं सामन्नरगहणं दंसणमेयं विसेसियं नाणं "त्ति, अत्रोच्यते, ईहावग्रहौ हि दर्शनं, सामान्यग्राहकत्वाद्, अपायधारणे च ज्ञानं, विशेषग्राहकत्वाद्, अथचोभयमपि ज्ञानग्रहणेन गृहीतमागमे "आभिनिबोहियनाणे अट्ठावीसं हवंति payaDIu"tti वचनात् तस्मादवबोधसामान्याद्दर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति, ननु दर्शनं पृथगेवोपात्तमुत्तरसूत्रे तत्किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति ?, अत्रोच्यते, तत्र हि दर्शनं श्रद्धानं विवक्षितं, ज्ञानादित्रयस्य सम्यकशब्दलाञ्छितत्वे सति मोक्षमार्गत्वेन विवक्षितत्वात्, मोक्षमार्गभूतं चैतत्त्रयं श्रद्धानपर्यायेणैव दर्शनेन सहेति । 'एगे दंसणे' त्ति 6श्यन्ते श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं-दर्शनमोहनीयस्य क्षयः क्षयोपशमो वा, दृष्टिर्वा दर्शनं-दर्शनमोहनीयक्षयाद्याविर्भूतस्तत्त्वश्रद्धानरूप आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धानसाम्यादेकम्, एकजीवस्य वैकदा एकस्यैव भावादिति, नन्ववबोधसामांन्याज्ज्ञानसम्यकत्व्योः कः प्रतिविशेषः ?, उच्यते, रुचिः सम्यकत्वं रुचिकारणं तुज्ञानं, य्थोक्त्म्॥1॥ 30 "नाणमवायधिईओ दंसणमिट्टं जहोग्गहेहाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं । " ति, 'चरिते' त्ति चर्यते मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते अनेन निर्वृताविति चरित्रं अथवा चयस्य कर्मणां रिक्तीकरणाच्चरित्रंनिरुक्तन्यायादिति चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परिणाम इति, तदेवं वक्ष्यमाणानां सामायिकादितदानां विरतिसामान्यान्तर्भावादेकस्यैवैकदा भावाद्वेति, एतेषां च ज्ञानादीनामयमेव क्रमो, यतो नाज्ञातं श्रद्धीयते नाश्रद्धत्तं सम्यगनुष्ठीयत इति । ज्ञानादीनि ह्युत्पत्तिविगतिस्थितिमन्ति, स्थितिश्च समयादिकेति समयं प्ररूपयन्नाह मू. (44) एगे समए । वृ. 'एगे समए' समयः - परमनिरुद्धकाल उत्पलपत्रशतत्वतिभेदध्यन्ताञ्जरत्पट्टसाटिकापाटन ध्यन्ताद्वा समयप्रसिद्धादवबोद्धव्यः, स चैक एव वर्तमानस्वरूपः, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाभावात्, अथवा असावेकः स्वरूपेण निरंशत्वादिति । निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाह - मू. (45) एगे पएसे एगे परमाणू । वृ. 'एगे पसे एगे परमाणू' प्रकृष्टो - निरंशो धर्म्माधर्म्माकाशजीवानांदेशः अवयवविशेषः प्रदेशः स चैकः स्वरूपतः सद्वितीयत्वादौ देशव्यपदेशत्वेन प्रदेशत्वाभावप्रसङ्गादिति । 'परमाणुत्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः दय्णुकादिस्कन्धानां कारणभूतः, आह ca"kAraNameva तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गञ्च " इति, ॥ 1 ॥ Page #34 -------------------------------------------------------------------------- ________________ स्थान - 1, - उद्देशकः 31 स च स्वरूपतः एक एवान्यथा परमाणुरेवासौ न स्यादिति । अथवा समयादीनां प्रत्येकमनन्तानामपितुल्यरूपापेक्षयैकत्वमिति । यथा परमाणोस्तथाविधैकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीषप्रारभाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाह मू. (46) एगा सिद्धी । एगे सिद्धे । एगे प्रिनिव्वान्ने। एगे परिनिव्वुए वृ. 'एगा सिद्धी सिध्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः, स च यद्यपि लोकाग्रं, यत आह- "इहं बुंदिं चैत्ताणं, तत्थ गंतूण sijjhai"tti, तथापि तत्प्रत्यासत्त्येषप्रारभाराऽपि तथा व्यपदिश्यते, आह च-"बारसहिंजोयणेहिं सिद्धी savvaTThasiddhAu"tti, यदिच लोकानमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तम्- "निम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवन्नेऽत्यादि तत्स्वरूपवर्णनं घटते?,लो काग्रस्यामूर्तत्वादिति, तस्मादीषप्राग्भारा सिद्धिरिहोच्यते, साचैका, द्रव्यार्थतया पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्कन्धस्यैकपरिणामत्वात, पर्यायार्थतयात्वनन्ता, अथवा कृतकृत्यत्वं लोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च सामान्यत इति॥ सिद्धेरनन्तरं सिद्धिमन्तमाह-'एगे सिद्धे' सिद्धति स्म-कृतकृत्योऽभवत् सेधति स्म वाअगच्छत् अपुनरावृत्त्या लोकाग्रमिति सिद्ध;, सितं वा-बद्धं कर्माध्मातं-दग्धं यस्य स निरुक्तात्त सिद्धः-कर्मप्रपञ्चनिर्मुक्तः, सचएको द्रव्यार्थतया, पर्यायार्थतस्त्वनन्तपर्याय इति, अथवा सिद्धानां अनन्तत्वेऽपि तत्सामान्यादेकत्वम, अथवा कर्मशिल्पविद्यामन्त्रयोगागमार्थयात्राबद्धितपः कर्मक्षयभेदेनानेकत्वेऽप्यस्यैकत्त्वं सिद्धशब्दाभिधेयत्वसाम्यादिति । कर्मक्षयसिद्धस्य च परिनिर्वाणं धर्मो भवतीति तदाह 'एगे परिनिव्वाणे परि-समन्ताग्निर्वाणं-सकलकर्मकृतविकारनिराकरणतः स्वस्थीभवनं परिनिर्वाणं तदेकम्, एकदा तस्य सम्भवे पुनरभावादिति । परिनिर्वाणधर्मयोगात् स एव कर्मक्षयसिद्धः परिनिर्वृत उच्यते इति तदर्शनायाह _ एगे परिनिया' परिनिर्वृतः सर्वतः शारीरमानसास्वास्थ्यविरहित इति भावः, तदेकत्वं सिद्धस्येव भावनीयमिति । तदेतावता ग्रन्थेनैते प्रायो जीवधा एकतया निरूपिताः, इदानीं जीवोपग्राहकत्वात्पुद्गलानांतल्लक्षणाजीवधा 'एगे सद्दे' इत्यादिना जाव लुक्खे' इत्येतदन्तेन ग्रन्थेनैकतयैव दयन्ते, पुद्गलादीनांतुसत्ता केषाञ्चिदनुमानतोऽवसीयते घटादिकार्योपलब्धेः केषाञ्चित्सांव्यवहारिकप्रत्यक्षत इति । / मू. (7) एगे सद्दे । एगे रूवे । एगे ग्ण्धे। एगे र्से। एगे फासे । एगे सुब्भिसद्दे । एगे दुब्भिसद्दे । एगे सुरूवे । एगे दुरूवे । एगे दीहे । एगे ह्स्से। एगे bddh'e। एगे तंसे । एगे चौरसे । एगे पिहुले । एगे परिमंडले एगे किण्हे । एगे णीले । एगे लोहिए। एगे हलिद्दे । एगे सुक्किल्ले । एगे सुब्भिगंधे । एगे दुब्भिग्ण्धे। एगे तिते। एगे क्द्दुए। एगे कसाए । एगे अंबिले । एगे म्हुरे। एगे कक्खडे जाव लुक्खे वृ. तत्र शब्दादिसूत्राणि सुगमानि, नवरं शब्दयते-अभिधीयते अनेनेति शब्दो-ध्वनिः श्रोत्रेन्द्रियविषयः रूप्यते-अवलोक्यत इति रूपम्-आकारश्चक्षुर्विषयः, घ्रायते-सिङ्घयते इति गन्धो-घ्राणविषयः, Page #35 -------------------------------------------------------------------------- ________________ 32 स्थानाङ्ग सूत्रम् 1/-/47 रस्ते - आस्वाद्यते इति रसः - रसनेन्द्रियविषयः, स्पृश्यते - छुप्यत इति स्पर्शः-स्पर्शनकरणविषयः, शब्दानां चैकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयं । शब्दभेदावाह- 'सुभिसद्दि' त्ति शुभशब्दा मनोज्ञा इत्यर्थः, 'दुटिम' त्ति अशुभो मनोज्ञो यो न भवतीति, एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम्, एवं रूपव्याख्यानेऽपि, सुरूपादयश्चतुर्द्दश शुक्लान्ता रूपभेदा, तत्र सुरूपं मनोज्ञरूपमितरहूरूपमिति । दीर्घम् - आयततरं र्हस्वं-तदितरद्, वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तसंस्थानं मोदकवत्, तच्च प्रतरघनभेदात् द्विधा, पुनः प्रत्येकं सभविषमप्रदेशावगाढमिति चतुर्द्धा, एवं च शेषाण्यपि, 'तं से' त्ति तिस्रोऽनयः- कोट्यो यस्मिंस्तत् त्र्यनं-त्रिकोणम्, 'चतुरंसे' त्ति चतोस्रोऽसयो यस्य तत्तथा चतुष्कोणमित्यर्थः, तथा 'पिहुले' त्ति पृथुलं विस्तीर्णम्, अन्यत्र पुनरिह स्थाने आयतग्रभिधीयते, तदेव चेह दीर्घ ह्रस्वपृथुलशब्दैर्विभज्योक्तम्, आयतधर्मत्वादेषां तच्चायतं प्रतरघनश्रेणिभेदात् त्रिधा, पुनरेकैकं समविषमप्रदेशमिति षोढा, यच्चायतभेदयोरपि ह्रस्वदीर्घयोरादावभिधानं तद्वृ त्तादिषु संस्थानेष्वायतस्य प्रायो वृत्तिदर्शनार्थं, तथाहि - दीर्घायतः स्तंभो वृत्तस्त्र्यम्नः चतुरश्चेत्यादि भावनीयम्, विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति, 'परिमंडले' त्ति परिमण्डलसंस्थानं वलयाकारं प्रतरघनभेदाद् द्विविधमिति, " रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत एव, नवरं हारिद्रः -पीतः, कपिशादयस्तु संसर्गजा इति न तेशामुपन्यासः, गन्धोद्वेधा सुरभिर्दुरभिश्च तत्र सौमुख्यकृत्सुरभिर्वैमुख्यकृत् दुरभि, साधारणपरिणामोऽस्पष्ट दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति, रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः 1 वैशद्यच्छेदनकृत्कटुकः 2 अन्नरुचिस्तम्भनकृत क - षायः 3 आश्रवणक्लेदनकृदम्लः 4 हलादनबृंहणकृन्मधुरः 5 संसर्गजो लवण इति नोक्त इति, स्पर्शोऽष्टविधः, तत्र कर्कशः कठिनोऽनमनलक्षणः 1 यावत्करणात् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षणः 2 गुरुरधोगमनहेतुः 3 लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः 4 शीतो वैशद्यकृत् स्तम्भनस्वभाव; 5 उष्णो मार्द्दवपाककृ तू 6 स्निग्धः संयोगे सति संयोगिनां बन्धकारणं 7 रूक्षस्तथैवाबन्धकारणमिति 8 / उक्ता पुद्गलधर्माणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानकाभिधानानां 'एगे पाणाइवाए' / इत्यादिना ग्रन्थेन 'दंसणसल्ले' इत्येतदन्तेन तामेवाहमू. (48) एगे पाणातिवाए जाव एगे प्रिग्घे। एगे कोधे जाव लोभे । एगे पेज्जे ण्गे दोसे जाव एगे प्र्प्रिवाए। एगा अर्तिर्ती। एगे मायामोसे। एगे मिच्छादंसणसल्ले । वृ. तत्र प्राणाः - उच्छासदयस्तेषामतिपातनं प्राणवता सह वियोजनं प्राणातिपातो हिंसेत्यर्थः, / / 1 ॥(उक्त्न्य्च्-)"प्न्य्चेन्द्रियान्नि त्रिविधं बलं च, उच्छासनिःश्वासमधान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा" इति, Page #36 -------------------------------------------------------------------------- ________________ स्थानं -1,-उद्देशकः सचप्राणातिपातो द्रव्यतभावभेदात् द्विविधो, विनाशपरितापसङ्लेशभेदात् त्रिविधोवा, ॥ 1 ॥ (आह च) "तप्पज्जायविनासो दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ वज्जेयब्बो पयत्तेणं "ति, अथवामनोवाकायैःकरणकारणानुमतिभेदानवधा,पुनःसक्रोधादिभेदात्षट्त्रिशद्विधो वेति 1, तथा मृषा-मिथ्या वदनं वादो मृषावादः, स च द्रव्यभावभेदात् द्विधा, अभूतोद्भावनादिभिश्चतुर्धावा, तथाहि-अभूतोद्भावनं यथा सर्वगत आत्मा,भूतनिह्नवो नास्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपि सनश्वोऽयमिति, निन्दा च यथा कुष्ठी त्वमसीति 2, तथा अदत्तस्य-स्वामिजीवतीर्थंकरगुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ताचित्तमित्रभेदस्य वस्तुनः आदान-ग्रहणमदत्तादानं, चौर्यमित्यर्थः, तच्च विविधोपाधिवशादनेकविधमिति, तथा मिथुनस्य-स्त्रीपुंसलक्षणस्य कर्ममैथुनम्-अब्रह्म, तत्मनोवाक्कायानां कृतकारितानुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा विविधोपाधितो बहुविधतरं वेति 4, तथा परिगृह्यते-स्वीक्रियत इति परिग्रहः, बाह्याभ्यन्तरभेदात् द्विधा, तत्र बाह्यो धर्मसाधनव्यतिरेकेणधनधान्यादिरनेकधा, अभ्यन्तरस्तुमिथ्यात्वाविरतिकषायप्रमादादिरनेकधा, परिग्रहणं वा परिग्रहो मूछेत्यर्थः 5, तथाक्रोधमानमायालोभाः कषायमोहनीयकर्मपुद्गलोदयसम्पाद्या जीवपरिणामा इति, एते चानन्तानुबन्ध्यादिभेदतोऽसङ्ख्याताध्यवसायस्थानभेदतो वा बहुविधाः, तथा 'पेलेऽत्ति प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रमिति 10, तथा 'दोसेऽत्ति द्वेषण द्वेषः, दूषणं वा दोषः, स चानभिव्यरक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीतिमात्रमिति 11, 'jAva'tti कलहे अब्मक्खाणे पेसुन्ने' इत्यर्थः तत्र कलहो-राटी 12 अभ्याख्यानं-प्रकटमसदोषारोपणं 13 पैशून्यं-पिशुनकर्म प्रच्छन्नं सदसद्दोषाविर्भावनं 14, परेषां परिवादः परपरिवादो विकत्थनमित्यर्थः 15, अरतिश्च तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणो रतिश्चतथाविधानन्दरूपाअरतिरति इत्येकमेबविवक्षितं, यतः क्वचन विषयेयारतिस्तामेव विषयान्तरापेक्षयाअरर्तिव्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति 16, तथा mAyAmosa'tti माया च-nikRtima'SA च-मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्त्वान्मायामोसं, दोषद्वययोगः, इदं च मानमृषादिसंयोगदोषोपलक्षणं, वेषानन्तरकरणेन लोकप्रतारणमित्यन्ये, प्रेमादीनि च बहुविधानि विषयभेदेन अध्यवसायस्थानभेदतो वा 17, मिथ्यादर्शनं-विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमिव शल्यं दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति, मिथ्यादर्शनञ्च पञ्चधा-अभिग्रहिकानभिग्रहिकाभिनिवेशिका- नाभोगिक Page #37 -------------------------------------------------------------------------- ________________ - - स्थानाङ्ग सूत्रम् 1/-/48 सांशयिकभेदाद् उपाधिभेदतो बहुतरभेदं वेति 18 ॥ एतेषांचप्राणातिपातादीनांउक्तक्रमेणानेकविधत्वेऽपिवधादिसाम्यादेकत्वमवगन्तव्यमिति उक्तान्यष्टादश पापस्थानानि, मू. (49) एगे पाणाइवायवेरमणे जाव प्रिग्घ्वेर्म्न्ने। एगे कोहविवेगे जाव मिच्छादसणसल्लविवेगे वृ.इदानीं तद्विपक्षाणामेव एगे पाणाइवायवेरमणे' इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह, सुगमानि चैतानि, नवरं विरमणं विरतिः, तथा विवेकस्त्याग इति । / उक्तं सपुद्गलजीवद्रव्यधर्माणामेकत्वमिदानीं कालस्य स्थितिरूपत्वेन तद्धर्मत्वात् तद्विशेषाणां 'एगा osappiNI'tyAdinA 'सुसमसुसमेत्येतदन्तेनैतदेवाह मू. (50) एगाओस्प्पिन्नी। एगासुसमसुसमाजाव एगा दूसमदूसमा । एगा उस्सप्पिणी एगा दुस्समदुस्समा जाब एगा सुस्म्सुस्मा। वृ.अथ काल एव कथमवसीयत इतिचेत्?, उच्यते, बकुलचम्पकाशोकादिपुष्पप्रदानस्य नियमेन दर्शनानियामकश्च काल इति, तत्र 'ओसप्पिणी ति अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटीकोटीदशकप्रमाणः कालविशेषः सुष्टुसमा सुषमाअत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरूपस्तस्याएवप्रथमारक इति, एकत्वंचावसर्पिण्याः स्वरूपेणैकत्वादेवंसर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषमसुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् 'दूसमदूसमे त्ति पदमित्यतिदेशः, अयंच सूत्रलाघवार्थमिति, एवं च सर्वत्र यावदिति व्याख्येयम्, अतिदेशलब्धानि च पदान्येकशब्दोपपदान्येतानि एगा सुसमाएगासुसमदूसमाएगा दूसमसुसमाएगादूसमे ति, आसांस्वरूपंशब्दानुसारतो ज्ञेयं, प्रमाणं पुनराद्यानां तिसृणां समानां क्रमेण सागरोपमकोटीकोट्य- श्चतुस्त्रिद्विसङ्घयाः, चतुरिचका द्विचत्वारेंशद्वर्षसम्रोना, अन्त्ययोस्तुप्रत्येक वर्षसहस्राण्येकविंश-तिरिति तथा उत्सर्पति-वर्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्सर्पिणी अवसर्पिणीप्रमाणा दुष्टु समा दुष्पमा-दुःखरूपा अत्यन्तं दुष्पमा दुष्षमदुष्षमा, यावत्करणाद् 'एगा दूसमा एगा दूसमसुसमा एगा सुसमदूसमा एगा सुसमेति दृश्य, एतत्प्रमाणंच पूर्वोक्तमेव नवरं विप्र्यासादिति। कृता जीवपुद्गलकाललक्षणद्रव्यविविधधर्माविशेषाणामेकत्वप्ररूपणा, अधुना संसारिमुक्तजीवपुद्गलद्रव्यविशेषाणांनारकपरमाण्वादीनांसमुदायलक्षणधर्मस्य 'एगानेरइयाणं वग्गणेत्यादिना 'एगाअजहन्नुक्कोसगुणलुक्खाणं पोग्गलाणंवग्गणे त्येतदन्तेन ग्रन्थेन तामेवाह मू. (51) एगा नेरइयाणं वग्गणा एगा असुरकुमाराणं वग्गणा चउवीसदंडओ जाव वेमाणियाणं वग्गणा । एगा भवसिद्धीयाणं वग्गणा एगा अभवसिद्धीयाणं वग्गणा एगा भवसद्धिनेरझ्याणं वग्गणा एगाअभवसिद्धियाणं नेरतियाणं वग्गणा, एवंजाब एगाभवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं व्ग्ग्न्ना॥ एगासम्मद्दिट्टियाणं वग्गणा एगा मिच्छद्दिहियाणं वग्गणा एगासम्मामिच्छद्दिहियाणं वग्गणा Page #38 -------------------------------------------------------------------------- ________________ स्थानं-1, उद्देशक: 35 / एगा सम्मद्दिट्ठियाणं नेरइयाणं वग्गणा एगा मिच्छद्दिट्ठियाणं णेरइयाणं वग्गणा एगा सम्ममिच्छद्दिट्ठियाणं नेरइयाणं वग्गणा, एवं जाव धणियकुमाराणं व्ग्ग्न्ना। एगामिच्छादिट्ठियाणं पुढवाणं वग्गणा एवं जाव वणस्सैकाइयाणं । एगा सम्मद्दिट्टिणं बेइंदियाणं वग्गणा एगा मिच्छद्दिट्ठियाणं बेइंद्रियाणं वग्गणा, एवं तेइंदियाणंपि चौरिदियाणवि । सेसा जहा नेरइया जाव एगा सम्ममिच्छद्दिय्याणं वेमाणियाणं वग्गणा । - एगा कण्हपक्खियाणं वग्गणा, एगा सुक्क पक्खियाणं वग्गणा, एगा कण्हपक्खियाणं रियाणं अरणा, एगा सुक्क पक्खियाणं नेरइयाणं वग्गणा, एवं चउवीसदंडओ भाणियव्वो । एगा कण्हलेसाणं वग्गणाएगा नीललेसाणं वग्गणा एवंजाव सुक्क लेसाणं वग्गणा, एगा कण्हलेसाणं नेरइयाणं वग्गणा जाव काउलेसाणं नेरइयाणं वग्गणा, एवं जस्स जै लेसाओ, भवणवैवाणमंतरपुढविआउवणस्सैकाइयाणं च चत्तारि लेसाओ तेउवाउबेइंदियतींदिअचौरिदियाणं तिन्नि लेसाओ, पंचिंदियतिरिक्खजोणियाणं मणुस्साणं छल्लेसाओ, जोतिसियाणं एगा तेउलेसा वेमाणियाणं तिनि उव्रिम्लेसाओ। एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एवं छसुवि लेसासु दो दो पयाणि भाणियव्वाणि एगा कण्हलेसाणं भवसिद्धियाणं नेरइयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धिआणं नेरइयाणं वग्गणा एवं जस्स जत्ति लेसाओ तस्स तति भाणियव्वाओ जाव वेमाणियाणं । एगा कण्हलेसाणं सम्मद्दिट्टिआणं वग्गणा, एगा कण्हलेसाणं मिच्छद्दिट्ठियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छद्दिट्टियाणं वग्गणा, एवं छसुवि लेसासु जाव वेमाणियाणं जेसिं जदि दिट्ठिओ । एगा कण्हलेसाणं कण्हपक्खियाणं वग्गणा, एगा कण्हलेसाणं सुक्क पक्खियाणं वग्गणा, जाव वेमाणियाणं जस्स जति लेसाओ एए अट्ठ चउवीसदंडया ॥ एगा तित्यसिद्धाणं वग्गणा, एवं जाव एगा एक सिद्धाणं वग्गणा एगा अनिक्क सिद्धाणं वग्गणा एगा पढमसमयसिद्धाणं वग्गणा एवं जाव अनंतसमयसिद्धाणं वग्गणा ॥ एगा परमाणुपोग्गलाणं वग्गणा एवं जाव एगा अनंतपएसियाणं खंधाणं वग्गणा । एगा एगपएसीगाढाणं पोग्गलाणं वग्गणा जाव एगा असंखेज्जपएसोगाढाणं पोग्गलाणं वग्गणा । एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव असंखेज्जसमयठितियाणं पोग्गलाणं वग्गणा । एगा एगगुणकालगाणं पोग्गलाणं वग्गणा, जाव एगा असंखेज्ज एगा अनंतगुणकाललगाणं पोग्गलाणं वग्गणा । एवं वण्णा गंधा रसा फासा भाणियव्वा जाव एगा अनंतगुणलुक्खाणं पोग्गलाणं वग्गणा |एगा जहन्नपएसियाणं खंधाणंवग्गणा एगा उक्क ससपएसियाणं खंधाणं वग्गणा एगा अजनुकस्सपएसियाणं खंधाणं वग्गणा एवं जहन्नोगाहणयाणं उक्क सोगाहणगाणं अजहत्रुक्क ओसोगाहणगाणं जहन्नठितियाणं उक्क स्सठितीयाणं अजहत्रुक्क सठितियाणं जहन्नगुणकालगाणं उक्क स्सुगुणकालयाणं अजहत्रुक्क स्गुणकालगाणं एवं वण्णगंधरसफासाणं वग्गणा भाणियव्वा, जाव एगा अजनुक्क स्स- गुणलुक्खाणं पोग्गलाणं वग्गणा । / वृ. तत्र 'नेरइयाणं' ति निर्गतम् अविद्यमानमयम् इष्टफलं कर्म्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः- क्लिष्टसत्त्वविशेषाः, तेच पृथिवीप्रस्तटनरकावा सस्थितिभव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति । तथा असुराश्च Page #39 -------------------------------------------------------------------------- ________________ 36 ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका वर्गणेति, 'चौवीसदंडौ 'त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः, स इह वाच्य इति शेषः, स चायं 119 11 ॥ 2 ॥ // 2 // // 2 // एतदनुसारेण सूत्राणि वाच्यानि यावच्चतुर्विंशतितमं 'एगा वेमाणियाणं वग्गण' त्ति, एषा सामान्यदण्डकः 1 / ननु नारकसत्तैव दुरुपपादा आस्तां तद्धर्म्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि न सन्ति नारकाः, तत्साधकप्रमाणाभावात्, व्योमकुसुमवत्, अत्रोच्यते, प्रमाणाभावादित्यसिद्धी हेतुः, तत्साधकानुमानसद्भावात्, तथाहि विद्यमानभोक्तृकं प्रकृष्टपापकर्म्मफलं, कर्म्मफलत्वात्, पुण्यकर्म्मफलवत्, न च तिर्यङ्गनरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, विशिष्टसुरजन्मनिबन्धनप्रकृ ष्टपुण्यफलवत्, आह ca119 11 "पावफलस्स पगिट्ठस्स भोइणो कम्मओऽवसेसव्व । संति धुवं तेऽभिमया नेरइया अह मई होज्जा अत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया । तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं " ति, 'अवसेसव्व' त्तियथा नारकेभ्योऽन्ये तिर्यङ्गनरा इत्यर्थः, अथ सुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् इत्यसिद्धो दृष्टान्तः, अत्रोच्यते, देव इति सार्थकं पदं व्युत्पत्तिमच्छुद्धपदत्वाद्, घटाभिधानवदिति, ततः सन्ति देवा इति प्रत्येतव्यम्, अथ मनुष्येण गुणर्द्धिसंपन्नेनार्थवद्भविष्यति देवपदमिति न विवक्षितदेवसिद्धिरिति, अत्रोच्यते, यदिदं नरविशेषे देवत्वं तदौपचारिकम्, उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति, यथा निरुपचरितसिंहसद्भावे माणवके सिंहोपचार इति, आहच ॥ 1 ॥ ॥ 1 ॥ // 2 // स्थानाङ्ग सूत्रम् 1/-/51 ॥ 3 ॥ 'नेरइया 9 असुरादी 10 पुढवाइ 5 बेइंदियादयो चैव 4 / नर 9 वंतर 1 जोतिसिय 1 वेमाणी 1 दंडओ एवं ' -भवनपतयो दशधा "असुरा नाग सुवन्ना विज्जू अग्गी य दीव उदही य । दिसि पवथणियनामा दसहा एए भवणवासि "त्ति, "देवत्तिसत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अह व मती मणुओ चिय देवो गुणरिद्धिसंपन्नो तं न जओ तच्चत्थे सिद्धे उवयारओ मया सिद्धी । तत्थसीह सिद्धे माणव सीहोवयारोव्व" इति, (अपि च-) "देवेसु न संदेहो जुत्तो जं जोइसा सपञ्चक्खं । दीसंति तक्कयाविय उवघायाणुग्गहा जगओ आलयमेत्तं च मई पुरं च तव्वासिणो तहवि सिद्धा । जे ते देवत्ति मया न य निलया निञ्चपडिसुण्णा कोजाइ व किमेयंति होज्ज निस्संसयं विमाणाइ । रयणमयनभोगमनादिह जह विजाहरादीणं' 21 Page #40 -------------------------------------------------------------------------- ________________ स्थानं - 1, - उद्देशकः - 37 इति, तेषामसुरादिविशेषः पुनराप्तवचनादवसेय इति । अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह जीवत्वेन प्रतिपत्तव्याः ?, उच्छासादिप्राणिधर्माणां तेष्वप्रतीयमानत्वाद्, अनोच्यते, आप्तवचनादनुमानतश्च, तत्राप्तवचनमिदमेव, अनुमानं त्विदं-वनस्पतयो विद्रुमलवणोपलादयः स्वस्वाश्रयेवर्तमानाः सात्मकः, समानजातीयाङकुरसद्मावाद्, अझेविकाराङ्कुरवत्, आह c॥1॥ "मंसंकुरोव्व सामान्न्जाइरूव्ण्कुरोव्ल्ण्भाओ। तरुगणविहुमलवणोपलादयो सासयावत्था" इति, इह समानजातिग्रहणं शृङ्गाङकुरव्यवच्छेदार्थं, स हि न समानजातीयो भवतीति, तथा सात्मकमम्भो भौम, भूमिखनने स्वाभाविकसम्भवाद्, दर्दुरवत्, अथवा सात्मकमन्तरिक्षोदकं स्वभावतो व्योमसम्भूतस्य पातात्, मत्स्यवत्, आह c॥1॥"भूमिक्ख्य्साभाविय्स्ण्भ्वो दडुरोव्व जलमुत्तं" (सात्मकत्वेने । ति) अहवा मच्छोव सहाववोमसंभूयपायाओ" इति, तथा सात्मको वायुरपरप्रेरिततिर्यगनियतदिग्गतित्वाद् गोवत्, इहचापरप्रेरितग्रहणेन लेप्टादिना व्यभिचारः परिहतः, एवं तिर्यग्ग्रहणेनोर्ध्वगतिना धूमेनानियमितग्रहणेन च नियमितगतिना परमाणुनेति, तथा तेजः सात्मकमाहारोपादानात्तवृद्धिविशेषोपलव्धेस्तद्विकारदर्शनाच्च पुरुषवद्, आह c॥1॥ "अपरप्पेरियतिरियानियमियदिग्गमणओऽनिलो गोव्व । अनलोआहाराओ विद्धिविगारोवलंभाओ "त्ति, अथवा पृथिव्यप्तेश्2ओवायवो जीवशरीराणि, अभ्रादिविकारवर्जितमूर्तजातीयत्वात्, गवादिशरीरवदिति, अभ्रादिविकारा हि मूर्तजातीयत्वे सत्यपि न जीवतनवस्तेन तत्परिहारो हेतुविशेषणम्, आह c॥1॥ "तणओऽणब्भाइविगारमुत्तजाइत्तओऽनिलंताई - सत्थासत्थहयाओ nijIvasajIvarUvAo"tti, -वनस्पतीनां विशेषेण सचेतनत्वं भास्स्य्गाथाभिर्भिधीय्ते॥1॥ "ज्म्म्ज्राजीव्न्न्म्र्न्न्रोह्न्नाहार्दोह्लाम्यो। रोगतिगिच्छाईहि य नारिव्व सचेयणा तरवो ॥ 2 ॥ छिक्क प्परोइया छिक्क मित्तसंकोयओ कुलिंगिव्व । / आसयसंचाराओ वियत्त ! वल्ली वियाणाहि" सम्पादयो व साव्प्प्बोह्स्ण्कोय्न्नादिओऽभिम्या। बौलादयो य सद्दाइविसयकालोवलंभाओ त्ति ["सम्मादौत्तिशम्यादयः 'विसयकालोवलंभाओऽत्ति विषयाणां-गीतसुरागण्डूषकामिनीचरणताडनादीनां कालो वसन्तादिरिति] 1 "एगा भवसिद्धियेत्यादि, भविष्यतीति भवा-भाविनी सासिद्धिः-निवृतिर्येषांतेभवसद्धिकाभव्याः, तद्विपरीतास्त्वभवसिद्धिका अभव्या इत्यर्थः । ननु जीवत्वे समाने सति को भव्याभव्ययोर्विशेषः?, उच्यते, स्वभभावकृतो, द्रव्यत्वेन समानयोर्जीवनभतोरिव, आह च HALE Page #41 -------------------------------------------------------------------------- ________________ 38 // 1 // स्थानाङ्ग सूत्रम् 1/-/51 आभ्यां विशषितोऽन्यो दण्डकः 2 'एगा सम्मद्दिट्ठियाणं' मित्यादि, सम्यग् - अविपरीता दृष्टिः- दर्शनं रुचिस्तत्त्वानि प्रति येषां ते सम्यग्धष्टिकाः, तेच मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टि:- दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः -मिथ्यात्वमोहनीयकर्मोदयादरुचितजिनवचना इति भावः, उक्तञ्च ॥ 1 ॥ 'दव्वाइत्ते तुल्ले जीवनभाणं सभावओ भेदो । जीवाजीवाइओ जह तह भव्वेयरविसेसा" त्ति, "सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्याष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् " इति । तथा सम्यक् मिथ्या च दृष्टिर्येषां ते सम्यग्मिथ्याष्टिकाः-जिनोक्तभावान् प्रत्युदासीनाः, इह च गम्भीरभवोदधिमध्यविपरिवर्त्ती जन्तुरनाभोगनिर्वर्त्तितेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरणेन संपादितान्तः- सागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरन्तर्मुहूर्त्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहूर्तकालप्रमाणमन्तरकरणं करोति, तस्मिन्कृते तस्य कर्म्मणः स्थितिद्वयं भवति, अनन्तरकरणादधस्तनी प्रथमस्थितिरन्तुर्मुहूर्तमात्रा, तस्मादेवोपरितनी शेषा, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिः, अन्तर्मुहूर्त्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यकत्वमाप्नोति, मिध्यात्वदलिकवेदनाऽभावात्, यथा हि दवानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायतीति, तदेवं सम्यकत्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयमशुद्धं कर्म त्रिधा भवति अशुद्धमर्धविशुद्धं विशुद्धं चेति त्रयाणां तेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशादर्द्धविशुद्धमर्हद्दू टतत्वश्रद्धानं भवति जीवस्य, तेन तदाऽसौ सम्यग्मिध्याधष्टिर्भवति अन्तर्मूहूत्त्व यावत्, तत ऊर्ध्वंसम्यकत्वपुत्रं मिध्यात्वपुत्रं वा गच्छतीति, सम्यग् ष्टिमिथ्याष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमस्ति, अत uktam'evaM जाव थणिए' त्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः, उक्तञ्च- 'चोद्दस तस सेसया मिच्छत्ति चतुर्द्दशगुणस्थानकवन्तस्त्रसाः स्थावरास्तु मिथ्याद्दष्ट्य एवेत्यर्थः । द्वीन्द्रियादीनां मिश्रं नास्ति, संज्ञिनामेव तद्भावात्, ततस्तेषु सम्यग्द्दष्टिमिथ्याद्दष्टितयैव व्यपदेशः, एवं 'तेइंदियाणवि चौरिंदियाणवि त्ति द्वीन्द्रियवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम, पञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तद्र्व्यपदेशः, अत evoktam'sesA जहा neraiya'tti, तथा वाच्या इति शेषः, दण्डकपर्यन्तसूत्रं पुनरिदम् 'एगा सम्मद्दिट्ठियाणं वेमाणियाणं वग्गणा, एवं मिच्छद्द्द्दिट्ठियाणं, एवं सम्मामिच्छादिट्ठियाणं, एतत्पर्यन्तमाह-जाब एगा सम्मामिच्छेत्यादि 3 / 'एगा कण्हपक्खियाणं' इत्यादि, kRSNapAkSiketarayorlakSaNaM"jesimavaDDho पोग्गलपरियट्टो सेसओ उ संसारो । 4 119 11 ते सुक्क पक्खिया खलु अहिए पुण किण्हपक्खीआ " इति, एतद्विशेषितोऽन्यो दण्डकः 4 ॥ Page #42 -------------------------------------------------------------------------- ________________ स्थानं - 1, - उद्देशक: 39 'एगा कण्हलेसाण' मित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह - "श्लेष इव वर्णबन्धस्य कर्म्मबन्धस्थितिविधात्र्यः" तथा 119 11 इयं च शरीरनामकर्म्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकर्म्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता-"योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात् सयोगिकेवली शुक्लले श्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्व च प्राप्नोति अतोऽवगम्यते ऽयोगपरिणामो लेश्ये ऽति, स पुनर्योगः शरीरनामकर्म्मपरिणतिविशेषः, यस्मादुक्तम्- "कर्म्म हि कार्मणस्य कारणमन्येषां च शरीराणा" मिति," तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः 1, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स वाग्योगः 2, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोग इति 3. ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति, अन्ये तु व्याचक्षते - 'कर्म्मनिस्यन्दो लेश्ये' ति, सा च द्रव्यभावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति, इयं च षट्प्रकारा जम्बूफलखादकपुरुषषट्कद्दष्टान्ताद् ग्रामघातकचौरपुरुषषट्कद्दष्टान्ताद्वा आगमप्रसिद्धादवसेयेति, तत्सूत्राणि सुगमानि नवरं कृष्णवर्णद्रव्यसाचिव्यात् जाताऽशुभपरिणामरूपा कृष्णा सा लेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीला ईषत्सुन्दररूपैवमिति अनेनैव क्रमेण यावत्करणात् 'एगा कावोयलेस्साण' मित्यादि सूत्रत्रयं श्यं, तत्र कपोतस्य-पक्षिविशेषस्य वर्णेन तुल्यानि यानि द्रव्याणि धूम्राणि इत्यर्थः, तत्साहाय्याज्जाता कातलेश्या मनाक् शुभतरा सा लेश्या येषां ते तथा, तेजःअग्निज्वाला तद्वर्णानि यानि द्रव्याणि लोहितानीत्यर्थः, तत्साचिव्याज्जाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थः तत्साचिव्याज्जाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति, एतासांच विशेषतः स्वपूपं लेश्याध्ययनादवसेयमिति, 'एवं jassa jai'tti नारकाणामिव यस्यासुरादेर्या यान्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यं, 'भवणे' त्यादिना तल्लेश्यापरिमाणमाह, अत्र सङग्रहणी - 119 11 "काऊ नीला किण्हा लेसाओ तिन्नि होंति नरएसुं । तैयाए काउनीला नीला किण्हा य रिट्ठाए किण्हा नीला काऊ तेऊलेसा य भवनवंतरिया । जोइससोहमीसाणं तेउलेसा मुणेयच्वा ॥ 2 ॥ "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायंलेश्याशब्दः प्रयुज्यते " इति, ॥ 3 ॥ ॥ 4 ॥ कप्पे सणकुमारे माहिंदे चेव बंभलोएय । सु पम्हसा तेण परं सुक्कलेसा उ पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि । गमयतिरियन रेसुं छल्लेसातिनि सेसाणं " अयं सामान्यो लेश्यादण्डकः 5 / Page #43 -------------------------------------------------------------------------- ________________ 40 स्थानाङ्ग सूत्रम् 1/-/51 अयमेव भव्याभव्यविशेषणादन्यः, 'एगा कण्हलेसाणं भवसिद्धियाणं वग्गणे' त्यादि, 'एव' मिति कृष्णलेश्यायामिव 'छसुवि' त्ति कृष्णया सह षट्सु, अन्यथा अन्या पञ्चैवातिदेश्या भवन्तीति, द्वे द्वे पदे प्रतिलेश्यं भव्याभव्यलक्षणे वाच्ये, यथा 'एगा नीललेसाणं भवसिद्धियाणं वग्गणेऽत्यादि 6, लेश्यादण्डक एव दर्शनत्रयविशेषितोऽन्यः, 'एगा कण्हलेसाणं सम्मद्दिट्टि - याण' मित्यादि, 'जेसिं जै दिट्ठीओ' त्ति येषां नारकादीनां या यावत्यो दृष्टयः सम्यकत्वाद्यास्तेषां तावाच्या इति, तत्र एकेन्द्रियाणां मिथ्यात्वमेव, विकलेन्द्रियाणां सम्यकत्वमिथ्यात्वे, शेषाणां तिस्रोऽपि द्दष्टय इति 7, लेश्यादण्डक एव कृष्णशुक्लपक्षविशिष्टोऽन्यः, 'एगा कण्हलेसाणं कण्हपक्खियाण' मित्यादि, एते ऽअट्ठ चउवीस daMDaya'tti, एते चैवं 11911 ओहो 1 भव्वाईहिं विसेसिओ 2 दंसणेहि 3 पक्खेहिं 4 / लेसाहिं 5 भव्व 6 दंसण 7 पक्खेहिं 8 विसिट्ठ लेसाहिं ति । / इतः सिद्धवर्गणा अभिधीयते, तत्र सिद्धा द्विधा - अनन्तरसिद्धपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशविधाः, तद्वर्गणैकत्वमाह- 'एगा तित्थे' त्यादिना, तत्र तीर्यतेऽनेनेति तीर्थं, द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावतस्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति, भावतीर्थं तु सङ्घो, यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाञ्च भावभूतात् तारयतीति, 119 11 (आह च -) "जं नाणदंसणचरित्तभावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेणं तं भावओ तित्थं ॥ " ति, त्रिषु वा क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्म्ममलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थं, प्राकृतत्वात् तित्थं आह च 1 ॥ 1 ॥ "दाहोबसमादिसु वा जं तिसु थियमहव दंसणाईसुं । तो तित्थं सङ्घो चिय उभयं च विसेसणविसेसं ॥ " ति, 'विशेषणविशेष्य' मिति तीर्थं सङ्घ इति सङ्घो वा तीर्थमति, त्रयो वा क्रोधाग्निदाहोपशमादयोऽर्थाः फलानि यस्य तत् त्र्यर्थं, तित्यंति पूर्ववत्, आह च - "कोहग्गिदाहसमणादओ व ते चेव तिन्नि jassa'tthA । ॥ 1 // होइ तियत्थं तित्यं तमत्थसद्दो फलत्थोऽयं ॥ " - अथवा त्रयो ज्ञानादयोऽर्थाः वस्तूनि यस्य तत्यर्थम्, आह ca"ahavA सम्मद्दंसणनाणचरित्ताइं तिन्नि jassa'tthA । तं तित्यं पुव्वोदियमिहमत्थो वत्थुपज्जाओ । " त्ति तत्र तीर्थे सति सिद्धाः - निर्वृतास्तीर्थसिद्धा ऋषभसेनगणधरादिवत् तेषां वर्गणेति 1, तथा अतीर्थे तीर्थान्तरे साधुन्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषा 2, एवंकरणात् 'एगा तित्थगरसिद्धाणं वग्गणे त्यादि दृश्यं, तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थकराः, आह ca"anulomaheutassIlayAya जे भावतित्थमेयं, तु । कुव्वंति पगासंति उ ते तित्थगरा हियत्थकरा । / " - 119 11 // 1 // Page #44 -------------------------------------------------------------------------- ________________ स्थान-1, - उद्देशकः - इति, तीर्थकराःसन्तोये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत्तेषां 3, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् तेषाम् 4, तथा स्वयम्-आत्मना वुद्धाः-तत्त्वं ज्ञातवन्तः स्वयम्वुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां 5, तथा प्रतीत्यैकं किञ्चित् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां 6,स्वयम्बुद्धप्रत्येकबुद्धानांच बोध्युपधिशारुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्वुद्धानां बाह्यनिमित्तमन्तरेणैव वोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वार्दानामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिदिशविधः, तद्यथा - ॥ 1 ॥ पत्तं 1 पत्ताबंधो 2 पायठवणं 3 च पायकेसरिया 4 / ___ पडलाइ 5 रयत्ताणं च 6 गोच्छओ 7 पायनिज्जोगो । ' तिन्नेव य पच्छागा 10 रयहरणं, 11 चेव होइ मुहपोत्ति 12 / / " त्ति, प्रत्येकवुद्धानांतुनवविधः प्रावरणवर्ज इति, स्वयम्बुद्धानांपूर्वाधीते श्रुते अनियमः प्रत्येकवुद्धानांतुनियमतेः भवत्येव, लिङ्गप्रतिपत्तिःस्वयम्बुद्धा नामाचार्यसन्निधावपि भवति प्रत्येकबुद्धानां तुदेव्ताप्र्य्च्छ्तीति|बुद्ध्वोधिताः-आचार्यादिबोधिताः सन्तोये सिद्धास्ते बुद्धबोधितसिद्धास्तेषां 7, एतेषामेव स्त्रीलिङ्गसिद्धानां 8 पुंल्लिङ्गसिद्धानां 9 नपुंसकलिङ्गिसिद्धानां 10 स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया 11 अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां 12 गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनां 13 एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानां 14अनेकसिद्धानामेकसमये द्व्यादीनां अष्टशतान्तानां सिद्धानामेका वर्गणेति 15 / तत्रानेकसमयसिद्धानां प्ररूपणा गाधा॥1॥ 'बत्तीसा अडयाला सठ्ठी बावत्तरी व बोद्धव्वा । चुलसीई छनउई दुरहिय अट्टोत्तर सयं च ॥ " एतद्विवरणं-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिध्यन्ति तदा द्वितीयेऽपि समये द्वात्रिंशद्, एवं नैरन्तर्येण अष्टौ समयान्यावत् द्वात्रिंशत् सिध्यन्ति,ततऊर्ध्वमवश्यमेवान्तरं भवतीति, यदा पुनस्त्रयस्त्रिंशदारभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिद्धयन्ति तदा निरन्तरं सप्त समयान् यावत् सिद्धयन्ति, ततोऽवश्यमेवान्तरं भवतीति, एवं यदा एकोनपञ्चाशतमादि कृत्वा यावत् षष्टिरेकसमयेन सिद्धयन्ति तदा निरन्तरं षट् समयान् सिद्धयन्ति, तदुपरि अन्तरं समयादिर्भवति, एवमत्यत्रापि योज्यम्, यावत् अष्टशतमेकसमयेन यदा सिद्धयति तदाऽवश्यमेव समयाद्यन्तरं भवतीति । अन्ये तु व्याचक्षते-अष्टौ समयान्यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्युत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनैकः उत्कृष्टतोऽटचत्वारिंशत, तदेवं सर्वत्र जघन्येनैकः समय उत्कृष्टो गाथार्थोऽयं भावनीयः व्त्तीसेत्यादि। ___ एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानां वर्गणैकत्वमुक्तमिदानी परम्परसिद्धानामुच्यते, तत्र 'अपढमसमयसिद्धाण' मित्यादित्रयोदशसूत्री, नप्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्त्तिनः तेषामेवं 'जाव' त्तिकरणाद् 'dusamayasiddhANaMticaupacachasattaTTanavadasasaMkhejjAsaMkhenasamayasiddhANa'miti दृश्य, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषांवर्गणा, क्वचित् 'पढमसमयसिद्धाणंति पाठः, तत्र अनन्तर Page #45 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 1/-/51 परम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसिद्धा एव व्याख्यातव्याः, यादिसमयसिद्धास्तु यथाश्रुता एवेति ॥ इतो द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवर्गणैकत्वं चिन्त्यतेपूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयति-परमाणवो निष्प्रदेशास्ते च पुद्गलाश्चेति विग्रहस्तेषां एवंकरणात् 'दुपएसियाणं खंधाणं तिचौपंचछसत्तट्ठनवदससंखेज्जपएसियाणं असंखेज्जपएसियाण' मिति दृश्यमिति, कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते - 'एगा एगपएसे' त्यादि, एकस्मिन् प्रदेशे क्षेत्रस्यावगाढा :- अवस्थिता एकप्रदेशावगाढास्तेषां ते च परमाण्वादयोऽनन्तप्रादेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वात् द्रव्यपरिणामस्य, यथा पारदस्यैकेन कर्षेण चारिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, पुनर्वामिताः प्रयोगतः सप्तैव त इति, 'जाव एगा असंखेजपएसोगाढाणं ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानां, लोकलक्षणस्यावगाहक्षेत्रस्याप्यसङ्घयेप्रदेशत्वादिति, कालत आह- 'एगा एगसमए' त्यादि, एकं समयं यावत् स्थितिः परमाणुत्वादिना एक प्रदेशावगाढादित्वेन एकगुणकालादित्वेन वाऽस्थानं येषां ते एकसमयस्थितिकास्तेषामिति, इह च अनन्तसमयस्थितेः पुद्गलानामभावाद् असङ्खेज्जसमयद्वितीयाणमित्युक्तमिति, भावतः पुद्गलानाह-एकेन गुणो-गुणनं ताडनं यस्य स एकगुणः, एकगुणः कालो वर्णो येषा ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्य आरभ्य प्रथममुत्कर्षप्रवृत्तिरभवतीति भावस्तेषाम्, एवं सर्वाण्यपि भावसूत्राणि षष्टयधैकाद्विशतप्रमाणानि चाच्यानि 260, विंशतेः कृष्णादिभावानां त्रयोदशभिर्गुणानादिति साम्प्रतं भङ्ग्यन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां vargaNaikatvAmAha'egA जहन्नप्पएसियाण' मित्यादि, जघन्याः सर्वात्पाः प्रदेशाः परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, द्व्यणुकादय इत्यर्थः, स्कन्धाः - अणुसमुदयास्तेषां उत्कर्षन्तीत्युत्कर्षा:उत्कर्षवन्तः उत्कृष्टसङ्ख्याः परमानन्ता प्रदेशाः - अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकाः तेषां, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकास्तेषाम् एतेषां चानन्तवर्गणत्वेऽप्यजघन्योत्कर्षशब्दयपदेशस्यत्वादेकवर्गणात्वमिति 42 'जहन्न गाहणगाणं' ति अवगाहन्ते - आसते यस्यां साऽवगाहना क्षेत्रप्रदेशरूपा सा जघन्या येषां ते स्वार्थिककप्रत्ययाजधन्यावगाहनकास्तेषाम्, एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां सङ्घयेयासङ्घयेयप्रदेशावगाढानामित्यर्थः । जघन्या- जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिकाः, एकसमयस्थितिका इत्यर्थः तेषां उत्कर्षा- उत्कर्षवत्सङ्ख्या समयापेक्षया स्थितिर्येषां ते तथा तेषामसङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयं कण्ठ्यं, जघन्येन जघन्यसङ्ख्याविशेषेणैकेनेत्यर्थः गुणो-गुणनं ताडनं यस्य स तथाविधः कालो वर्णो येषां ते जघन्यगुणकालकास्तेषाम्, एवमुत्कर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, तृतीयं कण्ठ्यं, एवं भावसूत्राण्यपि षष्टिर्भावनीयानीति ॥ सामान्यस्कन्धवर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वामाह - Page #46 -------------------------------------------------------------------------- ________________ स्थानं 1, - उद्देशक: - 43 मू. (52) एगे जंबूद्दीवे 2 सव्वदीवसमुद्दाणं जाव अर्द्धगुलगं च किंचिविसेसाहिए परिक्खेवेणं वृ. जम्ब्वा वृक्षविशेषेणोपलक्षितो दीपः जम्बूद्वीपः द्वीप इति नाम सामान्यं यावद्ग्रहणादेवं सूत्रं द्रष्टव्यम्- 'सव्वब्भंतरए सव्वखुड्ढाए बट्टे तेल्लापूयसंठाणसंठिए एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलससहस्साइं दोनि सयाई सत्तावीसाइं तिन्नि कोसा अठ्ठावीसं धणुसयं तेरस अंगुलाई अर्द्धगुलं च किंचिविसेसाहिए परिक्खेवेणं' ति, सुगममेतत्, उक्तविशेषणश्च जम्बूद्वीप एक एव, अन्यथा aneka'pi ते सन्तीति ॥ अनन्तरं जम्बूद्वीप उक्त इति तत्ररूपकस्य भगवतो महावीरस्यैकतामाह - मू. (53) एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे वृ. 'एगे समणे' इत्यादि, एक:- असहायः, अस्य च सिद्ध इत्यादिना सम्बन्धः, श्राम्यतितपस्यतीति श्रमणः, भज्यत इति भगः समग्रैश्वर्यादिलक्षणः, उक्तं ca"aizvaryasya समग्रस्य, रूपस्य यशसः श्रियः । - 119 11 धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ " इति, स विद्यते यस्येति भगवान्, तथा विशेषेणेरयति-मोक्षं प्रति गच्छति गमयति वा प्राणिनः प्रेरयति वा कर्माणि निराकरोति वीरयति वा रागादिशत्रून् प्रति पराक्रमयति इति बीरः, निरुक्तितो या वीरो, यदाह - 119 11 ॥ 1 ॥ "विदारयति यत्कर्म्म, तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ॥ " - इतरवीरापेक्षया महांश्चासौ वीरश्चेति महावीरः, भाष्योक्तं ca'tihuyaNavikkhAyajaso महाजसो नामओ महावीरो । विक्कतो य कसायाइसत्तुसेन्नप्पराजयओ ॥ ईरेइ विसेसेण व खियै कम्भाई गमयै सिवं वा । गच्छइ अ तेण चीरो स महं वीरो महावीरो । / " त्ति अस्यामवसर्पिण्यां चतुर्विंशतेस्तीर्थकराणां मध्ये चरमतीर्थकरः सिद्धः कृतार्थो जातः बुद्धः-केवलज्ञानेन बुद्धवान् बोध्यं मुक्तः कर्म्मभिः यावत् करणात् 'अंतकडे' अन्तो भवस्य कृतो येन सोऽन्तकृतः 'परिनिव्वुडे' परिनिर्वृतः कर्म्मकृतविकारविरहात् स्वस्थीभूतः, किमुक्तं भवति ? - सव्वदुक्खप्पहीणे - सर्वाणि शारीरादीनि दुःखानि प्रक्षीणानि प्रहीणानि वा यस्य स सर्वदुःखप्रक्षीणः सर्वदुःखप्रहीणी वा, सर्वत्र बहुव्रीहौ क्तान्तस्य यः परनिपातः स आहिताग्न्यादिदर्शनादिति, इह च तीर्थकरेष्वेतस्यैवैकत्वं मोक्षगमने, न तु ऋ षभादीनां, दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वाद्, उक्तं च - 119 11 'एगो भगवं वीरो तेत्तीसाएं सह निव्युओ पासो । छत्तीसएहिं पंचहिं सएहिं नेमी उसिद्धि गओ । / " इत्यादि एकाकी वीरो निर्वृत इत्युक्तं, निर्वृतिक्षेत्रासन्नानि चानुत्तरविमानानीति तन्निवासिदेव मानमाह - Page #47 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 1/-/54 मू. (54) अनुत्तरोववाइयाणं देवाणं एगा रयणी उद्धंउच्चत्तेणं पन्नता वृ.अनुत्तरेऽत्यादि, अनुत्तरत्वादनुत्तराणि-विजयादिविमानानि तेषु य उपपातो-जन्मस विद्यते तेषां तेऽनुत्तरोपपातिकास्ते, णंकारौ वाक्यालङ्कारे, देवाः-सुरा एकां रलिं-हस्तं यावत् 'क्रोशंकौटिल्येन नदी तिवदिह द्वितीया, 'उड्डंउच्चत्तेणं' ति वस्तुनो ह्यनेकधोच्चत्वम्, उर्द्धवस्थितस्यैकमपरं तिर्यस्थितस्यान्यत् गुणोन्नतिरूपम्, तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तदूर्वोच्चत्वमित्यागमे रूढमिति तेनोध्धूर्वोच्चत्वेन, अनुस्वारः प्राकृतत्वात्, प्रज्ञप्ताः-प्ररूपिताः सर्वविद्भिरिति, अथवाअनुत्तरपपातिकानां देवानामूर्वोच्चत्वेन प्रमाणमितिशेषः, एकारलि प्रज्ञप्तेति व्याख्येयमिति देवाधिकारादेव नक्षत्रदेवानां । मू. (55) अद्दानम्खत्ते एगतारे पन्नते चित्तानक्खत्ते एगतारे paM0 सातीनक्खत्ते एगतारे पं. वृ. अद्दा नक्खत्ते' इत्यादिना कण्ठ्येन सूत्रत्रणेय तारैकत्वमुक्तम्, तारा च । ज्योतिर्विमानरूपेति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम् - ॥9॥ch 6 प्पंच 5 तिन्नि 3 एग 1 चेउ 4 तिगं 3 रंस 6 वेय 4 जुयल 2 जुयलंच 2 / __इंदिय 5 एगं 1 एगं 1 विसय 5 ग्गि 3 समुद्द 4 बारसगं 12 ॥ ॥ 2 ॥ चौरो 4 तिय 3 तिय 3 तिय 3 पंच 5 satta 7 be 2 be 2 भवेतिया तिन्नि 3-3-3 / रिक्खे तारपमाणं जै तिहितुलं हयं कजं ॥ ' ति, इह चैकस्थानकानुरोधानक्षत्रत्रयस्य ताराप्रमाणमुक्तं, शेषनक्षत्राणां तु प्रायोऽग्रेतनाध्ययनेषु तद्वक्ष्यति, यस्तु क्वचिद्विसंवादस्ताराप्रमाणस्य च तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थत्वेनोक्तगाथयोर्मतान्तरभूतत्वान्न बाधक इति । तारा पुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह - मू. (56)एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयठितिया एगगुणकालगा पोगाला अनंता पन्नतां, जाव एगगुणलुक्खा पोग्गला अनंता पन्नत्ता । / वृ. 'एगप्पएसोगाढे' इत्यादि सुगम, नवरमेकत्र प्रदेशे-क्षेत्रस्यांशविशेषे अवगाढाः-आश्रिता एकप्रदेशावगाढाः, ते च परमाणुरूपाः स्कन्धरूपाश्चेति, एवं वर्ण 5-गन्ध 2 रस 5 स्पर्श 5 भेदविशिष्टाः पुदगला वाच्याः, अत एवोक्तम् - 'जाव एगगुणलुक्खे' इत्यादि। तदेवमनुगमोऽभिहितः, अधुना कथग्धिप्रत्यवस्थानावसरे भणितमपि नयद्वारमनुयोगद्वारक्रमायातमिति पुनर्विशेषेणोच्यते-तत्र नैगमादयःसप्तनयाः,तेच ज्ञाननये क्रियानये चान्तर्भवन्तीति ताभ्यामध्ययमिदं विचार्यते-तत्र ज्ञानचरणात्मकेऽस्मिन्नध्ययने ज्ञाननयो ज्ञानमेव प्रधानमिच्छति, ज्ञानाधीनत्वात् सकलपुरुषार्थसिद्धेः, ytH॥1॥ "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा म्ता। मिथ्याज्ञानात् प्रवृत्तस्य, फलप्राप्तेरसम्भवाद् । / " इत्यत ऐहिकामुष्मिकफलार्थिना ज्ञान एव यत्लो विधेय इति । क्रियानयस्तु क्रियामेवेच्छति, तस्या एव पुरुषार्थसिद्धावुपयुज्यमानत्वात्, तथा चोक्तम् - ॥ 1 ॥ "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् । / " Page #48 -------------------------------------------------------------------------- ________________ स्थानं 1, - उद्देशक: 45 इत्यत ऐहिकामुष्मिकफलार्थिना क्रियैव कार्येति । जिनमते तु नानयोः प्रत्येकं पुरुषार्थसाधनता, यत उक्तमू 119 11 119 ईत् "हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुली दड्डी, धावमाणो य अंधओ । " त्ति, - संयोग एव चानयोः फलसाधकत्वं यत उक्तम् - "संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । अंधीय पंगू यवणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥ " इति ॥ - भाष्यकृताऽप्युक्तम् 11911 "नाणाहीणं सव्वं नाणणओ भणति किं च किरियाए ? | किरियाए करणनओ तदुभयगाहो य सम्ममत्तं । " त्ति, अथवा सप्तापि नैगमादयः सामान्यनये विशेषनये चान्तर्भवन्ति, तत्र सामान्यनयः प्रकान्ताध्ययनोक्तानामात्मादिपदार्थानामेकत्वमेवाभिमन्यते, सामान्यवादित्वात् तस्य, स हि ब्रूतेएकं नित्यं निरवयवं निष्क्रियं सर्वगं च सामान्यमेवास्ति, न विशेषो, निःसामान्यत्वात्, इह यन्निसामान्यं तन्त्रास्ति यथा खरविषाणं, यच्चास्ति न तन्निःसामान्यं यथाघटैति, तथा सामान्यादन्येऽनन्ये वा विशेषाः प्रतिपद्येरन् ?, यद्न्ये ननूक्तमसन्तस्ते निः सामान्यत्वात् खपुष्पवत्, अथानन्ये तदा सामान्यमात्रमेव, तत्र वा विशेषोपचारः, न चोपचारेणार्थतत्त्वं चिन्त्यत इति आआह च - "एक्कं निच्चं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्तओ नत्थि विसेसो खपुष्पं व ॥ 11911 ॥ 2 ॥ तथा - सामन्नाओ विसेसो अन्नोऽनन्नो व होज ? जै अन्नो । सोनत्थि खपुष्कं पिवन्नो सामन्नमेव तयं ॥ " ति, तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव । विशेषनयमतेन तु तेषामनेकत्वमेव, स हि ब्रूते-विशेषेभ्यः सामान्यं भिन्नमभिन्नं वा स्यात् ?, न भिन्नमत्यन्तानुपलम्भात् खपुष्पवत्, तथा-न सामान्यं विशेषेभ्यो भिन्नमस्ति, दाहपाकस्नानपानावगाहवाहदोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा विशेषमात्रं वस्तु न नाम सामान्यमस्ति तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्तयत इति, आह च - 11911 "न विसेसत्थंतरभूयमत्थि सामन्नमाह ववहारो । उवलंभव्ववहाराभावाओ खरविसाणं व । / " इति, तदेवमात्मादीनामनेकत्वमेवेति । ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्त व्यमिति ?, उच्यते, स्यादेकत्वं स्यादनेकत्वमिति, तथाहि समविषयरूपत्वाद्वस्तुनः समरूपापापेक्ष्या एकत्वं विषमरूपापेक्ष्या त्वनेकत्वमिति, उक्तञ्च - 11911 "वस्तुन एव समानः परिणामो यः स एव सामान्यम् । विपारीतास्तु विशेषा वस्त्वेकमनेकरूपं तद् ॥ " इति ॥ स्थानं-1 - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अमयदेवसूरिविरचिता स्थानाङ्गसूत्रे प्रथमस्थानस्य टीका परिसमाप्ता । Page #49 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/1/56 (स्थान-2) वृ.व्याख्यातमेकस्थानकाख्यंप्रथममध्ययनं, अतःसङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्यचायं विशेषसम्बन्धनः-इह जैनानां सामान्यविशेषात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भ्व्न्ति। स्थान-2 उद्देशक-1:तानिच प्रथणाध्ययनवत्, द्रष्टव्यानियस्तु विशेषः सस्वबुध्याऽवगन्तव्यः, केवलमस्य चतुरुद्देशकात्मकस्याध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयम् - मू. (57) जदस्थिणं लोगे तं सब्वं दुपओआरं, तंजहा -जीवच्चेव अजीवघेव । तसे चैव थावरे चेव 1, सजोणियच्चेवाजोणियचेव2, साउयच्चेव अणाउयचेव 3, सइंदियचेव, अणिदिए चैव 4 सवेयगा चेव अवेयगाव 5, सरूवि चेव अरूविचेव 6, सपोग्गला चेवापोग्गला चेव 7, संसारसमावनगा चेव असंसारसमावनगा चेव 8, सासया चेव असासया चेव 9, वृ.अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वं ह्युक्तम् 'एकगुणरूक्षाः पुद्गलाः अनन्ताः' तत्र किमनेकगुणरूक्षा अपिपुद्गला भवन्तियेन ते एकगुणरूक्षतया विशिष्यन्तैति?, उच्यते, भवन्त्येव,यतो 'जदत्थी' त्यादि, परम्परसूत्रसम्बन्धस्तु-'श्रुतंमयाऽऽयुष्मता भगवतैवमाख्यातमेक आत्मेऽत्यादि, तथेदमपरमाख्यातं 'jadatthI'tyAdi, संहितादिचर्चः पूर्ववत्, 'यद्',जीवादिकंवस्तु 'अस्ति विद्यते, णमितिवाक्यालङ्कारे, क्वचित्पाठो जदत्थिं चणं ति, तत्रानुस्वार आगमिकश्चशब्दः पुनरर्थः एवंचास्यप्रयोगः-अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति लोके पञ्चास्तिकायात्मके लोक्यते-प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् 'सर्वं' निरवशेष द्वयोः पदयोः-स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विपर्ययलक्षणयोरवतारो यस्य तद् द्विपदावतारमिति, 'dupaDoyAraM'ti क्वचित् पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तत् द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवचेत्यर्थः, 'तद्यथेऽत्युदाहरणोपन्यासे, 'jIvaccevaajIvaccheda'tti, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात्संयुक्तपरत्वेन ह्रस्वः, चकारी समुच्चयार्थी, एवकाराववधारणे, तेन च रास्यन्तरापोहमाह, नोजीवाख्यं राश्यन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एवप्रतीयते, नचदेशोदेशिनोऽत्यन्तव्यतिरिक्तैतिजीवएवासाविति, 'चेय' इति वा एवकारार्थः 'चियचेय एवार्थ' ति वचनात्, ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेतिच तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा 'यदस्ति' अस्तीति यत् सन्मात्रं यदित्यर्थः तद् द्विपदावतारं-द्विविधं, जीवाजीवभेदादिति, शेषं तथैव । अथ त्रसेत्यादिकया नवसूत्र्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति - 'तसे चेवेऽत्यादि, तत्र त्रसनामकर्मोदयस्त्रस्यन्तीतित्रसाः-द्वीन्द्रियादयःस्थावरनाकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः-पृथिव्यादयः, Page #50 -------------------------------------------------------------------------- ________________ स्थानं 2, - उद्देशक: -1 - 47 सह योन्या- उत्पत्तिस्थानेन सयोनिकाः - संसारिणस्तद्विपर्यासभूताः अयोनिकाः सिद्धाः, सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुषः सिद्धाः, एवं सेन्द्रियाः संसरिणः, अनिन्द्रियाः- सिद्धादयः, सवेदकाः स्त्रीवेदाद्युदयवन्तः, अवेदकाः सिद्धादयः, सह रूपेण मूत्या' वर्त्तन्त इति समासान्ते इन् प्रत्यये सति सरुपिणः - संस्थानवर्णादिमन्तः सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो- मुक्ताः, सपुद्गलाः कर्मादिपुद्गलवन्तो जीवाः, अपुद्गलाः सिद्धाः, संसारं भवं समापत्रकाः - आश्रिताः संसारसमापन्नकाः - संसारिणः, तदितरे सिद्धाः, शाश्वताः सिद्धाः जन्ममरणादिरहितत्वाद्, अशाश्वताः संसारिणस्तद्युक्तत्वादिति ॥ एवं जीवतत्त्वस्य द्विपदावतारं निरूप्याजीवतत्त्वस्य तं निरूपयन्नाहमू. (58) आगासा चेव नोआगासा चेव । धम्मे चेव अधम्मे चेव । वृ. आकाशं व्योम नोआआआकाशम्-तदन्यद्धर्मास्तिकायादि, धर्मः- धर्मास्तिकायो गत्युपष्टम्भगुणः तदन्योऽधर्मः-अधर्मास्तिकायः स्थित्युपष्टम्भगुणः । मू. (59) बंधे चेव मोक्खे चेव 1 पुन्ने चेव पावे चेव 2 आसवे चेव संवरे चैव 3 वेयणा चेव निजरा चेव 4 वृ. सविपक्षबन्धादितत्त्वसूत्राणि चत्वारि प्राग्वदिति । वन्धादयश्च क्रियायां सत्यामात्मनो भवन्तीति क्रियानिरूपणायाह - मू. (60) दो किरिया ओ पन्नत्ताओ, तंजहा- जीवकिरिया चेव अजीवकिरिया चेव 1, जीवकिरिया दुविहा पन्नत्ता, तंजहा सम्मत्तकिरिया चेव, मिच्छत्तकिरिया चेव 2, अजीवकिरिया दुविहा पत्रत्ता, taM0 - इरियावहिया चेव संपराइगा चैव 3, दो किरियाओ paM0 taM0 - काइया चेव अहिगरणिया चेव 4, काइया किरिया दुविहा पन्नत्ता taM0 - अणुवरयकायकिरिया चेव, दुप्पउत्तकायकिरिया चेव 5, अहिकरणिया किरिया दुविहा पन्नत्ता, taM0 - संजोयणाधिकरणिया चेव निव्वत्तणाधिकरणिया चेव 6, दो किरियाओ paM0 taM0 - पाउसिया चेव पारियावणिया चेव 7, पाउसिया किरिया दुविहा paM0 taM0 - जीवपाउसिया चेव अजीवपाउसिया चेव 8, पारियावणिया किरिया दुविहा paM0 taM0 - सहत्थपारियावणिया चैव परहत्थपारियावणिया चेव 9, दो किरियाओ paM0 taM0 - पाणातिवायकिरिया चेव अपचक्खाणकिरिया चेव 10, पाणातिवायकिरिया दुविहा paM0 taM0 - सहत्थपाणातिवायकिरिया चैव परहत्थपाणातिवायकिरिया चेव 11, अपचक्खाणकिरिया दुविहा paM0 taM0 - जीवापच्चक्खाणकिरिया चेव अजीवापचकक्खाणकिरिया चेव 12, दो किरियाओ paM0 taM0 - आरंमिया चेव परिग्गहिया चेव 13, आरंभिया किरिया दुविहा paM0 taM0 - जीवआरंभिया चेव अजीव आरंभिया चेव 14, एवं परिग्गहियावि 15, दो करियाओ paM0 taM0 - मायावत्तिआ चेव मिच्छादंसणवत्तिया चेव 16, मायावत्तिया किरिया दुविहा paM0 taM0 - आयभाववंकणता चैव परभाववंकणता चेव 17, मिच्छादंसणवत्तिया किरिया दुविहा paM0 - ऊणाइरित्तिमिच्छादंसणवत्तिया चेव तव्यैरित्तमिच्छादंसणवत्तिया चेव Page #51 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/1/60 दो किरियाओ paM0 taM0 - दिट्टिया चेव पुट्ठिया चेव 19, दिडिया किरिया दुविहा paM0 taM0 - जीवदिट्टिया चेव अजीवदिड्डिया चेव 20, एवं पुट्टियावि 21, दो किरियाओ paM0 taM0 - पाडुचिया चेव सामंतोवणिवाइया चेव 22, पाडुच्चिया किरिया दुविहा paM0 taM0 जीवपाडुच्चिया चेव अजीवपाडुच्चिया चेव 23, एवं सामंतोवणिवाइयावि 24, दो किरियाओ paM0 taM0 - साहत्थिया चेव नेसत्थिया चेव 25, साहत्थियाकिरिया दुविहा paM0 तंओ - जीवसाहत्थिया चेव अजीवसाहत्थिया चेव 26, एवं नेसत्थियावि 27, दो किरियाओ paM0 taM0 - आणवणिया चेव वेयारणिया चेव 28, जहेव नेसत्थियाओ 29-30, दो किरियाओ paM0 taM0 - अनाभोगवत्तिया चेव अनवकंखवत्तिया चेव 39, अनाभोगवत्तिया किरिया दुविहा paM0 taM0 - अनाउत्तआइयणता चेव अनाउत्तमपज्जणता चेव 32, अणवकंख वत्तिया किरिया दुविहा paM0 आवसरीर अनवकंखवत्तिया चेव परसरीर अनवकंखवत्तिया चेव दो किरियाओ paM0 taM0 - पिज्जवत्तिया चेव दोसवत्तिया चेव 34, पेजवत्तिया किरिया दुविहा paM0 taM0 - मायावत्तिया चेव लोभवत्तिया चेव 35, दोसवत्तिया किरिया दुविहा paM0 taM0 - कोहे चेव माणे चेव 36, 48 - वृ. 'दो किरिये ऽत्यादि सूत्राणि षट् त्रिंशत्, करणं क्रिया क्रियत इति वा क्रिया, ते च द्वे प्रज्ञप्त - प्ररूपिते जिनैः तत्र जीवस्य क्रिया - व्यापारो जीवक्रिया, तथा अजीवस्य पुद्गलसमुदायस्य यत्कर्म्मतया परिणमनं सा अजीवक्रियेति, इह चियशब्दस्य चैवशब्दस्य च पाठान्तरे प्राकृतत्वाद्दिवर्भाव इति, चैवेत्ययं च समुच्चयमात्र एव प्रतीयते, अपचित्यादिवदिति, 'जीवकिरिये ऽत्यादि, सम्यक्त्वं-तत्त्वश्रद्धानं तदेव जीवव्यापारत्वातक्रिया सम्यक्त्वक्रिया, एवं मिथ्यात्वक्रियाऽपि, नवरं मिध्यात्वमतत्त्वश्रद्धानं तदपि जीवव्यापार एवेति, अथवा सम्यग्दर्शनमिथ्यात्वयोः सतोर्ये भवतः ते सम्यक्त्वमिध्यात्वक्रिये इति । तत्र 'IriyAvahiya'tti - ईरणमीर्या- गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यत्केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातावेदनीयकर्म्मतया अजीवस्य पुद्गलराशेर्भवनं सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविक्षायाऽजीवक्रियेयमुक्ता, कम्र्म्मविशेषो वैर्यापथिकीक्रियोच्यते, यतोऽभिहितं - "इरियावहिया किरिया दुविहा- बज्झमाणा वेइजमाणा य, जा (व) पढमसमये बद्धा बीयसमये वेइया सा बद्धा पुट्ठ वेइया निञ्जिण्णा सेयकाले अकम्मं वावि भवतीति, तथा सम्परायाः कषायास्तेषु भवा सांपरायिकी, सा ह्यजीवस्य पुद्गलराशेः कर्म्मतापरिणतिरूपा जीवव्यापारस्याविवक्षणादजीवक्रियेति, सा च सूक्ष्मसम्परायान्तानां गुणस्थानकवतां भवतीति । पुनरन्यथा द्वे 'दो किरिये' त्यादि, 'काइया चेव 'त्तिकायेन निर्वृत्ता कायिकी कायव्यापारः, तथा ' अहिगरणिया चेव' त्ति अधिक्रियते आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु, इह च बाह्यं विवक्षितं खड्गादि, तत्र भवा आधिकरणिकीति ॥ कायिकी द्विधा - 'अनुवरयकायकिरिया चेव' त्ति अनुपरतस्य अविरतस्य सावधात् मिथ्याध्ष्टेः सम्यग्ध्ष्टेर्वा कायक्रिया उत्क्षेपादिलक्षणा कर्म्मबन्धनिबन्धनमनुपरतकायक्रिया, तथा Page #52 -------------------------------------------------------------------------- ________________ स्थानं 2, - उद्देशकः -1 - 'दुप्पउत्तकायकिरिया चेव' त्ति दुष्प्रयुक्तस्य दुष्टप्रयोगवतो दुष्प्रणिहितेस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्तौ मनाक् संवेगनिर्वेदगमनेन तथा अनिन्द्रियमाश्रित्याशुभमनःसङ्कल्पद्वारेणापवर्गमार्गं प्रति दुर्व्यस्थितस्य प्रमत्तसंयतस्येत्यर्थः कायक्रिया दुष्प्रयुक्तकायक्रियेति 5, आधिकरणिकी द्विधा तत्र संजोयणाहिगरणिया चेव' त्ति यत्पूर्वं निर्वार्त्तितयोः खङ्गतन्मुष्ट्यादिकयोरर्थयोः संयोजनं क्रियते सा संयोजनाऽधिकरणिकी, तथा 'निव्वत्तणाहिकरणिया ceva'tti यच्चादितस्तयोर्निर्वर्त्तनं सा निर्वर्त्तनाधिकरणिकीर्ति । पुनरन्यथा द्वे- 'पाडसिया चेव' त्तिप्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, तथा 'पारियावणिया ceva'tti परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी, आद्याद्विधा- 'जीवपाउसिया चेव' त्ति जीवे प्रद्वेषाजीवप्राद्वेषिकी, तथा 'अजीवपाउसिया चेव' त्ति अजीवे - पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्राद्वेषिकीति, द्वितीयाऽपि द्विधा - 'सहत्थपारियावणिया चेव' त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्यपारितापनिकी तथा 'परहत्थपारियावणिया ceva'tti परहस्तेन तथैव च तत्कारयतः परहस्तपारितापनिकीति । अन्यथा द्वे ऽपाणाइवायकिरिया ceva'tti प्रतीता, तथा 'अपच्चक्खाणकिरिया ceva'tti अप्रत्याख्यानम्-अविरतिस्तन्निमित्तः कर्म्मबन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति । आद्या द्वेधा - 'सहत्थपाणाइवायकिरिया चेव' त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा 'परहत्थपाणाइवायकिरिया चेव' त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति । द्वितीयापि द्विधा, 'जीव अपञ्चक्खाणकिरिया चेव' त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिर्व्यापारः सा जीवाप्रत्याख्यानक्रिया, तथा 'अजीव अपचक्खाणकिरिया चेव' त्ति यदजीवेषु मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति । पुनरन्यथा द्वे ऽआरंभिया ceva'tti आरम्भणमारम्भः तत्र भवा आरम्भिकी, तथा 'परिग्गहिया चेव' त्ति 'जीवआ' परिग्रहे भवा पारिग्रहिकी । आद्या द्वेषा 'जीव आरम्भिया ceva'tti, यजीवानारभमाणस्य उपमृद्गतः कर्मबन्धनं सा जीवारम्भिकी, तथा 'अजीवारंभिया ceva'tti यच्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भिकीति, एवं 'पारिग्गहिया चेव' त्ति आरम्भिकीवद् द्विविधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् तस्या इति भावः पुनरन्यथा द्वे ऽमायावत्तिया ceva'tti माया- शाठ्यं प्रत्ययो-निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा, 'मिच्छादंसणवत्तिया चेव' त्ति मिध्यादर्शनं-मिथ्यात्वं प्रत्ययो यस्याः सा तथेति, आद्या द्वेधा - 'आयभाववंकणया चेव' त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता-वक्रीकरणं प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात्, तथा 'परभाववंकणया चेव' त्ति परभावस्य वङ्कनता - वञ्चनता या कूटलेखकर णादिभिः सा परभाववङ्कनतेति, यतो वृद्धव्याख्येयं "तंत भावमायरै जेण परो वं चिज्जइ kUDalehakaraNAIhiM'ti, द्वितीयाऽपि द्वेधा - 'ऊणाइरित्तमिच्छादंसमवत्तिया चेव' त्ति ऊनं - स्वप्रमा णाद्धीनमतिरिक्तं ततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिध्यादर्शनं तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिध्यादर्शनप्रत्ययेति, तथाहि कोऽपि 3 4 49 Page #53 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/1/60 मिथ्याटिरात्मानं शरीर व्यापकमपि अङ्गुष्ठपर्वमानं श्यामाकतन्दुलमानं वेति हीनतया वेत्ति तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकंवेत्यधिकतयाऽभिमन्यते, तथा 'तब्वैरित्तमिच्छादसणवत्तिया ceva'tti तस्माद्-ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनंनास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा त्थेति। पुनरन्यथा द्वे- 'diTThiyAceva'tti हटेर्जाताष्टिजा अथवा दृष्टं-दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा टिका-दर्शनार्थं या गतिक्रिया, दर्शनाद् वा यत्कर्मोदेति सा दृष्टिजा सृष्टिका वा, तथा 'पुट्ठिया ceva'tti पृष्टिः-पृच्छा ततो जाता पृष्टिजा-प्रश्नजनितो व्यापारः, अथवा पृष्ट-प्रश्नः वस्तु वा तदस्तिकारणत्वेन यस्यां सा पृष्टिकेति, अथवास्पृष्टिः स्पर्शनंततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति । आधा द्वेधा- 'जीवदिहिया ceva'tti या अश्वादिदर्शनार्थं गच्छः, तथा ajIvadiDiyAceva'ttiajIvAnAM चित्रकर्मादीनांदर्शनार्थंगच्छतो या सा अजीवष्टिकेति, एवं पुट्ठिया ceva'tti eva'mitijIvAjIvabhedena द्विधैव, तथाहि-जीवमजीवंवा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपृष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति॥ पुनरन्यथा द्वे - 'पाडुच्चिया ceva'tti बाह्यं वस्तु प्रतीत्य-आश्रित्य भवा प्रातीत्यिकी तथा "सामन्तोवणिवाइया ceva'tti समन्तात्-सर्वत उपनिपातो-जनमीलकस्तस्मिन् भवा सामन्तोपनिपातिकी आद्या द्वेधा- 'जीवपाइच्चिया ceva'tti जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा 'अजीवपाडुचिया ceva'tti अजीवं प्रतीत्य यो रागद्वेषोद्भवस्तजो वा बन्धः सा अजीव्प्रातीत्यिकीति। द्वितीयापि द्विधैवेत्यतिदिशन्नाह-"एवं सामन्तोवणिवाइयावित्ति, तथाहिकस्यापि षण्डो रूपवानस्ति तंचजनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत् स्वामी हृष्टतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति, अन्यथा वाढे sAhatthiyAceva'ttisvahastena निवृत्तास्वाहस्तिकी तथा nesatthiyAceva'tti, निसर्जनं निसृष्टं, क्षेपणमित्यर्थः, तत्रभवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति, तत्र आधा द्वेधा - 'जीवसाहत्थिया ceva'tti यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा 'अजीवसाहत्थिया ceva'tti यच्च स्वहस्तगृहीतेनैवाजीवेनखङ्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीति, अथवा स्वहस्तेन जीवं ताडयत एका, अजीवंताडयतोऽन्येति । द्वितीयाऽपिजीवाजीवभेदैवत्यतिदिशन्नाह - 'एवं nesatthiyAceva'tti, तथाहि-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिर्निसर्जनं सा जीवनसृष्टिकीति, यत्तु काण्डादीनां धनुरादिभिः सा अजीवनैसृष्टिकीति, अथवा गुर्बादौ जीवं-शिष्यं पुत्रं वा निसृजतो-ददत एका, अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो-त्यजतोऽन्येति, ... पुनरन्यथाढे ANavaNiyAceva'ttiAjJApanasya-आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी सैवाज्ञापनिका तजः कर्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी, तथा 'वेयारणिया ceva'tti विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वै दारिणीत्यादि वाच्यमिति । / एतेचद्वेअपिढेधा-जीवाजीवभेदादिति,तथाहि-जीवमाज्ञापयतआनाययतोवा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया अजीवाऽऽज्ञापनी अजीवानायनी वेति । तथा 'veyAraNiya'tti जीवमजीवं वा विदारयति-स्फोटयतीति, अथवा जीवमजीवं वाऽसमानभाषेषु Page #54 -------------------------------------------------------------------------- ________________ स्थानं-2, - उद्देशकः -1 विक्रीणति सतिद्वैभाषिको विचारयति परियच्छावेइत्ति भणितंहोति, अथवा जीवं-पुरुषं वितारयतिप्रतारयतिवञ्चयतीत्यर्थः, असद्गुणैरेतादृशःताशस्त्वमिति, पुरुषादिविप्रतारणबुद्धयैव वाऽजीवं भणत्येताहेशमेतदिति यत्सा 'जीववेयारणिआऽजीववेयारणिया व्त्ति। ___ एतत्सर्वमतिदेशेनाह - 'जहेव नेसस्थियत्ति, अन्यथा वा द्वे ऽअनाभोगवत्तिया reva'tti अनाभोगः-अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, 'अनवकंखवत्तिया ceva'tti अनवकाङ्क्षस्वशरीराद्यनपेक्षत्वं सैवप्रत्ययो यस्याः साऽनवकाङ्क्षप्रत्ययेति, आद्या द्विधा - 'अनाउत्तआइयणया ceva'tti अनायुक्तः-अनाभोगवाननुपयुक्त इत्यर्थः तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा anAuttapamajjaNayAceva'ttianAyuktasyaiva पात्रादिविषयाप्रमार्जनता अनायुक्तप्रमार्जनता, इहचताप्रत्ययः स्वार्थिकः प्राकृतत्वेन आदानादीनां भावविवक्षया वेति । द्वितीयाऽपिद्विधा - 'आयसरीरेऽत्यादि, तत्रात्मशरीरानवकाङ्क्षप्रत्यया स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तु कुर्वतो द्वितीयेति। _ 'दो किरियेऽत्यादि त्रीणि सूत्राणि, कण्ठ्यानि, नवरं प्रेम-रागो मायालोभलक्षणः द्वेषः क्रोधमानलक्षण इति, यदत्र न व्याख्यातं तत्सुगमत्वादिति । / एताश्च क्रियाः प्रायोः गर्हणीया इति गर्हामाह - मू. (61) दुविहा गरिहा paM0 taM0 - मणसा वेगे गरहति । वयसा बेगे गरहति । अहवा गरहा दुविहा paM0 taM0 - दीहं वेगे अद्ध गरहति, रहस्सं वेगे अद्धं गरहति । वृ. 'दुविहागरहेऽत्यादि, विधानं विधा द्वेविधे-भेदौ यस्याः सा द्विधा, गर्हणं गर्हा-दुश्चरितं प्रति कुत्सा, सा च स्वपरविषयत्वेन द्विविधा, साऽपिमिथ्याध्टेरनुपयुक्तस्य सम्यग्घटेश्चद्रव्यगर्दा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्यप्रधानार्थत्वाद्, उक्त्ण्च्॥1॥ "अप्पाहन्नेऽवि इहं कत्थइ दिह्रो हुदव्वसद्दोत्ति । अंगारमद्दओ जह दव्वायरिओ स्याऽभ्व्यो|" त्ति, सम्यग्दृष्टेस्तूपयुक्तस्य भावगर्हेति, चतुर्दा गर्हणीयभेदाबहुप्रकारावा, साचेह करणापेक्षया द्विधोक्ता, तथा चाह -मणसा वेगे गरहइति मनसा-चेतसा वाशब्दो विकल्पार्थो अवधारणार्थो वा, ततो मनसैव न वाचेत्यर्थः, कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्धसामन्तापारिभूतस्वतनयराजवार्तो मनसा समारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकैल्पकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृटलुञ्चितमस्तकस्ततः समुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिगर्हते-जुगुप्तसे गर्यमिति, गम्यते, तथा वचसा वा-वाचा वा अथवा वचसैव न मनसा भावतो दुश्चरितादि उक्तत्वाज्जनरलनार्थं गर्हाप्रवृत्ताङ्गारमईकादिप्रायसाधुवत् एकोऽन्यो गर्हत इति, अथवा 'मणसाऽवेगेऽत्तीह अपिः,सचसम्भावने, तेन सम्भाव्यते अयमर्थःअपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा वचसाऽपिन केवलं मनसाएक इति स एव गर्हते, उभयथाऽप्येक एवगर्हत इति भावः, अन्यथा गहदैइविध्यमाह - 'अहवेऽत्यादि,अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षो द्विधा गर्हाप्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपिदीर्घाबृहतीअद्धां-कालं यावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः, Page #55 -------------------------------------------------------------------------- ________________ 52 स्थानाङ्ग सूत्रम् 2/1/61 अन्यथा वा दीर्घत्व विवक्षया भावनीयम्, आपेक्षिकत्वात् दीर्घह्नस्वयोरिति एवमपि ह्रस्वाम् - अल्पां यावदेकोऽन्य इति, अथवा दीर्घामेव यावत् ह्रस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति, अथवा दीर्घं ह्रस्वं वा कालमेव गर्हत इति । अतीते घो कर्मणि गर्हा भवति भविष्यति तु प्रत्याख्यानम् उक्तं च- "अईयं निंदामि पडुप्पन्नं संवरेमि अनागयं पच्चक्खामीति प्रत्याख्यानमाह - मू. (62) दुविहे पञ्चक्खाणे paM0 taM0 - मणसा वेगे पञ्चक्खाति वयसा वेगे पचक्खाति, अहवा पञ्चक्खाणे दुविहे paM0 taM0 - दीहं वेगे अद्धं पञ्चक्खाति रहस्सं वेगे अद्धं पञ्चक्रवाति वृ. 'दुविहे पञ्चक्खाणे' इत्यादि, प्रमादप्रतिकूल्येन मर्यादय ख्यानं कथनं प्रत्याख्यानं, विधिनिषेधविषया प्रतिज्ञेत्यर्थः, तच्च द्रव्यतो मिथ्यादृष्टेः सम्यग्दष्टेर्वाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताया राजदुहितुरिवेति भावप्रत्याख्यानमुपयुक्तस्य सम्यग्धटेरिति, तच्च देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्विविधम्, आह च - मनसा वैकः प्रत्याख्याति-वधादिकं निवृत्तिविषयीकरोति, शेषं प्रागिवेति । प्रकारान्तरेणापि तदाह 'अहवे' त्यादि, सुगमं । ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह मू. (63) दोहिं ठाणेहिं अनगारे संपन्ने अनादीयं अनवयग्गं दीहमद्धं चाउरंत संसार कंतारं वीतिवतेज्जा, तंजहा-विज्जाए चेव चरणेण चेव - वृ. 'दोहिं ठाणेही' त्यादि, द्वाभ्यां स्थानाभ्यां गुणाभ्यां सम्पन्नो- युक्तो नास्त्यागारं गेहमस्तीत्यनगारः साधुः नास्त्यादिरस्येत्यनादिकं तत् अवदग्रं - पर्यन्तस्तन्नास्ति यस्य सामान्यजीवापेक्षया तदनवदग्रं तत् दीर्घा अद्धा कालो यस्य तद् दीर्घाद्धं तत् मकार आगमिकः, दीर्घो वाऽध्वामार्गो यस्मिंस्तद्दीर्घाध्वं तच्चतुरन्तं चतुर्विभागं नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं भवारण्यं व्यतिव्रजेद्-अतिक्रामेत्, तद्यथा 'विद्यया चैव' ज्ञानेन चैव 'चरणेन चैव' चारित्रेण चैवेति, इह च संसारकान्तारव्यतिव्रजनं प्रति विद्याचरणयोर्यैगपद्येनैव कारणत्वमवगन्तव्यम्, एकैकशो विद्याक्रिययोरैहिकार्थेष्वप्यकारणत्वात्, नन्वनयोः कीरणतया अविशेषाभिधानेऽपि प्रधानं ज्ञानमेव न चरणम्, अथवा ज्ञानमेवैकं कारण न तु क्रिया, यतो ज्ञानफलमेवासौ, किञ्च यथा क्रिया ज्ञानस्य फलं तथा शेषमपि यत् क्रियानन्तरमवाप्यते बोधकालेऽपि यज्ज्ञेयपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणं, यथा मृत्तिका घटस्य कारणं भवन्ती तदन्तरालवर्त्तिनां पिण्डशिवकस्थासकोशकुशूलादीनामपि कारणतामापद्यते तथेह ज्ञानमपि भवाभावस्य तदन्तरालवर्त्तिनां च तत्त्वपरिच्छेदसमाधानादीनां करणमिति, यच्चानुस्मरणमात्रमन्त्रपूतविषभक्षणनभोगमना दिकमनेकविधं फलमुपलभ्यते साक्षात्तदपि क्रियाशून्यस्य ज्ञानस्य, यथा चैतद् दृष्टफलं तथा अष्टमप्यनुमीयत इति, आह च ॥ 9 ॥ ॥ 2 ॥ "आह पहाणं नाणं न चरितं नाणमेव वा सुद्धं । कारणमिह न उ किरिया सा वि हु नाणत्फलं जम्हा हसा नाणस्स फलं तह सेसंपि तह बोहकालेवि । Page #56 -------------------------------------------------------------------------- ________________ स्थानं-2, उद्देशकः-1 53 नेयपरिच्छेयमयं रागादिविणिग्गहो जो य जंच मनोचिंतियमंतपूयविसभक्खणादि बहुभेयं । फलमिहतं पञ्चक्खं किरियारहियस्स nANassa"tti, अत्रोच्यते, यत्तावदुक्तम्-'ज्ञानमेवप्रधानं ज्ञानमेवचैकं कारणंन क्रिया, यतो ज्ञानफलमवासाविति, तदयुक्तम्, यतोयत एवज्ञानात् क्रिया ततश्चेष्टफलप्राप्तिरतएवोभयमपि कारणमिष्यते, अन्यथा हि ज्ञानफलं क्रियेति क्रियापरिकल्पनमनर्धक, ज्ञानमेव हि क्रियाविकलमपि प्रसाधयेत्, न च साधयति, क्रियाऽभ्युपगमात्, ज्ञानक्रियाप्रतिपत्तौ च ज्ञानं परम्परयोपकुरुते अनन्तरं च क्रिया यतस्तस्मात् क्रियैव प्रधानतरं युक्तं कारणं, नाप्रधानमकारणं चेति, अथ युगपदुप- कुरुतस्तत उभयमपि युक्तं, न युक्तमप्राधान्यं क्रियाया अकारणत्वं चेति, यः पुनरकारणत्वमेव क्रियायाः प्रतिपद्यते तं प्रतीदं विशेषेणोच्यते-क्रिया हि साक्षात्कारित्वात् कारणमन्त्यं, ज्ञानं तुपरम्परोपकारित्वादनन्त्यम्, अतः कोहेतुर्यदन्त्यं विहायानन्यं कारणमिष्यते ?,अथसहचारिता-'ङ्गीक्रियते अनयोः, अतोऽपिहि ज्ञानमेव कारणंनक्रियेत्यत्रन हेतुरस्तीति, यत्रोक्तम् 'bodhakAle'pI'tyAdi, तत्रज्ञेयपरिच्छेदोज्ञानमेवेतिरागादिशमश्चसंयमक्रियैव ज्ञानकारणा भवेदिदिप्रतिपद्यामहे, किन्तुतत्फले भववियोगाख्येऽयंविचारो, यदुत-किंतत्ज्ञानस्य क्रियायास्तदुभयस्य वा फलमिति ?, तत्र न ज्ञानस्यैव, क्रियाफलत्वात् तस्य, नापि केवलक्रियायाः, क्रियामात्रत्वात्, उन्मत्तकक्रियावत्, ततः पारिशेष्याज्ज्ञानसहितक्रियाया इति, yaJcoktam'anusmRtijJAnamAtrAt मन्त्रादीनां फलमुपलभ्यते' तत्र ब्रूमो-मन्त्रेष्वपि परिजपनादिक्रियायाः साधनमभावो न मन्त्रज्ञानस्य, प्रत्यक्षविरुद्धमिदमिति चेद् यतो दृष्टं हि क्वचित् मन्त्रानुस्मृतिमात्रज्ञानादिष्टफलमिति, अत्रोच्यते, न मन्त्रज्ञानमात्रनिर्वत्यं तत्फलं, तज्ज्ञास्याक्रियत्वात्, इहयदक्रियनतत्कार्यस्य निर्वर्तकं दृष्टं, यथाऽऽकाशकुसुमं, यञ्च निर्वर्तकं तदक्रियं न भवति, यथा कुलालः, न चेदं प्रत्यक्षविरुद्धं, न हि ज्ञानं साक्षात्फलमुपहरदुपलक्ष्यत इति,अथयदिनमन्त्राज्ञानकृतंतत्फलं ततः कुतःपुनस्तदिति?, तत्समयनिबद्धदेवताविशेषेभ्य इति ब्रूमः, तेषां हि सक्रियत्वेन क्रियानिर्वत्येमेतत्न मन्त्रज्ञानसाध्यमिति, आह c॥1॥ "तोतं कत्तो? भण्णति, तस्समयनिबद्धदेवओवहियं । किरियाफलं चियजओ न maMtanANovaogassa"tti, ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति श्रूयते, इह तु ज्ञानक्रियाभ्यामसावुक्त इति कथं न विरोधः?,अथ द्विस्थानकानुरोधादेवं nirdeza'pi नविरोधो, नैवमवधारणगर्भत्वात् निर्देशस्येति, अत्रोच्यते, विद्याग्रहणेन दर्शनमप्यविरुद्धं द्रष्टव्यं, ज्ञानभेदत्वात् सम्यग्दर्शनस्य, यथा हि अवबोधात्मकत्वेसतिमतेरनाकारत्वादवग्रहेहेदर्शनंसाकारत्वाचापायधारणेज्ञानमुक्तमेवं व्यवसायात्मकत्वे सत्यवायस्यरुचिरूपोङशः सम्यग्दर्शनमवगमरूपोडशोऽवाय एवेतिनविरोधः, अवधारणं तुज्ञानादिव्यतिरेकेण नान्य उपायो भवव्यवच्छेदस्येति दर्शनार्थमिति । / विद्याचरणे च कथमात्मा न लभत इत्याह-'दो ThANAi'mityAdi सूत्राण्येकादश, मू. (64) दो ठाणाइं अपरियाणित्ता आया नो केवलिपन्नत्तं धम्मलभेज सवणयाए, तं Page #57 -------------------------------------------------------------------------- ________________ 54 स्थानाङ्ग सूत्रम् 2/1/64 आरंभे चेव परिग्गहे चेव 1, दो ठाणाई अपरियादित्ताआया नो केवलं बोधि बुझेजातं-आरंभे चैव परिग्गहे चेव 2, दोठाणाइंअपरियाइताआयानो केवलं मुंडे भवित्ता आगाराओअनगारियं पब्वइज्जातं-आरंभे चेव परिग्गहे चेव 3, एवं नो केवलं बंभचेरवासमावसेजा 4, नो केवलेणं संजमेणं संजमेजा 5, नो केवलेणं संवरेणं संवरेजा 6, नो केवलमाभिनिबोहियनाणं उप्पाडेजा 7, एवं सुयनाणं 8 ओहिनाणं 9 मनपजवनाणं 10 केवलनाणं 114 वृ.'वेस्थाने द्वेवस्तुनी 'apariyANitta'ttiaparijJAya ज्ञपरिज्ञयायथैतावारम्भपरिग्रहावनय तथा अलं ममाभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिर्बिण्ण इत्यर्थः, apariyAitta'ttikvacitpAThaH, तत्र स्वरूपतस्तावपर्यादायागृहीत्वेत्यर्थः, आत्मा 'नो' नैव केवलिप्रज्ञप्त' जिनोक्तं 'धम्म' श्रुतधर्मलभेत श्रवणतया' श्रवणभावेन श्रोतुमित्यर्थः, तद्यथा-'आरम्भाः' कृष्यादिद्वारेण पृथिव्याधुपमस्तान् 'परिग्रहाधर्मसाधनव्यतिरेकेणधनधान्यादयस्तान, इहचैकवचनप्रक्रमेऽपिव्यक्त्यपेक्षंबहुवचनम्, अवधारणसमुच्चयो स्वबुद्धया ज्ञेयाविति, केवलां शुद्धां 'बोधि दर्शनं सम्यकत्वमित्यर्थो 'बुध्येत' अनुभवेत्, अथवा केवलया बोध्येति विभक्तिपरिणामात् बोध्यं जीवादिति गम्यते 'बुध्येत' श्रद्दधीतेति । / / मुण्डो द्रव्यत; शिरोलोचेन भावतः कषायाधपनयनेन 'भूत्वा' संपद्य 'अगाराद्' गेहानिष्क्रम्येति गम्यते, केवलामित्यस्येह सम्बन्धात् 'केवलां' परिपूर्णां विशुद्धां वाऽनगारितांप्रव्रज्यां 'प्रव्रजेत् यायादिति, 'eva'miti यथा प्राक् तथोत्तरवाक्येष्वपि 'दो ठाणाई' इत्यादि वाक्यं पठनीयमित्यर्थः, 'ब्रह्मचर्येण' अब्रह्मविरमणेन वासो-रात्रौ स्वापःतत्रैव वा वासो-निवासो ब्रह्मचर्यवासस्तमावसेत्-कुर्यादिति, 'संयमेन' पृथिव्यादिरक्षणलक्षणेन संयमयेदात्मानमिति, 'संवरेण' आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वाराणीति गम्यते 'केवलं' परिपूर्ण सर्वस्वविषयग्राहकम् ___ आमिनिबोहियनाणं तिअर्थाभिमुखोऽविपर्ययरूपत्वानियतोऽसंशयस्वभावत्वाद्बोधोवेदनमभिनिबोधः स एवाभिनिबोधिकंतच तज्ज्ञानं चेत्याभिनिबोधिकज्ञानम्-इन्द्रियानिन्द्रिययनिमित्तमोघतःसर्वद्रव्यासर्वपर्यायविषयं उप्पाडेजत्तिउत्पादयेदिति, तथा eva'mityanenottarapadeSu 'नो केवलं उप्पाडेजत्तिद्रष्टव्यम्, 'suyanANaM'tizrUyatetaditi श्रुतं-शब्दएवसच भावश्रुतकारणत्वात्ज्ञानं श्रुतज्ञानं श्रुतग्रन्थानुसारिओघतः सर्वद्रव्यासर्वपर्यायविषयमक्षरश्रुतादिभेदमिति, तथा 'ओहिनाणं ति अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयते-इत्यधोऽधो विस्तृतं परिच्छिद्यतेमर्यादयावेत्यवधिः-अवधिज्ञानावरणक्षयोपशमएव, तदुपयोगहेतुत्वादिति, अवधानं वाऽवधिर्विषयपरिच्छेदनमिति, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञान-इन्द्रियमनोनिरपेक्षमात्मनो रूपिद्रव्यसाक्षात्करणमिति । तथा 'मनपज्जवनाणं ति मनसि मनसो वा पर्यवः-परिच्छेदः स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पर्यया वा-विशेषाः अवस्थामनःपर्यवादयस्तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानमेवमितरत्रापि, समयक्षेत्रगतसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति 'kevalanANaM'ti केवलम्-असहाय मत्यादिनिरपेक्षत्वादकलङ्गवा आवरणम् लाभावात् Page #58 -------------------------------------------------------------------------- ________________ स्थानं -2, - उद्देशकः-1 सकलं वा-तप्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणंवा-अनन्यसहशत्वादनन्तं वा-ज्ञेयनन्तत्वात् तच तज्ज्ञानं च केवलज्ञानमिति ॥ कथंपुनर्द्धर्मादीनि विद्याचरणस्वरूपाणिप्राप्नोतीत्याह-दो ThANAi'mityAdyekAdazasUtrI मू. (65) दो ठाणाई परियादित्ता आया केवलिपन्नतं धम्म लभेज सवणयाए, taM0आरंभे चेव परिग्गहे चेव, एवंजाव केव्ल्नान्न्मुप्पाद्देजा। वृ. सुगमा धादिलाभ एव पुनः कारणान्तरद्वयमाह मू. (66) दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए taM0- सोच चेव अभिसमेच चेव जावकेवलनाणं उप्पाद्देजा। वृ. 'dohi'tyAdi सुगम, केवलं 'श्रवणतया' श्रवणभावेन, 'सो च ceva'tti ईस्वत्वादि प्राकृतत्वादेव, श्रुत्वा-आकर्ण्य तस्यैवोपादेयतामिति गम्यते, 'अभिसमेत्य' समधिगम्य तामेवावबुध्येत्यर्थः, उक्त्ण्च्॥1॥ "सद्धर्मश्रवणादेव, नरो विग्त्क्ल्म्स्स्ः। ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥ 2 ॥ . . धर्मोपादेयतां ज्ञात्वा, सातेच्छोऽत्र भावतः 6ढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्तते " इति, "एवं बोहिं बुज्झेओत्यादि यावत् केवलनाणं uppADeja'tti । केवलज्ञानं च कालविशेषे भवतीति तमाहमू. (67) दो समाओ पन्नत्ताओ, taM0 - ओसप्पिणी समा चेव उस्सप्पिणी समा चेव वृ. समा-कालविशेषः,शेषसुगमम् । / केवलज्ञानंमोहनीयोन्मादक्षयएव भवत्यतःसामान्योनोन्मादं निरूपयन्नाह मू. (68) दुविहे उम्माए paM020- जक्खावेसे चेव मोहणिजस्स चेव कम्मस्स उदएणं, तत्थणंजे से जक्खावेसे सेणंसुहवेयतराए चेव सुहविमीयतराएचेव, तत्थणंजे से मोहणिजस्स कम्मरस उदएणं से णं दुहवेयतराए चेव दुहविभोययराए चेव्। वृ. 'दुविहे उम्माए इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशः-देव ताधिछितत्वं ततो यः स यक्षावेश एवेत्येको, मोहनीयस्य-दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रेऽति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुखवेद्यतरक एव-मोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रेऽत्तितयोर्मध्ये योऽसौ यक्षावेशेन भवतिस सुखवेद्यतरक एव-मोहजनितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एच, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति,अतिशयेनसुखं विमोच्यते-त्याज्यतेयः ससुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति,अथवाअत्यन्तं सुखापेयः-सुखापनेयः सुखापेयतरः,तथाअत्यन्तंसुखेनैव विमुञ्चति योदेहिनंससुखविमोचत्तरक इति, मोहजस्तु तद्विपरीतः, एकान्तिकात्यन्तिकभ्रामस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनान्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राध्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तं-'दुहवेयतराए चेव दुहविमोअतराए ceva'tti, अतिशयेन दुःखवेद्य एव दुःखविमोच्य एव चासाविति । / F Page #59 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/1/61 मू (69) दो दंडा paM0 ta0 - अट्ठादंडे चेव अनवादंडे चेव, नेरइयाणं दो दंडा paM0 20 - अट्ठादंडे य अणारंडे य, एवं चउवीसा दंडओ जाव वेमाणियाणं वृ.उन्मादात्प्राणीप्राणातिपातादिरूपेदण्डेप्रवर्तते दण्डभाजनंवा भवतीति दण्डं निरूपयन्नाह-दो दंडेऽत्यादि, दण्डः-प्राणातिपातादिः,सचार्थाय-इन्द्रियादिप्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्डं सर्वजीवेषु चतुर्विंशतिदण्डकेन nirUpayannAha'neraiyANa मित्यादि, 'एव मिति नारकवदर्थदण्डानर्थदण्डाभिलापेन चतुर्विंशतिदण्डको ज्ञेयो, नवरं-नारकस्य स्वशरीरक्षार्थं परस्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां त्वनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्ड: अथवोभयमपि भ्वान्त्रार्थ्द्न्न्द्दादिप्रिन्न्तेरिति॥ सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुईर्शनं सामान्येन तावन्निरूपयति-तत्र मू. (70) दुविहे दंसणे पन्नत्ते taM0 - सम्मैंसणे चेव मिच्छादसणे चेव 1, सम्मसणे दुविहे paM0 taM0 निसग्गसम्मैंसणेचेवाभिगमसम्मैंसणे चेव 2, निसग्गसम्मैंसणेदुविहे paM0 taM0 पडिवाईचेव अपडिवाईचेव 3, अभिगमसम्मदंसणेदुविहे paM020-पडिवाईचेव अप्पडिवाई चेव 4, मिच्छादसणे दुविहे paM0 -अभिग्गहियमिच्छादंसणे चेव अणभिगहियमिच्छादसणे चेव 5, अभिग्गहियमिच्छादसणे दुविहे paM0-सपञ्जवसिते चेव अपञ्जवसिते चेव 6, एव्म्न्भिघित्मिच्छाद्स्न्नेऽपि7| वृ. 'दुविहे दंसणे इत्यादि सूत्राणिसप्तसुगमान्येव, नवरं, दृष्टिदर्शनम्-तत्त्वेषुरुचिः तच्च सम्यग्-अविपरीतं जिनोक्तानुसारि, तथा मिथ्या-विपरीतमिति । 'सम्मईसणेऽइत्यादि, निसर्गः स्वभावोऽनुपदेशैत्यनन्तरं, अभिगमोऽधिगमोगुरूपदेशादिरिति, ताभ्यां यत्तत्तथा, क्रमेण मरुदेवीभरतवदिति, निसर्गेऽत्यादि, प्रतिपतनशीलप्रतिपातिसम्यग्दर्शनमौपशमिकंक्षायोपशमिकं च, अप्रतिपाति क्षायिकं, तत्रैषां क्रमेण लक्षणं-इहौपशमिकी श्रेणीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्याष्टिकृतसम्यकत्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमिथ्यात्वपुद्गलत्रिपुञ्जीकएवाक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यकत्वंप्रतिपद्यते तस्यौपशमिकंभवतीति, कथं?-इहयदस्य मिथ्यादर्शनमोहनीयमुदीर्णं तदनुभवेनैवोपक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, विष्कम्भितोदयमित्यर्थं, तावन्तं कालमस्यौपशमिकसम्यकत्वलाभ इति, आह च "उवसासगसेढिगयस्स होइ उवसामिअंतु सम्मत्तं । जो वा अकयतिपुञ्जो अखवियमिच्छो लहै सम्म ॥ 2 ॥ खीणम्मि उदिन्नंमी अनुदिज्जंते य सेस्मिच्छ्त्ते। अंतोमुहत्तकालं उवसम्सम्मं लहै जीवो" त्ति। अन्तर्मुहूर्तमात्रकालत्वादेवास्यप्रतिपातित्वं, यच्चानन्तानुबन्ध्युदये औपशमिकसम्यकत्वात् प्रतिपततः सास्वादनमुच्यते तदोपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वा. ForP Page #60 -------------------------------------------------------------------------- ________________ स्थानं-2, - उद्देशकः -1 दुष्कृष्टतस्तु षडावलिकामानत्वादस्येति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्णं तदुपक्षीणं यच्चानुदीर्णंतदुपशान्तम्, उपशान्तंनाम विष्कम्भितोदयमपनीतमिथ्यास्वभावंच, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते, नन्वौपशमिकेऽपि क्षयश्चोपशमश्च तथेहापीति कोऽनयोर्विशेषः?, उच्यते, अयमेव हि विशेषः-यदिह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयतेच, औपशमिकेतूदयविष्कम्भणमात्रमेव, आह c॥1॥ "मिच्छत्तं जमुइन्नं तं खीणं अनुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जंतं खओवसमं " ति, एतदपि जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादुत्कर्षतः षट्षष्टिसागरोपमस्थितिकत्वाच्च प्रतिपातीति, यदपिचक्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपंवेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति, तथा मिथ्यात्वसम्यग्मिध्यात्वसम्यकत्वमोहनीयक्षयात् क्षायिकमिति, आह c॥1॥ "खीणे दंसणमोहे तिविहंमिवि भवनियाणभूयंमि । निप्पच्चवायमौलं सम्मत्तं खाइयं होइ" त्ति, इदं तु क्षायिकत्वादेवाप्रतिपाति, अत एव सिद्धत्वेऽप्यनुवर्तत इति । 'मिच्छादंसणे' इत्यादि, अभिग्रहः-कुमतपरिग्रहः स यत्रास्ति तदाभिग्रहिकंतद्विपरीतमनभिग्रहिकमिति । 'अभिग्गहिए' इत्यादि, अभिग्रहिकमिथ्यादर्शनं सपर्यवसितं-सपर्यवसानं सम्यकत्वप्राप्तौ, अपर्यवसितमभव्यस्य सम्यकत्वाप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालनायनुवृत्त्याऽऽभिग्रहिकमिति व्यपदिश्यते, अनभिग्रहिकं भव्यस्य सपर्यवसितमितरस्यापर्यवसितमिति, अत एवाह-'एवं अनभी' त्यादि दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र 'दुविहे नाणे' इत्यादीनिआवस्सगवैरित्तेदुविहे' इत्यादिसूत्रावसानानि त्रयोविंशतिः सूत्राणि । / मू. (71) दुविहे नाणे paM0 taM0-पञ्चक्खे चेव परोक्खे चेव 1, पञ्चक्खे नाणे दुविहे पन्नत्ते taM0-केवलनाणे चेव नोकेवलनाणे चेव 2, केवलनाणे दुविहे paM0 20-भवत्थकेवलनाणे घेव सिद्धकेवलनाणे चेव 3, भवत्थकेवलनाणे दुविहे paM0 20-सजोगिभवत्थकेवलनाणे घेव, अजोगिभवत्थकेवलनाणे चेव 4, सजोगिभवत्थकेवलनाणे दुविहे paM0-taM0- पढमसमयसजोगिभवत्यकेवलनाणे चेव अपढमसमयसजोगिभवत्थकेवलनाणे चेव 5, अहवा चरिमसमयसजोगिभवत्थकेवलनाणे घेव अचरिमसमयसजोगिभवत्थकेवलनाणे चेव 6, एवं अजोगिभवत्थकेवलनाणे 7-8, ___ सिद्ध केवलनाणे दुविहे paM0-अनंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलनाणे घेव 9, अनंतरसिद्ध केवलनाणे दुविहे paM0 20-एक्कानंतरसिद्धकेवलनाणे चेव अनेकानंतरसिद्धकेवलनाणे चेव 10, परंपरसिद्धकेवलनाणे दुविहे paM0 20-एक्कपरंपरसिद्धकेवलनाणे चेव अनेक्कपरंपरसिद्धकेवलनाणे चेव 11, ___नोकेवलणाणे दुविहे paM0 20-ओहिनाणे चेव मणपज्जवनाणे चैव 12, ओहिनाणे दुविहे पं-taM0-भवपञ्चइए चेव खओवसमिए चेव 13, दोण्हं भवपच्चइए पन्नत्ते, तं-देवाणं चेव नेरइयाणं Page #61 -------------------------------------------------------------------------- ________________ 58 स्थानाङ्ग सूत्रम् 2/1/71 चेव 14, दोन्हं खओवसमिए paM0 taM0-मणुस्साणं चैव पंचिंदियतिरिक्खजोणियाणं चेव 15, मनपजवणाणे दुविहे paM0 taM0-उज्जुमति चेव विउलमति चेव 16, परोक्खे नाणे दुविहे पन्नत्ते, taM0 आभिनिबोहियनाणे चेव सुयनाणे चेव 18, आभिनिबोहियनाणे दुविहे paM0 taM0- सुयनिस्सिए चेव असुयनिस्सिए चेव 18, सुयनिस्सिए दुविहे paM0 taM0 - अत्थोग्गहे चैव वंजणोग्गहे चैव 19, असुयनिस्सितेऽवि एमेव 20, सुयनाणे दुविहे paM0 taM0 - अंगपविट्टे चेव अंगबाहिरे चैव 21, अंगबाहिरे दुविहे paM0 taM0 - आवस्सए चैव आवस्सयवैरिते चैव 22, आवरसयवतिरित्तै दुविहे paM0 taM0-कालिए चेव उक्कालिए चैव 23 ॥ घृ. सुगमानि, नवरं 'ज्ञानं' विशेषावबोधः अश्नाति भुङ्गे अश्रुते वा व्याप्नोति ज्ञानेनाथाऽनित्यक्षः - आत्मा तं प्रति यद् वर्त्तते इन्द्रियमनोनिरपेक्षत्वेन तव्यत्यक्षम् अव्यवहितत्वेनार्थसाक्षात्करणदक्षमिति, आह च 119 11 "अक्खो जीवो अत्थव्वा वणभोयणगुणन्निओ जेण । तं पइ वट्टै नाणं जं पच्चक्खं तमिह तिविहं " ति, परेभ्यः - अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य जीवस्य यत्तत्परोक्षं निरुक्तवशादिति, आह च 119 11 'अक्खस्स पोग्गलकया जं दबिं दियमणा परा तेण । तेहिंतो जं नाणं परोक्खमिह तमनुमानं च "त्ति, अथवा परैरुक्षा-सम्बन्धनं जन्यजनकभावलक्षणमस्येति परोक्षम् - इन्द्रियमनोव्यवधानेनात्मनोऽर्थप्रत्यायकमसाक्षात्कारीत्यर्थः ॥ 'पच्चक्खे' त्यादि, केवलम् एकं ज्ञानं केवलज्ञानं तदन्यनोकेवलज्ञानम् - अवधिमनःपर्यायलक्षणमिति । 'केवले ऽत्यादि, 'भवत्थकेवलनाणे चेव' त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, 'भवत्थे ऽत्यादि, सहयोगः - कायव्यापारादिभिर्यः स सयोगी इन् समासान्तत्वात् स चासौ भवस्थश्च तस्य केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा थोऽसावयोगीशैलेशीकरणव्यवस्थितः, शेषं तथैव, 'सयोगी' त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो - दयादिसमयो यस्य स तथा, शेषं तथैव, 'अथवे' त्यादि, चरमः अन्त्यः समयो यस्य सयोग्यवस्थायाः स तथा शेषं तथैव, 'एव' मिति सयोगिसूत्रवत्प्रथमाप्रथमचरमाचरमविशेषणयुक्तमयोगिसूत्रमपि वाच्यमिति, 'सिद्धे' त्यादि, अनन्तरसिद्धो यः सम्प्रति समये सिद्ध:, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य दद्यादयः समयाः सिध्धस्य सोऽप्येकोऽनेको चेति, तेषां यत्केवल्ज्ञानं तत्तथा व्यपदिश्यत इति । 'ओहिनाणे' इत्यादि, 'भवपचइए ऽत्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य तद्मवप्रत्ययमिति व्यपदिश्यत इति, इदमेव भाष्यकारेण साक्षेपपरिहारमुक्तं, तत्राक्षेपः 119 11 'ओही खओवसमिए भावे भणितो bhavo tahodaie । to hi भवपञ्चइओ वोत्तुं जुत्तोऽवहगी दोहं' - (दोहं) ति देवनारकयोः, अत्र परिहारः - Page #62 -------------------------------------------------------------------------- ________________ स्थानं-2,- उद्देशकः-1 ॥ 1 ॥ 'सोऽवि हु खओवसमिओ किन्तु स एव उ खओवसमलाभो । तमि सइ hoi'vassaM भण्णइ भवपञ्चओ तो सो" ॥ 1 ॥ (यतः)- "उदयक्खयखओवसमोवसमावि अजंच कम्मणो भ्न्निया। दव्वं खेत्तं कालं भवंच भावंच saMpappa"tti तथा तदावरणस्य क्षयोपशमे भवं kssaayopshmikmiti| 'मनपज्जवेऽत्यादि, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः-घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला-विशेषग्राहिणी मतिर्विपुलमतिः-घटोऽनेन चिन्तितः सच सौवर्णः पाटलिपुत्रिकोऽद्यतनोमहानित्यायध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, ॥ 1 ॥ (आह च-) "रिजु सामन्नं तम्मत्तागिहिणी रिजुमती मनोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतितं मुणै ॥ 2 ॥ विउलं क्त्युविसेसणमाणं तग्गाहिणी मती विउला । चिंतियमनुसरै घडं पसंगओ पञ्जयसएहिं" 'आभिनिबोहिएऽइत्यादि, श्रुतं कर्मतापन्नं निश्रितम्-आश्रितं श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितं, यत्पूर्वमेव श्रुतकृ तोपकारस्येदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तदवनहादिलक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्वं तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वाश्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह c॥1॥ "पुब्बं सुयपरिकम्मियमतिस्सजं संपयं सुपाईयं । सुयनिस्सियमियरं पुन अनिस्सियं मैचौक्कं । " (ति) 'सुएऽत्यादि, 'अत्थोग्गहेऽत्ति अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं-प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकंज्ञानंदर्शनमिति यदुच्यते इत्यर्थः, सच नैश्चयिकोयःससामयिको यस्तुव्यावहारिकः शब्दोऽयमित्याद्युल्लेखवान् स आन्तर्मोहूर्तिक इति, अयं चेन्द्रियमनःसम्बन्धात् षोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण शब्दादित्वपरिणतद्रव्याणांव्यञ्जनानामवग्रहोव्यञ्जनावग्रह इति, अथवा व्यञ्जनम्-इन्द्रियशब्दादिद्रव्यसम्बन्धः इति, आह c॥1॥ "चंजिजइ jeNa'tyo घडोव्व दीवेण वंजणं तो तं । uvagaraniMdiyasaddAdipariNayaddavvasaMbaMdho"tti, अयं च मनोनयनवर्जेन्द्रियाणां भवतीति चतुर्दा, नयनमनसोरप्राप्तर्थपरिच्छेदकत्वात्, इतरेषां पुनरन्यथेति, ननु व्यञ्जनावग्रहो ज्ञानमेव न भवति, इन्द्रियशब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात्, बधिरादीनामिवेति, नैवं, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्मावात्, इह यस्य ज्ञेयवस्तुग्रहणस्यान्तेतत एव ज्ञेयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं दृष्टं, यथा'. विग्रहपर्यन्ते तत एवार्थावग्रहग्राह्यावस्तुग्रहणादीहासद्मावात् अर्थावग्रहज्ञानमिति, आह्च्॥1॥ "अन्नाणं सो बहिराइणं व्त्काल्म्नुव्ल्ण्भाओ। नतदन्ते तत्तोच्चिय उवलंभाओ तयं नाणं" (ति), Page #63 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/1/71 किञ्च-व्यञ्जनावग्रहकालेऽपि ज्ञानमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिताएव, न तूक्ताः, द्विस्थानकानुरोधादिति । 'अस्सुयनिस्सिएऽवि emeva'tti अर्थावग्रहव्यानावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति, इदं च श्रोत्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितं तत्रार्थावग्रहः सम्भवति, य्दाः॥1॥ "किह पडिकुक्कुडहीनो जुझे बिंबेण उग्गहो ईहा। किं सुसिलिट्ठमवाओ दप्पणसंकेत बिंबंति" न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात्, बुद्धीनां तु मानसत्वात्, ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहोमन्तव्य इति । सुयनाणे' इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानितेषु प्रविष्टं-तदभ्यन्तरं तत्स्वरूपमित्यर्थः, तच्च गणधरकृतं 'उप्पन्ने इवेऽत्यादिमातृकापदत्रयप्रभवं या ध्रुवश्रुतं वा आचारादि, यत्पुनः स्थविरकृतंमातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतंवोत्तराध्ययनादि तदङ्गबाह्यमिति आह c॥1॥ "गणहर 1 थेराइकतं 2 आएसा 1 मुक्क वागरणओ वा 2 ॥ धुव 1 चलविसेसणाओ 2 अंगानंगेसु नाणत्तं " (ति), 'agaMbAhI'tyAdi अवश्यं कर्त्तव्यमित्यावश्यक-सामायिकादि षड्विधम्, आह c॥1॥ "समणेण सावएण य अवस्स कायव्वयं हवै ज्म्हा। अंतो अहो निसस्स य तम्हा आवस्सयं नामं" आवश्यका व्यतिरिक्तं ततो यदन्यदिति 'आवस्सगवतिरित्ते इत्यादि, . यदिह दिवसनिशाप्रथमश्चिमपौरुषीद्वय एव पठ्यते तत्कालेन निर्वृत्तं कालिकमुत्तराध्ययनादि, यत्पुनः कालवेलावर्ज पठ्यते तदूर्ध्व कालिकादित्युत्कालिकं-दशकालिकादीति । उक्तं ज्ञानं, चारित्रं प्रस्तावयति मू. (72) दुविहे धम्मे paM0 taM0-सुयधम्मे चेव चरित्तधम्मे चेच, सुयधम्मे दुविहे paM0 taM0सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव, चरित्तधम्मे दुविहे paM0- taM0-अगारचरितधम्मे चैव अनगारचरित्तधम्मे चेव, दुविहे संजमे paM0 taM0-सरागसंजमे चैव वीतरागसंजमे चेव, सरागसंजमे दुविहे paM0 20. सुहमसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे चैव, सुहुमसंपरायसरागसंजमे दुविहे पन्नत्ते, taM0-पढमसमयसुहुमसंपरायसरागसंजमे चैव अपढमसमयसु0, अथवा चरमसमयसु0 अचरिमसमयसु0, अहवा सुहुमसंपरायसरागसंजमेदुविहे paM0 taM0-संकिलेसमाणए चेव विसुज्झमाणए चेव, बादरसंपरायसरागसंजमेदुविहे paM020-पढमसमयबादर0 अपढमसमयबादरस0, अहवा चरिमसमय0 अचरिमसमय0, अहवा बायरसंपरायसरागसंजमे दुविहे paM0 taM0-पडिवाति चेव अपडिवाति चेव, वीयरागसंजमेदुविहे paM0 -उवसंतकसायवीयरागसंजमे चेव खीणकसायवीयरागसंजमे चेव, उवसंतकसायवीयरागसंजमे दुविहे paM0 20-पढमसमयौवसंतकसायवीतरागसंजमेचेव अपढमसमयौव0, अहवा चरिमसमय0 अचरिमसमय0, खीणकसायवीतरागसंजमो दुविहे Page #64 -------------------------------------------------------------------------- ________________ स्थानं -2,- उद्देशकः-1 paM0 taM0-छउमत्थखीणकसायवीयरागसंजमे चेव केवलिखीणकसायवीयरागसंजमे चेव, छउमत्थखीणकसायवीयरागसंजमे दुविहे paM0 20-सयंबुद्धछउमत्थखीणकसाय0 बुद्धबोहियछउमत्थ0, सयंबुद्धछउमत्थ0 दुविहे paM0 taM0-पढमसमय0 अपढमसमय0, अहवा चरिमसमय0 अचरिमसमय0, बुद्धबोहियछउमत्थखीण0 दुविहे paM020-पढमसमय-अपढमसमय0, अहवा चरिमसमय0 अचरिमसमय0, केवलिखीणकसायवीतरागसंजमे दुविहे paM020-सजोगिकेवलिखीणकसाय0 अजोगिकेवलिखीणकसायवीयराग0, सजोगिकेवलिखीणकसायसंजमे दुविहे paM0 taM0-पढमसमय0 अपढमसमय0, अहवा चरिमसमय0 अचरिमसमय0, अजोगिकेवलिखीणकसाय0 संजमेदुविहे paM0 taM0-पढमसमय0 अपढमसमय0 अहवा चरिमसमय0 अचरिमसमय0 ॥ वृ. दुर्गतौ प्रपततो जीवान् रुणद्धि सुगतौ च तान् धारयतीति धर्मः श्रुतं-द्वादशाङ्गं तदेव धर्मः श्रुतधर्मः, चर्यते-आसेव्यते यत्तेनवाचर्यत-गम्यतेमोक्ष इतिचरित्रं-मूलोत्तरगुणकलापस्तदेव धर्मश्चारित्रधर्म इति । __ 'सुयधम्मे' इत्यादि, सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम् सुस्थित्वेन व्यापित्वेन च सुष्ठूक्तत्वाद्वा सूक्तं, सुप्तमिव वा सुप्तम्, अव्याख्यानेना प्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेव्ण्॥1॥ "सिञ्चति खरै जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा। सूएइ सवति सुव्वै सिव्वै सरए व jeNa'tthaM अविवरियं सुत्तंपि व सुट्ठियवावित्तओ सुवुत्तं" ति॥ अर्यतेऽधिगम्यतेऽर्थ्यते वा याच्यते बुभुत्सुभिरित्यर्थो-व्याख्यानमिति, आह च - "जो सुत्ताभिप्पाओसो अत्थोअज्जएयजन्हत्ति" 'चरित्तेऽत्यादि, अगारं-गृहं तद्योगादगाराः-गृहिणस्तेषां यश्चरित्रधर्मः-सम्यकत्वमूलानुव्रतादिपालनरूपः सतथा, एवमितरोऽपि, नवरमगारं नास्तियेषां तेऽनगाराः-साधव इति। ___ चरित्रधर्मश्च संयमोऽतस्तमेवाह-'दुविहेऽत्यादि, सह रागेण-अभिष्वङ्गणं मायादिरूपेण यः स सरागः स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम्, वीतो-विगतो रागो यस्मात् स चासौ संयमश्चवीतरागस्य वा संयमैति वाक्यमिति । 'सरागे' त्यादि, सूक्ष्मः-असङ्ख्यातकिट्टिकावेदनतः सम्परायः-कषायः सम्परैति-संसरति संसारंजन्तुरनेनेति व्युत्पादनाद्, आह च-'कोहाइ संपराओ तेण जुओ संपरीति saMsAraM"ti, स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्मसम्परायः साधुस्तस्य सरागसंयमः, विशेषणसमासो वा भणनीय इति, बादराः-स्थूराः सम्परायाः-कषाया यस्य साधोः यस्मिन् वा संयमे स तथा-सूक्ष्म सम्परायप्राचीनगुणस्थानकेषु, शेषं प्राग्व्दिति। __'सुहुमे त्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति । अहवे' त्यादि, सङ्किलश्यमानः संयमः उपशमश्रेण्याः प्रतिपततः, विशद्धमानस्तामुपशमश्रेणी वा समारोहत इति । 'बादरेऽत्यादिसूत्रद्वयं, बादरसम्परायसरागसंयमस्य प्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षयाचरमाचरमसमयतातुयदनन्तरं सूक्ष्मसम्परायाअसंयतत्वंवा भविष्यतितदपेक्षयेति, 'अहवे त्यादि, प्रतिपातीउपशमकस्यान्यस्य वा अप्रतिपातीक्षपकस्येति । सरागसंयम उक्तोऽतो Page #65 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/1/72 वीतरागसंयममाह 'वीयरागेऽत्यादि, उपशान्ताः-प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा साधुः संमयो वेति-एकादशगुणस्थानवर्तीति, क्षीणकषायो द्वादशगुणस्थानवर्तीति, 'उवसंते' त्यादि सूत्रद्वयंप्रागिव । खीणे त्यादि,छादयत्यात्मस्वरूपंयत्तच्छद्म-ज्ञानावरणादिघातिकर्मतत्र तिष्ठतीति छद्मस्थः-अकेवली, शेषं तथैव, केवलम्-उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीतिछउमत्थेऽत्यादि, स्वयम्बुद्धादिस्वरूपं प्रागिति, 'सयंबुद्धेऽत्यादि नव सूत्राणि गतार्थान्येवेति । उक्तः संयमः, सचजीवाजीवविषय इति पृथिव्यादिजीवस्वरूपमाह- 'दुविहा पुढवी त्यादिरष्टाविंशतिः सूत्राणि । मू. (73) दुविहा पुढविकाइया paM0 taM0- सुहमा चेव बायरा चैव 1, एवं जाव दुविहा वणस्सैकाइया paM0 20-सुहुमा चेव बायरा चेव 5, दुविहा पुढविकाइया paM0 20-पञ्जत्तगा चेव अपजत्तगा चेव 9, जाव वणस्सैकाइया 10, दुविहा पुढविकाइया paM0 taM0- परिणया चेव अपरिणया चेव 11, एवं जाव वणस्सैकाइया 15, दुविहा दव्वा paM0 20-परिणताचेवापरिणता चेव 16, दुविहा पुढविकाइया paM0 ta0गतिसमावनगा चेव अगैसमावनगा चेव 17, एवं जाव वणस्सैकाइयचा 21, दुविहा दब्बा' paM0-taM0-गतिसमावनगा चेव अगतिसमावन्नगा चेव 22, दुविहा पुढविकाइया paM0 taM0-अनंतरोगाढा चेव परंपरोगाढा चेव23, जाव दव्या-28 वृ.तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः समासान्तविधी एव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः,पृथिव्येव वाकायः-शरीरंसोऽस्तियेषांतेपृथिवीकायिकास्ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयवर्त्तिनो बादरा ये पृथिवीनगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मबादरत्वमिति, 'एव मिति पृथिवीसूत्रवदप्तेजोवायूनां सूत्राणि वाच्यानि यावद्वनस्पतिसूत्रम्, अत एवाह-'जावेऽत्यादि, 'दुविहेऽत्यादि पञ्चसूत्री, तत्र पर्याप्तनामकर्मोदयवर्तिनः पर्याप्ताः, येहिचतमः स्वपर्याप्तीः पूरयन्तीति,अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीर्नपूरयन्तीति, इहचपर्याप्ति मशक्तिः सामर्थ्यविशेष इतियावत्, सा च पुद्गलद्रव्योपचयादुत्पद्यते, षड्भेदा चेयं, तद्यथा-- ॥ 1 ॥ आहार 1 सरीरि 2 दिय 3 पञ्जत्ती आनपान 4 - भास 5 मणे 6 चत्तारिपंच छप्पिय एगिदियविगलसत्रीणं" (ति), तत्र एकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च संज्ञिनां षट्, तत्र आहारपर्याप्तिर्नाम खलरसपरिणमनशक्तिः1,शरीरपर्याप्तिः सप्तधातुतया रसस्य परिणमनशक्तिः 2,इन्द्रियपर्याप्तिः पञ्चानामिन्द्रियाणां योग्यान्पुद्गलान् गृहीत्वा तथा परिणमय्याऽऽनप्राणतया निसर्जनशक्तिः, 4 भाषापर्याप्तिर्वचोयोग्यान्पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्यवाग्योगतया निसर्जनशक्तिः 5, मनःपर्याप्तिर्मनोयोग्यान्पुद्गलान्गृहीत्वामनस्तयापरिणमय्यमनोयोगतया निसर्जनशक्तिरिति 6, एताः पर्याप्तयः पर्याप्तनामकर्मोदयेन निर्वत्येन्ते, तद् येषामस्ति ते पर्याप्तकाः, अपर्याप्तनामकर्मोदयेनानिवृत्ताः येषामेताः सन्तीति तेऽपर्याप्तका इति, एताश्च युगपदारभ्यन्तेऽन्तेर्मुहूर्तेन च निर्वत्यन्ते, तत्र आहारपर्याप्तेर्निवृत्तिकालः समय एव, कथम्?, Page #66 -------------------------------------------------------------------------- ________________ स्थानं-2, - उद्देशकः-1 उच्यते, यस्मात्प्रज्ञापनायामुक्तं-'आहारपजत्तीए अपज्जत्तएणं भंते!जीवे किं आहारए अनाहारए?, गोयमा ! नो आहारए anAhArae"tti, स च विग्रहे आहारपर्याप्ता अपर्याप्तको लभ्यते, यदि punarupapAtakSetraprApto'pyAhAraparyApta'paryAptako भवेत्तदैवं व्याकरणं भवेद्-गोयमा सिय आहारएसिय अनाहारएऽत्ति, यथा शरीरादिपर्याप्तिषु 'सियआहारएसियाणाहारएऽत्ति, शेषाः पुनरसङ्ख्यातसमयाअन्तर्मुहूर्तेन निर्वत्यन्त इति, अपर्याप्तकास्तु उच्छासपर्यात्याअपर्याप्ता एव भियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्यां, यस्मादागामिभवायुष्कं बध्ध्वा नियन्ते, तच्च शरीरेन्द्रियादिपर्याप्ता पर्याप्तरेव बध्यत इति । 'eva'miti पूर्व्व्देवेति। 'दुविहा पुढवी' त्यादिषट्सूत्री, परिणताः-स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षेत्रादिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना कालेन भावतो वर्गगन्धरसस्पर्शान्यथात्वेन परिणताः क्स्सेत्र्त्स्तु॥1॥ 'जोयणसयं तु गंता अनहारेणं tu bhNddsNkNtii| वायागणिधूमेण य विद्धत्थं होइ लोणाइ ॥ 2 ॥ हरियाल मनोसिल पिप्पली य खजूर मुद्दिया अभ्या। आइन्नमणाइन्ना तेऽवि हु एमेव नायव्वा ॥ 3 ॥ आरुहणे ओरुहणे निसियण गोणाइणं च गाउम्हा । . भूमाहारच्छेदे उवक्क मेणेव परिणामो" 'अनहारेणं ति स्वदेशजाहाराभावेनेति, bhaMDasaMkatI'tibhAjanAdbhAjanAntarasaGkrAntyA, खर्चेरादयोऽनाचरिताः अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनपृथिवीकायपिण्डप्रयोजनाभिधानमिदं स्यात्, यथाऽघट्टगडगलगलेवो एमादि पयोयणं बहुहा' इति । eva'mityAdi प्रागिव, तदेवं पञ्चैतानि सूत्राणि द्रवन्ति-गच्छन्ति विचित्रपर्यायानिति द्रव्याणि जीवपुद्गलरूपाणि तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि-विवक्षितपरिणामवन्त्येव, अपरिणतानीति द्रव्यसूत्र स्स्स्स्त्थ्म्। 'दुविहेऽत्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः- प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये हि पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः, द्रव्यसूत्रे गतिर्गमनमात्रक्मेव, शेषं तथैवेति ॥ 'duvihApuDhavI'tyAdi षट्सूत्री, अनन्तरं-सम्प्रत्येव समये क्वचिदाकाशदेशेअवगाढाःआश्रितास्त एवानन्तरावगाढकाः, येषां तु द्व्यादयः समया अवगाढानां ते परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरम्-अव्यवधानेनावगाढा अनन्तरावगाढा, इतरे तु परम्परावगाढा इति ॥ अनन्तरं द्रव्यस्वरूपमुक्तम्, अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाकाशयोर्दिसूत्र्या प्ररूपणामाह मू. (74) दुविहे काले paM0 taM0-ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव, दुविहे आगासे paM0 20-लोगागासे चैव अलोगागासे चेव, वृ.तत्र कल्यते-सङ्ख्यायतेऽसावनेनवा कलनं वा कलासमूहो वेतिकालः-वर्तनापरापर Page #67 -------------------------------------------------------------------------- ________________ 64 स्थानाङ्ग सूत्रम् 2/1/74 त्वादिलक्षणः सचावसर्पिण्युत्सर्पिणीरूपतयाद्विविधोद्विस्थानकानुरोधादुक्तः अन्यथाऽवस्थितलक्षणोमहाविदेहभोगभूमिसम्भवी तृतीयोऽप्य्स्तीति। 'आगासेऽत्तिसर्वद्रव्यस्वभावानाकाशयतिआदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम, AG मर्यादाऽभिविधिवाची, तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं तेषामात्मसादकरणाद्, अभिविधौ तुसर्वभावव्यापनादाकाशमिति, तत्र लोको यत्राकाशदेशेधर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशंलोकाकाशमिति, विपरीतमलोकाकाशमिति ॥ अनन्तरं लोकालोकभेदेनाकाशद्वैविध्यमुक्तं, लोकश्च शरीरिशरीराणां सर्वत आश्रयस्वरूप इति नारकादिशरीरिदण्डकेन शरीरप्ररूपणायाह मू. (75) नेरइयाणं दो सरीरगा paM00-अब्मंतरगेचेव बाहिरंगेचेव, अब्भंतरए कम्मए बाहिरए वेउब्बिए, एवं देवाणं भाणियव्वं, पुढविकाइयाणं दो सरीरगा paM0 20-अब्भंतरगे चेव बाहिरगे चेव अभंतरगे कम्मए बाहिरगे ओरालियगे, जाव वणस्सैकाइयाणं, बेइंदियाणं दो सरीरा paM0 taM0-अब्भतंरए चेव बाहिरए चेव, अभंतरगे कम्मए, अट्ठिमंससोणितबद्धे बाहिरए ओरालिए, जाव चौरिदियाणं, पंचिंदियतिरिक्खजोणियाणं दोसरीरगा paM020-अबंतरगे चेव बाहिरगेचेव, अब्भंतरगे कम्मए, अटिमंससोणियोहारुछिराबद्धे बाहिरए ओरालिए, मणुस्साणवि एव्ण्-चेव्। विग्गहगैसमावनगाणं नेरइयाणं दो सरीरंगा paM0 taM0-तेयए चैव कम्मए चेव, निरन्तरं जाव वेमाणियाणं, नेरइयाणंदोहिं ठाणेहिं सरीररुप्पत्ती सिया, taM0-रागेण चेव दोसेणचेव, जाव वेमाणियाणं, नेरइयाणं दुवाणनिव्वतिए सरीरंगे paM0 taM0-रागनिव्वत्तिए चेव, दोसनिव्यत्तिए चेव, जाव वेमाणियाणं, दो काया paM0 taM0-तसकाए चेव थावरकाए चेव, तसकाए दुविहे paM0 ta0-भवसिद्धिए चेव अभवसिद्धिए चैव, एवं थावरकाएऽवि वृ.'neraiyANa'mityAdi, प्रायः कण्ठयं, नवरंशीर्यते-अनुक्षणंचयापचयाभ्यां विनश्यतीति शरीरं तदेव शटनादिधर्मतयाऽनुकम्पितत्वात् शरीरकं ते च द्वे प्रज्ञप्ते जिनैः, अभ्यन्तः-मध्ये भवमाभ्यन्तरं, आभ्यन्तरत्वं चतस्य जीवप्रदेशैः सह क्षीरनीरन्यायेन लोलीभवनात् भवान्तरगतावपि चजीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिशयिनामप्रत्यक्षत्वाच्चेति, तथा बहिर्भवं बाह्यं, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायित्वानिरतिशयानामपि प्रायः प्रत्यक्षत्वाच्चेति, तत्राभ्यन्तरं 'कम्मएऽत्ति कार्मणशरीरनामकर्मोदयनिर्वत्यमशेषकर्मणां प्ररोहभूमिराधारभूतं, तथा संसार्यात्मनां गत्यन्तरसङक्रमणे साधकतमं तत् कार्मणवर्गणास्वरूपं, कर्मैव कर्मकमिति, कर्मकग्रहणेच तैजसमपि गृहीतंद्रष्टव्यं, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति, एवं devANaMbhANiyavyaM'tiayamoM-यथा नैरयिकाणांशरीरद्वयं भणितमेवं देवानाम्-असुरादीनां वैमानिकान्तानांभणितव्यम्, कार्मणवैक्रिययोरेवतेषांभावात्, चतुर्विंशतिदण्डकस्य च विव्क्स्सित्त्वादिति। 'पुढवी' त्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदार Page #68 -------------------------------------------------------------------------- ________________ स्थानं -2, उद्देशकः -1 पुद्गलनिवृत्तमौदारिकं, केवलमेकेन्द्रियाणामस्थ्यादिविरहितं, वायूनां वैक्रियं यत्तन्न विवक्षितं, प्रायिकत्वात् त्स्येति॥ ___'बेइंदियाण मित्यादि,अस्थिमांसशोणितैर्बद्धं-नद्धंयत्तथा,दीन्द्रियादीनामौदारिकत्वेऽपि शरीरस्यायं vishessH। _ 'पं.दिएऽत्यादि, पञ्चेन्द्रियतिर्यङ्गनुष्याणांपुनरयं विशेषोयदस्थिमांसशोणितस्नायुशिराबद्धमिति, अस्थ्यादयस्तु प्रतीता इति॥ प्रकारान्तरेण चतुर्विंशतिदण्डकेन शरीरप्ररूपणामेवाह-'विग्गहेऽत्यादि, विग्रहगतिःवक्रगतिर्यदा विश्रणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापन्ना विग्रहगतिसमापन्नास्तेषां द्वेशरीरे, इह तैजसकार्मणोयोर्भेदेन विवक्षेति, एवं दण्डकः ॥shriiraadhikaaraat शरीरोत्पत्तिं दण्डकेन निरूपयन्नाह-'neraiyANa'mityAdi, कण्ठ्यं, किन्तुयारागद्वेषजनितकर्मणा शरीरोत्पतिः सा रागद्वेषाभ्यामेवेति व्यपदिश्यते, कार्यकारणोपचारादिति, 'jAvavemANiyANaM'ti दण्डकः सूचित्ः। शरीराधिकाराच्छरीरनिर्वर्तनसूत्रं, तदप्येवं, नवरमुत्पत्तिः-आरम्भमात्रं निवर्त्तना तु निष्ठानयनमिति । शरीराधिकारच्छरीरवतां राशिद्वयेन प्ररूपणामाह-'दोकाएऽत्यादि, त्रसनामकर्मोदयात्त्रस्यन्तीतित्रसाः तेषांकायो-राशिस्त्रसकायः, स्थावरनामकर्मोदयात्तिष्ठन्तीत्येवंशीलाः स्थावरास्तेषांकायः स्थावरकाय इति । त्रसस्थावरकाययोरेव द्वैविध्यप्ररूपणार्थं 'तसकाये' त्यादि सूत्रद्वयं, सुगमं चेति। पूर्वसूत्रे भव्याः शरीरिण उक्ता इतस्तद्विशेषाणामेव यद्यथा कर्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह मू. (76) दो दिसाओ अभिगिज्झ कप्पति निग्गंथाण वा निग्गंधीण वा पव्वावित्तएपाईणं चैव उदीणं चेव, एवं मुंडावित्तए सिक्खावित्तए उवठ्ठावित्तए संभुजित्तए संवसित्तए सज्झायमुद्दिसित्तए सज्झायंसमुद्दिसित्तएसज्झायमनुजाणित्तएआलोइत्तएपडिक्क मित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अब्भुट्टत्तए आहारिहं पायच्छित्तं तवोकम्म पडिवञ्जित्तए, दो दिसातो आभिगिझ कप्पति निग्गंधाण वा निग्गंधीण वा अपच्छिममारणंतियसलेहणाजूसणाजूसियाणं भज्जपाणपडियाइक्खिताणं पाओवगताणं कालं अनवकंखमाणाणं विहरित्तए, तंजहा-पाईणं चेव उदीणं चेव ॥ वृ. 'दो दिसाओऽइत्यादि, द्वेदिशी-काष्ठे अभिगृह्य-अङ्गीकृत्यतदभिमुखीभूयेत्यर्थः कल्पतेयुज्यते निर्गता ग्रन्थाद्धनादेरिति निर्ग्रन्थाः-साधवस्तेषां, निर्ग्रन्थ्यः-साध्व्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन 'प्राचीनां' प्राची पूर्वामित्यर्थः 'उदीचीनाम्' उदीचीमुत्तरामित्यर्थः, उक्त्ण्च्॥1॥ "पुवामुहो उ उत्तरमुहो व देज्जाऽहवा पडिच्छेज्जा । जाए जिनादओ वा हवेज जिनचेइयाई वा " (इति) ॥ 'eva'miti यथा प्रव्राजनसूत्रं दिग्द्वयाभिलापेनाधीतमेवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति, तत्र मुण्डयितुंशिरोलोचनेन 1 शिक्षयितुंग्रहणशिक्षापेक्षयासूत्रार्थों ग्राहयितुं Page #69 -------------------------------------------------------------------------- ________________ 66 स्थानाङ्ग सूत्रम् 2/1/76 आसेवनशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति 2, उत्थापयितुं महाव्रतेषु व्यवस्थापयितुं 3 संभोजयितुं भोजनमण्डल्यां निवेशयितुं 4 संवासयितुं संस्तारकमण्डल्यां निवेशयितुं 5, सुष्ठु A-मर्यादया अधीयत इति स्वाध्यायः - अङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति 6, समुद्देष्टुं योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति 7, अनुज्ञातुं तथैव सम्यगेतद् धारय अन्येषां च प्रवेदयेत्येवमभिधातुमिति 8, आलोचयितुं गुरवेऽपराधानिवेदयितुमिति 9, प्रतिक्रमितुं प्रतिक्रमणं कर्तुमिति 10, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुं, आह च- "सचरित्तपच्छयावो niMda"tti 11, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च- 'गरहाऽवि तहाजातीयमेव नवरं परप्पयासणए "त्ति 12, विउट्टित्तए ऽत्ति व्यतिवर्त्तयितुं वित्रयितुं विकुयितुं वा अतिचारानुबन्धं विच्छेदयितुमित्यर्थः 13, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति 14, अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्थातुमभ्युपगन्तुमिति 15, 'यथार्हम्' अतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं उक्तं च ॥ 1 ॥ "पावं छिंदै जम्हा पायच्छित्तं तु भन्नए तेण । पाएण वाविचित्तं विसोहए तेण पच्छित्तं" (ति), तपः- कर्म-निर्विकृतिकादिकं प्रतिपत्तुम् - अभ्युपगन्तुमिति 16, सप्तदशं सूत्रं sAkSAdevAha'do दिसे त्यादि, पश्चिमैवमङ्गलपरिहार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना - तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः 'जूसण' त्ति जोषणा - सेवा तया तल्लक्षणधर्मेणेत्यर्थः 'jUsiyANa'nti सेवितानां तद्युक्तानामित्यर्थः, तया वा 'झोषितानां' क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा तेषां पादपवदुपगतानाम् - अचेष्टतया स्थितानामनशनविशेषं प्रतिपन्नानामित्यर्थः, 'कालं' मरणकालमनवकाङ्क्षतां तत्रानुत्सुकानां विहंतु स्थातुमिति 17 / एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्त्र व्याख्यातं, तत्सुगमत्वादिति ॥ स्थान - 2 - उद्देशक:- 1 - समाप्तः -: स्थान - 2, उद्देशकः 2 : वृ. इहानन्तरोद्देशके जीवाजीवधर्माद्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते इत्यनेन सम्बन्धेन आयातस्यास्योद्देशकस्येदमादिसूत्रम् मू. (77) जे देवा उड्डोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा, तेसिणं देवाणं सता समितं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेदणं वेदेति अत्रत्थगतावि एगतिया वेअणं वेदेति, नेरइयाणं सता समियं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्थगतावि एगतिआ वेयणं वेदेति, जाव पंचेदियतिरिक्खजोणियाणं मणुस्साणं सता समितं जे पावे कम्मे कज्जति इहगतावि एगतिता वेयणं वेयंति अन्नत्थगतावि एगतिया वेयणं वेयंति, मणुस्सवज्जा सेसा एक्क गमा ॥ वृ. 'जे देवे' त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः - प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम्, तस्माच्च देवत्वं केषाञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह Page #70 -------------------------------------------------------------------------- ________________ स्थानं - 2, - उद्देशकः -2 67 'जे देवे' त्यादि, ये देवाः सुराः वक्ष्यमाणविशेषणेभ्योवैमानिका अनशनादेरुत्पन्नाः, kiMbhUtAH'uddha'tti ऊर्द्धलोकस्तत्रोपपन्नकाः- उत्पन्ना ऊर्ध्वोपपन्नकास्ते च द्विधा- कल्पोपपन्नकाः-सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नकाः-ग्रैवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः, तथा परे 'चारोववन्नग' त्ति चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो ज्योतिश्चक्रक्षेत्रं समस्तमेव, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात्, तत्रोपपन्नकाश्चारोपपत्रकाः -ज्योतिष्काः, न च पादपोपगमनादेज्योतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहिचारे-ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः-समयक्षेत्रबहिर्वर्त्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः, समय क्षेत्रवर्त्तिन इत्यर्थः, गतिरतयश्चासततगतयो ऽपि भवन्तीत्यत आह-गतिं-गमनं समिति- सन्ततमापन्नकाः - प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः, तेषां देवानां द्विविधानां पुनर्द्धिविधानां सदा नित्यं समितं-सन्ततं यत्पापं कर्म-ज्ञानावरणादि, सततबन्धकत्वात् जीवानां क्रियते बध्यते, कर्मकर्तृप्रयोगोऽयं, भवति सम्पद्यत इत्यर्थः, ते देवास्तस्य कर्मणः अबाधाकालातिक्रमे सति 'tatthagayAvi'tti अपिरेवकारार्थस्तस्य चैवं प्रयोगः-तत्रैवदेवभव एव कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवादिह तत्रान्यत्रशब्दाभ्या भव एव विवक्षितः, न क्षेत्रशयनासनादीति, गताः - वर्त्तमाना 'एके' केचन देवा वेदनाम् उदयं विपाकं 'वेदयन्ति' अनुभवन्ति, 'अन्नत्थगयावित्ति देवभवादन्यत्रैव भवान्तरे गता - उत्पन्ना वेदनामनुभवन्ति, केचित्तूभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति, एतच्च विकल्पद्वयं सूत्रे नाश्रितं, द्वित्वाधिकारादिति । सूत्रोक्तमेव विकल्पद्वयं सर्वजीवेषु चतुर्विंशतिदण्डकेन प्ररूपयन्नाह- 'neraiyANa'mityAdi, प्रायः सुगमम्, नवरं, "तत्थगयावि अन्नत्थगयावि" एवमभिलापेन दण्डको नेयो यावत्पञ्चेन्द्रियतिर्यञ्चेऽत एंवाह-'जावेऽत्यादि, मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा 'इहगतावि एगैया' इति सूत्रकारो हि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षानासन्ननिर्देशं विमुच्य मनुष्यसूत्रे इहेत्येवं निर्दिशति स्म, मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन इदंशब्दस्य विषयत्वादिति, अत एवाह 'मणुस्सवज्जा सेसा एक्क gama'tti शेषाः - व्यन्तरज्योतिष्कवैममानिका एकगमाः-तुल्याभिलापाः, ननु प्रथमसूत्र एव ज्योतिष्क-वैमानिकदेवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तद्मणनेनेति ?, उच्यते, तत्रानुष्ठानफल- दर्शनप्रसङ्गेन भेदतश्चोक्तत्वाद्, इह तु दण्डकक्रमेण सामान्यतश्चोक्तत्वादिति न दोषो, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति । / तत्रगता वेदनां वेदयन्तीत्युक्तमतो नारकादीनां गतिं तद्विपर्यस्तामागतिं च निरूपयन्नाह-मू. (78) नेरतिता दुगतिया दुयागतिया paM0 taM0-नेरइए 2 सु उववज्रमाणे मणुस्सेहिंतो वा पंचिंदियतिरिक्खजोणिएहिंतो वा उववज्जेज्जा, से चेव णं से नेरइए नेरइयत्तं विप्पजहमाणे मनुस्सत्ताए वा पंचेदियतिरिक्खजोणियत्ताए वा गच्छेजा, एवं असुरकुमारावि, नवरं, से चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मनुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छिज्जा, एवं सव्वदेवा, पुढविकाइया दुगतिया दुयागतिया paM0 taM0 पुढविकाइए पुढविकाइएसु उववज्रमाणे पुढविकाइएहिंतो वा नोपुढविकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइयत्तं Page #71 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/2/78 विष्पजहमाणे पुढविकाइयत्ताए वा नापुढविकाइयत्ताए वा गच्छेज्जा, एवं जाव मणुस्सा । / वृ.दण्डकः कण्ठ्यो , नवरं नैरयिका-नारका द्वयोः-मनुष्यगतितिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्येषांतेतथा, द्वाभ्यामेताभ्यामेवावधिभूताभ्यामागतिः-आगमनं येषांतेतथा, उदितनारकायुरिक एव व्यपदिश्यते, अत उच्यते नेरइए नेरइएसुत्ति, नेरकेषु मध्ये इत्यर्थः, इह चोद्देशक्रमव्यत्ययात् प्रथमवाक्येनागतिरुक्ता, 'से चेव णं सेऽत्ति यो मानुषत्वादितो नरकं गतः स एवासौ नारको नान्यः, अनेनैकान्तानित्यत्वं निरस्तमिति, 'विप्पजहमाणेऽत्ति विप्रजहन् परित्यजन्, इह च भूतभावतया नारकव्यपदेशः, अनेन वाक्येन गतिरुक्ता, इत्थं च व्याख्यानं 'तेजस्कायिका द्व्यागतयस्तिर्यङ्मनुष्यापेक्षया एकगतयस्तिर्यगपेक्षयेत्ति वाक्यमुपजीव्येति, 'एवं असुरकुमारावित्ति, नारकवद्वक्तव्या इत्यर्थः, 'navaraM'ti केवलमयं विशेषः-तिर्यक्षु न पञ्चेन्द्रियेष्वेवोत्पधन्ते पृथिव्यादिष्वपि तदुत्पत्तेरित्यतः सामान्यत आह __ 'सेचेवणं से इत्यादिजावतिरिक्खजोणियत्ताएका गच्छेजत्ति, एवंसव्वदेवत्तिअसुरवत् द्वादशापि दण्डकदेवपदानि वाच्यानि, तेषामप्येकेन्द्रियेषूत्पत्तेरिति । 'नोपुढविका-इएहितोऽत्ति अनेन पृथ्वीकायिकनिषेधद्वारेणाप्कायिकादयः सर्वे गृहीता द्विस्थानकानुपरोधादिति, तेभ्यो वानारकवर्जेभ्यः समुत्पद्यते, 'नोपुढविकाइयत्ताएऽत्ति, देवनारकव कायादितयागच्छेदिति, 'एवं jAvamaNussa'ti, यथा पृथिवीकायिका 'दुगतिया' इत्यादिभिरभिलापैरुक्ता एवमेभिरेवाप्कायिकादयो मनुष्यावसानाः पृथिवीकायिकशब्दस्थानेऽप्कायादिव्यपदेशं कुर्वमिरभिधातव्या इति व्यन्तरादयस्तु पूर्वमतिदिष्टा एवेति। . जीवाधिकारादेव भव्यादिविशेषणैः षोडशभिर्दण्डकप्ररूपणायाह मू. (79) दुविहा नेरइया पन्नत्ता, तंजहा-भवसिद्धिया चेव अभवसिद्धिया चैव, जाव वेमाणिया 1|दुविहानेरिया paM0 taM0-अनंतरोववन्नगाचेव परंपरोववनगा वेव जाव वेमाणिया 2 / दुविहा नेरइया paM0 taM0-गतिसमावनगा चेव अगतिसमावन्नगा चेव, जाव वेमाणिया 3/ दुविहानेरइयापं020-पढमसमओववन्नगाचेव अपढमसमओववनगा चेवजाव वेमाणिया 4 दुविहा नेरइया paM0 taM0-आहारगा चेव अणाहारगाचेव, एवंजाव वेमाणिया 5 / दुविहा नेरइया paM020-उस्सासगाचेवनौस्सासगाचेव, जाववेमाणियादादविहा नेरइया paM0taM0-संइदिया चेव अनिंदिया चेव, जाव वेमाणिया 7 / दुविहा नेरइया paM0 ta0-पजत्तगाचेव अपजत्तगाचेव, जाव वेमाणिआ 8 / दुविहा नेरइया paM0 20-सन्नि चेव असन्नि चेव, एवं पंचेंदिया सव्वे विगलिंदियवञ्जा, जाव वाणमंतरा (वैमान्निया)9| दुविहा नेरइया paM0 ta0-भासगाचेव अभासगाचेव, एवमेगिंदियवजा सब्बे 10 ॥ दुविहा नेरइया paM0 20-सम्मद्दिट्ठीया चेव मिच्छदिठ्यिआ चेव, एगिदियवजा सव्वे 114 दुविहा नेरइया paM020-परित्तसंसारित्ता चेव अनंतसंसारिया चेव, जाव वेमाणिया 12 / दुविहा नेरइया paM0 taM0-संखेज्जकालसमयहिताया चेव असंखेज्जकालसमयहितीया चेव, एवं पंचेदिया एगिदियविगलिंदियवजा जाव वाणमंतरा 13 दुविहानेरइया paM0 20-सुलभबोधिया चेवदुलभबोधिया चेव, जाव वेमाणिया 14|दुविहानेरिया paM020-कण्हपस्खिया चेव सुक्क पक्खिया चेव, जाव वेमाणिया 15/ दुविहा नेरइया paM0 taM0-चरिमा चेव अचरिमा चेव, जाव येमाणिया 16 / / Page #72 -------------------------------------------------------------------------- ________________ स्थानं-2, - उद्देशकः -2 69 वृ. तत्र भव्यदण्डकः कण्ठ्यः , अनन्तरदण्डके 'anaMtara'tti एकस्मादनन्तरमुत्पन्ना ये तेऽनन्तरोपपन्नकाः, तदन्यथा तुपरम्परोपपन्नकाः, विवक्षितदेशापेक्षया वायेऽनन्तरतयोत्पन्नास्ते आधाः, परम्परया वितरे इति 2, गतिदण्डके गतिसमापन्नका-नरकं गच्छन्तः इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना-नारकत्वं प्राप्ता इतरे तुद्रव्यानारकाः, अथवा चलस्थिरत्वापेक्षया ते ज्ञेयाइति 3,प्रथमसमयदण्डके पढमे त्यादि,प्रथमःसमय उपपन्नानांयेषांतेप्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोपपत्रका iti4,आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेकं द्वौ वा समयौ, ये नाडीमध्ये मृत्वा तत्रैवोत्पद्यन्ते, येत्वन्यथा ते त्रीनिति 5, उच्छ्वासदण्डके उच्छ्वसन्तीत्युच्छासकास्तत्यर्याप्ति पर्याप्तकाः, तदन्येतुनोच्छ्वासकाः 6, इन्द्रियदण्डके सेन्द्रियाःइन्द्रियपर्याप्त्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रियाः 7, पर्याप्तदण्डके पर्याप्ताः पर्याप्तनामकर्मोदयादितरे त्वितरोदयादिति 8, संज्ञिदण्डके संज्ञिनो-मनः पर्याप्ता पर्याप्तकाः तथा अपर्याप्तकास्तु ये ते असंज्ञिन इति, 'एवं पंचिदिएऽत्यादि-अस्यायमर्थः-यथा नारकाः संश्यसंज्ञिभेदेनोक्ताः 'एवं विगलेंदियवज्जत्ति, विकलानि-अपरिपूर्णानि सरव्ययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादी द्वित्रिचतुरिन्द्रियांश्च वर्जयित्वा येऽन्येचतुर्विंशतिदण्डकेपञ्चेन्द्रियाअसुरादयोभवन्ति ते सर्वेऽपि संश्यसंज्ञितया वाच्याः, दण्डकावसानमाह-'जाव vemANiya'tti वैमानिकपर्यवसाना अप्येवं वाच्या इति, कचिद् 'जाव vANavaMtariya'tti पाठस्तत्रायमर्थो-येऽसंज्ञिभ्यो नारकादितयोत्पद्यन्ते तेऽसंज्ञिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरावसानेषूत्पद्यन्ते न ज्योतिष्कवैमानिकेष्विति तेषामसंज्ञित्वाभावादिहाग्रहणमिति 9, भाषादण्डके भाषका-भाषापर्याप्त्युदये, अभाषकास्तदपर्याप्तकावस्थायामिति, एकेन्द्रियाणां भाषापर्याप्तिनास्तीत्यतआह-'eva'mityAdi 10, सम्यग्दृष्टिदण्डकेसम्यकत्वमेकेन्द्रि-याणां नास्ति, द्वीन्द्रियादीनां तु सास्वादनं स्यादपीत्युक्तम्-'एगिदियवज्जा सव्वेऽत्ति 11, संसारदण्डके परीत्तसंसारिकाः-सङ्क्षिप्तभवा इतरे वितरे 12, स्थितिदण्डके कालः कृष्णोऽपि स्यात् समय आचा- रोऽपि स्यादतः कालश्चासौ समयश्चेति कालसमय; समयेयो वर्षप्रमाणतः स यस्यां सा सङ्घयेयकाल- समया सा स्थितिः-अवस्थानं येषां ते सङ्खयेयकालसमयस्थितिकाः, दशवर्षसहस्रादिस्थितय इत्यर्थः, इतरे तुपल्योपमासङ्ख्येभागादिस्थितयः, 'saMkhijjakAlaThiiya'tti क्वचित्पाठः, स च सुगम एवेति,, ___एव मितिनारकवद्विविधस्थितिका दण्डकोक्ताः, किं सर्वेऽपि?,नेत्याह-पञ्चेन्द्रियाः असुरादयः, किमुक्तं भवति?-एकेन्द्रियविकलेन्द्रियवाः, एतेषां हि द्वाविंशतिवर्षसहस्रादिका सङ्घयातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे ?, नेत्याह-यावद् व्यन्तराः व्यन्तरान्ताः, एते हि उभयस्वभावा भवन्ति, ज्योतिष्कवैमानिकास्तुअसङ्ख्यातकालस्थितया एवेति 13, बोधिदण्डके बोधिः-जिनधर्मः (प्राप्ति) सा सुलभा येषां ते सुलभवोधिकाः, एवमितरेऽपि 14, पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्षः-अभ्युपगमः शुक्लपक्षस्तेन चरन्तीति शुक्लपाक्षिकाः, शुक्लत्वं च क्रियावादित्वेनेति, आह च-'किरियावाई भव्वे नो अभव्वे सुक्क पक्खिए नो किण्हपक्खिएऽत्ति, शुक्लानांवा-आस्तिकत्वेन विशुद्धानांपक्षो-वर्गःशुक्लपक्षस्तत्रभवा; शुक्लपाक्षिकाः,तद्विपरीतास्तु कृष्णपाक्षिका इति 15, चरमदण्डके येषां स नारकादिभवश्चरम्ः, पुनस्तेनैव नोत्पत्स्यन्ते Page #73 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/2/79 सिद्धिगमनात् ते चरमाः, अन्ये त्वचरमा इति 16, एवमेते आदितोऽष्टादश दण्डकाः । प्राग्वैमानिकाश्चरमाचरमत्वेनोक्ताःतेचावधिनाऽधोलोकादीन् विदन्त्यतस्तद्वेदने जीवस्य प्रकारद्वयमाह मू. (80) दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ taM0-समोहतेणं चेव अप्पाणेणं आया अहेलोगंजाणइपासइ असमोहतेण चेव अप्पाणेणं आया अहेलोगंजाणइ पासइ,आधोहि समोहतासमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ एवं तिरियलोगं 2 उड्डलोगं3 केव्ल्क्प्प्लोग्4|दोहिण् ठाणेहिं आया अधोलोगजाणइ पासइ taM0-विउवितेणचेव अप्पाणेणं आता अधोलोगं जाणइ पासइ अविउवितेणं चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ आहोधि विउब्बियाविउवितेणंचेवाप्पाणेणं आता अधोलोगंजाणइ(पासइ) 1, एवं तिरियलोगं0 दोहिं ठाणेहिं आया सद्दाइं सुणेइ, taM0-देसेणवि आया सद्दाइं सुणेइ सव्वेणवि आया सद्दाइंसुणेति, एवं रूवाइं पासइ, गंधाइं अग्घाति, रसाइं आसादेति, फासाइं पडिसंवेदेति 5 / दोहिं ठाणेहिं आया ओभासइ, taM0-देसेणवि आया ओभासइ सब्वेणवि आया ओभासति, एवं पभासति विकुव्वति परियारेति भासं भासति आहारेति परिणामेति वेदेति निजरेति 9 / दोहिं ठाणेहिं देवे सद्दाइं सुणेइ, taM0-देसेणवि देवे सदाइंसुणेति सव्वेणवि देवे सद्दाई सुणेइ, जाव निजरेति 14 / मरुया देवा दुविहा0 paM0 20-एगसरीरे चैव बिसरीरे चेव, एवं किन्नरा किंपुरिसा गंधव्वा नागकुमारा सुवनकुमारा अग्गिकुमारा वायुकुमारा 8, देवा दुविहा paM0 20-एगसरीरे चेव बिसरीरे चेव । वृ. 'dohI'tyAdi सूत्रचतुष्टयं, द्वाभ्यां स्थानाभ्यां' प्रकाराभ्यामात्मगताभ्यामात्मा-दीवोऽधोलोकं जानात्यवधिज्ञानेन पश्यत्यवधिदर्शनेन 'समवहतेन' वैक्रियसमुद्घातगतेनात्मनास्वभावेन, समुद्घातान्तरगतेन वा, असमवहतेन त्वन्यथेति, एतदेवव्याख्याति-'AhohI'tyAdi यप्रकारो'- वधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात्, paramAvadhervA'dhovaya'vadhiryasya सोऽधो'- वधिरात्मा-नियतक्षेत्रविषयावधिज्ञानी स कदाचित् समवहतेन कदाचिदन्यथेति समवहतासमवह- तेनेति, 'eva'mityAdi, 'eva'miti यथाऽधोलोकः समवहतासमवहतप्रकाराभ्यामवधेर्विषयतयोक्त एवं tiryaglokAdaya'tIpi, सुगमानी च तिर्यग्लोकोर्ध्वलोककेवलकल्पसूत्राणि, नवरं केवलः-परिपूर्णः स चासौ स्वकार्यसामर्थ्यात कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णस्तं 'लोकं' cturdshrjvaatmkmiti|| वैक्रियसमुद्घातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याघोलोकादिज्ञाने प्रकारद्वयमाह-'dohI'tyAdi सूत्र चमुष्टयं कण्ठ्यम्, नवरं विउविएणं' ति कृतवैक्रियशरीरेणेति ज्ञानाधिकार एवेदपरमाह- 'दोही त्यादिपञ्चसूत्री, द्वाभ्यां स्थानाभ्यां' प्रकाराभ्यां 'deseNavi'tti देशेन च श्रृणोत्येकेन श्रोत्रेणैकश्रोत्रोपघाते सति, सर्वेण वाऽनुपहतश्रोत्रेन्द्रियो, यो वा सम्भिन्नश्रोतो'-भिधानलब्धियुक्तः स सर्वैरिन्द्रियैःश्रृणोतीति सर्वेणेतिव्यपदिश्यते, 'एव मिति यथा शब्दान् देशसर्वाभ्यां एवं रूपादीनपि, नवरं जिह्वादेशस्य प्रसुत्यानोपघाताद्देशेनास्वादयतीत्यवसेयमिति । शब्दश्रवणादयो जीवपरिणमा उक्ताः, तत्प्रस्तावात् तत्परिणामान्तराण्याह Page #74 -------------------------------------------------------------------------- ________________ स्थानं -2, - उद्देशकः-2 71 dohI'tyAdi, नव सूत्राणि सुगमानि, नवरम्, अवभासते-द्योतते देशेन खद्योतकतव्, सर्वतः प्रदीपवत, अथवा अवभासते-जानाति स च देशतः फड्डकावधिज्ञानी सर्वतोऽभ्यन्तरावधिरिति 1, eva'miti देशसर्वाभ्यां प्रभासते-प्रक्रर्षेण द्योतते 2स विकरोतिदेशेन हस्तादिवैक्रियकरणेन, सर्वेण सर्वस्यैव कायस्येति 3, 'pariyArei'ttimaithunaM सेवते देशेन मनोयोगादीनामन्यतमेन, सर्वेण योगत्रयेणापि4, भाषां भाषते देशेन जिह्वाग्रादिना सर्वेण समस्तताल्वादिस्थानः 5,आहारयति देशेन मुखमात्रेण सर्वेण ओजआहारापेक्षया 6, आहारमेवपरिणमयति0-परिणाम नयतिरवलरसविभागेनेति भक्ताशचदेशस्य प्लीहादिना रुद्धत्वाद् देशतः अन्यथा तुसर्वतः 7, वेदयति-अनुभवति, देशेनहस्तादिनाअवयवेन सर्वेण सर्वावयवैराहारसत्कान्परिणमितपुद्गलान् इष्टानिष्टपरिणामतः 8, निर्जरयति-त्यजत्याहारितान् परिणामितान् वेदितान् आहारपुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदवदिति 9, अथवैतानिचतुर्दशापिसूत्राणि विवक्षितविषयवस्त्वपेक्षया नेयानि, तत्र देशसर्वयोजना यथा देशेनापी ति देशतोऽपिशृणोति विवक्षितशब्दानांमध्ये कांश्चिच्छृणोतीति, sarveNApI'ti सर्वतश्च सामस्त्येन, सर्वानेवेत्यर्थः, एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्वं वा विवक्षितमवभासयत्येवंप्रभासयति एवं विकुर्वणीयंविकुरुतेपरिचारणीयंस्त्रीशरीरादिपरिचारयतिभाषणीयापेक्षया देशतो भाषां भाषते सर्वतो वेति अभ्यवहार्यमाहारयति आहृतं परिणमयति वेद्यं कर्म वेदयति देशतः सर्वतोवा, एवं निर्ज्र्य्त्य्पि। देशसर्वाभ्यांसामान्यतःश्रवणाधुक्तं विशेषविवक्षायां प्रधानत्वाद् देवाना तानाश्रित्य तदाह-'दोही' त्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं नेयमिति, देशतः सर्वतो वा। एतेऽनन्तरोक्ता भावाः शरीर एव सति सम्भवन्तीति देवाना च प्रधानत्वात तेषामेव व्यक्तितः शरीरनिरूपणायाह-'मरुएऽत्यादि सूत्राष्टकं कण्ठयम्, नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः,यत उक्तम-"सारस्वता 1दित्य 2 वह्यय 3 रुण4 गतोय 5 तुषिता'6व्याबाध 7मरुतो 8'रिष्ठा9श्चेति' तेचैकशरीरिणो विग्रहे कार्मणशरीरत्वात्, तदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति येषां ते तथा, अथवा भवधारणीयमेव यदातदैकशरीरः यदातूत्तरवैक्रियमपितदाद्विशरीराः, किनराधास्त्रयोव्यन्तराः, शेषाभवनपतय इति, परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदार्थं, सर्वजीवानामपि विग्रहे एकशरीरत्वस्यान्यदा द्विशरीरत्वस्य चोपपद्यमानत्वादिति 8, अत एव सामान्यत आह-'देवा दुविहेऽत्यादि कण्ठ्यम्, ॥ स्थान - 2 - उद्देशकः 2 - समाप्तः स्थान-2 - उद्देशकः3:वृ. उक्तो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसंबन्धःअनन्तरोद्देशके जीवपदार्थोऽनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गलजीवधर्मक्षेत्रद्रव्यलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्यास्येदमादिमसूत्राटकम् मू. (81) दुविहे सद्दे paM0 saM0-भासासद्दे चेव नोभासासद्दे चेव, भासासद्दे दुविहे paM0 20. अक्खरसंबद्धे चेव नोअक्खरसंबद्धे चेव, नोभासासद्देदुविहे पन्नत्तेतं0-आउज्जसद्दे चेव नोआउज्जसद्दे चैव, आउज्जसद्दे दुविहे paM0 20-तते चेव वितते चेव, तते दुविहे paM0 taM0-धणे चेव झुसिरे चेव, एवं विततेऽवि, Page #75 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/3/81 नोआउनसद्दे दुविहे paM0 taM0-भूसणसद्दे चेव नोभूसणसद्दे चेव, नोभूसणसद्दे दुविहे paM0 taM0-तालसदे चेव लत्तिआसद्दे चेव, दोहिं ठाणेहिं सदुष्पाते सिया, तंजहा-साहन्नताण चैव पुग्गलाणं सटुप्पाए सिया भिजंताण चेव पोग्गलाणं सटुप्पाए सिया। वृ.अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-इहानन्तरोद्देशकान्त्यसूत्रे देवानांशरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दास्तावन्निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः 1, अक्षरसम्बद्धो-वर्णव्यक्तिमान नोअक्षरसम्बद्धस्तिवतर इति 2, आतोद्यं पटहादि तस्य यः शब्दः सतथा, नोआतोद्यशब्दोवंशस्फोटादिरवः 3, ततंयन्त्रीवर्धादिबद्धमातोद्यं, 4 तञ्च किञ्चिद् घनं यथा पिजनिकादिकिञ्चिच्छुषिरं यथा वीणापटहादिकंतजनितःशब्दस्ततोधनः शुषिरश्चेति व्यपदिश्यते 5, विततं ततविलक्षणं तन्त्र्यादिरहितं तदपि धनं भाणकवत् शुषिरं काहलादिवत् तज्जः शब्दो विततो घनः शुषिरश्चेति, चतुःस्थानके पुनरिदमेवं भ्न्निस्स्य्ते॥1॥ ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु काश्यतालादि, वंशादि शुषिरं मतम्" (इति), विवश्राप्राधान्याच न विरोधोमन्तव्य इति 6, भूषणं नुपूरादि नोभूषमं भूषणादन्यत् 7, तालो-हस्ततालः, lattiya'ttikaMsikAH, ताहि आतोद्यत्वेनन विवक्षिताइति, अथवा 'लत्तियासद्देत्ति पार्णिप्रहारशब्दः 8 ॥ उक्ताः शब्दभेदाः, 'इतस्तत्कारणनिरूपणायाह-'dohI'tyAdi, द्वाभ्यां स्थानाभ्यां कारणाभ्यांशब्दोत्पादः स्याद्-भवेत् 8, संहन्यमानानांच' सङ्घातमापद्यमानानां सतांकार्यभूतःशब्दोत्पादः स्यात्, पञ्चम्यर्थेवाषष्ठीतिसंहन्यमानेभ्यैत्यर्थः, पुद्गलानांवादरपरिणामाना यथाघण्टालालयोः,एवं भिद्यमानानां-वियोज्यमानानांच ythaavNshdlaanaamiti|पुद्ग्ल्स्जात्भेद्योरेव् कारणनिरूपणायाह मू. (82) दोहिं ठाणेहिं पोग्गला साहण्णंति, taM0-सई वा पोग्गला साहनंति परेण वा पोग्गला साहन्नंति 1 दोहिं ठाणेहिं पोग्गला भिञ्जति taM0-सइंवा पोग्गला भिज्जंति परेण वा पोग्गला भिनंति 2 / दोहिं ठाणेहिं पोग्गला परिसडंति, taM0-सई वा पोग्गला परिसडंति परेण वा पोग्गला परिसाडिनंति 3 एवं परिवडंति 4 विद्धंसंति 5 / दुविहा पोग्गला paM0 20-भिन्ना चेव अभिन्ना चेव 1, दुविहा पोग्गला paM0 20-भेउरधम्माचेव नोभेउरधम्माचेवर, दुविहा पोग्गला paM0 20परमाणुपोग्गला चेव नोपरमाणुपोग्गला चेव 3, दुविहा पोग्गला paM0 20-सुहुमा चेव बायरा चेव 4, दुविहा पोग्गला paM0 20-बद्धपासपुट्ठा चेव नोबद्धपासपुट् चैव 5, दुविहा पोग्गला पन्नत्ता, taM0-परियादितचेवापरियादितच्चेव 6, दुविहा पोग्गला पन्नत्तातं0-अत्ता चेव अणत्ता चेव 7, दुविहा पोग्गला paM0 -इट्ठा चेव अनिठा चेव 8, एवं कंता 9 पिया 10 मणुन्ना 11 मणामा 12, पृ. 'dohI'tyAdi सूत्रपञ्चकं कण्ठयम्, नवरं 'स्यवं वेति स्वभावेन वा अघ्रादिष्विव पुद्गलाः संहन्यन्ते-सम्बध्यन्ते, कर्मकर्तृप्रयोगोऽयं, परेण वा-पुरुषादिना वा संहन्यन्ते-संहताः क्रियन्ते, कर्मप्रयोगोऽयमेवंभिद्यन्ते-विघटन्ते, तथापरिपतन्ति पर्वतशिखरादेरिवेति, परिशटन्ति कुष्ठादेर्निमित्तादगुल्यादिवत् विध्वस्यन्ते-विन्श्यन्ति घनपटलवदिति ॥ Page #76 -------------------------------------------------------------------------- ________________ स्थानं. 2, - उद्देशकः-3 73 पुद्गलानेव द्वादशसूत्र्या निरूपयन्नाह-'दुविहे त्यादि, भिन्नाः-विचटिता इतरे त्वभिन्नाः 1 स्वयमेवभिद्यत इति भिदुरंभिदुरत्वं धर्मो येषां तेमिदुरधर्माणः अन्तर्भूतभावप्रत्ययोऽयं, प्रतिपक्षः प्रतीतएवेति 2 परमाश्चते अणवश्चेतिपरमाणवः नोपरमाणवः-स्कन्धाः, सूक्ष्माः येषांसूक्ष्मपरिणामः शीतोष्णस्निग्धरूक्षलक्षणाश्चत्वार एव च स्पर्शास्ते चभाषादयः, बादरास्तुयेषां बादरः परिणामः पञ्चादयश्च स्पर्शास्ते चौदारिकादयः 4 pAi~na स्पृष्टा देहत्वचा छुप्ता रेणुवत्पार्श्वस्पृष्टा- स्ततो बद्धाः-गाढतरं श्लिष्टाः तनौ तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद बद्धपार्श्वस्पृष्टाः,आहच- 'puTuMreNuMvata'mibaddhamappIkayaMpaesehiMti, एतेच घ्राणेन्द्रियादि-ग्रहणगोचराः, तथा नो वद्धाः किन्तु पार्श्वस्पृष्टा इत्येकपदप्रतिषेधः श्रोत्रेन्द्रियग्रहणगोचराः, यत उक्त्म्॥1॥ "पुढे सुणेइ सई रूवं पुण पासई अपुढे तु । गंध रसं च फासं च बद्धपुटुं वियागरे" (त्ति), उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानां व्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्याख्येयेति 5 'pariyAiya'tti विवक्षितंपर्यायमतीताः पर्यायातीताः पर्यात्ता वा-सामस्त्यगृहीतःकर्मपुद्गलवत्, प्रतिषेधः सुज्ञानः 6 आताः-गृहीताः स्वीकृता जीवेन परिग्रहमात्रयता शरीरादितया वा 7 इष्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः 8 कान्ताः-कमनीया विशिष्टवर्णादियुक्ताः 8 प्रियाः-प्रीतिकराः इन्द्रियाहलादकाः 10 मनसा ज्ञायन्ते शोभना एत इत्येवंविकल्पमुत्पादयन्तः शोभनत्वप्रकर्षाधे ते मनोज्ञाः 11 मनसो मता-वल्लभाः सर्वस्याप्युपभोक्तुः सर्वदाचशोभमनत्वप्रकषदिव निरुक्तविधिनामणामा 12 इति, व्याख्यानान्तरंस्त्वेवंइष्टाः-वल्लभाः सदैव जीवानां सामान्येन, कान्ताः-कमनीयाः सदैव तद्मावेन, प्रियाः-अद्वेष्या सर्वेषामेव, मनोज्ञाः-मनोरमाः कथयाऽपि, मनआमामनःप्रियाश्चिन्तयाऽपीति, विपक्षः सुज्ञानः स्र्व्त्रेति॥ मू. (83) दुविहा सद्दा पन्नत्तातं0-अत्ता चेव अणत्ता चेव, 1 एवमिट्ठा जाव मणामा 6 दुविहा रूवा paM0 taM0-अत्ता चेव अणत्ता चेव, जाव मणामा, एवं गंधा रसा फासा, एवमिक्कि के छ आलावगा भाणियव्वा वृ. पुद्गलाधिकारादेव तद्धर्मान् शब्दादीन् अनन्तरोक्तसविपर्ययात्तादिविशेषणषट्कविशिष्टान् 'दुविहा सद्देऽत्यादिसूत्रत्रिंशताऽऽह-'दुविहेऽत्यादि, कण्ठया चेयमिति । उक्ताताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराजीवधर्मानाह मू. (84) दुविहे आयारे paM020-नाणायारे चेव नोनाणायारे चैव 1, नोनाणायारे दुविहे paM020-दसणायारे चेवनोदसणायारे चेवर, नोदंसणायारे दुविहे पंतं0-चरित्तायारे चैव नोचरितायारे चेव 3, नोचरित्तायरे दुविहे paM020-तवायारे चेव वीरियायारे चैव्4| दोपडिमाओ paM0 20-समाहिपडिमा चेव उवहाणपडिमा चेव 1, दोपडिमाओ paM0 taM0विवेगपडिमा चेव विउसग्गपडिमा चेव 2, दो पडिमाओ paM0 तंजहा-भद्दा चेव सुभद्दा चेव 3, दो पडिमाओपं020-महाभदाचेवसव्वतोभद्दा चेव 4, दोपडिमाओपं0 taM0-खुड्डिया चेव मोयपडिमा महल्लिया चेव मोयपडिमा 5, दो पडिमाओ paM0 20-जवमझे चेव चंदपडिमा वैरमझे चेव चंदपडिमा 6, दुविहे सामाइए paM0 20-अगारसामाइए चेव अणगारसामाइए चेव्। Page #77 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/3/84 वृ. 'दुविहे आयारे' इत्यादि सूत्रचतुष्टयं कण्ठयं, नवरं आचारणमाचारी व्यवहारो ज्ञानंश्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, आहच 119 11 "काले विनए बहुमाणे उवहाणे चैव तहय निन्हवणे । वंजणमत्य तदुभए अट्ठविहो नाणमायारो " (त्ति), नोज्ञानाचारः - एतद्विलक्षणो दर्शनाद्याचार इति, दर्शनं सम्यकत्वं, तदाचारो निःशङ्कितादिरष्टविध एव, आह च ॥ 2 ॥ "निस्संकिय 1 निक्कखिय 2 निव्वितिगिच्छा 3 अमूढदिट्ठी 4 य । उववूह 5 थिरीयकरणे 6 वच्छल्ल 7 पभावणे 8 अट्ठ" (त्ति), नोदर्शनाचारश्चारित्रादिरिति, चारित्राचारः समितिगुप्तिरूपोऽष्टधा, आह ca"paNihANajogajutto पंचहिं समिईहिं तीहिं गुत्तीहिं । एस चरितायारो अट्ठविहो होइ नायव्वो" (त्ति), ॥ 3 ॥ आउत् - नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तं c॥ 4 ॥ "बारसिहंमिवि तवे सब्मितरवाहिरे कुसलदिट्टे । अगिलाइ अणाजीवी नायव्वो सो तवायारो " (त्ति), - वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्तं c॥5॥ "अनिगूहियबलविरिओ परक्रमै जो जहुत्तामाउत्तो । जुंजइ य जहाधामं नायव्वो वीरियायारो " (त्ति) ॥ अथ वीर्याचारस्यैव विशेषाभिधानाय षट्सूत्रीमाह- 'दो पडिमे' त्यादि, प्रतिमा प्रतिपत्तिः प्रतिज्ञेतियावत्, समाधानं समाधिः- प्रशस्तभावलक्षणः तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदा श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च, उपधानंतपस्तत्प्रतिमोपधानप्रतिमा द्वादश भिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति । विवेचनं विवेकः- त्यागः, स चान्तराणां कषायादीनां बाह्यानां गणशरीरभक्तप्रानादीनामनुचितानां तत्प्रतिपत्तिर्विवेकप्रतिमा, व्युत्सर्गप्रतिमा कायोत्सर्गकरणमेवेति, 74 भद्रा-पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टयकायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति, सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन तु नोक्तेति, महाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना, सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्रकायोत्सर्गरूपा अहोरात्रदशकप्रमाणेति, मोकप्रतिमाप्रस्रवणप्रतिमा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं व्यवहारे - "खुड्डियं णं मोयपडिमं पडिवण्णस्से "त्यादि, इयं च द्रव्यतः प्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतः शरदि निदाद्ये वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्द्दशभक्तेन समाप्यते, अभुक्त्वा तु षोडशभक्तेन, भावतस्तु दिव्याद्युपसर्गसहनमिति, एवं महत्यपि, नवरं भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति, यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि-शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कवलवृद्धया पञ्चदशा पौर्णमास्यां Page #78 -------------------------------------------------------------------------- ________________ स्थानं-2, - उद्देशकः-3 75 कृष्णप्रतिपदिचपञ्चदशभुक्त्वाप्रतिदिनमेकैकहान्याऽमावास्यायामेकमेवयस्यांमुततेसायवमध्या चन्द्रप्रतिमेति, यस्यांतु कृष्णप्रतिपदिपञ्चदशभुक्त्वा एकैकहान्याऽमावास्यायामेक शुक्लप्रतिपदि चैकमेव ततः पुनरेकैकवृद्धा पूर्णिमायां पञ्चदश भुङ्क्ते सा वज्रस्येव मध्यं यस्यां तन्वित्यर्थः सा वज्रमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति । / प्रतिमाश्चसामायिकवतामेवभवन्तीति सामायिकमाह-'दुविहे इत्यादि, समानां-ज्ञानादीना मायो-लाभः समायः स एव सामायिकमिति, तद् द्विविधम्-अगारवदनमारस्वामिभेदाद, देशसविरती इत्य्र्थ्ः॥ जीवधर्माधिकार एव तद्धन्तिराणि 'दोण्हं उववाए' इत्यादिभिश्चतुर्विंशत्या सूत्रैराह मू. (85) दोण्हं उववाए paM0 20-देवाण चेव नेरइयाण चेव 1 दोण्हं उव्वट्टणा paM0 taM0नेरइयाण चेव भवणवासीण चेव 2 दोण्हं चयणे paM0 20-जोइसियाण चेव वेमाणियाण चेव 3 दोण्हंगभवक्कंती paM020-मणुस्साणचेव पंचेंदियतिरिक्खजोणियाणचेव4 दोण्हं गब्भवत्थाणं आहारे paM0 taM0-मणुस्साण चेव पंचेदियतिरिक्खजोणियाण चेव 5 दोण्हं गब्भत्थाणं वुड्थी paM0 - मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 6 एवं निव्वुड्डी 7 विगुव्वणा 8 गतिपरियाए 9 समुग्धाते 10 कालसंजोगे 11 आयाती 12 मरणे 13 दोण्हंछविपव्या paM020-मणुस्साणचेव पंचिंदियतिरिक्खजोणियाण चेव 14 दो सुक्कसोणितसंभवा paM0 taM0-मणुस्सा घेव पंचिंदियतिरिक्खजोणिया चेव 15 दुविहा ठिती paM0 20-कायद्वितीचेव भवहितीचेव 16दोण्हंकायट्टिती paM020-मणुस्साणं चैव पंचिंदियतिरिक्खजोणियाण चैव 17 दोण्हं भवहिती paM0 taM0-देवाण चेव नेरइयाण घेव 18 दुविहे आउए paM0 तं-अद्धाउए चैव भवाउए चेव 19 दोण्हं अद्धाउए paM0 20-मणुस्साण चेव पंचेदियतिरिक्खजोणियाण चेव 20 भवाउए paM0 20-देवाण चेव नेरइयाण चेव 21 दुविहे कम्मे paM0 taM0-पदेसकम्मे चेव अनुभावकम्मे चेव 22 दो अहाउयं पालेंति देवच्चेव नेरइयच्छेव 23 दोण्हं आआउयसंवट्टए paM0 taM0-मणुस्साण चेव पंचेदियतिरिक्खजोणियाण चेव 24 / / वृ. सुगमानि चैतानि नवरं 'doNhaM'tidvayorjIvasthAnakayorupapatanamupapAto-गर्भसंमूर्छनलक्षणजन्मप्रकारद्वयविलक्षणो जन्मविशेष इति, दीव्यन्ति इति देवाः-चतुर्निकायाः सुरा नैरयिकाः प्राग्वत्तेषाम् 1, उद्वर्त्तनमुद्वर्तना तत्कायान्निर्गमोमरणमित्यर्थः, तच्च नैरयिकभवनवासिनामेवैवं व्यपदिश्यते, अन्येषां तुमरणमेवेति, नैरयिकाणां-नारकाणां तथा भवनेषु-अधोलोकदेवावासविशेषेषु वस्तुं शीलमेषामिति भवनवासिनस्तेषाम् 2, च्युतिश्चयवनं मरणमित्यर्थः, तच्च ज्योतिष्कवैमानिकानामेव व्यपदिश्यते, ज्योतिष्षुनक्षत्रेषु भवाः ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयं, प्रवृत्तिनिमित्ताश्रयणात्तु चन्द्रादयो ज्योतिष्का इति, विमानेषु-ऊर्द्धलोकवर्त्तिषु भवाः वैमानिकाः-सौधर्मादिवासिनस्तेषां 3, ___ गर्भे गर्भाशयेव्युत्क्रान्तिः-उत्पत्तिर्गर्भव्युत्क्रान्तिः, मनोरपत्यानिमनुष्यास्तेषां, तिरोऽञ्चन्तिगच्छन्तीतितिर्यञ्चस्तेषां सम्बन्धिनी योनिः-उत्पत्तिस्थानंयेषांतेतिर्यग्योनिकाः,तेचैकेन्द्रियादयोऽपि भवन्तीति विशिष्यन्ते-पञ्चेन्द्रियाश्च तेतिर्यग्योनिकाश्चेति पञ्चेन्द्रियतिर्यग्योनिकास्तेषाम् 4,तथा द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति 5, वृद्धिः-शरीरोपचयः 6, निवृद्धिस्तद्धा Page #79 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/3/85 निर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्, निवरा कन्योत्यादिवत् 7, वैनियलब्धिमतां विकुर्वणा गतिपर्यायः - चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्ग्रामयति स वा गतिपर्यायः, उक्तं च भगवत्यां - "जीवे णं भंते! गब्भगए समाणे णेरइएस उववज्रेज्जा ? गोतमा ! अत्थेगइए उचवज्जेज्जा अत्थेगइए नो उववज्जेज्जा, से केणट्टेणं0 ? गोतमा ! सेणं सन्नी पंचिंदिए सव्वाहिपजत्तीहिं पज्जत्तए वीरियलद्धीए विउब्विअलद्धीए परा-नीयं आगतं सोच्चा निसम्म पएसे निच्छुभए 2 वेउव्वियसमुग्धाएणं समोहन्नै 2 चौरंगिणि सेणं विउव्वै 2 चाउरंगिणीए सेनाए परानीएणं सद्धिं संगामं संगामेई" त्यादि 9, 1 1 समुद्घातो मारणान्तिकादिः 10, कालसंयोगः - कालकृतावस्था 11, आयातिः- गर्भान्निर्गमो 12, मरणं-प्राणत्यागः 13, 'दोण्हं छविपव्व 'त्ति द्वयानां उभयेषां 'छवि' त्ति मतुब्लोपाच्छविमन्तित्वग्वन्ति 'पव्व' त्ति पर्वाणि सन्धिबन्धनानि छविपर्वाणि क्वचित् 'छवियत्त' त्ति पाठः तत्र छवियोगाच्छविः स एव छविकः स चासौ 'अत्त' त्ति आत्मा च शरीरं छविकात्मेति, 'छविपत्त' त्ति पाठान्तरे छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् 14, 'दो सुक्के' त्यादि, द्वयोः शुक्ररेतः शोणितम् - आर्त्तवं ताभ्यां सम्भवो येषां ते तथा 15, 'kAyaTThiti'ttikAye-निकाये पृथिव्यादिसामान्यरूपेण स्थितिः कायस्थितिः असङ्ख्योत्स पिण्यादिका, भवे भवरूपा वा स्थितिः भवस्थितिर्भवकाल इत्यर्थः 16, 'दोहं' ति द्वयानामुभयेषामित्यर्थः, कायस्थितिः सप्ताष्टभवग्रहणरूपा, पृथिव्यादीनामपि साऽस्ति, न चानेन तद्वयवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति 17, 'दोण्हे ऽत्यादि, देवनारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्वेनानुत्पत्तेरिति 18, 'दुविहे' इत्यादि अद्धा - कालः तठप्रधानमायुः कर्मविशेषोऽद्धायुः, भवात्ययेऽपि कालान्तरानुगामीत्यर्थो, यथा मनुष्यायुः, कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताष्टभवमात्रं कालमुत्कर्षतोऽनुवर्त्तत इति, तथा भवप्रधानमायुर्भवायुः, यद्भावात्यये अवगच्छत्येव न कालान्तरमनुयाति, यथा देवायुरिति, 19, 'दोह' मित्यादि सूत्रद्वयं भावितार्थमेव 21, 'दुविहे कम्मे ' इत्यादि, प्रदेशा एवपुद्गला एव यस्य वेद्यन्ते न यथा बद्धो रसस्तठप्रदेशमात्रतया वेद्यं कर्म प्रदेशकर्म यस्य त्वनुभावो यथाबद्धरसो वेद्यते तदनुभावतो वेद्यं कर्मानुभावकर्मेति 22, 'दो' इत्यादि, यथाबद्धमायुर्यथायुः पालयन्ति अनुभवन्ति नोपक्रम्यते तदितियावदिति, 'देवा नेरइयावि य असंखवासाउया य तिरिमणुया । ॥ 1 ॥ उत्तमपुरिसा यतहा चरमसरीरा य निरुवकमा ' 76 इति वचने सत्यपि देवनारकयोरेवेह भणनं द्विस्थानकानुरोधादिति । 'दोण्ह' मित्यादि, संवर्त्तनमपवर्त्तनं संवर्त्तः स एव संवर्त्तकः, उपक्रम इत्यर्थः, आयुषः संवर्त्तकः आयुः संवर्त्तक इति 23 } पर्यायाधिकारादेव नियतक्षेत्राश्रितत्वात् क्षेत्रव्यपदेश्यान् पुद्गलपर्यायानभिधित्सुः 'जंबूद्दीवे' इत्यादिना क्षेत्रप्रकरणमाह मू. (86) जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा [paM0 taM0] बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवट्टंति आयामविक्खंभसंठाणपरिणाहेणं taM0-भरहे चेव एरवए चेव, एवमेएणमहिलावेणं हिमवए चेव हेरन्नवते चेव, हरिवासे चैव रम्मयवासे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमेणं दो खित्ता[paM0 taM0 ] बहुसमतुल्ला अविसेस जाव Page #80 -------------------------------------------------------------------------- ________________ 78 स्थानाङ्ग सूत्रम् 2/3/86 यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, eva'miti भरतैरवतवत् एतैनाभिलापेन' 'जंबूद्दीवेदीवेमंदरस्से' त्यादिना उच्चारणेनापारं सूत्रद्वयं वाच्यं, तयोश्चायं विशेषः- 'हेमदए चेवेऽत्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हिरण्यवतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवीं, दक्षिणतो महाहिमवन्निषधयोरन्तः रम्यकवर्षं चोत्तरतो नीलरुक्मिणोरन्तरिति, 'जंबूद्दीवे इत्यादि, 'पुरच्छिमपञ्चस्थिमेणं तिपुरस्तात्-पूर्वस्यादिशि पश्चात्-पश्चिमायामित्यर्थः, यथाक्रम, पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपरविदेह इति, एतेषांचायामादिग्रन्थान्तरादवसेयमिति । 'jaMbU'ityAdi, दक्षिणेन देवकुरवः उत्तरेणउत्तरकुरवः, तत्रआद्या विद्युप्रभसौमनसाभिधानवक्षस्कारपर्वताभ्यांगजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवद्ध्यामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, त्त्प्र्मान्न्ण्चेद्म्॥1॥ 'अठ्ठसया बायाला एक्कारस सहस दो कलाओ y। विक्खंभो य कुरूणं ते वन्नसहस्स जीवा सिं" पूर्वापरायामाश्चैता इति, 'mahaimahAlaya'ttimahAntau गुरू अतीति अत्यन्तं महसां तेजसां महानां वा-उत्सवानामालयौ-आश्रयौ महातिमहआलयौ महातिमहालयौ वा समयभाषया महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो-दैय् विष्कम्भो-विस्तारः उच्चत्वम् उच्छ्रयः उद्वैधोभुवि प्रवेशः संस्थानम्-आकारः परिणाहः-परिधिरिति, तत्रानयोः प्र्मान्न्म्॥1॥ "रयणमया पुष्फफला विक्खंभो अट्ट अट्ठ उच्चत्तं । जोयणमडुब्वेहो खंधो दोजोयणुविद्धो ॥ 3 ॥ भवणं कोसपमाणं सयणिज्ञं ttth'nnaaddhiysurss| तिसु पासाया सालेसु तेसु सीहासणा रम्मा" (इति), शाल्मल्यामप्येवमेवेति, कूटाकारा-शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुष्टु दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, 'tattha'tti तयोर्महाद्रुमयोः 'महेऽत्यादि महती ऋद्धि:आवासपरिवाररलादिका ययोस्तौ महर्द्धिकौ यावदग्रहणात् 'महज्जुइया महानुभागा महायसा mahAbala'tti, तत्र द्युतिः-शरीराभरणदीप्तिः अनुभागः-अचिन्त्याशक्तिर्वैक्रियकरणादिका यश:ख्यातिः बलं-सामर्थ्य शरीरस्य सौख्यम्-आनन्दात्मकं, 'महेसक्खा' इति क्वचित्पाठः, महेशौमहेश्वरावित्याख्याययोस्ती मेहशाख्याविति, पल्योपमंयावत् स्थितिः-आयुर्ययोस्तौतथा । गरुड:सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, अणाढिउत्ति नाम्ना । / मू(87)जंबूमंदरस्सपब्वयस्सय उत्तरदाहिणेणं दोवासहरपव्वया (paM020-बहुसमतुल्ला अविसेसमाणत्ता अन्नमन्नं नातिवति आयामविक्खंभुचतोव्वेहसंठाणपरिणाहेणं, तंजहाचुल्लहिमवंते चेव सिहरिच्चेव, एवं महाहिमवंते चैव रुप्पिञ्चेव, एवं निसढे चेव नीलवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवंतेरण्णवतेसु वासेसु दो वट्टवेतड्ढपव्वता [paM0 taM0- बहुसमतुल्ला अविसेसमणाणत्ता जाव सद्दावाती चेव वियडावातीचेव, तत्थ णं दो देवा महिड्डिया जाव पलिओवमट्टितीया परिवसंति taM0-साती चेव पभासे चेव, जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मतेसुवासेसुदो वट्टयेयपव्वया(paM0 taM0-बहुसम0 जावगंधावातीचेवमालवंतपरियाए चेव, तत्थ णं दो देवा महिड्डिया चेव जाव पलिओवमद्वितीया परिवसंति, taM0-अरुणे Page #81 -------------------------------------------------------------------------- ________________ 78 स्थानान सूत्रम् 2/3/86 यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, एव मिति भरतैरवतवत् एतैनामिलापेन' 'जंबूद्दीवेदीवेमंदरस्से त्यादिना उच्चारणेनापार सूत्रद्वयं वाच्यं, तयोश्चायं विशेषः- "हेमवए चेवेत्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हिरण्यवतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवर्ष, दक्षिणतो महाहिमवनिषधयोरन्तः रम्यकवर्षं चोत्तरतो नीलरुक्मिणोरन्तरिति, 'जंबूद्दीवे' इत्यादि, 'पुरच्छिमपच्चस्थिमेणं तिपुरस्तात्-पूर्वस्यां दिशिपश्चात्-पश्चिमायामित्यर्थः, यथाक्रम, पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपरविदेह इति, एतेषांचायामादिग्रन्थान्तरादवसेयमिति । 'jaMbU'ityAdi, दक्षिणेन देवकुरवः उत्तरेणउत्तरकुरवः, तत्रआद्या विद्युप्रभसौमनसाभिधानवक्षस्कारपर्वताभ्यांगजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवद्ध्यामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणं चेद्म्॥1॥ 'अट्ठसया बायाला एकारस सहस दो क्लाओय्। विक्खंभो य कुरूणं ते वन्नसहस्स जीवा सिं" पूर्वापरायामाश्चैता इति, 'mahaimahAlaya'tti महान्तौ गुरू अती तिअत्यन्तं महसां तेजसां महानां वा-उत्सवानामालयौ-आश्रयौ महातिमहआलयौ महातिमहालयौ वा समयभाषया महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो-दैय् विष्कम्भो-विस्तारः उच्चत्वम्-उच्छ्रयः उद्वैधोभुवि प्रवेशः संस्थानम्-आकारः परिणाहः-परिधिरिति, तत्रानयोः प्र्मान्न्म्॥1॥ "रयणमया पुप्फफला विक्खंभो अट्ट अट्ठ उच्चत्तं । जोयणमद्धव्वेहो खंधो दोजोयणुविद्धो ॥ 3 ॥ भवणं कोसपमाणं सयणिजं tattha'NADhiyasurassa / तिसु पासाया सालेसुतेसु सीहासणा रम्मा" (इति), शाल्मल्यामप्येवमेवेति, कूटाकारा-शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुष्टु दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, 'tatya'tti तयोर्महाद्रुमयोः 'महे' त्यादि महती ऋद्धिःआवासपरिवाररत्लादिका ययोस्तौ महर्द्धिकौ यावदग्रहणात् 'महज्जुइया महानुभागा महायसा mahAbala'tti, तत्रद्युतिः-शरीराभरणदीप्तिः अनुभागः-अचिन्त्याशक्तिक्रियकरणादिका यश:ख्यातिः बलं-सामर्थ्य शरीरस्य सौख्यम्-आनन्दात्मकं, 'महेसक्खा' इति क्वचित्पाठः, महेशौमहेश्वरावित्याख्या ययोस्ती मेहशाख्याविति, पल्योपमंयावत स्थितिः-आयुर्ययोस्ती त्था। गरुड:सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, अणाढिउत्ति नाम्ना ॥ मू. (87)जंबूमंदरस्सपव्वयस्स य उत्तरदाहिणेणंदोवासहरपव्वया[paM020-बहुसमतुल्ला अविसेसमाणत्ता अन्नमन्नं नातिवति आयामविक्खंभुचतोव्वेहसंठाणपरिणाहेणं, तंजहाचुल्लहिमवंते चेव सिहरिच्छेव, एवं महाहिमवंते चैव रुप्पिचेव, एवं निसढे चैव नीलवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवंतेरण्णवतेसु वासेसु दो वट्टवेतड्पव्वता [paM0 taM0-] बहुसमतुल्ला अविसेसमणाणत्ता जाव सदावाती चेव वियडावातीचेव, तत्थ णं दो देवा महिटिया जाव पलिओवमद्वितीया परिवसंति taM0-साती चेव पभासे चेव, जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मतेसुवासेसुदो वट्टयेयड्डपव्वयापिं020-बहुसम0 जावगंधावातीचेवमालवंतपरियाए चेव, तत्थ णं दो देवा महिड्डिया चेव जाव पलिओवमद्वितीया परिवसंति, taM0-अरुणे Page #82 -------------------------------------------------------------------------- ________________ स्थानं - 2, - उद्देशकः -3 चेव पउमे चेव, जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए पुव्वावरे पासे एत्य णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया paM0 taM0- बहुसमा जाव सोमनसे चैव विजुप्पभे चेव, जंबूमंदर0 उत्तरेणं उत्तरकुराए पुव्वावरे पासे एत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया paM0 taM0- बहु0 जाव गंधमायणे चेव मालवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो दीहवेयुङ्कपव्वया paM0 taM0- बहुसमतुल्ला जाव भारहे चेव दीहवेयड्ढे एरावते चेव दीहवेयडे, भारहणं दीहवेयड्ढे दो गुहाओ paM0 taM0- बहुसमतुल्लाओ अविसेसमणाणत्ताओ अन्नमन्नं नातिवति आयामविक्खंभुच्द्यत्तसंठाणपरिणाहेणं, taM0- तिमिसगुहा चेव खंडगप्पवायगुहा चेव, तत्थणं दो देवा महिड्डिया जाव पनिओवमद्वितीया परिवसंति, taM0-कयमालए चेव नट्टमालए चेव, एरावयए गं दीहवेयड्डे दो गुहाओ paM0 taM0-जाव कयमालए चेव नट्टमालए चेव । जंबूमंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंते वासहरपव्वए दो कूडा paM0 taM0- बहुसमतुल्ला जाव विखंभुचत्त संठाणपरिणाहेणं, taM0 - चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव, जंबूमंदरदाहिणेणं महाहिमवंते वासहरपव्वए दो kUr3A paM0 taM0- बहुसम0 जाव महाहिमवन्तकूडे चेव वेरुलियकूडे चेव, एवं निसढे वासहरपव्वए दो कूडा paM0 taM0 - बहुसमा0 जाव निसढकूडे चैव रुयगप्पभे चेव जंबूमंदर उत्तरेणं नीलवंते वासहरपव्वए दो kUr3A paM0 taM0- बहुसम0 जाव taM0- नीलवंतकूडे चेव उवदंसणकूडे चेव, एवं रुप्पिंमि वासहरपव्वए दो kUr3A paM0 बहुसम0 जाव taM0-रूप्पिकूडे चेव मणिकंचणकूडे चेव, एवं सिहरिमि वासहरपव्वते दो kUr3A paM0 taM0- बहुसम0 जाव taM0सिहरिकूडे चेव तिगिंछिकूडे चेव वृ. 'जंबू' इत्यादि, वर्षं क्षेत्रविशेषं धारयतो व्यवस्थापयत इति वर्षधरी 'चुल्लो' त्ति महदपेक्षया लघुर्हिमवान् चुल्लहिमवान् भरतानन्तरः, शिखरी पुनर्यत्परमैरवतम्, तौ च पूर्वापरतो लवणसमुद्राचबद्धावायामतश्च ॥ 1 ॥ 'चउवीस सहस्साइं नव स सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च ' 24932 एवं शिखरिणोऽपि तथा भरतद्विगुणविस्तारी योजनशतोच्छ्रायौ पञ्चविंशतियोजनावगाढी आयतचतुरस्रसंस्थानसंस्थिती, परिणाहस्तु तयोः - 'पणयालीस सहस्सा सयमेगं नव य बारस कलाओ । अर्द्ध कलाए हिमवंतपरिरओ सिहरिणो चेव ' (त्ति), 119 11 19. 4510912%. %, 'eva'miti यथा हिमवच्छिखरिणी 'जंबुद्दीवे' त्यादिना'- भिलापेनोक्तौ एवं महाहिमवदादयोऽपीति, तत्र mahAhimavA~lladhvapekSayA, सच दक्षिणतः रुक्मी चोत्तरतः, एवमेव निषधनीलवन्ती, नवरं एतेषामायामादयो विशेषतः क्षेत्रसमासाद् अवसेयाः, किञ्चित्तु तद्गाथाभिरेवोच्यते ॥ 1 ॥ ॥ 2 ॥ 'पचसए छवीसे छच्च कला वित्थडं भरहवासं । दससय bAvanna'hiyA बारस य कलाओ हिमवंते हेमवए पंचहिया एगवीससया उ पंच य कलाओ । 79 Page #83 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/3/87 ॥ 7 ॥ दसहियबायालसया दस य कलाओ महाहिमवे ॥ 3 ॥ हरिवासे एगवीसा चुलसीइ सया कला य एक्काय । सोलससहस्स अट्ठय बायाला दो कला निसढे ॥ 4 ॥ तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीया । चौरो य कला सकला महाविदेहस्स विक्खंभो जोयणसयमुव्विद्धा कणगमया sihricullhimvNtaa| रुप्पिमहाहिमवंता दुसउच्चा रुप्पकणगमया ॥ 6 ॥ चत्तारि जोयणसए उब्विद्धा निसढनीलवन्ता y। निसहो तवणिजमओ वेरुलिओ नीलवंतगिरि उस्सेहचउब्भागो ओगाहो पायसो न्ग्व्रान्न्ण्। वट्टपरिही उ तिउणो किंचूणछभायजुत्तोय (त्ति), चतुरस्रपरिधिस्तु आयामविष्कम्भद्विगुण इति । 'जंबू' इत्यादि 'दो vaTTaveyadyapavvaya'tti, द्वौ वृत्तौ पल्याकारत्वाद् वैताढ्यौ नामतः तौ च तौ पर्वतौ चेति विग्रहः, सर्वतः सहपरिमाणौ रजतमयौ, तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, 'tattha'tti तयोवृत्तवैताढ्ययोः क्रमेण स्वातिप्रभासौ देवौ वसतः, त्म्व्न्भावादिति। एवंहरिवर्षेगन्धापाती रम्यगवर्षे माल्यवत्-पर्यायो देवौ च क्र मेन्नैवेति॥ _ 'jaMbU'ityAdi 'पुव्वावरे पासेऽत्ति, पार्श्वशब्दस्य प्रत्येकं सम्बन्धात् पूर्वपार्वेऽपरपार्वे च, किंभूते ? - "etya'tti प्रज्ञापकेनोपदयमाने क्रमेण सौमनसविद्युबभौ प्रज्ञप्ती, किम्भूतौ ?अश्वस्कन्धसध्शावादौ निम्नौ पर्यवसान उन्नती, यतो निषधसमीपे चतुःशतोच्छ्रितौ मेरुसमीपे तु पञ्चशतोच्छ्रिताविति, आह c॥1॥ "वासहरगिरितेणं रुंदा पंचेव जोय्न्न्स्याई। चत्तारिसौविद्धा ओगाढा जोयणाण सयं ॥ 2 ॥ पंचसए उविद्धा ओगाढा पंच गाउय्स्याई। ___ अंगुलासंखभागो विच्छिन्ना मंदरतेणं । वक्खारपव्वयाणं आयामो तीस joynnshssaa। दोन्नि य सया नवहिया छच्च कलाओ चउण्हं पि" (त्ति), 'avaddhacaMda'tti अपकृष्टमर्द्धं चन्द्रस्यापार्द्धचन्द्रस्तस्य यत्संस्थानम्-आकारो गजदन्ताकृतिरित्यर्थः, तेनसंस्थितावपार्द्धचन्द्रसंस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थितावितिक्वचित्पाठः, तत्रार्द्धशब्देन विभागमात्रं विवक्ष्यते, नतु समप्रविभागतेति, ताभ्यां चार्द्धचन्द्राकारादेवकुरवः कृता, अत एव वक्षाराकारक्षेत्रकारिणौ पर्वतौ वक्षारपर्वताविति । 'जंबू' इत्यादि तथैव, नवरं अपरपार्वे गन्धमादनः पूर्वपार्वे माल्यवानिति । 'दो dIhaveya'tti, वृत्तवैताढ्यव्यवच्छेदार्थं दीर्घग्रहणं, वैताढ्यौ विजयाढ्यौ वेति संस्कारः,तच भरतैरावतयोर्मध्यभागेपूर्वापरतोलवणोदधिं स्पष्टवन्तौ पञ्चविंशतियोजनोच्छ्रिती तत्पादावगाढौ पञ्चाशद्विस्तृतौ आयतसंस्थिती सर्वराजतावुभयतो बहिः काञ्चनमण्डनाशाविति, आह च ॥ 1 ॥ "पणुवीसं उविद्धो पन्नासंजोयणाण विच्छिन्नो। Page #84 -------------------------------------------------------------------------- ________________ स्थानं-2, - उद्देशकः-3 वेयधोरययमओ भारहखेत्तस्स म्ज्झ्म्मि॥" (त्ति), 'भारहए णमित्यादि, वैतादयेऽपरतस्तमिश्रागृहा गिरिवस्तारायामा द्वादशयोजनविस्ताराऽष्टयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजलानिमग्नजलाभिधानाभ्यां नदीम्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता गुहेति । 'तत्थ NaM'ti तयोः तमिआस्त्रायां गुहायां कृतमाल्यक इतरस्यां नृत्तमालक इति। "एरावए' इत्यादि तथैव । _ 'जंबू' इत्यादि, हिमवद्वर्षधरपर्वते ह्येकादश कूटानि सिद्धायतन 1 क्षुल्लहिमवत् 2 भरत 3 इला 4 गङ्गा 5 श्री रोहितांशा 7सिन्धु 8 सुरा 9 हैमवत 10 वैश्रमण 11 कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूटंततः क्रमेणापरतोऽन्यानि सर्वरत्नमयानिस्वनामदेवतास्थानानि पञ्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, आधे सिद्धायतनं पञ्चाशद्योजनायामं तदर्द्धविष्कम्भ षट् त्रिशदुच्चं अष्टयोजनायामैश्चतुर्योजनविष्कम्भप्रवेशैस्त्रिभिद्वारैरुपेतं जिनप्रतिमाष्टोत्तरशतसमन्वितं, शेषेषु प्रासादाः सार्द्धद्विषष्टियोजनोच्चास्तदविस्तृतास्तवासिदेवतासिंहासनवन्त इति । इह तुप्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानां तेषांमध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वश्रवणकूटं द्विस्थानकानुरोधेनेति, आह c॥1॥ "कत्यै देसग्गहणं कत्थैधेप्पंति निर्व्सेसाई। उक्कमकमुजुत्ताई कारणवसओ निउत्ताई|" -ति kUTasaGagrahazcAyaM"veyaDDa 9 मालवंते 9 विजुप्पह 9 निसह 9 नीलवंते य 9 / नव नव कूडा भणिया एकारस सिहरि 11 हिमवंते 11 ॥ ॥ 2 ॥ रुप्पि 8 महाहिमवंते 8 somanase 7 gNdhmaaynnngey| __ aTTha'ha सत्त सत्त यवक्खारगिरीसुचत्तारि ॥ " (त्ति) 'जंबू' इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध 1 महाहिमवत् 2 हैमवत् 3 रोहिता4 ही 5हरिकान्ता 6हरि7 वैडूर्य 8 कूटाभिधानानि, द्व्य्ग्र्ह्न्नेच्कार्न्न्मुक्त्मिति। 'eva'mityAdi, एवंकरणात् 'जंबू' इत्यादिरभिलापोऽश्यः, निषधवर्षधरपर्वतेहिसिद्ध 1 निषेधर हरिवर्षप्राग्विदेह 4 हरि 5 धृति 6 शीतोदा 7 अपरविदेह 8 रुचकारव्यानि 9 स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्योर्ग्रहणं प्राग्वद् व्याख्येयमिति । 'jaMbU'ityAdi, नीलवर्षधरपर्वते हि सिद्ध 1 नील 2 पूर्वविदेह 3 शीता 4 कीर्ति 5 नारीकान्ता 6'परविदेह 7 रम्यक 8 उपदर्शना 9 ख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति । "eva'mityAdi, रुक्मिवर्षधरे हि सिद्ध 1 रुक्मि 2 रम्यक 3 नरकान्ता 4 बुद्धि 5 रौप्यकूला 6 हैरण्यवत् 7 मणिकाञ्चनकूटा 8 ख्यानि अष्ट कूटानि, द्वयाभिधानं च प्राग्वदिति । _ 'eva'mityAdi शिखरिणिहि वर्षधरे सिद्ध 1 शिखरि 2 हैरण्यवत 3 सुरादेवी 4 रक्ता 5 लक्ष्मी 6 सुवर्णकूला7रक्तोदा 8 गन्धापाति 9ऐरावती 10तिगिच्छिकूटा 11 रव्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहणं तथैवेति । / ॥ 1 ॥ Page #85 -------------------------------------------------------------------------- ________________ 82 स्थानाङ्ग सूत्रम् 2/3/88 मू. (88) जंबूमंदर0 उत्तरदाहिणेणं चुल्लहिमवंतसिहरीसु वासहरपव्वयेसु दो महद्दहा paM0 taM0 - बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं नात्तिवदृंति, आयामविक्खंभउव्वेहसंठाणपरिणाहेणं, taM0 - पउमद्दहे चेव पुंडरीयदहे चेव, तत्थ णं दो देव याओ महड्डियाओ जाव पलिओवमद्वितीयाओ परिवसंति, taM0 - सिरी चेव लच्छी चेव, एवं महाहिमवंतरुप्पीसु वासहरपव्वएसु दो महद्दहा paM0 taM0 - बहुसम0 जाव taM0 - महापउमद्दहे चेव महापोंडरीयद्दहे चेव, देवताओ हिरिचैव बुद्धिचेव, एवं निसढनीलवंतेसु तिगिंछिद्दहे चेव केसरिद्दहे चेव, देवताओ धिती चेव कित्तिच्चेव, जंबूमंदर दाहिणेणं महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दहाओ दो महानईओ पवहंति, taM0-रोहियचेव हरिकंतचेव, एवं निसढाओ वसहरपव्वताओ तिगिंखिद्दहाओ दो sa0 taM0 - हरिचेव सीओअच्चेव, जंबूमंदर0 उत्तरेणं नीलवंताओ वासहरपव्वताओ केसरिदहाओ दो महानईओ पवहंति, taM0 - सीता चैव नारिकंता चेव, एवं रुप्पीओ वासहरपव्वताओ महापडरीयद्दहाओ दो महानईओ पवहंति, taM0 नरकंता चेव रुप्पकूला चेव, जंबूमंदरदाहिणेणं भरहे वासे दो पायद्दहा paM0 taM0 - बहुसम0 taM0 - गंगप्पवातद्दहे चैव सिंधुप्पवायद्दहे चेव । - एवं हिमवए वासे दोपवायद्दहा paM0 taM0- बहु0 taM0-रोहियप्पवातद्दहे चेव रोहियंसपदात्तद्दहे घेव, जंबूमंदरदाहिणेणं हरिवासे वासे दो पवायद्दहा paM0 बहुसम0 taM0 हरिपवातद्दहे चेव हरिकंतपवातद्द हे चेव, जंबूमंदरौत्तरदाहिणेणं महाविदेहवासे दो पवायद्दहा paM0 बहुसम0 जाव सीअप्पवातसद्दहे चेव सीतोदप्पवायदहे चेव, जंबूमंदरस्स उत्तरेणं रम्मए वासे दो पवायद्दहा paM0 taM0- बहु0 जाव नरकंतप्पवायद्दहे चेव नारीकंतप्पवाचद्दहे चेव, एवं हरवते वासे दो पायद्दहा paM0 taM0- बहु0 सुवत्रकूलप्पवासद्दहे चैव रुपकूलप्पवायद्दहे चेव, जंबूमंदरौत्तरेणं एरवए वासे दो पवायद्दहा paM0 बहु0 जाव रत्तप्पवायद्दहे चे रत्तावैप्पवायद्दहे चेव, जंबूमंदरदाहिणणं भरहे वासे दो महानईओ paM0 बहु0 जाव गंगा चेव सिंधु चेव, एवं जघा पवातद्दहा एवं नईओ भाणियव्वाओ, जाव एरवए वासे दो महानईओ paM0 - बहुसमतुल्लाओ जाव रत्ता चेव रत्तवती चैव ॥ - वृ. 'जंबू' इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः षडेव ह्रदाः, ॥ 1 ॥ ( तद्यथा) - " पउमे य 1 महापउमे 2 तिगिंछी 3 केसरी 4 दहे चेव । हरए महपुंडरिए 5 पुंडरीए चैव य द दहाओ । " हिमवत उपरि बहुध्यभागे पद्मह्रद इति पद्महदनामा हृदः, एवं शिखरिणः पौण्डरीकः, तौ च पूर्वापरायती सहं पञ्चशतविस्तृतौ चतुष्कोणी दशयोजनावगाढौ रतकूली वज्रमयपाषाणणी तपनीयतली सुवर्णमध्यरजतमणिवालुकौ चतुर्द्दशमणिसोपानौ शुभावतारौ तोरणध्वच्छत्रादिविभूषितो नीलोत्पलपुण्डरीकादिचित विचित्रशकुनिमत्स्यविचरितौ षट्पदपटलोपभोग्याविति । 'तत्थ णं' ति, तयोः - महाह्रदयोर्द्धे देवते परिवसतः, पद्महूदे श्रीः पौण्डरीके लक्ष्मीः, ते च भवनपतिनिकायाभ्यन्तरभूते, पल्योपमस्थितिकत्वाद्, व्यन्तरदेवीनां हि पल्योपमार्द्धमेवायुरुत्कर्षतोऽपि भवति, भवनपतिदेवीनां तूत्कर्षतोऽर्द्धपञ्चमपल्योपमान्यायुर्भवतीति, आह च - "अद्भुट्ठ अद्धपंचम पलिओवम असुरजुयलदेवीणं । 119 11 Page #86 -------------------------------------------------------------------------- ________________ स्थानं 2, - उद्देशकः -3 83 सेसवणदेवयाणं देसूणं अद्धपलियमुक्कोसं ॥ " (ति), तयोश्च महाहृदयोर्मध्ये योजनमाने पद्ये अर्द्धयोजनबाहल्ये दशावगाहे जलालन्ताद् द्विकोशोच्छ्रये वज्र 1 रिष्ठ 2 वैडूर्य 3 मूल 1 कन्द 2 नाले वैडूर्य 1 जाम्बूनद 2मयवाह्या 1 भ्यन्तरपत्रे कनककर्णिके तपनीयकेसरे, तयोः कर्णिके अर्द्धयोजनमाने तदर्द्धबाहल्ये तदुपरि देव्योर्भवने इति । 'एव 'मित्यादि, महाहिमवति महापद्मो रुक्मिणि तु महापौण्डरीकः, तौ च द्विसहस्रायामी तदर्द्धविष्कम्भी द्वियोजनमानपद्मव्यासवन्ती, तयोर्देवते परिवसतो महापद्मे हूईर्महापुण्डरीके बुद्धिरिति । 'एव 'मित्यादि, निषधे तिगिंछहूदे धृतिर्देवता नीलवति केसरिह्रदे कीर्त्तिदेवता, तौच हूदौ चतुर्द्विसहायामविष्कम्भाविति, भवति चात्र गाथा - 11911 "एएसु सुरबहूओ वसंति पलिओयमद्वितीयाओ । सिरिहिरिधितिकित्तीओ बुद्धीलच्छीसनामाओ । " (त्ति) 'जंबू' इत्यादि, तत्र रोहिनदी महापद्महूदाद्दक्षिणतोरणेन निर्गत्य षोडश पञ्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा गत्वा हाराकारधारिणा सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो रोहिदभिधानकुण्डे निपतति, मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेन क्रोशं बाहल्येन, रोहित् प्रपातकुण्डाच दक्षिणतोरणेन निर्गत्य हैमवतवर्षमध्यभागवर्त्तिनं शब्दापातिवृत्तवैताढ्यमर्द्धयोजनेनाप्राप्याष्टाविंशत्या नदीस हैः संयुज्याधो जगतीं विदार्य पूर्वतो लवणसमुद्रमतिगच्छतीति, रोहिन्नदी हि प्रवाहेऽर्द्धत्रयोदशयोजनविष्कम्भा क्रोशोद्वेधा ततः क्रमेण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविष्कम्भा सार्द्धद्वियोजनोद्वेधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युक्ता, एव सर्वा महानद्यः पर्वता कूटानि च वेदिकादियुक्तानीति, हरिकान्ता तु महापद्महूदादेवोत्तरतोरणेन निर्गत्य पञ्चोत्तराणि षोडश शतानि सातिरेकाणि उत्तराभिमुखी पर्वतेन गत्वा सातिरेकयोजन- शतद्वयप्रमाणेन प्रपातेन हरिकान्ताकुण्डे तथैव प्रपतति, मकरमुखजिह्विकाप्रमाणं पूर्वोक्तद्विगुणं, ततः प्रपातकुण्डादुत्तरतोरणेन निर्गत्य हरिवर्षमध्यभागवर्त्तिनं गन्धापतिवृत्तवैताढ्यं योजनेनासम्प्राप्ता पश्चिमाभिमुखीभूता षट्पञ्चाशता सरित्सहैः समग्रा समुद्रमभिगच्छति, इयं च हरिकान्ता प्रमाणतो रोहिनदीतो द्विगुणेति । 'एव' मित्यादि, एवमिति, 'जंबूद्दीवे' त्याद्यभिलापसूचनार्थः हरिन्महानदी तिगिंछिहूदस्य दक्षिणतोरणेन निर्गत्य सप्त योजनसहस्राणि चत्वारि चैकविंशत्यधिकानि योजनशतानि सातिरेकाणि दक्षिणाभिमुखी पर्व्वतेन गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन हरिकुण्डे निपत्य पूर्वसमुद्रे प्रपतति, शेषं हरिकान्ता समानमिति । शीतोदामहानदी तिगिंछिदस्योत्तरतोरणेन निर्गत्य तावन्त्येव योजनसस्राणि गिरिणा उत्तराभिमुखी गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन शीतोदाकुण्डे निपततीति, जिह्निका मकरमुखस्य चत्वारि योजनानिआयामेन पञ्चाशद्विष्कम्मेण योजनं बाहल्येन, कुण्डादुत्तरतोरणेन निर्गत्य देवकुरून् विभजन्ती चित्रविचित्रकूट पर्वतौ निषधहृदादींश्च पञ्च ह्रदान् द्विधा कुर्वती चतुरशीत्या नदीस हैरापूर्यमाणा भद्रशालावनमध्येन मेरुं योजनद्वयेनाप्राप्ता प्रत्यमुखी आवर्त्तमाना अधो विद्युत्प्रभं वक्षारपर्वतं दारयित्वा मेरोरपरतोऽपरविदेहमध्यभागेन एकैकस्माद् Page #87 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/3/88 विजयादृष्टाविंशत्या अष्टाविंशत्यानदीसहैरापूर्यमाणाअधोजयन्तद्वारस्य अपरसमुद्रं प्रविशतीति, शीतोदा हि प्रवाहे पञ्चाशद्योजनविष्कम्भा योजनोद्वेधा ततो मात्रया परिवर्द्धमाना मुखे पञ्चयोजनशतविष्कम्भा dshyojnodvedheti| _ 'जंबू' इत्यादि, शीता महानदी केसरिहदस्य दक्षिणतोरणेन विनिर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्वविदेहमध्येन विजयद्वारस्याधः पूर्वसमुद्रं शीतोदासमानशेषवक्तव्या प्रविशतीति । नारीकान्ता तु उत्तरतोरणेन निर्गत्य रम्यकवर्ष विभजन्ती हरिन्महानदीसमानवक्तव्या रम्यकवर्षमध्येनापरसमुद्रप्रविशतीति । एव मित्यादि, नरकान्तामहापुण्डरीकहूदाद्दक्षिणतोतरणेन विनिर्गत्य रम्यकवर्षं विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता । रूप्यकूला तु तस्यैवोत्तरतोरणेन विनिर्गत्याइरण्यवर्द्वर्ष विभजन्ती रोहिनिदीतुल्यवक्तव्याअपरसमुद्रगच्छतीति 'जंबू' इत्यादि, 'पवायद्दहत्ति प्रपतनं प्रपातस्तदुपलक्षितौ हूदौ प्रपातहूदी, इह यत्र हिमवदादेनगात् गङ्गादिका महानदीप्रणालेनाघोनिपततिसप्रपातहद इति,प्रपातकुण्डमित्यर्थः, 'गंगापवायदहे ceva'tti हिमवर्द्वर्षधरपर्वतोपरिवर्तिपद्महूदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पञ्च योजनशथानि गत्वा गङ्गावर्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकनि योजनशतानि साधिकानि दक्षिणाभिमुखी पर्वतेन गत्वा गङ्गामहानदीअर्द्धयोजनायामयासक्रोशषड्योजनविष्कम्भयाऽर्धक्रोशबाहल्यया जिबिकयायुक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशतिकेन चमुक्तावलीकल्पेनप्रपातेन यत्रप्रपततियश्चषष्टियोजनायामविष्कम्भः कश्चिन्यूननवत्युत्तरशतपरिक्षेपोदशयोजनोद्वेधोनानामणिनिबद्धः यस्यचपूर्वापरदक्षिणासुत्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणाःमध्यभागेचगङ्गादेवीद्वीपोऽष्टयोजनायामिविष्कम्भःसातिरेकपञ्चविंशतिपरिक्षेपः चतुर्थेषणात्वेन भजनीयं, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा॥1॥ "सुद्धं च अलेवकडं अहवन सुद्धोदनो भवे सुद्ध्। ___ संसर्ट आउत्तं लेवाडमलेवडं वावि॥" इति, इह च त्रये एकद्वित्रिसंयोगैः सप्ताभिग्रहवन्तः साधवो भवन्तीति 4 / अवगृहीतं-नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि 'ya'diti भक्तम्, चकाराः समुच्चयार्थाः अवगृह्णाति-आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी पिण्डेषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः कूरं गृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन च भणितं-मा देहि, अत्रावसरे प्राप्तेन साधुना धर्मलाभितं, ततः परिवेषको भणति-प्रसारय साधो! पात्रं, ततः साधुनाप्रसारितेपात्रे क्षिप्तमोदनम्, इहच संयतप्रयोजनेगृहस्थेन हस्त एवपरिवर्तितो नान्यत् गमनादि कृतमिति जघन्यमाहृतजातमिति, इह च vyvhaarbhaassyshlokH||1|| "भुंजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ । जहन्नोवहडं तंतु, हत्थस्स प्रिय्त्त्न्ना॥" इति, तथा यच्च परिवेषकः स्थानादविचलन् संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रकमः, shloko'tr॥9॥ "अह साहीरमाणंतु, vasa'to जो उदायो। __दलेजाविचलिओ तत्तो, छट्ठी एसावि एसणा । / " Page #88 -------------------------------------------------------------------------- ________________ स्थानं -2,-उद्देशकः-3 85 जलान्ताद्विकोशोच्छितो वज्रमयोगङ्गादेवीभवनेनोशायामेन तदद्धविष्कम्मेन किञ्चिदूनक्रोशोचेनानेकस्तम्भशतसन्निविष्टेनालई तोपरितनभागः, यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवाहे सक्रोशषड्योजनविष्कम्भाऽर्द्धनोशोद्वेधा गङ्ग उत्तरभरतार्द्धविभजन्तीसप्तभिः नदीसहस्रपूर्यमाणाअधः पूर्वतः खण्डप्रपातगुहाया वैताढ्यपर्वतं विदार्य दक्षिणार्द्धभरतं विभजन्ती तन्मध्यभागेनगत्वापूर्वाभिमुखीआवृत्ता सतीचतुर्दशभिर्नदीसहै: समग्रा मुखे साद्धद्विषाष्टियोजनविष्कम्भासक्रोशयोजनोद्वेधाजगतीं विदार्यपूर्वलवणसमुद्रप्रविशति स गङ्गाप्रपातहूदः, एतदनुसारेण सिन्धुप्रपातह्रदोऽपि व्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायामविष्कम्भौवेधपरिणाहैर्भावनीयाविति, सर्वएवप्रपातहूदा दशयोजनोद्वेधा वक्तव्या इति । यचेहव र्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्तारक्तवतीनामनभिधानं तद् द्विस्थानकानुरोधात्, तासां हि एकैकस्मात् पर्वतात् त्रयं त्रयं प्रवहतीति द्विस्थानके नावतरा इति। eva'mityAdi, एवमिति प्राग्वत् 'रोहियप्पवायहहे ceva'tti रोहिद- 'उक्तस्वरूपा यत्र प्रपतति यश्च सविंशतिकंयोजनशतमायामविष्कम्भाभ्यां किञ्चिन्यूनाशीत्यधिकानि त्रीणि शतानिपरिक्षेपेणयस्यचमध्यभागेरोहिद्वीपःषोडशयोजनायामविष्कम्भः सातिरेकपञ्चाशद्योजनपरिक्षेपः जलान्ताद् द्विकोशोच्छ्रितो यश्च रोहिद्देवताभवनेन गङ्गादेवताभवनसमानेन विभूषितोपरितनभागः स रोहिप्रपातहद इति । 'रोहियंसप्पवायदहे ceva'tti हिमवर्षधरपर्वतोपरिवर्तिपद्महूदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वेषट्सप्तत्युत्तरे योजनशते सातिरेकं उत्तराभिमुखी पर्वतेनगत्वा योजनायामया अर्द्धत्रयोदशयोजनविष्कम्भया कोशबाहल्यया जिह्निकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च रोहिप्रपातकुण्डसमानमानः तस्य मध्ये रोहितांशद्वीपोरोहिद्वीपसमानमानः रोहितांशाभवनेनप्रागुक्तमानेनालङ्कृतः, यतश्चरोहितांशानदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्यपश्चिमसमुद्रं प्रविशति सरोहितांशाप्रपातहूद इति ___'जंबू' इत्यादि, 'हरिप्पवायदहे ceva'tti हरिनदी प्रागुक्तलक्षणा यत्र निपतति यश्च द्वे शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त शतानि एकनोषष्टयधिकानि परिक्षेपेण यस्य च मध्यभागे हरिदेवताद्वीपः द्वात्रिंशद्योजनायामविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विकोशोच्छ्रितो हरिदेवताभवनभूषितोपरितनभागोऽसौ हरियपातहद इति । 'हरिकंतप्पवायद्दहे ceva'tti हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्डसमानो हरिद् द्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागः स हरिकान्ताप्रपातहूद इति । _ 'जंबू' इत्यादि, 'सीयप्पवाय(हे ceva'tti यत्र नीलवत; शीता निपतति यश्च चत्वार्यशीत्यधिकानियोजनशतानिआयामविष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानिपरिक्षेपेण यस्य च मध्ये शीताद्वीपश्चतुःषष्टियोजनायामविष्कम्भो ह्युत्तरयोजनशतद्वयपरिक्षेपः जलान्ताद् द्विनेशोच्छ्रितःशीतादेवीभवनेन विभूषितोपरितनभागःसशीताप्रपातहूदैति, 'सीतोदप्पवायदहे ceva'tti यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातहदः शीतोप्रपातहूदसमानः स shiitaadeviidviipbhvnsmaanshiitodaadeviidviipbhvnshceti| "जंबू' इत्यादि, नरकान्तानारीकान्ताप्रपातहदौ च हरिकान्ताहरिप्रपातहदसमानौ स्व्स्मान्नाम्द्वीप्देविकाविति। eva'mityAdi, सुवर्णकूलारूप्यकूलाप्रपातहूदी रोहितांशारोहिय Page #89 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/3/88 पातहदसमानवक्तव्यौ, विशेषस्तूह्य इति। 'जंबू' इत्यादि रक्तारक्तवतीप्रपातह्रदौ गङ्गासिन्धुप्रपातहदसमानवक्तव्यौ, नवरं रक्ता पूर्वोदधिगामिनी रक्तवती तु पश्चिमोदधिगामिनीति । 'जंबू' इत्यादि 'जंबुद्दीवे2 मंदरस्सदाहिणेणंभरहे वासेदोमहानदीओ' इत्यादि, एव मितिअनन्तरकोण 'jaha'tti यथा पूर्वं वर्षे 2 द्वौ द्वौ प्रपातहदावुक्तौ एवं नधो वाच्याः, taashcaivN॥1॥ "गंगा सिधू 2 तह रोहियंस 3 रोहिनदी य 5 हरिकंता 5 / हरिसलिला 6 सीयोया 7 सत्तेया होति दाहिणओ ॥ 2 ॥ सीया य 1 नारिकांता 2 नरकांता चेव 3 रूप्पकूला 4y। सलिला सुवण्णकूला 5 रत्तवती रत्त 7 उत्तरओ" (इति)| जम्बूद्वीपाधिकारात् क्षेत्रव्यपदेश्यपुद्गलधर्माधिकाराच्च जम्बूद्वीपसम्बन्धिभरतादिसत्ककाललक्षणपर्यायधर्माननेकधाऽष्टादशसूत्र्याऽऽह मू. (89) जंबुद्दीवे 2 भरहेरवएसुवासेसुतीताए उस्सप्पिणीए सुसमदूसमाए समाए दो सागरोवमकोडाकोडीओ काले होत्था 1, एवमिमीसेओसप्पिणीएजावपन्नते 2,एवंआगमिस्साए उस्सप्पिणीएजाव भविस्सति 3, जंबूद्दीवे दीवे भरहेरवएसुवासेसुतीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाइं उडं उच्चत्तेणं होत्या 4, दोनिय पलिओवमाई परमाउं पालैत्या 5, एवमिमीसे ओसप्पिणीए जाव पालयित्था 6, एवमागमेस्साते उस्सप्पिणीए जाव पालिस्संति 7, जंबुद्दीवे दीवेभरहेरवएसुवासेसुएगसमये एगजुगेदोअरिहंतवंसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा 8, एवं चक्कवट्टिवंसा 8, दसारवंसा 10, जंबूभरहेरवएसु एगसमते दो अरहंता उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा 11, एवं चक्कवट्टिको 12, एवं बलदेवा एवं वासुदेवा जाव उप्पजिंसु वा उप्पजति वा उप्पजिस्संति वा 13, जंबू0 दोसु कुरासु मणुआ सया सुसम-सुसममुत्तमिडिंपत्ता पच्चनुभवमाणा विहरंति, taM0-देवकुराए चेव उत्तर कुराए चैव 14, जंबुद्दीवे दीवे दोसु वासेसु मणुयचा सया सुसमुत्तमं इडिं पत्ता पञ्चनुब्मवमाणा विहरंति taM0-हरिवासे चेव रम्मगवासे चेव 15, जंबू0 दोसु वासेसु मणुया सया सुसममुत्तममिडिं पत्ता पञ्चनुभवमाणा विहरंति ta0-हेमवए चैव एरनवए चेव 16, जंबुद्दीवे दीवे दोसु खित्तेसु मणुया सया दूसमसुसममुत्तमिड्डेइ पत्ता पञ्चनुभवमाणा विहरंति, तं-पुव्वविदेहे चेव अवरविदेहे चैव 17, जंबूदीवे दीवे दोसु वासेसुमणुया छव्विहंपिकालं पच्चनुब्भवमाणा विहरंति, taM0-भरहे वेव एरवते चेव 18, वृ. सुगमानि चैतानि, नवरं 'तीताएऽत्ति अतीता या उत्सर्पिणी प्राग्वत् तस्यं तस्या वा सुषमदुष्षमायाः-बहुसुषमायाः समायाः-कालविभागस्य चतुर्थारकलक्षणस्य 'कालो त्ति स्थितिः प्रमाणं वा 'hotya'tti बभूवेति । 'एव मिति जंबुद्दीवे 2 इत्यादि उच्चारणीयम्, नवरं 'इभीसेऽत्ति अस्यांप्रत्यक्षायांवर्तमानायामित्यर्थः, अवसर्पिण्यां-उक्तार्थायां, 'jAva'tti सुसमदूसमाए समाएतृतीयारक इत्यर्थः, 'दो सागरोवमकोडाकोडीओ काले' 'पन्नत्ते' प्रज्ञप्ते इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रेहि होत्य्त्तिभ्न्नित्मिति। eva'mityAdi, आगमिस्साए त्तिआगमिष्यन्त्यामुत्सर्पिण्यामिति भविष्यतीतिपूर्वसूत्राद्विशेषः, 'जम्बू' इत्यादि सुषमायांपञ्चमारके hotya'tti बभूवुः, pAlayitya'tti पालितवन्तः पूर्वसूत्राद्विशेषः Page #90 -------------------------------------------------------------------------- ________________ स्थानं - 2, - उद्देशकः 3 'जंबू' इत्यादि, 'एगजुगे ऽत्ति पञ्चाब्दिकः कालविशेषो युगं तत्रैकस्मिन् तस्याप्येकस्मिन् समये 'एसमए एगजुगे' इत्येवं पाठेऽपि व्याख्योक्तक्रमेणैव, इत्थमेवार्थसम्बन्धादन्यथा वा भावनीयेति । द्वावर्हतां वंशौ- प्रवाहावेको भरतप्रभवोऽन्य एरवतप्रभव इति । 'दसार' तिदसारा:समय भाषया वासुदेवाः। 'जंबू' इत्यादि, सदा-सर्वदा 'सुसमसुसमं ति प्रथमारकानुभागः सुषमसुषमा तस्याः सम्बन्धिनी या सा सुषमसुषमैव तां उत्तमर्द्धि-प्रधानविभूर्ति उच्चैस्त्वायुः कल्पवृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो-वेदयन्तो न सत्तामात्रेणेत्यर्थः, अथवा सुषमसुषमांकालविशेषं प्राप्ताः-अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति आसत इति, अभिधीयते ca"dosuvi कुरासु मनुया तिपल्लपरमाउणो तिकोसुच्चा । पिट्टिकेरंडसयाई दो छप्पन्नाई मनुयाणं 119 11 ॥ 2 ॥ सुसमसुसमानुभावं anubhavamANANa'vaccagovaNayA / औणापन्नदिणाइं अट्ठमभत्तस्स हारो " (इति) / देवकुरवो दक्षिणाः उत्तरकुरव उत्तरास्तेष्विति । 'जंबू' इत्यादि, 'सुसमं 'ति सुषमा द्वितीयारकानुभागः, शेषं तथैव, पठ्यते च 119 11 87 "हरिवासरंमएसुं आउपमागं सरीरउस्सेहो । पलि ओवमाणि दोत्रि उ दोन्नि य कोसा समा भणिया छठ्ठस्स य आहारो चउसडिदिनानुपालणा तेसिं । पिट्टिकरंडाण सयं अट्ठावीसं मुणेयव्वं " (इति) / ॥ 2 ॥ 'जंबू' इत्यादि, 'सुसमदुस्समं 'ति सुषमदुष्षमा तृतीयारकानुभागस्तस्या या सा सुषमदुष्षमा ऋद्धिः, शेषं तथैव, उच्यते च 119 11 "गाउयमुच्चा पलिओवमाउणो वज्ररिसहसंघयणा । हेमवएरन्नवए अहमिंदनरा मिहणवासी चउसठ्ठी पिट्ठिकरंडयाण मनुयाण तेसिमाहारो । भत्तस्स चउत्थरस य उणसीतिदिनानुपालणया " (इति) | 'जंबू' इत्यादि, 'दूसमसुसमं ति दुष्षमसुषमा चतुर्थारप्रतिभागस्तत्सम्बन्धिनी ऋद्धिर्दुष्षमसुषमैव, शेषं तथैव, अधीयते च 119 11 'मणुयाण पुव्वकोडी आउं पंचुस्सिया धनुसयाई । दूसमसुसमानुभावं अनुहोंति नरा निययकाल" (इति) | 'जंबूद्दीवे' इत्यादि, 'छव्विहंपि' त्ति सुषमसुषमादिकं उत्सर्पिण्यवसर्पिणीरूपमिति । अनन्तरं जम्बूद्वीपे काललक्षणद्रव्यपर्यायविशेषा उक्ताः, अधुना तु जम्बूद्वीप एव कालपदार्थव्यञ्जकानां ज्योतिषां द्विस्थानकानुपातेन प्ररूपणामाह मू (90) जंबुद्दीवे दीवे दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, दो सूरिआ तविंसु वा तवंति वा तविस्संति वा, दो कत्तिया, दो रोहिणीओ, दो मगसिराओ, दो अद्दाओ, एवं भाणियव्वं, / ॥ 2 ॥ वृ. 'जंबुद्दीवे' इत्यादि सूत्रद्वयं, 'पभासिंसुव' त्ति प्रभासितवन्तौ वा प्रकाशनीयमेवं प्रभासयतः Page #91 -------------------------------------------------------------------------- ________________ 88 स्थानाम सूत्रम् 2/3/98 प्रभासयिष्यतः, चन्द्रयोश्च सौम्यदीप्तिकत्वात् प्रभासनमात्रमुक्तम्, आदित्ययोश्च खररश्मित्वात्तापितवन्तौवाएवंतापयतस्तापयिष्यतैतिवस्तुनस्तापनमुक्तम्, अनेन कालत्रयप्रकाशनभणनेन सर्वकालं चन्द्रादीनां भावानामस्तित्वमुक्तम्, अतएव चोच्यते-'नकदाचिदनीशंजगदिति, न वा विद्यमानस्य जगतः कर्ता कल्पयितुं युक्तः, अप्रमाणकत्वात्, अथ यत्सन्निवेशविशेषवत् तबुद्धिमत्कारणपूर्वकंधष्ट, यथा घटः,सन्निवेशविशेषवन्तश्च भूभूधरादयः, यश्चबुद्धिमानसावीश्वरो जगत्कर्तेति, नैवम्, सनिवेशविशेषवत्यपिवल्मीके बुद्धिमत्कारणत्वस्यादर्शनादित्यत्र बहु वक्तव्यं तच्च स्थानान्तरादवसेयमिति द्विसङ्ख्यत्वाचन्द्रयोस्तपरिवारस्यापि द्वित्वमाहमू. (91) "कत्तिये रोहिणि मगसिर अद्दा य पुनव्वसू अ पूसोय्। तत्तोऽवि अस्सलेसा महा य दो फग्गुणीओ यमू. (92) हत्थो चित्ता साई, विसाहा तहय होति अनुराहा। जेट्ठा मूलो पुव्वा य आसाढा उत्तरा चेवमू. (93) अभिईसवणधनिट्टा सयभिसया दोय होति भ्द्द्व्या। रेवति अस्सिणि भरणी नेतब्वा आनुपुव्वीए मू. (94) एवं गाहाणुसारेणं नेयव्वंजावदो भ्र्न्नीओ|दो अग्गी दो पयावती दो सोमा दो रुद्दा दो अदिती दो बहस्सती दो सप्पी दो पीती दो भगा दो अन्जमा दो सविता दो तहा दो वाऊ दो इंदग्गी दो मित्ता दो इंदा दो निरती दो AU दो विस्सा दो ब्रह्मा दो विण्हू दो वसू दो वरुणा दो अया दो विविद्धी दो पुस्सा दो अस्सा दो य्मा। दो इंगालगा दो वियालगा दो लोहितक्खा दो सणिचरा दो आहुणिया दो पाहुणिया दो कणा दो कणगा दो कणकणगा दो कणगविताणगा दो कणगसंताणगा दो सोमा दो सहिया दो आसासणादोकजोवगा दोकब्बडगादोअयकरगादोदुंदुभागादो संखादोसंखवना दोसंखवन्नाभा दो कंसा दो कंसवन्ना दो कंसवन्नाभा दो रुप्पी दो रुप्पाभासा दो नीला दो नीलोभासा दो भासा दो भासरासी दोतिला दो तिलपुष्फवना दो दगादो दगपंचवन्नादो काकादो कक्कंधा दो इंदग्गीवा दो धूमकेऊ दो हरी दो पिंगला दो बुद्धा दो सुक्का दो बहस्सती दो राहू दो अगत्थी दो माणवगा दो कासा दो फासा दोधुरा दो पमुहादो वियडा दो विसंधी दो नियल्ला दो पइल्ला दो जडियाइलगा दो अंकुसा दो पलंबा दो निघालोगा दो निचुजोता दो सयंपमा दो ओभासा दो सेयंकरा दो खेमंकरा दो आभंकरा दो पभंकरा दो अपराजिता दो अरया दो असोगा दो विगतसोया दो विमला दो वितत्ता दो वितत्था दो विसाला दो साला दो सुव्वता दो अनियट्ठा दो एगजडी दो दुजडी दो करकरिगदा दो रायग्गला दो पुप्फकेतू दो भावकेऊ । पृ. 'दो कत्तिएऽत्यादिना 'दो भावकेउ' इत्येतदवसानेन ग्रन्थेन, सुगमश्चार्य, नवरं द्वे कृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं सर्वत्रेति, 'कत्तिएऽत्यादिगाथात्रयेण नक्षत्रसूत्रसङ्ग्रहः, कृत्तिकादीनामष्टाविंशतिनक्षत्राणां क्रमेणाग्न्यादयोऽष्टाविंशतिरेवदेवता भवन्ति, आह च-द्वावग्नी 1 एवं प्रजापती 2 सोमौ 3 रुद्रौ 4 अदिती 5 बृहस्पती 6 सी 7 पितरौ 8 भगौ 9 अर्यमणौ 10 सवितारौ 11 त्वष्टारौ 12 वरुणौ 23 अजौ 24 विवृद्धी25 ग्रन्थान्तरेअहिर्बुध्नावुक्ती, पूषणी 26 अश्विनी 27,यमाविति 28, ग्रन्थान्तरे पुनरश्विनीत आरभ्यता एवमुक्ताः, Page #92 -------------------------------------------------------------------------- ________________ स्थानं-2,- उद्देशकः-3 ॥ 1 ॥ "अश्वियमदहनकमलजशशिशूलभृददितिवफणिपितरः योन्यर्यमदिनकृत्वष्ट पवनशऋग्निमित्राख्याः ॥ 2 ॥ ऐन्द्रो निऋतिस्तोयं विश्वो ब्रह्मा ह्रिर्व्सुर्व्रुन्न्ः। अजपादोऽहिर्बुध्नः पूषा चैतीश्वरा भानाम् " अङ्गारकादयोऽष्टाशीतिर्ग्रहाः सूत्रसिद्धाः, केवलमस्मदृष्टपुस्तकेषु केषुचिदेव यथोक्तसङ्ख्यासंवदतीतिसूर्यप्रज्ञत्यनुसारेणासाविह संवादनीया, तथाहितत्सूत्रम्-"तत्थ खलुइमेअट्ठासीई महगहा पन्नत्ता, तंजहा-इंगालए 1 वियालए 2 लोहियक्खे 3 सणिच्छरे 4 आहुणिए 5 पाहुणिए 6 कणे 7 कणए 8 कणकणए 9 कणवियाणए 10 कणसंताणए 11 सोमे 12 सहिए 13 अस्सासणे 14 कजोयए 15 कब्बडए 16 अयकरए 17 दुंदुभए 18 संखे 19 संखवने 20 संखवन्नाभे 21 कंसे 22 कंसवन्ने 23 कंसवन्नामे 24 नीले 25 नीलोभासे 26 रुप्पी 27 रुप्पोभासे 28 भासे 29 भासरासी 30 तिले 31 तिलपुष्फवन्ने 32 दगे 33 दगपंचवन्ने 34 काए 35 काकंधे 36 इंदग्गी 37 धूमकेऊ 38हरी 39 पिंगले 40 बुहे 41 सुक्के42 बहस्सई 43 राहू 44 अगत्थी 45 माणवगे 46 कासे 47 फासे 48 धुरे 49 पमुहे 50 वियडे 51 विसंधी 52 नियल्ले 53 पयल्ले54 जडियाइल्लए 55अरुणे 56 अग्गिल्लए 57काले 58 महाकाले 59 सोस्थिए 60 सोवत्थिए 61 वद्धमाणगे 62 पलंबे 63निचालोए 64 निचुञ्जोए 65 सयंपभे 66 ओभासे 67 सेयंकरे 68 वितत्ये 78 विसाले 79 साले 80 सुब्बए 81 अनियट्टी 82 एगजडी 83 दुजडी 84 करकरिए 85 रायग्गले 86 पुप्फकेऊ 87 भावकेऊ -इदं तत्रेव संग्रहणीगाथाभिर्नियन्त्रितं, त्थाहि॥1॥ "इंगालए 1 वियालए 2, लोहियक्खे 3 सणिच्छरे चेव 4 / आहुणिए 5 पाहुणिएद्दकणगसन मा उ पंचेव 11 ॥ 2 ॥ सोमे 1 सहिए 2 आसासणे य 3 कज्जोवए य 4 कब्बडए 5 / अयकरए 6दुंदुहए 7 संखसनामाओ तिनेव 10 (21) ॥ 3 ॥ तिनेव कंसनामा 34 नीला 5 रुप्पी ya7 होति च्त्तारि। भास 9 तिलपुष्फवन्ने 11 दग पण वण्णेय 13 काय काकंधे 15 / / (36) ॥ 4 // इंदग्गि 1 धूमकेऊ 2 हरि 3 पिंगलए 4 बुहे य 5 सुक्केय 6 / बहस्सइ 7 राहु 8 गत्थी 9 माणवए 10 कास 11 फासे य 12 (48) ॥ 5 ॥ धुरे 1 पमुहे 2 वियडे 3 विसंधिनियले 5 तहा पयल्ले य 6 / जडियाइलए 7 अरुणे 8 अग्गिल 9 काले 10 महाकाले 11 (59) ॥ 6 ॥ सोत्थिय 1 सोवित्थिय 3 वद्धमाणगे 3 तहा पलंबे य 4 / निघालोए 5 निच्चुञ्जोए 6 सयंपभे7 चेव ओभासे 8 (67) ॥ 7 ॥ सेयंकर 1 खेमंकर 2 आभंकर 3 पभंकरे य 4 बोद्धव्वे । अरए 5 विरए य 6 तहा असोग 7 तह वीयसोगेय 8 (75) ॥ 8 ॥ विमल 1 वितत्त 2 वितत्थे 3 विसाल 4 तह साल 5 सुव्वए 6 चेव । ___ अनियट्टी 8 एगजडी 8 य होइ बिजडी य 9 बोद्धव्वे (84) Page #93 -------------------------------------------------------------------------- ________________ 90 स्थानाम सूत्रम् 2/3/95 ॥ 9 ॥ ___करकरए 1 रायगलं 2 बोद्धब्वे पुप्फ 3 भावकेऊ य 4 / अट्ठासीई गहा खलु नेयव्वा आनुपुष्वीए" इति । जम्बूद्वीपाधिकारादेवेदमपरमाहमू. (95) जंबुद्दीवस्स णं दीवस्स वेइआ दो गाउयाइं उद्धं उच्चत्तेणं पन्नत्ता । लवणे णं समुद्दे dojoynnsyshssaaiNckkvaalvikkhNbhennNpnnte| लवणस्सणं समुदस्स वेतियादो गाउयाइ उद्धं उच्चत्तेणं प्न्न्त्ता। वृ. 'jaMbU'ityAdi कण्ठ्यं, नवरं, वज्रमय्याः अष्टयोजनोच्छ्रायायाश्चतुर्दादशोपर्यधोविस्तृतायाजम्बूद्वीपनगरप्राकाराकल्पायाजगत्या द्विगव्यतोच्छ्रितेनपञ्चधनुःशतविस्तृतेन नानारलमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, पञ्चधनुःशतविस्तीर्णा गवाक्षहेमकिङ्किणीघण्टायुक्ता देवानामासनशयनमोहनविधिधद्रीडास्थानमुभयतोवनखण्डवतीति जम्बूद्वीपवक्तव्यतानन्तरंतदनन्तरत्वादेवलवणसमुद्रवक्तव्यतामाह-'लवणेण मित्यादिकण्ठ्यम्, नवरम्, चवालस्य-मण्डलस्य विष्कम्भः-पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिका- सूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति । क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यतानन्तरं धात्कीख्न्न्द्द्व्क्त्व्य्ता। मू. (96) धायैसंडे दीवे पुरच्छिमद्धेणं मंदरस्सपब्वयस्स उत्तरदाहिणेणं दो वासा पन्नता बहुसमतुल्ला जाव भरहे चैव एरवए चेव, एवं जहा जंबुद्दीवे तहा एत्थवि भाणियब्बं जाव दोसु वासेसुमणुयाछव्विहंपिकालं पच्चनुभवमाणा विहरंतितं0 भरहे चेव एरवते चेव, नवरं कूडसामली चैवघायैरुक्खे चेव, देवा गरुले चेव वेणुदेवेसुदंसणे चेव, घायतीसंडदीवपञ्चच्छिमद्धेणंमंदरस्स पव्वयंस्स उत्तरदाहिणेणं दो वासा पन्नता बहु0 जाव भरहे चैव एरवए चेवजाव छविहंपि कालं पच्चनुभवमाणा विहरंति भरह चेव एरवए चेव, नवरं कूडसामली वेव महाधायतीरुक्खे चेव, देवा गरुले चेव वेणुदेवे पियसणे चैव, धायैसंडे णं दीवे दो भरहाई दो एरवयाई दो हेमवयाई दो हैरनवयाई दो हरिवासाइं दो रम्मगवासाइं दो पुव्वविदेहाइं दो अवरविदेहाई दो देवकुराओ दो देवकुरुमहदुमा दो देवकुरुमहदुमवासी देवा दो उत्तरकुराओदो उत्तरकुरुमहदुमा दौत्तरकुस्मदुमवासी देवा दोचुलहिमवंता दो महाहिमवंता दो निसहा दो नीलवंता दो रुप्पीदो सिहरी दो सदावाती दो सद्दावातवासी साती देवा दो वियडावाती दो वियडावातिवासी पभासा देवा दो गंघावाती दो गंघावातिवासी अम्मा देवा दो मालवंतपरियागा दो मालवंतपरियागावासी पउमा देवादो मालवंता दो चित्तकूडा दो पम्हकूडा दो नलिनकूडा दो एगसेला दो तिकूडा दो वेसमणकूडा दो अंजणा दो मातंजणा दो सोमनसा दो बिज्जुप्पमा दो अंकावती दो पम्हावती दो आसीविसा दो सूहावहां दोचंदपव्वतादो सूरपव्वतादो नागपव्वतादो देवपव्वया दो गंधमायणा दौसुगारपव्यया, दो चुल्लहिमवंतकूडा दो वेसमणकूडा दो महाहिमवंतकूडा दो वेलियकूडा दो निसहकूडा दो स्यगकूडा दो नीलवंतकूडा दो उवदंसणकूडा दोस्रप्पकूडादो मणिकंचणकूडा दो सिहरिकूडा दो तिगिच्छिकूडा दो पउमद्दहा तो पउमद्दहवासिणीओ सिरीदेवीओ दो महापउमद्दहा दो महापउमदहवासिणीओ हिरीतो देवीओ एवं जाव दो पूंडरीयद्दहा दो पोंडरीयद्दहवासिणीओ Page #94 -------------------------------------------------------------------------- ________________ स्थानं - 2, - उद्देशक:-3 लच्छीदेवीओ दो गंगापवायदहा जाव दो रत्तवतिपवातद्दहा दो रोहियाओ जावदो रुम्पकूलातो दो गाहवतीओ दो दहवतीओदो पंकवतीओ दो तत्तजलओ दो मत्त जलाओदो उम्मत्तजलाओ दो खीरोयाओ दो सीहसोताओ दो अंतोवाहिणी ओ दो उम्मिमालिणीओ दो फेणमालिणीओ दो गंभीमालिणीओ दो कच्छा दो सुकच्छा दो महाकच्छा दो कच्छगावती दो आवत्ता दो मंगलावत्ता दो पुक्खला दो पुक्खलावै दो वच्छा दो सुवच्छा दो महावच्छा दो वच्छागावती दो रम्मा दो रम्मगा दो रमणिज्जा दो मंगलवती दो पम्हा दो सुपम्हा दो महापम्हा दो पम्हगावती दो संखा दो नलिणा दो कुमुया दो सलिलावती दो वप्प दो सुवप्पा दो महावप्पा दो बप्पागावती दो वग्गू दो सुवग्गू दो गंधिला दो गंधिलावती 32 दो खेमाओ दो खेमपुरीओ दो रिट्ठाओ दो रिट्ठपुरीओ दो गती दो मंजुसाओ दो ओसधीओ दो पोंडरिगिणीओ दो सुसीमाओ दो कुंडलाओ दो अपराजियाओ दो पभंकराओ दो अंकावईओ दो पम्हावईओ दो सुभाओ दो रयणसंचयाओ दो आसपुराओ दो सीहपुराओ दो महापुराओ दो विजयपुराओ दो अपराजिताओ दो अवराओ दो असायोओ दो विगयसोगाओ दो विजयातो दो वेजयंती ओ दो जयंतीओ दो अपराजियाओ दो चक्क पुराओ दो खग्गपुराओ दो अवज्झाओ दो औज्झाओ 32 दो भद्दसालवना दो नंदनवना दो सोमनसवना दो पंडगवनाई दो पंडुकंबलसिलाओ दो अतिपंडुकंबलसिलाओ दो रत्तकंबलसिलाओ दो ऐरत्तकंबलसिलाओ दो मंदरा दो मंदरचूलिताओ, धायतिसंडस्स णं दीवस्स वेदिया दो गाउयाई उद्धमुचत्तेणं पन्नत्ता । बृ. 'धायै संडे दीवे' इत्यादिना वेदिकासूत्रान्ते ग्रन्थेनाह- कण्ठ्यश्चायम्, नवरं धातकीखण्डप्रकरणमपि जम्बूद्वीपलवणसमुद्रमध्यं वलयाकृतिं धातकीखण्डमालिख्य हिमवदादिवर्षधरान् जम्बूद्वीपानुसारेणैवोभयतः पूर्वापरविभागेन भरत हैमवतादिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वल- यविष्कम्भमध्ये मेरुं च कल्पयित्वाऽवबोधव्यम्, अनेनैव च क्रमेण पुष्करवद्वीपार्द्धप्रकरणमपीति । तत्र धातकीनां वृक्षविशेषाणां खण्डो वनसमूह इत्यर्थो धातकीखण्डस्तद्युक्तो यो द्वीपः सघातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्ड इति, धातकीखण्डश्चासौ द्वीपश्चेति धातकीखम्डद्वीपस्तस्य 'पुरच्छिमं' ति पौरस्त्यं पूर्वमित्यर्थो यदर्थं विभागस्तद्धातकीखण्डद्वीपपौरस्त्यार्द्ध, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावद् ताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्य विभक्तत्वादिति, उक्तं च 119 11 ॥ 2 ॥ "पंचसयजोयणुच्चा सहस्समेगं च होति विच्छिन्ना । कालोययलवणजले पुढं ते दाहिणुत्तरओ दो इसुयारनगवरा धायैडस्स मज्झयारठिया । तेहि दुहा निद्दिस्सर पुव्वद्धं पच्छिमद्धं च " 91 इति, तत्र णमिति वाक्यालङ्कारे, 'मन्दरस्य' मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमार्द्धप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदध्येतव्ये व्याख्येय च, अत एवाए-'एवं जहा जंबुद्दीवे तहे ऽत्यादि, नवरं वर्षधरादिस्वरूपमायामादिसमता चैवं भावनीया ॥ 1 ॥ "पुव्वद्धस्स य मज्झे मेरू तस्स पुण दाहिणुत्तरओ । वासाई तिन्नि तिन्निवि विदेहवासं च मज्झमि Page #95 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/3/96 ॥ 2 ॥ अरविवरसंठियाइंचउरो लक्खाई ताइं खेत्ताई। अंतो संखित्ताइ रुंदतराई कमेण पुणो ॥ 3 ॥ भरहे मुविक्खंभो छावट्ठिसयाई coddshiyaaii। औणत्तीसंच सयं बारसहियदुसयभागाणं ॥ 4 ॥ अट्ठारसय सहस्स पंचेव सया हवंति सीयाला । पणपन्न अंससयं बाहिरओ भरहविक्खंभो चउगुणिय भरहवासो हेमवए तं चउग्गुणं तैयं । हरिवासं चउगुणितं महाविदेहस्स विक्खंभा ॥ 6 ॥ जह विक्खंभा दाहिणदिसाए तह उत्तरेऽवि वास्तिए। जह पुव्वद्धे सत्तौ तह अवरद्धेऽवि वासाई ॥ 7 ॥ सत्तानउई सहस्सा सत्तानौयाइं अट्ठय स्याई। तिन्नेव य लक्खाइकरूण भागा य बानउई ॥ 8 ॥ अडवन्नसयं तेवीस सहस्सा दो य लक्ख जीवाओ। दोण्ह गिरीणायामो संखित्तोतं धनू कुरूणं ॥ 9 ॥ वासहरगिरी 12 वक्खारपव्वया 32 पुवपच्छिमद्धेसु । जंबुद्दीवगदुगुणा वित्थरओ उस्सए तुल्ला ॥ 10 ॥ कंचनगजमगसुरकुरुनगा य वेयड वट्टदीहा य । . विक्खंभोव्वेहसमुस्सएणजह जंबुदीविना ॥ 11 ॥ लक्खाई तिन्नि दीहा विजुप्पभगंधमादणा दो वि । छप्पन्नं च सहस्सा दोन्नि सया सत्तवीसा य ॥ 12 ॥ औणट्ठा दोन्नि सय उणसत्तरि सहस्सपंचलक्खा य । सोमनस मालवंता दीहा रुंदा दस सयाई ॥ 13 ॥ सव्वओऽवि नईओ विक्ख्ण्भोव्वेह्दुगुन्न्मान्नाओ। सीयासीयोयाणं वनाणि दुगुणाणि विक्खंभा" ॥ 14 ॥ "वासहरकुरुसु दहा नदीण कुंडाई तेसुजे दीवा। उव्वेहुस्सयतुल्ला विक्खंभायामओ दुगुणा" कियङ्करंजम्बूद्वीपप्रकरणंधातकीखण्डपूर्वार्धाभिलापेन वाच्यमित्याह-'जाव दोसुवासेसु मणुएऽत्यादि, एतस्माद्वि सूत्रात् परतो जम्बूद्वीपप्रकरणे चन्द्रादिज्योतिषां सूत्राण्यघीतानि तानि च धतकीखण्डपुष्करार्द्धपूर्वार्धादिप्रकरणेषु न सम्भवन्ति, द्विस्थानकत्वाद् अस्याध्ययनस्य, धतकीखण्डादौ च चन्द्रादीनां बहुत्वादिति, आह c॥1॥ "दो चंदा इह दीवे चत्तारिय सायरे ल्व्न्न्तोए। धायैसंडे दीवे बारस चंदा य सूरा य" . इति चन्द्राणामद्वित्वेन नक्षत्रादीनामपि द्वित्त्वं न स्यात् ततो द्विस्थानकेऽनवतार इति । जम्बूद्वीपप्रकरणादस्य विशेषं दर्शयन्नाह-नवरमित्यादि, नवरं केवलमयं विशेष इत्यर्थः, Page #96 -------------------------------------------------------------------------- ________________ स्थानं -2, - उद्देशकः -3 93 कुरुसूत्रानन्तरंतत्र 'कूडसामलीचेवजंबूसुदंसणे ति उक्तमिह तुजम्बूस्थाने ऽधाइयरुक्खे चेवत्ति वक्तव्यम्, प्रमाणं च तयोर्जम्बूदीपकशाल्मल्यादिवत्, तयोरेव देवसूत्रे ऽअनाढिए चेव जंबुद्दीवाहिवई त्यत्र वक्तव्ये sudaMsaNeceva'ttIha व्क्त्व्य्मिति। धायैसंडे दीवे' त्यादिपश्चिमार्द्धप्रकरणं पूर्वार्द्धवदनुसतव्यम्, अत एवाह-'जाव छविहंपि kAla'mityAdi, विशेषमाह-'नवरं kUTasAmalI'tyAdi, धातकीखण्डपूर्वार्धोत्तरकुरुषुधातकीवृक्ष उक्त इह तु प्रियदर्शनोऽध्येतव्य इति, पूर्वार्द्धपश्चार्द्धमीलनेन घातकीखण्डदीपं सम्पूर्णमाश्रित्य द्विस्थानकं 'घायैसंडे' णमित्यादिनाह-द्वे मरते पूर्वार्धपश्चार्धयोर्यद्दक्षिणदिग्भागेतयोर्भावादित्येवंसर्वत्र, भरतादीनां स्वरूपं प्रागुक्तम्, 'दो देवकुरुमहादुमे ति द्वौ कूटशाल्मकीवृक्षावित्यर्थः द्वौ तद्वासिदेवी वेणुदेवावित्यर्थः, 'दो उत्तरकुरुमहद्दुमेऽति धातकीवृक्षमहाधातकीवृक्षाविति, तद्देवी सुदर्शनप्रियदर्शनाविति, चुल्लहिमवदादयः षड्वर्षधरपर्वताःशब्दापातिविकटापातिगन्धापातिमालवत्पर्याया-ख्यवृत्तैवताढ्याश्च तन्निवासिस्वातिप्रभसारुणपद्मनाभदेवाना द्वयेन द्वयेन सहिताः क्रमेण द्वौ दावुक्ती, _ 'दो mAlavaMta'tti मालवन्तावुत्तरकुरुतः पूर्वदिग्वर्तिनौ गजदन्तको स्तः, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परौ शीतोत्तरकूलवर्त्तिनो दक्षिणोत्तरायतौ चित्रकूटौ वक्षस्कारपर्वतौ, ततो विजयेनान्तरनद्या विजयेन चान्तरितावन्यौ तथैवान्यो पुनस्तथैवान्याविति पुनः पूर्ववनमुखवेदिकाविजयाभ्यामकि शीतादक्षिणकूलवर्तीनि तथैव त्रिकूटादीनां चत्वारि द्वयानि, ततः सौमनसौदेवकुरुपूर्वदिग्वर्तिनौ गजदन्तकौ, ततो गजदन्तकावेव देवकुरुप्रत्यग्भावर्तिन विद्युत्प्रभौ, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परतः तथैवाकावत्यादीनांचत्वारिद्वयानि शीतोदादक्षिणकूलवर्तीनि, पुनरन्यानि पश्चिमवनमुखवेदिकान्त्यविजयाभ्यां पूर्वतःक्रोण तथैव चन्द्रपर्वतादीनांचत्वारिद्वयानि, ततो गन्धमादनावुत्तरकुरुपश्चिमभागवर्तिनौ गजदन्तकाविति, एते धातकीखण्डस्य पूर्वार्द्ध पश्चिमाद्धे च भवन्तीति द्वौ द्वावुक्ताविति, इषुकारौ दक्षिणोत्तरयोर्दिशोर्धातकीखण्डविभागकारिणाविति, 'दो चुलहिमवंतकूडाइत्यादि,हिमवदादयः षड् वर्षधरपर्वताः तेषु ये द्वे द्वे कूटे जम्बूद्वीपप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद् एकैकशो द्वे द्वे स्यातामिति, वर्षधराणां द्विगुणत्वात् पद्मादिहूदा अपि द्विगुणास्तद्देव्योऽप्येवमिति । चतुर्दशानां गङ्गादिमहानदीनां पूर्वपश्चिमाद्धपिक्षया द्विगुणत्वात् तत्प्रपातहदा अपि द्वौ द्वौस्युरित्याह-'दो गंगापवायदहे त्यादि, 'दोरोहियाओऽइत्यादौ नद्यधिकारे गङ्गादीनांसदपिद्वित्त्वं नोक्तं, जम्बूद्वीपप्रकरणोक्तस्य-"महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दो महानदीओ पवहंती" त्यादिसूत्रक्रमस्याश्रयणात्, तत्र हि रोहिदादय एवाष्टी श्रूयन्त इति, चित्रकूटपद्मकूटवक्षस्कारपर्वतयोरन्तरे नीलवद्वर्षधरपर्वतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डादक्षिणतोरणविनिर्गताऽष्टाविंशतिनदीसहपरिवारा शीतामिगामिनी सुकच्छमहाकच्छविजययोर्विभागकारिणी ग्राहवती नदी, एवं यथायोगं द्वयोर्द्वयोः सवक्षस्कारपर्वतयोर्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशप्यन्तरनद्यो योज्याः, तद्दिवत्त्वं च पूर्ववदिति, पङ्कवतीत्यत्र वेगवतीति ग्रन्थान्तरे श्यचे, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र,सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी चेतीह व्यत्ययश्च 6श्यते इति, Page #97 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/3/96 माल्यवद्गजदन्तकभद्रशालवनाभ्यामारभ्य कच्छादीनि द्वात्रिंशद्विजयक्षेत्रयुगलानि प्रदक्षिणतोऽवगन्तव्यानीति, तथा कच्छादिषुक्रमेण क्षेमादिपुरीणांयुगलानि द्वात्रिंशदवगन्तव्यानीति, भद्रशालादीनि मेरौ चत्वारि व्नानि॥1॥ "भूमीए भद्दसालं मेहलजुयलंमि दोनि र्म्माई। नंदनसोमनसाइं पंडगपरिमंडियं सिहरं" इतिवचनात्, मेर्वोर्द्वित्वेचवनानाद्वित्वमिति, शिलाश्चतस्नो मेरौपण्डकवनमध्येचूलिकायाः क्रमेण पूर्वादिषु, अत्र गाथे॥1॥ "पंडगवनंमि चौरो सिलाउ चउसुवि दिसासुचूलाए। चउजोयणउस्सियाओ सव्वज्जुणकंचणमयाओ ॥ 2 ॥ पंचसयायामाओ मज्झे diihttnn'ddhruNdaao| चंदद्धसंठियाओ कुमुओयरहारगोराओ " इति, मन्दरे-मेरौ मेरुचूलिका-शिखरविशेषः, स्व्रूप्म्स्याः॥1॥ "मेरुस्स उवरि चूला जिनभवनविहूसिया दुवी सुचा। बारस अट्टय चौरोमूले मज्वरि रुंदाय इति, वेदिकासूत्रं जम्बूद्वीपवत्, धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह मू. (97) कालोदस्स णं समुदस्स वेइया दो गाउयाई उष्टुं उच्चत्तेणं पन्नत्ता । पुक्खरवरदीवड्डपुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा paM0 बहुसमतुला जाव भरहेचेवएरवएचेवतहेवजावदोकुराओपं0 देवकुराचेवउत्तरकुराचेव, तत्थणंदोमहतिमहालता महमुमा paM0 taM0 कूडसामली चेव पउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे पउमे चेव, जाव छब्बिहंपिकालं पञ्चनुभवमाणा विहरति । पुक्खरवरदीवटपञ्चच्छिमद्धेणं मंदरस्स पव्वयस्सउत्तरदाहिणेणं दो वासापं0 taM0-तहेव नाणतंकूडसामलीचैव महापउमरुक्खे चेव, देवा गरुलेचेव वेणुदेवे पुंडरीए चेव, पुक्खरवरदीवडे णं दीवे दो भरहाई दो एरवयाईजाव दो मंदरा दो मंदरचूलियाओ, पुक्खरवस्सणं दीवस वेइया दो गाउयाई उद्धमुच्चत्तेणं पन्नत्ता, सव्वेसिंपिणं दीवसमुद्दाणं वेदियाओ दो गाउयाइं उद्दमुच्चत्तेणं प्न्न्त्ताओ। वृ. 'कालोदेऽत्यादि कण्ठ्यम्, कालोदानन्तरमनन्तरत्वादेव पुष्करवरद्वीपस्य पूवापश्चार्द्धतदुभयप्रकरणान्याह- 'पुक्खरे' त्यादि, त्रीण्यप्यतिदेशप्रधानानि, अतिदेशलभ्यश्चार्थः सुगम एव, नवरंपूर्वार्धापरार्द्धताधातकीखण्डवदिषुकाराभ्यामवगन्तव्या, मरतादीनांचायामादिसमतैवं भाव्नीया॥1॥ "इगुयालीस, सहस्सा पंचेव सया हवंति उन्न्सीया। तेवत्तरमंससयं मुहविक्खंभो भ्र्ह्वासे|" ॥ 2 ॥ पन्नट्टि सहस्साईचत्तारि सयाहवंति छायाला। तेरस चेव य अंसा बाहिरो भरहविक्खंभो" Page #98 -------------------------------------------------------------------------- ________________ स्थानं-2,-उद्देशकः-3 ॥ 3 ॥ चउगुणिय भरहवासी हेमवए तं चउग्गुणं तैयं । हरिवासंचउगुणियं महाविदेहस्स विक्खंभो" ___-एवमैरवतादीनि म्न्त्व्यानि॥4॥ "सत्तत्तरिं सयाइं चोद्दस अहियाई सत्तरस लक्खा । होइ कुरूविक्खंभो अट्टय भागा अपरिसेसा ॥ 5 ॥ "चत्तारि लक्ख छत्तीस सहस्सा नव सयाय सोलहिया दोण्ह गिरीणायामो संखित्तोतं धणू कुरूणं सोमनसमालवंता दीहा वीसं भवेसयसहस्सा । तेयालीस सहस्सा औणावीसा य दोन्नि सया ॥ 7 ॥ "सोलहियं सयमेगंछव्वीससहस्स सोलसय ल्क्खा। विजुप्पभो नगो गंधमायणा चेव दीहाओ" महाद्रुमा ज्ण्बूद्वीप्क्म्हाद्रुम्तुल्याःत्था॥8॥ "धायैवरंमि दीवेजो विक्खंभो उ होइ उणगाणं । सो दुगुणो नायव्वो पुक्खरद्धे नगाणंतु ॥ 9 ॥ वासहरा वक्खारा दहनैकुंडावणा य सीयाई। दीवे दीवे दुगुणा वित्थरओ उस्सए तुल्ला ॥ 10 ॥ उसुयार जमगकंचण चित्तविचित्ता य वट्टवेयड्दा । दीवे दीवे तुल्ला दुमेहला जे य वेयड्वा" इति । पुष्करवरद्वीपवेदिकाप्ररूपणानन्तरं शेषद्वीपसमुद्रवेदिकाप्ररूपणामाह-'सव्वेसिपि 'मित्यादि कण्ठ्यं । एते च द्वीपसमुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह मू. (98) दोअसुरकुमारिंदा पन्नत्ता, taM0-चमरे चेव बलीचेव, दो नागकुमारिंदा पन्नत्ता, taM0-धरणे चेव भूयाणंदे चैव 2, दो सुवन्नकुमारिंदा paM0 taM0-वेणुदेवे चेव वेणुदाली चेव, दो विजुकुमारिंदा paM0 taM0-हरिच्छेव हरिस्सहे चेव, दो अग्गिकुमारिंदा पनत्ता taM0-अग्गिसिहे चेव अग्गिमानवे चेव, दो दीवकुमारिंदा paM0 20-पुन्ने चेव विसिढे चेव, दो उदहिकुमारिंदा paM0 taM0जलकते चैव जलप्पभे चेव, दो दिसाकुमारिंदा paM0 taM0-अमियगती चेव अमितवाहने चेव, दो वातकुमारिंदा paM0 20-वेलंबे चेव यभंजणे वेव, दो थणियकुमारिंदा पण्णता, taM0-धोसे चेव महाधोसे चेव, दो पिसाइंदा पन्नत्ता-taM0-काले चेव महाकालेचेव, दो भूइंदापं0 20-सुरूवे चैव पडिरूवे चेव, दो जक्खिदा पनत्ता, taM0-पुनभद्दे चैव माणिभद्दे चेव, दो रक्खसिंदा पन्नत्ता, taM0-भीमेचेव महाभीमे चेव, दो किन्नरिंदा पन्नत्ता, taM0-किन्नरे चेव किंपुरिसे चेव, दो किंपुरिसिंदा paM0 taM0सप्पुरिसे चेव महापुरिसे चेव, दो महोरगिंदा paM0 taM0-अतिकाए चैव महाकाए चेव, दो गंधविंदा paM0, taM0-गीतरती चेवगीयजसे चेव, . दो अणपनिंदा paM0, taM0 संनिहिए चैव सामण्णे चेव, दो पणपत्रिंदा paM0, taM0-धाए चैव विहाए चेव, दो इसिवाइंदा paM0, taM0-इसिच्चेव इसिवालएचैव, दोभूतवाइंदा पन्नत्ता, taM0-इस्सरे Page #99 -------------------------------------------------------------------------- ________________ 96 स्थानाङ्गसूत्रम् 2/3/98 चेव महिस्सरे चेव, दो कंदिदा paM0 taM0-सुवच्छे चेव विसले चेव, दो महाकदिंदा पनत्ता, taM0-हस्से चेव हस्सरती चेव, दो कुभंडिंदा paM0 taM0-सेए चेव महासेए चेव, दो पतइंदा paM0 taM0-पतए चेव पतयवई चेव, जोइसियाणं देवाणं दो इंदा पन्नत्ता, taM0-चंदे वेवसूरे चेव, सोहम्मीसाणेसुणंकप्पेसुदो इंदापं0, taM0-सके चेव ईसाणे चेव, एवं सणंकुमारमाहिदेसु कप्पेसु दो इंदापं0, taM0-सणंकुमारे चैव माहिंदे चेव, बंभलोगलंतएसुणं कप्पेसुदोइंदापं0, taM0बंभे चेव लंतए चेव, महासुक्कसहस्सारेसुणं कप्पेसु दो इंदा पन्नत्ता, taM0-महासुक्के चेव सहस्सारे चेव, आणयपाणतारणच्चुतेसु णं कप्पेसु दो इंदा paM0 20-पाणते चेव अच्छुते चेव, महासुक्कसहस्सारेसु णं कप्पेसु विमाणा दुवण्णा paM0, taM0-हालिद्दा चेव सुकिल्ला चैव, गेविनगाणं देवा णं दो रयणीओ उडमुच्चत्तेणं प्न्न्त्ता। वृ. असुरादीनां दशानां भवनपतिनिकायानां मेर्वपेक्षया दक्षिणोत्तरदिग्द्वयाश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः, तत्र चमरो दाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्द्राः तथाअणपनिकादीनामप्यष्टानामेव व्यन्तरविशेषरूपनिकायानां द्विगुणत्वात् षोडशेति ज्योतिष्कानां त्वसङ्ख्यातचन्द्रसूर्यत्वेऽपि जातिमात्राश्रयणाद् द्वावेव चन्द्रसूर्याख्याविन्द्रायुक्ती सौधर्मादिकल्पानां तु दशेन्द्रा इत्येवं सर्वेऽपि चतुःषष्टिरिति । देवाधिकारात् तन्निवासभूतविमानवक्तव्यतामाह- 'महासुक्केत्यादि कण्ठ्यं, नवरं हारिद्राणि-पीतानि, क्रमश्चायं सौधर्मादिविमानवर्णविषयो यथा-सौधर्मेशानयो; पञ्चवर्णानि ततो द्वयोरकृष्णानि पुनर्द्वयोरकृष्णनीलानि ततो द्वयोः शुक्रसहनाराभिधानयोः पीतशुक्लानि तत; शुक्लान्येवेति, आह c॥1॥ "सोहम्मे पंचवन्ना एक्कगहाणी उ जा shssaaro। दो दो तुल्ला कप्पा तेण परं पुंडरीयाई" (इति)| देवाधिकारादेव द्विस्थानकानुपातिनी तदवगाहनामाह-'gevejagANa'mityAdi, पूर्ववद् व्याख्येय्मिति। स्थानं-2 -उद्देशकः 3- समाप्तः __-स्थानं-2-उद्देशकः 4:घृ. उक्तस्तृतीयोद्देशक;, साम्प्रतं चतुर्थः समारभ्यते-अस्य च जीवाजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहायं सम्बन्धः-पूर्वस्मिन् हि पुद्गलजीवधर्मा उक्ताः इह तु सर्व जीवाजीवात्मकमिति वाच्यम्, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येमानिपञ्चविंशतिरादिसूत्राणि समयेत्यादीनि, मू. (99) समयाति वाआवलियाति वाजीवाति याअजीवातिया पचति 1, आणापानूति वाथोवेति वाजीवाति या अजीवाति या पवुधति 2, खणाति वालवातिवाजीवातियाअजीवाति या पवुघ्नति 3, एवं मुहुत्ताति वा अहोरत्ताति वा 4, पक्खाति वा मासाति वा 5, उति वा Page #100 -------------------------------------------------------------------------- ________________ 97 स्थानं-2,- उद्देशकः -4 अयनाति वा 6, संवच्छरातिवाजुगातिवा7, वाससयाति वा वाससहस्साइ वा 8, वाससतसहस्साइ वा वासकोडीइ वा 9, पुव्वंगाति वा पुवाति वा 10, तुडियंगाति वातुडियाति वा 11, अड्डुंगाति वा अडडातिवा12, अववंगाति वा अववाति वा 13, हूहूअंगाति वा हूहूयाति वा 14, उप्पलंगाति वा उप्पलातिया 15, पउमंगाइ वा पउमाति वा 16, नलिणंगातिवाणलिणाति वा 17, अच्छनिकुंरंगातिवाअच्छनिउराति वा 18, औअंगाति वाऔआतिवा 19, नौअंगातिवानौआतिवा20, पौतंगातिवा पौतातिवा21, चलितंगाति वाचूलितातिवा22, सीसपहेलियंगातिवासीसपहेलियातिवा23, पलिओवमातिवसागरोवमाति वा 24, उस्सप्पिणीति वाओसप्पिणीति वाजीवाति या अजीवाति या पवुनति 25, गामाति वा नगराति वा निगमाति वा रायहाणीति वा खेडाति वा कब्बडाति वा मडंबाति वा दोणमुहाति वा पट्टणाति वा आगराति वा आसमाति वा संबाहाति वा संनिवेसाइ वा धोसाइ वा आरामाइ वा उज्जाणाति वा वनाति वा वनसंडाति वा वावीइ वा पुक्खरणीति वा सराति वा सरपंतीति वा अगडातिवातलागाति वा दहाति वा नदीति वा पुढवीति वा उदहीति वा वातखंधातिवाउवासंतराति वा बलताति वा बिग्गहातिवादीवाति वा समुद्दाइव वेलाति वा वेतितातिवादारातिवातोरणाति वा नेरतिताति वा नेरतितावासाति वा जाव वेमाणियाइ वा वेमाणियावासाति वा कप्पाति वा कप्पविमाणावासाति वा वासाति वा वासधरपव्वताति वा कूडाति वा कूडगाराति वा विजयाति वा रायहाणीइ वा जीवाति वा अजीवाति वा पचति 47 छाताति वा आतवाति वा दोसिणाति वा अंधगाराति वा ओमाणाति वा उम्माणाति वा अतिताणगिहाति वा उजाणगिहाति वा अवलिंबाति वा सनिष्पवातातिवाजीवातियाअजीवाति या प्वुच्चि। दो रासी paM0 तं-जीवरासी चेव अजीवरासी चेव 7.एषांचानन्तरसूत्रेणायमभिसम्बन्धः-पूर्वत्र जीवविशेषणामच्चत्वलक्षणोधर्मोऽभिहितः, इह तु धर्माधिकारादेव समयादिस्थितिलक्षणो धर्मो जीवाजीवसम्बन्धी जीवाजीवतयैव धर्मधर्मिणोरभेदेनोच्यत इति, तत्र सर्वेषा कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिमेदाधुदाहरणोपलक्षितः समयः, तस्य चातीतादिविवक्षया बहुत्वाद् बहुवचनमित्याह___ 'समायाइ वा इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ग्यातसमयसमुदयात्मिकाआवलिका क्षुल्लकभवग्रहणकालस्यषट्पञ्चाशद्वत्तरद्विशततमभागभूता इति, तत्र समयाइतिवा आवलिका इतिवा यत्कालवस्तु तदविगानेनजीवा इतिच,जीवपर्यायत्वात, पर्यायपाविणोश्च कथञ्चिदभेदात्, तथाअजीवानां-पुद्गलादीनांपर्यायत्वादजीवाइतिच, चकारी समुच्चयार्थी, दीर्घताचप्राकृतत्वात्,प्रोच्यते-अभिधीयत इति,नजीवादिव्यतिरेकिणः समयादयः, तथाहि-जीवाजीवानांसादिसपर्यवसानादिभेदा या स्थितिस्तद्भेदासमयादयः साचतद्धर्मोधर्मश्च धर्मिणो नात्यन्तं भेदवान्, अत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात् तदन्येभ्योऽपि तस्य भेदाविशेषाद्, दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसर Page #101 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 2/4/99 विवरान्तरतः किमपिशुक्लं पश्यति तदा किमियंपताका किंवाबलाकेत्येवंप्रतिनियतधर्मिविषयः संशय इति, अभेदेऽपि सर्वथा संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादिति, इह वभेदनयाश्रयणाजीवाइयेत्याधुक्तम्, इहचसमयावलिकालक्षणार्थद्वयस्यजीवादिद्वयात्मकतया भणनाद्विस्थानकावतारोहश्यः, एवमुत्तरसूत्राण्यपिनेयानि, विशेषतुवक्ष्याम इति, आणापाणू' इत्यादि, 'आनप्राणा विति-उच्छासनिःश्वासकालः सङ्ख्यातावलिका-प्रमाणाः, आह c॥1॥ "हस्स अणवगल्लस्स, निरुवकिट्ठस्स ज्ण्तुन्नो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई" तथा स्तोकाः सप्तोच्छ्वासनिःश्वासप्रमाणाः, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्तस्तोकप्रमाणा लवाः, 'eva'mitiyathAprAktane सूत्रत्ये जीवा इतिचाजीवा इतिच प्रोच्यते इत्यधीतमेवं सर्वेषूत्तरसूत्रेष्वित्यर्थः, मुहूर्ताः-सप्तसप्ततिलवप्रमाणाः, उक्त्न्य्च्॥1॥ "सत्त पाणूणि से थोवे, सत्त थोवाणि से ल्वे। __लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥ 2 ॥ तिनि सहस्सा सत्तय सयाणि तेवत्तरिंच ऊसासा। एस मुहत्तो भणिओ सव्वेहिं अनंतनाणीहिं" इति, अहोरात्राः त्रिंशन्मुहूर्तप्रमाणाः, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानिऋतुत्रयमानानि, संवत्सरा अयनद्वयमानाः, युगानि पञ्चसंवत्सराणिवर्षशतादीनिप्रतीतानि, पूर्वाङ्गानिचतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणिपूर्वाङ्गान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मान्म्॥1॥ "पुब्बस्स उपरिमाणं सयरिंखलु होति कोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं" (इति), पूर्वाणिचतुरशीतिलक्षगुणितानित्रुटिताङ्गानि भवन्ति, एवं पूर्वस्य पूर्वस्य चतुरशीतिलक्षगुणनेनोत्तरमुत्तरं सङ्ख्यानं भवति यावच्छीर्षप्रहेलिकेति, तस्यां चतुर्नवत्यधिकमङ्कस्थानशतं भवति, अत्र क्र्न्न्गाथा॥1॥ "इच्छियठाणेण गुणं पणसुन्नं चौरसीतिगुणितं च । काऊणं तैवारे पुव्वंगईणमुणसंखं" / शीर्षप्रहेलिकान्तः सांव्यवहारिकः सद्ध्यातकालः, तेन च प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां भरतैरवतेषु सुषमदुष्षमायाः पश्चिमे भागे नरतिरश्चां चायुर्मीयत इति, किञ्चशीर्षप्रहेलिकायाः परतोऽप्यस्तिसङ्ख्यातः कालः,सचानतिशायिनांनव्यवहारविषय इतिकृत्वौपम्ये प्रक्षिप्तः, अत एवशीर्षप्रहेलिकायाः परतः पल्योपमाडुपन्यासः, तत्र पल्येनोपमा येषु तानि पल्योपमानि-असङ्ख्यातवर्षकोटीकोटीप्रमाणानि वक्ष्यमाणलक्षणानि, सागरेणोपमा येषु तानि सागरोपमाणि-पल्योपमकोटीकोटीदशकमानानीति, दशसागरोपमकोटीकोट्य उत्सर्पिणी, एवमेवावसर्पिणीति ___ कालविशेषवत् ग्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह-गामे' त्यादि, इह च प्रत्येकंजीवाइयेत्यादिरालापोऽध्येतव्यो, ग्रामादीनांचजीवाजीवता Page #102 -------------------------------------------------------------------------- ________________ स्थानं-2, - उद्देशकः -4 प्रतीतैव, तत्र करादिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि 1, निगमाः-वणिग्निवासाः राजाधान्यो-यासु राजानोऽभिषिच्यन्ते 2 खेटानि-धूलिप्राकारोपेतानि कर्बटानि-कुनगराणि 3, मडम्बानि सर्वतोऽर्द्धयोजनात् परतोऽवस्थितग्रामाणि द्रोणमुखानियेषांजलस्थलपथावुभावपि स्तः 4 पत्तनानि येषु जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरा-लोहाद्युत्पत्तिभूमयः 5, आश्रमाः-तीर्थस्थानानि संवाहाः-समभूमौ कृषि कृत्वा येषु दुर्गभूमिभूतेषु धान्यानि कृषीबलाः संवहन्ति रक्षार्थमिति 6, सन्निवेशाः सार्थकटकादेः घोषा-गोष्ठानि7,आरामा-विविधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता इति, उद्यानानि पत्रपुष्पफलच्छायोपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं-गमनं येष्विति 8, बनानीत्येकजातीयवृक्षाणि वनखण्डाः-अनेकजातीयोत्तमवृक्षाः 9, वापी चतुरा पुष्करिणी वृत्ता पुष्करवती वेति 10, सरांसि-जलाशयविशेषाःसरःपङ्कतयः-सरसांपद्धतयः 11, agaDa'tti अवटाः-कपाः, तडागादीनि प्रतीतानि 12, पृथिवी-रत्नप्रभादिकाउदधिः-तदधोघनोदधिः 14, वातस्कन्धाः-धनवाततनुवाता इतरे वा अवकाशान्तराणि-वातस्कन्धानामधस्तादाकाशानि, जीवता चैषां सूक्ष्मपृथिवीकायिकादिजीवव्याप्तत्वात् 15, वलयानि-पृथिवीनां वेष्टनानि घनोदधिधनवाततनुवातलक्षणानीति विग्रहा-लोकनाडीवमणि, जीवताचैषांपूर्ववत् 16, द्वीपाः समुद्राश्च प्रतीताः 17, वेला-समुद्रजलवृद्धिः, वेदिकाः प्रतीताः 18, द्वाराणि-विजयादीनि तोरणानितेश्वेवेति 19, नैरयिकाः-क्लिष्टसत्त्वतिशेषास्तेषां चाजीवता कर्मपुद्गलाद्यपेक्षया तदुत्पत्तिभूमयो नैरयिका- वासास्तेषां च जीवता पृथिवीकायिकाद्यपेक्षया, इत्येवं चतुर्विंशतिदण्डकोऽभिधेयः 43 अत एवाह-'pAva'dityAdi, कल्पाः-देवलोकास्तदंशाः कल्पविमानावासाः 44, वर्षाणिभरतादिक्षेत्राणि वर्षधरपर्वताः-हिमवदादयः 45, कूटानि-हिमवत्कूटादीनि कूटागाराणि-तेष्वेव देवभवनानि46, विजयाः-चक्रवर्त्तिविजेतव्यानिकच्छादीनिक्षेत्रखण्डानि, राजधान्या:-क्षेमादिकाः, 'जीवेऽत्यादि इहोक्तं सर्वत्र सम्बन्धनीयमिति 47 / / येऽपि pudgaladhastei'pi तथैवेत्याह-'छायेऽत्यादि सूत्रपञ्चकं गतार्थम्, नवरं छाया वृक्षादीनामातपः आदित्यस्य, 'dosiNAtiva'tti ज्योत्स्ना अन्धकाराणि-तमांसि, अवमानानिक्षेत्रादीनांप्रमाणानि हस्तादीनि उन्मानानि-तुलायाः कर्षादीनि, अतियानगृहाणि-नगरादिप्रवेशे यानिगृ-हाणि, उद्यानगृहाणिप्रतीतानि, अवलिंबासनिप्पवाया यरूढितोऽवसेया इति, किमेतत् सर्वमित्याह-जीवा इतिच, जीवव्याप्तत्वाततदाश्रितत्वाद्वा, अजीवाइतिच' पुद्गलाद्यजीवरूपत्वात् तदाश्रित्वाद्वेति, प्रोच्यते-जिनैः प्ररूप्यत इति । इह च जीवाइ येत्यादि सूत्रपञ्चकेऽपि प्र्त्येक्म्ध्येत्व्य्मिति। ____ अथ समयादिवस्तु जीवाजीवलपमेव कस्मादभिधीयते ?, उच्यते तद्विलक्षणराश्यन्तराभावाद्, अत एवाह-'dorAsI'tyAdi कण्ठ्यम् । जीवराशिश्च द्विधा-बद्धमुक्तभेदात, तत्र बद्धानां बन्धनिरूपणायाह-- मू. (100) दुविहे बंधे paM0, taM0-पेजबंधे चेव दोसबंधे चेव, जीवाणं दोहिं ठाणेहिं पावं Page #103 -------------------------------------------------------------------------- ________________ 100 स्थानाङ्गसूत्रम् 2/4/100 कम्मं बंधति, taM0-रागेण चैव दोसेण चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेति, taM0अब्भोवगमितातेचेव वेतणातेउवक्कमितातेचेववेयणाते, एवं वेदेतिएवं निजरेति-अब्भोवगमिताते चेव वेयणाते उवक मिताते चेव वेयणाते घृ.प्रेम-रागो मायालोभकषायलक्षणः, द्वेषस्तु क्रोधमानकषायलक्षणः, य्दाः॥1॥ "माया लोभकषायश्चेत्येतद् रागसंज्ञितं द्वन्द्वम् । धो मानश्च पुनद्वैष इति समासनिर्दिष्टः" इति, प्रेम्णः-प्रेमलक्षणचित्तविकारसम्पादकमोहनीयकर्मपुद्गलराशेर्बन्धनं जीवप्रदेशेषु योगप्रत्ययतः प्रकृतिरूपतया प्रदेशरूपतया च सम्बन्धनम् तथा कषायप्रत्ययतः स्थित्यनुभागविशेषापादनंच प्रेमबन्धः, एवंद्वेषमोहनीयस्य बन्धोद्वेषबन्ध इति, उक्तं हि,-"जोगापयडिपदेसं ठितिअनुभागंकसायओ kuNai"tti, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह _ 'जीवाणमित्यादि, अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते-सामान्येन बन्धो द्वेधा-प्रेमतो द्वेषतश्चेति, स चानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः, यस्तूपशान्तमोहक्षीणमोहसयोगिनांसयोगप्रत्यय एव, सतुबन्धत्वेन न विवक्षिश्रतो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात्, यस्य हिकर्मणोऽसौतदल्पस्थितिकादिविशेषणम्, ॥ 1 ॥ (उक्तंच)- "अप्पं बायर मौयं बहुंच रुक्खं च सुकिल्ण्चेव्। मंदं महव्वयं तिय सायाबहुलं च तं कम्मं" (इति), अल्पंस्थित्याबादरंपरिणामतः मृद्वनुभावतः बहुप्रदेशैः मन्दं लेपतो वासुकावत्, महाव्ययं सपिगमात् । एतदेव दर्शयन्नाह 'जीवा णमित्यादि, जीवाः-सत्त्वाः णं वाक्यालङ्कारे द्वाभ्यां 'स्थानाभ्या; कारणाभ्यां पापम्-अशुभमशुभमवनिबन्धनत्वात्, नतुनिरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभं, तस्य केवलयोगप्रत्ययत्वादिति, बजन्ति-स्पृष्टाद्यवस्थां कुर्वन्ति, रागेणचैव द्वेषेण चैव, कषायैरित्यर्थः, ननु मिथ्यात्वाविरतिकषाययोगाबन्धहेतवः तत्कथं कषाया एव इहोक्ता इति?, उच्यते, कषायाणां पापकर्मबन्धंप्रतिप्राधान्यख्यापनार्थं, प्राधान्यंचस्थित्यनुभागप्रकर्षकारणत्वात्तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद, उक्त्न्य्च्॥1॥ "को दुक्खं पावेजा कस्स व सोक्खेहिं विम्हओ होना ? / को वा न लहेज मोक्खं ? रागद्दोसा जैन होजा" इति, अथवा बन्धहेतुदेशग्राहकमेवेदं सूत्रं द्विस्थानकानुरोधादिति न दोषः । उक्तस्थानद्वयबद्धपापकर्मणश्च यथोदीरणवेदननिर्जराः कुर्वन्ति देहिनस्तथा सूत्रत्रयेणाह 'जीवेऽत्यादि गतार्थम्, नवरं उदीरयन्ति-अप्राप्तावसरंसदुदये प्रवेशयन्ति, अभ्युपगमेनाङ्गीकरणेन निर्वृत्ता तत्र वा भवा आभ्युपगमिकी तया-शिरोलोचतपश्चरणादिकया वेदनयापीडयाउपक्रोण-कर्मोदीरणकारणेननिर्वृत्ता तत्रवाभवाऔपक्रमिकीतया-ज्वरातीसारादिजन्यया, 'eva'mitiuktaprakArataeva 'वेदयन्ति' विपाकतोऽनुभवन्त्युदीरितंसदिति, निर्जरयन्ति' प्रदेशेभ्यः shaattyntiiti। निर्जरणेचकर्मणोदेशः सर्वथावाभवान्तरेसिद्धौवा गच्छतःशरीरानिर्याणं भवतीति सूत्रपञ्चकेन तदाह Page #104 -------------------------------------------------------------------------- ________________ स्थानं 2, - उद्देशकः -4 101 मू.(101) दोहिं ठाणेहिं आता सरीरं फुसित्ताणं निजाति, taM0-देसेणवि आता सरीरं फुसित्ताणं निजाति सव्वेणवि आया सरीरगंफुसित्ताणं निजाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतित्ता एवं निव्वदृतित्ता वृ. 'dohI'tyAdikaM कण्ठ्यं, नवरं द्वाभ्यां प्रकाराभ्यां 'देसेणवित्ति देशेनापिकतिपयप्रदेशलक्षणेन केषाञ्चित्प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीराद्वहिः क्षिप्तत्वात्, 'आत्मा' जीवः, 'शरीरं देहं स्पृष्टा' श्लिष्टा निर्याति' शरीरान्मरणकाले निःसरतीति, 'सव्वेणवित्ति सर्वेण-सर्वात्मना सर्वैर्जीवप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षित्पत्वादिति, अथवादेशेनापि-देशतोऽप्यपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरं कोऽर्थः ? - शरीरदेशं पादादिकं स्पृष्ट्वाऽवयवान्तरेभ्यः प्रदेशसंहारान्निर्याति, स च संसारी, 'सर्वेणापि सर्वतयाऽपि, अपिदेशेनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, सच सिद्धो, वक्ष्यतिच-"पायनिजाणा निरएसु "uvavajaMtI"tyAdi, यावत् "सव्वंगणिजाणा siddhesu"tti आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते eva"mityAdi, 'eva'miti 'दोहिं ठाणेही त्याघभिलापसंसूचनार्थः, तत्र देशेनापि कियदिमरप्यात्मप्रदेशैरिलिकागतिकाले सव्वेणवित्तिसधैरपिगेन्दुकगतिकाले शरीरं फुरित्ताणं ति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनिर्याणकाले, सर्वतः-सर्वं शरीरं स्फोरयित्वासर्वाङ्गनिर्याणावसर इति|स्फोर्न्नाच् सात्मकत्वं स्फुटं भवतीत्याह "eva'mityAdi, "eva'miti तथैव देशेन-आत्मदेशेन शरीरकं 'फुडित्ताणं ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागती सर्वेण-सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति, अथवा शरीरकं देशतः-सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले सर्वतः-सर्वाङ्गनिर्याणप्रस्ताव इति, अथवा फुडित्तास्फोटयित्वा विशूर्णं कृत्वा, तत्रदेशतोऽक्ष्यादिविघातेन सर्वतःसर्वविशरणेन देवदीपादिजीववदिति । शरीरं सात्मकतया स्फुटीकुर्वंस्तत्संवर्तनमपि कश्चित्करोतीत्याह- eva'mityAdi, एव मिति तथैव संवट्टइत्ताणं त्तिसंवर्त्य सङ्कोच्यशरीरकंदेशेनेलिकागती शरीरस्थितप्रदेशैः सर्वेण-सर्वात्मना गेन्दुकगतौसर्वात्मप्रदेशानांशरीरस्थितत्वान्निर्यातीति, अथवा शरीरकं-शरीरणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवर्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, अथवा शरीरकं देशतः संवर्त्यहस्तादिसोचनेन सर्वतः-सर्वशरीरसोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्तन कुर्वन् शरीरस्य निवर्तनं करोतीत्याह एव 'nivvaTTayittANaM'ti, तथैव निवर्त्य-जीवप्रदेशेभ्यः शरीरकं पृथक्वत्येत्यर्थः, तत्र देशेनेलिकागती सर्वेणगेन्दुकगतो, अथवा देशतः शरीरं निर्वात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्वाणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षयादेशतः शरीरम् औदारिकादि निवर्त्य तैजसकामणेत्यादायैव, तथा सर्वेण-सर्वं शरीरसमुदायंनिवर्त्य निति, सिध्य्तीत्य्र्थ्ः। अनन्तरं सर्वनिर्याणमुक्तम्, तच्च परम्परया धर्मश्रवणलाभादिषु, तेच यथा स्युस्तथा दर्शनयत्राह मू. (102) दोहिं ठाणेहिं आता केवलिपनत्तं धम्म लभेजा सवणताते, तं-खतेण चेव उवसमेण चेव, एवंजाव मनपजवनाणं उप्पाडेजा taM0-खतेण चेव उवसमेणं चेव्। Page #105 -------------------------------------------------------------------------- ________________ 102 स्थानाङ्ग सूत्रम् 2/4/102 वृ. 'dohI'tyAdi कण्ठयं, नवरं 'खएण ceva'tti ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः उदयप्राप्तस्यक्षयेण-निर्जरणेन अनुदितस्य चोपशमेन-विपाकाननुभवेन,क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् केवलं बोहिं बुज्झेज्जा मुंडे भवित्ता अगाराओ अनगारियं पव्वएज्जा केवलं बंभचेरवासमावसेजा, केवलेणं संजमेणं संजमिज्जा, केवलेणं संवरेणं संवरेजा, केवलं आभिनिबोहियनाणमुप्पाडेजा इत्यादिश्यम्, एवंयावन्मनःपर्यवज्ञानमुत्पादयेदिति, केवलज्ञानं तु क्षयादेव भवतीति तन्नोक्तम् । इह च तद्यपि बोध्यादयः सम्यकत्वचारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणाभिनिबोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः पदद्वयोनातः स एव व्याख्यात इति। बोध्याभिनिबोधिकश्रुतावधिज्ञानानि च षट्षष्टिसागरोपमस्थितिकान्युत्कर्षतो भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्दिवतयप्ररूपणामाह मू.(103) दुविहे अद्धोवमिए पन्नत्ते taM0- पलिओवमे चेव सागरोवमे चेव, से किं तं पलिओवमे?, पलिओवमे वृ. उपमा-औपम्यं, तया निवृत्तमौपमिकं अद्धा-कालस्तद्विषयमापमिकमद्वौपमिकम्, 'उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्वीपमिकमिति भावः, तच्च द्विधा-पल्योपमं चैव सागरोपमं चैव, तत्र पल्यवत्पल्यस्तेनोपमा यस्मिंस्तत्पल्योपमम, तथा सागरेणोपमा यस्मिंस्तत्सागरोपम, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपमसागरोपमरूपमौपमिकं सामान्यत उद्धाराद्धाक्षेत्रभेदात् त्रिधा, पुनरेकैकंसंव्यवहारसूक्ष्मभेदाद्विधा, तत्र संव्यवहारपल्योपमंनामयावताकालेन योजनायामविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानांवालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषांदशभिःकोटीकोटीभिः व्यावहारिकमुद्धारसागरोपमुच्यते, तेषामेव वालाग्राणांष्टिगोचरातिसूक्ष्मद्रव्यासद्ध्येयभागमात्रसूक्ष्मपनकावगाहनाऽसद्ध्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमं, तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीपसमुद्राः परिसङ्ख्यायन्ते, आह c॥1॥ "उद्धारसागराणं अट्ठाइजाण जत्तिया स्म्या। ___ दुगुणादुगुणपवित्थर दीवोदहि रज्जु एवैया । / " (इति) अद्धापल्योपमसागरोपमे अपि सूक्ष्मबादरभेदे एवमेव, नवरं वर्षशते 2 वालस्य वालासङ्क्षयेयखण्डस्य चोद्धार इति, अनेन नारकादिस्थितयो मीयन्ते, क्षेत्रतोऽपिते द्विविधे एवमेव, नवरं प्रतिसमयमेकैकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव प्रदेशाउद्धियन्ते स कालो व्यावहारिक इति, यावताच वालाग्रासद्ध्यातखण्डैः स्पृष्टा अस्पृष्टाश्चोध्धियन्ते स कालः सूक्षक्ष्म इति, एते च प्ररूपणामात्रविषये एव, आभ्यां च दृष्टिवादे स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने प्रयोजनमितिश्रूयते, बादरेचत्रिविधेअपिप्ररूपणामात्रविषये एवेति,तदेवमिह प्रक्रौद्धारक्षेत्रीपमिकयोनिरुपयोगित्वादद्धीपमिकस्यैव चोपयोगित्वाद् अद्धतिविशेषणं सूत्रे उपात्तमिति, अत एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकारः _ 'sekiMta'mityAdi, अथकिंतत्पल्योपमं?,यदद्धौपमिकतया निर्दिष्टमितिप्रश्ने निर्वचनमेतदनुवादेनाह - 'पलिओवमेति पल्योपममेवं भवतीति वाक्यशेषः, Page #106 -------------------------------------------------------------------------- ________________ स्थानं - 2, - उद्देशकः -4 पू. (104) जं जोयणविच्छिन्नं, पल्लं एगाहियप्परूढाणं । होज निरंतरनचितं भरितं बालग्गकोडीणं वृ. 'जं' गाह, किल यद्योजनविस्तीर्णमित्युपलक्षणत्वात्सर्वतो यद्योजनप्रमाणं पल्यधान्यस्थानविशेषः एकाह एव ऐकाहिकस्तेन प्ररूढानां वृद्धानां मुण्डिते शिरसि एकेनाह्ना यावत्यो भवन्तीत्यर्थः, एतस्य चोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानं वालाग्राणां कोट्यो-विभागाः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानि बादरपल्योपमापेक्षया तु कोटयः सङ्ख्याविशेषाः तासां किं भवेत् ? - 'भरितं' भृतं, कथमित्याह - 'निरन्तरं' निचितं निबिडतया निचयवत्कृतमिति । मू. (105) वाससए वासस एके के अवहडंमि जो कालो । सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स । / वृ. 'वास' गाहा, एतस्मात्मपल्याद्वर्षशते वर्षशतेऽतिक्रान्ते सति प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् वालाग्रे असड्रव्येखण्डेचापहृते-उद्ध ते सति 'यः कालो' यावती अद्धा भवति प्रमाणतः स तावान् कालो बोद्धव्यः, किमित्याह - 'उपमा' उपमेयः, कस्येत्याह-एकस्य पल्यस्य, इदमुक्तं भवति-स काल एकं पल्योपमं सूक्ष्मं व्यावहारिकं चोच्यत इति । पू. (106) एएसिं पल्ला कोडाकोडी हवेज्ज दसगुणिता । 103 तं सागरोवमस्स उ एगस्स भवे परीमाणं ॥ वृ. 'एएसिं' गाहा, एतेषाम् उक्तरूपाणां सूक्ष्मबादराणां 'पल्यानां ' पल्योपमानां कोटीकोटी भवेद् दशगुणिता यदिति गम्यते, दश कोटीकोट्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत्परमाणमिति । एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिर्निरूप्यते तत्वस्वरूपनिरूपणायाह -- मू. (107) दुविहे कोहे पन्नत्ते taM0 - आयपइट्टिते चेव परपइट्टिए चैव, एवं नेरइयाणं जाव वेमाणियाणं, एवं जाव मिच्छादंसणसल्ले । बृ. आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठितः - आत्मविषयो जातः आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः उदीरितः परस्मिन् वा प्रतिष्ठितो जातः परप्रतिष्ठित इति । 'एव' मिति यथा सामान्यतो द्वेधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रेधगतमवगन्तव्यमिति । एवं मानादीनि मिध्यात्वान्तानि पापस्थानकान्यात्मपरप्रतिष्ठितविशेषणानि सामान्यपदपूर्वकं चतुर्विंशतिदण्डकेनाध्येतव्यानि, अत एवाह - 'एवं जाव मिच्छादंसणसल्ले' त्ति, एतेषां च मानादीनां स्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्त्तिपरात्मवर्त्तिभ्यं वा स्वपरप्रतिष्ठितत्वमवसेयम् । एवमेते पापस्थानाश्रितास्त्रयोदश दण्डका इति । * उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आहभू. (108) दुविहा संसारसमावन्नगा जीवा paM0 taM0 तसा चेव थावरा चेव, दुविहा सव्वजीवा paM0 taM0 - सिद्धा चैव असिद्धा चैव, दुविहा सव्वजीयाप0 taM0 सइंदिया चेव अणिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव - - सृ. 'दुविहे ऽत्यादि कण्ठ्यमिति ॥ ननु संसारिण एव जीवा उतान्येऽपि सन्ति ?, सन्त्येवेति - Page #107 -------------------------------------------------------------------------- ________________ 104 स्थानाङ्ग सूत्रम् 2/4/108 प्राय उभयदर्शनया त्रयोदशसूत्रीमाह - 'दुविहा सव्वे' त्यादिकं, कण्ठ्या चेयं, नवरं सेन्द्रियाःसंसारिणोऽनिन्द्रियाः- अपर्याप्तककेवलिसिद्धाः 2 'एवं एस' त्ति, एवं' सिद्धादिसूत्रोक्तक्रमेण 'दुविहा सव्वजीवे' त्यादिलक्षणेन एषा वक्ष्यमाणा प्रस्तुतसूत्रसङ्ग्रगाथा स्पर्शनीया अनुसरणीया, एतदनुसारेण त्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अथ एवाह- 'जाव ससरीरी चेव असरीरी चेव 'त्ति । मू. (109) 'सिद्धसइंदियकाए जोगे वेए कसाय लेसा य । नाणुवओगाहारे भासग चरिमे य ससरीरी ॥ वृ. 'सिद्ध' गाहा, सिद्धाः सेन्द्रियाश्च सेतरा उक्ताः, एवं 'काए ऽत्ति, कायाः पृथिव्यादयस्तानाश्रित्य सर्वे जीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैवं- 'सकायच्चेव अकायच्चेव' 'सकायाः' पृथिव्यादिषड्विधकायविशिष्टाः संसारिणः, अकायास्तद्-विलक्षणाः सिद्धाः 3, सयोगाः - संसारिणः अयोगा- अयोगिनाः सिद्धाश्च 4, 'वेदे' त्ति सवेदाः - संसारिणः अवेदाःअनिवृत्तिबादरसम्परायविशेषादयः षट् सिद्धाश्च 5, 'kasAya'ti, सकषायाः सूक्ष्मसम्परायान्ताः अकषायाः-उपशान्तमोहादयश्चत्वारः सिद्धाश्च 6, 'लेसा ya'tti सलेश्याः सयोग्यन्ताः संसारिणः अलेश्याः - अयोगिनः सिद्धाश्च 7, 'नाणे' त्ति ज्ञानिनः- सम्यग् ष्टयोऽज्ञानिनो - मिथ्याध्ष्टयः, आहच 11911 "अविसेसिया मै चिय सम्मद्दिट्टिस्स सा मैन्नाणं । मैअन्नाणं मिच्छादिट्ठिस्स सुयंपि एमेव ॥" (इति) अज्ञानता च मिथ्याष्टिबोधस्य सदतोरविशेषणात् तथाहि - सन्त्यर्थाः, इह तत्सत्त्वं कथञ्चिदिति विशेषितव्यं भवति, स्वरूपेणेत्यर्थः, मिथ्यादृष्टिस्तु मन्यते -सन्त एवेति, ततश्च पररूपेणापि तेषां सत्त्वप्रसङ्गः, तथा न सन्त्यर्था, इह तदसत्त्वं कथञ्चिदिति विशेषिवयं भवति, पररूपेणेत्यर्थः, स तु न सन्त्येवेति मन्यते, तथा च तव्यतिषेधकवचनस्याप्यभावः प्रसजतीति, अथवा शशविषाणादयो न सन्तीत्येतत्कथञ्चिदिति विशेषणीयं यतस्ते शशमस्तकादिसमवेततयैव न सन्ति, न तु शशश्च विषाणं च शशस्य वा विषाणं श्रृङ्गिपूर्वभवग्रहणापेक्षया शशविषाणं तद्रूपतयाऽपि (वा) न सन्तीतितदेवं सदसतोः कथञ्चिदित्येतस्य विशेषणस्यानभ्युपगमात् तस्य ज्ञानमप्यथार्थत्वेन कुत्सितत्वादज्ञानमेव, आह च - 11911 "जह दुव्वयणमवयणं कुच्छ्रियसीलं असीलमसतीए । भण्णइ तह नाणंपि हु मिच्छद्दिट्ठिस्स अन्नाणं । / " (इति) तथा मिथ्या टेरध्यवसायो न ज्ञानं भवहेतुत्वात्, मिथ्यात्वादिवत्, तथा यच्छोपलब्धेरुन्मत्तवत्, तथा ज्ञानफलस्य सक्रियालक्षणस्याभावात् अन्धस्य स्वहस्तगतदीपप्रकाशवदिति, आहच - ॥ 1 ॥ "सदसदविसेसणाओ भवहेउजइच्छिओवलंभाओ । नाणफलाभावाओ मिच्छादिट्ठिस्स अन्नाणं । / " (इति) 8, 'उवओगि 'त्ति, सागारोवउत्ते चेव अणगारोवउत्ते चैव त्ति सहाकारेण-विशेषांशग्रहणशक्तिलक्षणेन वर्त्तते य उपयोगः स साकारो, ज्ञानोपयोग इत्यर्थः, तेनोपयुक्ताः साकारोपयुक्ताः, अनाकारस्तु तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते च - Page #108 -------------------------------------------------------------------------- ________________ स्थानं-2, - उद्देशकः -4 105 ॥ 1 ॥ // 1 // "जं सामनग्गहणं भावाणं नेय क्त्त्त्तागार्ण्। __ अविसेसिऊण अत्थे दंसणमिति वुच्चए स्मे॥" (त्ति) तेनोपयुक्ता अनाकारोपयुक्ता इति 9, 'आहारेऽत्ति, आहारकाओजोलोमकवलभेदाभिन्नाहारविशेषग्राहिणः, आह च - "ओयाहारा जीवा सव्वे अपज्जत्तगा मुनेयव्वा । पञ्जत्तगा य लोभे पक्खेवे होति भइयव्वा । / ॥ 2 ॥ एगिंदिय देवाणं नेरइयाणंच नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो । / " इति, ॥3॥(अनाहार्कास्तु) "विग्गहगैमावन्ना 1 केवलिणो समोहवा 2 अजोगी ya3 / सिद्धा य 4 अनाहारा सेसा आहारगा जीवा । " इति, 10 / 'bhAsa'tibhASakAH-भाषापर्याप्तिपर्याप्ताःअभाषकाः-तदपर्याप्तका अयोगिसिद्धाश्च 11 'carama'tticaramA येषां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपि चरमो भवो न भविष्यति, ननिर्वास्यन्तीत्यर्थः 12 ॥ ससरीरित्तिसहयथासम्भवंपञ्चविधशरीरेण येते इन्समासान्तविधेः सशरीरिणः-संसारिणोअशरीरिणस्तु-शरीरमेषामस्तीतिशरीरिणस्तनिषेधादशरीरिणःसिद्धाः 13॥एतेच्स्ण्सारिन्न्ः सिद्धाश्चमरणामरणधर्मकाः,अप्रशस्तप्रशस्तमरणतश्चैतेभवन्तीति प्रशस्ताप्रशस्तमरणनिरुपणाय नवसूत्रीमाह - मू.(110) दोमरणाइंसमणेणंभगवता महावीरेणंसमणाणं निग्गंथाणंनो निचं वन्नियाई नो निच्चं कित्तियाइं नो निचं पूइयाइं नो निच्चं पसत्थाई नो निचं अन्भणुनायाइं भवंति, तंजहा - बलायमरणे चेव वसट्टमरणे चेव ? एवं नियाणमरणे चेव तब्भवमरणे चेव 2 गिरिपडणे चेव तरुपडणे चेव 3 जलप्पवेसे चेव जलणप्पवेसे चेव 4 विसभक्खणे चेव सत्थोवाडणे चेव 5 दोमरणाइंजावनोणिच्छाब्भणुनायाइंभवंति, कारणेण पुन अप्पडिकुट्ठाइंतं0-वेहाणसे चेव गिद्धपढे चेव 6 दो मरणाइंसमणेणं भगवया महावीरेणं समणाणं निग्गंथाणं निचं वन्नियाई जाव अब्मणुनाताई भवंति, taM0 - पाओवगमणे चेव भत्तपञ्चखाणे चेव7 पाओवगमणे दुविहे paM0 ta0 - नीहारिमे चैव अनीहारिमे चेव नियमं अपडिक मे 8 भत्तपञ्चक्खाणे दुविहे paM0 20. नीहारिमे चेव अनीहारिमे चेव, नीयमंसपडिक मे 9 घृ. 'दो मरणाइ' मित्यादि, कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण श्रम्यन्ति-तपस्यन्तीति श्रमणस्तेषां, तेच शाक्यादयोऽपि स्युः, यथोक्तम् - "निग्गंथ 1 सकार तावस 3 गेस्य 4 आजीव 5पंचहासमणा" इति तद्-व्यच्छेदार्थमाह-निर्गता ग्रन्थाद्-बाह्याभ्यन्तरादिति निर्ग्रन्थाः-साधवस्तेषां नो नित्यं सदा वर्णिते' तंस्तयोः प्रवर्तयितुमुपादेयफलतया नाभिहितेकीर्तिते-नामतः संशब्दितेउपादेयधिया 'बुइयाइंति व्यक्तवाचा उक्ते उपादेयस्वरूपतः पाठान्तरेण 'पूजिते वा तत्कारिपूजनतः प्रशस्ते' प्रशंसिते श्लाघिते, 'शंसुस्तुता वितिवचनात्, 'अभ्यनुज्ञाते' अनुमते यथा कुरुतेति, 'valAyamaraNaM'ti वलतां-संयमानिवर्तमानानां परीषहादिबाधितत्वात् मरणं वलन्मरणं, 'vasaTTamaraNaM'ti इन्द्रियाणां वशम्-अधीनतामृतानां-गतानां स्निग्धदीपकलिकावलोकनाकुलितपतगादीनामिव मरणं वशार्त्तमरणमिति, आह च Page #109 -------------------------------------------------------------------------- ________________ 106 स्थानाङ्ग सूत्रम् 2/4/109 ॥ 1 ॥ "संजमजोगविसन्ना मरंतिजे तं वलायमरणं तु। इंदियविसयवसगया मरंति जे तं वसतु । / " इति, एवं 'नियाणे त्यादि, 'एव मिति दो मरणाई समणेणमित्याद्यमिलापस्योत्तरसूत्रेष्वपि सूचनार्थः, ऋद्धिभोगादिप्रार्थना निदानंतत्पूर्वकंमरणं निदानमरणं, यस्मिन् भवेवर्ततेजन्तुस्तद्भवयोग्यमेवायुर्बद्धवा पुर्नमियमाणस्य मरणं तद्भवमरणम्, एतच्च सङ्ख्यातायुष्कनरतिरश्चामेव, तेषामेव हि तद्भवायुर्बन्धो भवतीति, उक्तं च - ॥ 7 ॥ "मोत्तुं अकम्मभूमगनरतिरिए सुरगणे य नेरिए। सेसाणं जीवाणं तब्मवमरणं तु केसिंचि । / " इति, 'सत्थोवाडणेऽत्ति शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं स्वशरीरस्य यस्मिंस्तछस्त्रावपाटनम्, 'कारणे पुणेऽत्यादि, शीलभङ्गरक्षणादौ पाठान्तरे तु कारणेन 'अप्रतिकुष्टे' अनिवारिते भगवता, वृक्षशाखादावुद्बद्धत्वाविहायसि-नभसि भवं वैहायसंप्राकृतत्वेन तु वेहानसमित्युक्तमिति, गृधैः स्पृष्टं-स्पर्शनं यस्मिंसतद् गृध्रस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि चतद्भक्ष्य-करिकरभादिशरीरानुप्रवेशेनमहासत्त्वस्य मुमूर्षोर्यस्मिंस्तत् गृध्रपृष्ठमिति, गाथाऽत्र ॥ 1 ॥ "गद्धादिभक्खणं गद्धपट्टमुबंधणादि वेहास्ण्। एते donni'vimaraNA कारणजाए अन्नुनाया|" इति, अप्रशस्तमरणानन्तरंतप्रशस्तं भव्यानां भवतीति तदाह- 'दो मरणाई' इत्यादि, पादपोवृक्षः, तस्येवछिन्नपतितस्योपगमनम्-अत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिंस्तत्पादपोपगमनं भक्तंभोजनंतस्यैवनचेष्टायाअपि पादपोपगमनैव प्रत्याख्यानं वर्जनंयस्मिंस्तद्भक्तप्रत्याख्यानमिति, 'नीहारिमंतियद्वसतेरेकदेशे विधीयते तत्ततःशरीरस्य निर्हरणात्-निस्सारणानि रिमं, यत्पुनगिरिकन्दरादौ तदनिर्हरणादनिरिमं । नियमति विभक्तिपरिणामानियमादप्रतिकर्म-शरीरप्रतिक्रियावर्जं पादपोपगमनमिति, भवति चात्र गाथा॥1॥ "सीहाइसु अभिभूओ पायवगमणं करेइ थिर्चित्तो। आउंमि पहुप्पंते वियाणिउंनवरि गीय्त्यो|" इति, इदमस्य व्याघातवदुच्यते, निव्याघतिं तु यत्सूत्रार्थनिष्ठतिः उत्सर्गतो द्वादश समाः कृतपरिकर्मा सन् काल एव करोतीति, तद्विधिश्चायम् - ॥ 2 ॥ "चत्तारि विचित्ताई विगतीनिहियाणं चत्तारि । संवच्छरे यदोनि उ एगंतरियं च आयामं । / ॥ 3 ॥ नाइविगिट्ठो यतवो छम्मासे परिमियंच आयामं ! अनेऽविय छम्मासे होइ विगिटुंतवोकम्मं ॥ . वासं कोडीसहियं आयामं काउ आनुपुव्वीए। संघयणादनुरूवं etto addhAi niymennN|| // 5 // (यतः)-देहम्मि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं । जायइअट्टज्झाणं सरीरिणो चरमकालम्मि । ॥ 6 ॥ (किञ्च)-भावमपि संलिहेइ जिणप्पनीएण झाणजोगेणं । भूयत्यभावनाहि य परिवहै बोहिमूलाई॥ ॥ 4 ॥ Page #110 -------------------------------------------------------------------------- ________________ स्थानं-2,- उद्देशकः -4 107 ॥ 7 ॥ भावेइ भावियप्पा विसेसओ नवरितमि काल्म्मि। पयईय निग्गुणतं संसारमहासमुद्दस्स । / ॥ 8 ॥ जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कट्टरोद्दो भ्व्स्मुद्दो॥ ॥ 9 ॥ धन्नोऽहं जेणमए अनोरपारम्मि नवरमेयंभि । भवसयसहस्सदुलह लद्धं स्द्ध्म्म्जान्न्ण्ति। ॥ 10 ॥ एयस्स पभावेणं पालिज्जंतस्स सइ प्य्त्तेन्न्ण्। जम्मंतरेऽविजीवा पार्वति न दुक्खदोगचं ॥ ॥ 11 ॥ चिंतामणी औव्वो एयमपुव्यो य क्प्प्रुक्खोत्ति। __ एवं परमो मंतो एयं परमामयं एत्थं ॥ ॥ 12 ॥ एत्यं वेयावडियं गुरुमाईणं महानुभावाणं । जेसि पभावेणेयं पत्तं तह पालियं चेव ॥ ॥ 13 ॥ तेसिं नमो तेसिं नमो भावेण पुणोवि तेसिंचेव न्मो। अनुवकयपरहियरया जे एयं देति जीवाणं ॥ " इत्यादि, ॥ 14 ॥ "saMlihiUNa'ppANaM एवं पच्चप्पिणेत्तु फ्ल्गाई। गुरुमाइए य सम्मं खमाविउं भाव्सुद्धीए। ॥ 15 ॥ उवबूहिऊण सेसे पडिबद्धे तम्मि तह विसेसेणं । धम्मे उज्जमियव्वं संजोगा इह विओग्ण्ता॥ ॥ 16 ॥ अह वंदिऊण देवे जहाविहिं सेसए य गुरुमाई। पञ्चक्खाइत्तु तओ तयंतिए svvmaahaarN। ॥ 17 // समभावंमि ठियप्पा सम्मं सिद्धंतभणितमग्गेणं । गिरिकंदरंमि गंतुं पायवगमणं अह क्रेइ॥ ॥ 18 ॥ सम्वत्थापडिबद्धो दंडाययमाइ ठाणमिह ठाउं । जावञ्जीवं चिट्टै निच्चेट्टो पाय्व्स्मान्नो॥ ॥ 19 ॥ पढमिल्लयसंघयणे महानुभावा करेंति एवमिणं । पायं सुहभावच्चिय निचलपयकारणं परमं ॥ ॥ 20 ॥ भत्तपरिन्नानसनं तिचउब्विहाहारचायनिष्फन । सप्पडिकम्मं नियमा जहासमाही विनिद्दिढें ॥"ति - इङ्गितमरणं त्विह नोक्तं, द्विस्थानकानुरोधात, तल्लक्षणंचेदम् - ॥ 1 ॥ "इंगियदेसंमि सयंचउबिहाहारचायनिष्फन । उव्वत्तणाइजुत्तं na'nena उइंगिणीमरणं ॥ " इति, इदंच मरणादिस्वरूपं भगवतालोके प्रपितमितिलोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह मू. (111) केअयंलोगे?,जीवचेव अजीवच्छेव, केअनंतालोए?,जीवचेव अजीवचेव, के सासया लोगे?, जीवघेव अजीवचेव Page #111 -------------------------------------------------------------------------- ________________ 108 स्थानाङ्गसूत्रम् 2/4/111 घृ. 'क' इति प्रश्नार्थः, 'aya'miti देशतः प्रत्यक्ष आसन्नश्चयत्र भगवता मरणादिप्रशस्ता प्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनंजीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं च - "पंचत्थिकायमैयं लोगमणाइणिहणं jiNakkhAyaM"ti । लोकस्वरूपभूतानां च जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह- 'के अनंते त्यादि, के अनन्ताः लोके? इति प्रश्नः, अन्नोत्तरंजीवा अजीवाश्चेति, एत एव च शाश्वता द्रव्यार्थतयेति ॥ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधिमोहलक्षणधर्मयोगाद्बुद्धा मूढाश्च भवन्तीतिदर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह मू. (112) दुविहा बोधी paM0 20 - नाणबोधी चैव दंसणबोधी चेव, दुविहा बुद्धा paM0 taM0 - नाणबुद्धा चेव दंसणबुद्धा चेव, एवं मोहे, मूढा । वृ. 'दुविहेऽत्यादि, बोधनंबोधिः-जिनधर्मलाभः ज्ञानबोधिः-ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः-दर्शमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति, एतद्वन्तो द्विधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मतया, ज्ञानदर्शनयोरन्योऽन्याविनाभूतत्वादिति, एवं मोहे mUDha'tti, यथाबोधिर्बुद्धाश्च द्विधोक्ताःतथा मोहोमूढाश्च वाच्या इति, तथाहि-'मोहे दुविहे पन्नतेतं0-नाणमोहे चेवदंसणमोहेचेवज्ञानं मोहयति-आच्छादयतीति ज्ञानमोहो-ज्ञानावरणोदयः, एवं 'दंसणमोहे चेव' सम्यग्दर्शनमोहोदय इति, _ 'दुविहा-मूढा paM0-20-नाणमूढा चेव', 'ज्ञानमूढा' उदितज्ञानावरणाः 'दसणमूढा चेव' दर्शनमूढा मिथ्यादृष्टय इति । द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिः सूत्रैर्द्वविध्यमाह - मू. (113) नाणावरणिज्जे कम्मे दुविहे paM0 20-देसनाणावरणिजेचेवसव्वनाणावरणिजे चेव, दरिसणावरणिज्जे कम्मे एवं चेव, वेयणिजे कम्मे दुविहे paM0 ta0 - सातावेयणिज्जे चेव असातावेयणिज्जे चेव, मोहणिजे कम्मे दुविहे paM0 20-दसणमोहणिजे चेव चरित्तमोहणिजे चेव, आउए कम्मे दुविहे paM0 taM0 - अद्धाउए चेव भवाउए चेव, नामे कम्मे दुविहे पन्नत्ते taM0 - सुभनामेचेव असुभनामेचेव, गोत्तेकम्मेदुविहे paM0 taM0 - उच्चागोते वेवं नीयागोतेचेव, अंतराइय कम्मे दुविहे paM0 20 - पडुप्पन्नविणासिए चेव पिहितागामिफ्ण्॥ __ घृ. 'नाणे त्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम्, आह c|||| "सरउग्गयससिनिम्मलयरस्स जीवस्स छायणं ज्मिः। नाणावरणं कम्मं पडोवमं होइ एवं तु॥" देश-ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम्, सर्वं ज्ञानं केवलाख्यमावृणोतीति सर्वज्ञानावरणीयं, केवलावरणं हिआदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत्सर्वज्ञानावरणं, मत्याद्यावरणं तु धनातिच्छादिदित्येषप्रभाकलप्सय केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यतेच ॥ 9 ॥ "केवलनाणावरणं 1 दंसण छक्कंच मोहबारसगं । ता सव्वघाइसन्ना भवंति मिच्छत्तवीसैमं । " ति, अथवा देशोपघातिसर्वोपघातिफड्डकापेक्षया देशसर्वावरणत्वमस्य, यदाह - Page #112 -------------------------------------------------------------------------- ________________ स्थानं-2, - उद्देशकः -4 109 ॥ 1 ॥ "मतिसुयनाणावरणं दसणमोहं च तदुवधाईणि । तफड्डगाइं दुविहाई देसव्वोवधाईणि ॥ ॥ 2 ॥ सव्येसु सव्वघाइसुहएसु देसोवघाइयाणं च । भागेहिं मुच्छमाणो समए समण अनंतेहिं । / ॥ 3 ॥ पढम लहै नगारं एकेकंवन्नमेवमन्नपि । कमसो विसुज्झमाणो लहै समत्तं नमोचरं । / " इति, तथा दर्शनं-सामान्यार्थबोधरूपमावृणोतीति दर्शनावरणीयं, उक्त्ण्च्॥1॥ "दंसणसीले जीवेदंसणधार्य करेइजंकम्भ । तंपडिहारसमाणंदसणावरणं भवे जीवे । / " इति, "एवं ceva'tti देशदर्शनावरणीयं चक्षुरचक्षुरवधिदर्शनावरणीयम्, सर्वदर्शनावरणीयं तु निद्रापञ्चकं केवलदर्शनावरणीयं चेत्यर्थः, भावनातुपूर्ववदिति, तथा वेद्यते-अनुभूयतैति वेदनीयं, सात-सुखं तद्रूपतया वेद्यते यत्तत्तथा, दीर्घत्वं प्राकृतत्वात्, इतरद्-एतद्विपरीतम्, आह c॥7॥ "महुलित्तनिसियकरवालधार जीहाए~ जारिसं लिह्न्न्ण्। तारिसयं वेयणियं सुहदुहउप्पायगंमुणह । / " ति, -- मोहयतीति मोहनीयं, तथाहि - ॥ 1 ॥ "जह मजपाणमूढो लोए पुरिसो परव्वसो होइ। तह मोहेणविमूढो जीवो उ परव्वसो होइ|" इति, दर्शनंमोहयतीतिदर्शनमोहनीयं-मिथ्यात्वमिश्रसम्यक्त्वभेदं, चारित्रं-सामायिकादिमोहयति यत्कषाय 16 नोकषाय 9 भेदं तत्तथा, एति च याति चेत्यायुः एतद्रूपंच ॥ ॥ "दुक्खं न देइ आउंनविय सुहं देइ चउसुवि गीसुण्। दुक्खसुहाणाहारं धरेइ देहट्ठियै जीयं । / " इति अद्धायुः-कायस्थितिरूपं, भावनातुप्राग्वत्, भवायुभवस्थितिरिति, विचित्रपर्यायर्नमयतिपरिणमयति यजीवंतत्राम, एतत्स्वरूपंच - ॥ 2 ॥ 'जेह चित्तयरो निउणो अनेगरूवाईकुणै रूवाईं। सोहणमसोहणाइं चोक्खमचोक्खेहिं वण्णेहिं । / ॥ 3 ॥ तह नामंपिहु कम्मं अनेगरूवाई कुणै जीव्स्स्। सोहणमसोहणाइंइट्ठानिट्ठाई लोयस्स ॥ इति, शुभं-तीर्थकरादिअशुभम्-अनादेयत्वादीति, पूज्योऽयमित्यादिव्यपदेशपांगां वाचंबायत इति गोत्रं, स्वरूपं चास्येदम् -- "जह कुंभारो भंडाईकुणई पुजेयराईलोयस्स । इय गोयं कुणै जियं लोए पुजेयरावत्यं । / " इति, उच्चैर्गोपूज्यत्वनिबन्धनमितरत्तद्विपरीतं,जीवंचार्थसाधनंचान्तराएति-पततीत्यन्तरायम्, इदं चैव्ण्॥1॥ "जह राया दाणाइंन कुणई भंडारिए विकूल्ण्मि। एवंजेणंजीवो कम्मत अंतरायति । / " ॥ 5 ॥ Page #113 -------------------------------------------------------------------------- ________________ 110 स्थानाङ्ग सूत्रम् 2/4/113 paDupannaviNAsieceva'tti प्रत्युत्पन्न-वर्तमानलब्धवस्तित्वत्यर्थो विनाशितम्-उपहतं येन तत्तथा, पाठान्तरेण प्रत्युत्पन्नं विनाशयतीत्वेवंशीलं प्रत्युत्पन्नविनाशि, चैवः समुचये, इत्यैकम्, अन्यच्च पिधत्ते च-निरुणद्धि च आगामिनो-लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचि आगमपहंति, तत्र च लाभमार्गमित्यर्थः । इदं चाविधं कर्म मूर्छाजन्यमिति मूस्विरूपमाह मू. (114) दुविहा मुच्छापं0 20 -पेञ्जवत्तिता चेव दोसवत्तिताचेव, पेज्जवत्तिया मुच्छा दुविहा paM0 -माए चेव लोभे चेव, दोसवत्तिया मुच्छा दुविहा paM0- कोहे चेव माने चेव्। वृ. 'दुविहे' त्यादि सूत्रत्रयंकण्ठयं, नवरं मूर्छा-मोहः सदसद्विवेकनाशः प्रेम-रागो वृत्तिःवर्तनं रूपंप्रत्ययो वा-हेतु-र्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्ययावा, एवं द्वेषवृत्तिका द्वेषप्रत्यया वेति मूर्होपात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह -- मू. (115) दुविहा आराहणा paM0 taM0 - धम्मिताराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा paM0 taM0-सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलिआराहणा दुविहापं0 ta0, अंतकिरिया चेव कप्पविमाणोववत्तिआ चेव्। वृ. 'दुविहेऽत्यादि, सूत्रत्रयंकण्ठ्यम्, नवरंआराधनमाराधना-ज्ञानादिवस्तुनोऽनुकूलवर्तित्वं निरतिचारज्ञानाद्यासेवेतियावत् धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः-साधवस्तेषामियं धार्मिकी सा चासावाराधनाचधार्मिकाराधना, केवलिनां-श्रुतावधिमनःपर्यायकेवलज्ञानिनामियं केवलिकी सा चासावाराधना चेति केवलिकाराधनेति । 'सुयधम्मेऽत्यादी विषयभेदेनाराधनाभेद उक्तः, केवलिआराहणेऽत्यादौतुफलभेदेनेति, तत्रान्तो-भवान्तस्य क्रियाअन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचारात्, एषा च क्षायिकज्ञाने केवलिनामेव भ्व्ति। तथा कल्पेषु देवलोकेषु, नतुज्योतिश्चारे, विमानानि-देवावासविशेषाःअथवाकल्पाश्चसौधर्मादयो विमानानि च तदुपरिवर्तित्रैवेयकादीनि कल्पविमानानि तेषूपपत्तिः-उपपातो जन्म यस्याः सकाशात्साकल्पविमानोपपत्तिकाज्ञानाधाराधना, एषा चश्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोक्ता परम्परयातु भ्वान्त्क्रियाऽनुपातिन्येवेति|ज्ञ्यानाधाराध्नाऽन्न्त्र्मुक्ता, तत्फलभूताश्च तीर्थकरास्तैर्वा सा सम्यक् ता देशिता वेति तीर्थकरान् द्विस्थानकानुपातेनाह मू. (116) दो तित्यगरा नीलुप्पलसमा वनेणं paM0 taM0 - मुनिसुव्वए चेव अरिष्टनेमि चेव, दो तित्थयरा पियंगुसामावनेणं paM0 20 -मल्ली चेव पासे चेव, दो तित्थयरा पउमगोरा बन्नेणं paM0 ta0 * पउमप्पहे चैव वासुपुजे चेव, दो तित्थगरा चंदगोरा वन्नेणं paM0 ta0 - चंदप्पभे चैव पुष्पदंते चेव्। वृ. 'दो तित्ययरेऽत्यादि सूत्रचतुष्टयं कण्ट्यम्, नवरंप रक्तोत्पलं तद्वद् गौरी पद्मगौरी, रक्तावित्यर्थः, तथा चन्द्रगौरी चन्द्रशुक्लावित्यर्थः, गाथाऽत्र्॥7॥ "पउमाभवासुपुज्जा रत्ता ससिपुष्पदंत ससिगोरा । सुब्बयनेमि काला पासोम्ली piyNgaamaa॥" iti, Page #114 -------------------------------------------------------------------------- ________________ 111 स्थानं-2, - उद्देशकः-4 तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थकर्तृत्वाच तीर्थकराः, तीर्थं च प्रवचनमतः प्रवचनैकदेशस्य पूर्वविशेषस्य द्विस्थानकाक्तारायाह - मू. (117) सचप्पवायुपुव्वस्सं णं दुवे वत्थू pN0| वृ. 'सच्चप्पवायेऽत्यादि, सम्यो-जीवेभ्यो हितः सत्य-संयमः सत्यवचनं वास यत्र सभेदः सप्रतिपक्षश्चप्रकर्षणोद्यते-अभिधीयतेतत्सत्यप्रवादंतचतत्पूर्वंचसकलश्रुतात्पूर्वक्रियमाणत्वादिति सत्यप्रवादपूर्वं, तच्च षष्ठं, तत्परिमाणंच एका पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु चतद्विभागविशेषोऽध्ययनादिवदिति । अनन्तरं षष्टपूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभाद्रपदनक्षत्रस्वरूपमाह- मू. (118) पुव्वाभद्दवयानक्खत्ते दुतारे पन्नत्ते, उत्तरभद्दवयानक्रवत्ते दुतारे पन्नते, एवं पुवफगुणी उत्त्राफ्ग्गुन्नी। वृ. 'पुब्बेऽत्यादिकण्ठ्यम् । नक्षत्रप्रस्तावान्नक्षत्रान्तरस्वरूपंसूत्रत्रयेणाह-'ऽउत्तरेऽत्यादि कण्ठ्यम् । नक्षत्रवन्तश्च द्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह - मू. (119) अंतो णं मणुस्सखेत्तस्स दो समुद्दा paM0 20 - लवणे चेव कालोदे चेव । वृ. 'अंतोणमित्यादि, अन्तः-मध्ये 'मनुष्यक्षेत्रस्य' मनुष्योत्पत्त्यादिविशिष्टाकाशखण्डस्य पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्य, शेषं कण्ठ्यामिति । मनुष्यक्षेत्रप्रस्तावाद्भरतक्षेत्रोत्पनोत्तपमपुरुषाणां नरकगामितया द्विस्थानकावतरामाह - मू. (120) दो चक्कवट्टी अपरिचत्तकामभोग कालमासे कालं किच्चाअहेसत्तमाए पुढवीए अप्पतिहाणे नरए नेरैतत्ताए उव्ववन्ना taM0 -सुभूमे चेव बंभदत्ते चेव । वृ. 'docakavaTTI'tyAdi, द्वौचक्रेण-रत्लभूतप्रहरणविशेषेणवर्तितुंशीलंययोस्तौचक्रवर्तिनी, 'kAmabhoga'tti कामौ च-शब्दरूपे भोगाश्चगन्धरसस्पर्शाःकामभोगाः,अथवा काम्यन्त इतिकामा मनोज्ञा इत्यर्थः तेच ते भुज्यन्त इति भोगाश्च-शब्दादय इति कामभोगान परित्यक्तास्ते यकाभ्यां तौ तथा 'कालमासेऽत्ति कालस्य-मरणस्य मासः उपलक्षणं चैतत्पक्षाहोरात्रादेस्ततश्च कालमासे, मरणावसरैति भावः, कालं मरणं कृत्वाअधःसप्तम्यांपृथिव्यां, तमस्तमायामित्यर्थः अधोग्रहणं विनासप्तमी उपरिष्टाच्चिन्त्यमानारलप्रभाऽपिस्यादित्यधोग्रहणं अप्रतिष्ठाने नरके पञ्चानांमध्यमे नैरयिकत्वेनोत्पनी, सुभूमोऽष्टमो ब्रह्मदत्तश्च द्वादशः, तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरिति। nArakANAMcAsaGghayeyakAla'pi स्थितिर्भवतीतिभवनपत्यादीनामपितांदर्शयन् पञ्चसूत्रीमाह मू. (121) असुरिंदवजियाणंभवनवासीणंदेवाणं देसूणाईदो पलिओवमाइंठिती पन्नत्ता, सोहम्मे कप्पेदेवाणंउक्कोसेणं दो सागरोवमाइंठिती पन्नत्ता, ईसाणे कप्पे देवाणंउक्कोसेणं सातिरेगाई दोसागरोवमाइं ठिती पन्नत्ता, सनकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाइं ठिती पन्नत्ता, माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाइं दो सागरोवमाइंठिती प्न्न्त्ता॥ वृ. 'असुरे' त्यादि, असुरेन्द्रौ-चमरबली तद्वर्जितानां (तत्सापनिकवर्जितानांच, सूत्रे इन्द्रग्रहणेन सामानिकानामपिग्रहणाद्, अन्यथा सामानिकत्वमेव तेषांनस्यादिति, शेषाणांत्रायस्त्रिंशादीनामसुराणांतदन्येषांच) भवनवासिनांदेवानामुत्कर्षतद्वेपल्योपमे किञ्चिदूने स्थितिःप्रज्ञप्ता, Page #115 -------------------------------------------------------------------------- ________________ 112 स्थानाङ्ग सूत्रम् 2/4/121 ॥ 1 ॥ "चमर 1 बलि 2 सर 3 महियं 4 सेसाण सुराण आउयं वोच्छ्ण्। दाहिणदिवड्वपलियं दो देसूणत्तरिल्लाणं । / " ति, - उत्कर्षत एवैतत् जघन्यतस्तु दशवर्षसहाणीति, आह c|||| "दंस भवनवणयराणं वाससहस्सा ठीई जहन्नेणं । स भवनायमम्मे पलिओवममुक्छेसं वंतरियाणं वियाणिज्जा ॥"ति, - शेषं सुगमम्, नवरं सौधर्मादिष्वयं स्थितिः॥2॥ "दो 1 साहि 2 सत्त 3 साही 4 दस 5 चोद्दस 6 सत्तरे व 7 अयराइं । सोहम्माजा सुक्को तदुवरि एक्केक्मारोवे|" इति, - इयमुत्कृष्टा, jghnyaatu॥3॥"pliyN 1 अहियं 2 दो सार 3साहिया 4 सत्त 5 दसय 6 चोइस y7| सत्तरस सहस्सारे 8 तदुवरि एककमारोवे ॥ " इति, - देवलोकप्रस्तावात स्त्र्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽहमू. (122) दोसु कप्पेसु कप्पत्थियाओ पन्नत्ताओ, taM0 - सोहम्मे चेव ईसाणे चेव्। वृ. 'दोसु' इत्यादि, कल्पयोःदेवलोकयोः स्त्रियः कल्पस्त्रियो-देव्यः,परतो न सन्ति, शेषं knntthymiti। mU. (123) dosukappesu देवा तेउलेस्सा पन्नत्ता, taM0 - सोहम्मे चैव ईसाणे चैव । वृ. नवरं 'teulesa'tti तेजोरूपा लेश्या येषां ते तेजोलेश्याः , ते च सौधर्मेशानयोरेव न परतः, तयोस्तेजोलेश्या एव, नेतरे, आह c॥1॥ "किण्हा नीला काऊ तेऊलेसा य भ्व्न्व्ण्त्रिया। जोइस सोहम्मीसाण तेऊलेसा मुणेयव्वा । / " ति, म. (124) दोसु कप्पेसु देवा कायपरियारगा paM0 taM0 - सोहम्भे चेव ईसाणे चेव, दोसु कप्पेसुदेवा फासपरियारगापं020-सणंकुमारे चेवमाहिदे चेव, दोसुकप्पेसुदेवा लवपरियारगा paM0 ta0 - बंभलोगे चेव लतंगे चेव, दोसु कप्पेसु देवा सहपरियारगा paM0 taM0 - महासुक्के चैव सहस्सारे चेव, दो इंदा मणपरियारगा paM0 20 - पाणए चेव अचुए चेव वृ.'kAyapariyAraga'ci परिचरन्ति-सेवन्ते स्त्रिरयमिति परिचरकाः कायतः परिचारकाः कायपरिचारकाः, एवमुत्तरत्रापि, नवरंस्पर्शादिपरिचारकाः स्पशदिरेवोपशान्तवेदोपतापा भवन्तीत्यभिप्रायः,आनतादिचतुर्युकल्पेषुमनःपरिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् 'दो इंदा' इत्युक्तं, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र्॥1॥ "दो कायपवियारा कप्पा फरिसेण दोनि दो रूवे । सद्दे दो चौरमने उवरि परियारणा न्त्यि॥" इयंचपरिचारण कर्मतः,कर्मचजीवाः स्वहेतुभिः कालत्रयेऽपिचिताद्यवस्थंकुर्वन्तीत्याह मू. (125) जीवा णं दुट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंसुवा चिणंति वा चिणिस्संति वा, taM0 - तसकायनिव्वत्तिए चेव धावरकायनिव्वत्तिए चेव, एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा, बंधिसुवा बंधति वा बंधिस्संति वा, उदीरिसुवा उदीरेति वा उदीरिस्संति वा, वेदेंसु वा वेदेति वा वेदिस्संति वा, निअरिंसुवा निरिति वा निजरिस्संति वा Page #116 -------------------------------------------------------------------------- ________________ - स्थानं-2, - उद्देशकः -4 113 वृ. 'jIvANa'mityAdi, सूत्राणि षट् सुगमानि, नवरं, जीवा-जन्तवो, णं वाक्यालझारे, द्वयोः स्थानयोः-आश्रययोस्त्रसस्थावरकायलक्षणयोः समाहारो द्विस्थानम्, तत्र मिथ्यात्वदिभिर्ये निवर्तिताः-सामान्येनोपार्जिताः वक्ष्यमाणावस्थाषट्कयोग्यीकृताः द्वयोर्वा स्थानयोः निवृत्तिर्येषां ते द्विस्थाननिवृत्तिकास्तान् पुद्गलान् कार्मणान् पापकर्म-घातिकर्म सर्वमेव वा ज्ञानावरणादि तद्भावस्तत्ता तया पापकर्मतया तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले चिन्वन्ति वा सम्प्रति चेष्यन्तिवा अनागतकाले केचिदिति गम्यते, चयनंचकषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रं, उपचयनंतुचितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, सचैवं-प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं "जावुक्कोसियाए विसेसहीनं निसिंचई" इति, बन्धनंतुतस्यैवंज्ञानावरणादितया निषिक्तस्यपुनरपिकषायापरिणतिविशेषानिकाचनमिति, उदीरणं त्वनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनम्-अनुभवः, निर्जराकर्मणोऽकर्मताभवनमिति । कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्यक्षेत्रकालभावर्द्धिस्थानकावतारेण निरूपयन्नाह - मू. (126) दुपएसिता खंधा अनंता पन्नत्ता दुपदेसोगाढा पोग्गला अनंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अनंता प्न्न्त्ता। वृ. 'dupaesI'tyAdi सूत्राणि त्रयोविंशतिः, मुगमा चेयं, नवरं यावत्करणात् 'दुसमयट्ठीएऽत्यादि सूत्राण्येकविंशतिर्वाच्यानि, कालंपञ्चद्विपञ्चाष्टभेदानुवर्णगन्धरसस्प-श्चिआश्रित्येति, वाचना चैवं-'दुसमयट्टिईया पोग्गलेत्यादि । स्थानं-2 - उद्देशकः-4 समाप्तः __स्थान-2- समाप्तम् मुनिदीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता द्वितीय स्थानस्य टीका प्रिस्माप्ता। (स्थान-3) वृ.द्विस्थानकानन्तरंत्रिस्थानकमेव भवतिसङ्ख्याक्रमप्रामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुद्देशकस्यास्य तत्रापि द्वितीयाध्यनान्त्योद्देशके जीवादिपर्याया उक्ता स्थान-3 उद्देशक:-1:अस्याप्यध्यनस्य प्रथमोद्देशके त एवाभिधीयन्त इत्येवंसम्बन्धस्यैतप्रथमोद्देशकस्य तत्राप्यनन्तरोद्देशकान्त्यसूत्रे पुद्गलधर्मा उक्ता एतप्रथमसूत्रे तु जीवधर्मा उच्यन्त इत्येवं सम्बन्धस्यैतदादिसूत्रस्य मू. (127) तओ इंदा पन्नत्ता taM0-नामिंदे ठवणिंदे दविंदे, तओ इंदा paM0 taM0-नाणिंदे दंसणिंदे चरित्तिदे, तओ इंदा paM0 ta0-देविंदे असुरिंदे मणुस्सिंदे वृ. 'तओ इंदे त्यादेव्याख्या, सा च सुकरैव, नवरमिन्दनाद्-ऐश्वार्याद् इन्द्रः नाम-संज्ञा तदेव यथार्थमिन्द्रत्यक्षरात्मकमिन्द्रो नामेन्द्रः,अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थ नाम क्रियते स नामनामवतोरभेदोपचारान्नाम चासाविन्द्रश्चेति नामेन्द्रः, अथवा नाम्नैवेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्र इति, नामलक्षणं पुनरिदम्38] Page #117 -------------------------------------------------------------------------- ________________ 114 // 1 // अयमर्थः यद्वस्तित्यादिना यथार्थमिन्द्र इत्याद्युक्तं स्थितमित्यादिना त्वयथार्थं गोपालादाविन्द्रेत्यादि, याच्छिकमनर्थकं डित्यादीति 3 अथवा यदिन्दनाद्यर्थनिरपेक्षं गोपाला दिवस्तुन इन्द्र इत्यादिकमभिधानं यथार्थतया शक्रादावन्यत्रार्थे स्थितं तन्नामेति, इन्द्रादिवस्तुनो वा अभिधानमिन्दनाद्यर्थनिरपेक्षं सद् गोपालादावन्यत्रार्थे स्थितं नामेति । तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना - लेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः अक्षादिन्यासस्त्वितर इति, स्थापनालक्षणमिदम् 119 11 ॥ 1 ॥ स्थानाङ्ग सूत्रम् 3/1/127 "यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायनभिधेयञ्च नाम या च्छिकं च तथा " इति, "यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणिः । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालञ्च " इति, तथा, "लेप्पगहत्थी इत्थित्ति एस सम्भाविया भवे ठवणा । होइ असमावे पुण हत्थित्ति निरागिई अक्खो " इति, तथा द्रवति-गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायैद्रर्वा-सत्ताया अवयवो विकारो वा वर्णादिगुणानां वा द्रावः समूह इति द्रव्यं तच्च भूतभावं भाविभावं चेति, आह ca119 11 "दवए 1 दुयए 12 दोरवयवो विगारो 3 गुणाण संदावो 4 ॥ दव्वं भव्वं भावस्स भूयभावं च जं जोगं " ति, / तथा "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् 77 तथा 'अनुपयोगो द्रव्यमप्रधानं चे ऽति, तत्र द्रव्यं चासाविन्द्रश्चेति द्रव्येन्द्रः, स च द्विधाआगमतो नोआगमतश्च, तत्र आगमतः खल्वागममधिकृत्य ज्ञानापेक्षयेत्यर्थः, नोआगमतस्तु तद्विपर्यमाश्रित्य तत्रागमत इन्द्रशब्दाध्येताऽनुपयुक्तो द्रव्येन्द्रः 'अनुपयोगो द्रव्य मिति वचनात्, अयमेवार्थो मङ्गलमाश्रित्य भाष्य उक्तः, , तथाहि- ॥ 9 ॥ 119 11 "आगमओऽनुवउत्तो मंगलसद्दाणुवासिओ व्त्ता। तन्त्राणलद्धिजुत्तोवि नोवउत्तोत्ति तो दव्वं "इति, तथा नोआगमतस्त्रिविधो द्रव्येन्द्रः, तद्यथा-ज्ञशरीरद्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रश्चेति, तत्र ज्ञस्य शरीरं ज्ञशरीरं ज्ञशरीरमेव द्रव्येन्द्रः ज्ञशरीरद्रव्येन्द्रः, एतदुक्तं भवति इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्वावानुवृत्त्या सिद्धशिलातलादिगतमपि घृतघटादिन्यायेन नोआगमतो द्रव्येन्द्र इति, इन्द्रकारणत्वात् इन्द्रज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः, तथा भव्यो-योग्य इन्द्रशब्दार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति तस्य शरीरं भव्यशरीरं तदेव द्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रः, अयमत्र भावार्थो भाविनीं वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वात् मधुघटादिन्यायेनैव तद्बालादिशरीरं भव्यशरीरद्रव्येन्द्र इति, नोशब्दः पूर्ववत्, उक्तश्च मङ्गलमधिकृत्य - ॥ 1 ॥ "मंगलपयत्थजाणयदेहो भव्वस्स वा सजीवोवि । नोआगमओ दव्वं आगमरहिओत्ति जं भणितं " इति, Page #118 -------------------------------------------------------------------------- ________________ स्थान-3, - उद्देशकः-1 115 ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रो भावेन्द्रकार्येष्वव्यापृतः, आगमतोऽनुपयुक्तद्रव्येन्द्रवत्, तथा यच्छीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणाम तच्चोभयातिरिक्तद्रव्येन्द्रो, ज्ञशरीरद्रव्येन्द्रवत्, तथा यो भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपर्यायमात्मद्रव्यं तदप्युभयातिरिक्तोद्रव्येन्द्रः, भव्यशरीरद्रव्येन्द्रवत, सचावस्थाभेदेन त्रिविधः, तद्यथा-एकमविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविकोयोऽनन्तर एव भवे इन्द्रतयोत्पत्स्यत इति, स चोत्कर्षतस्त्रीणि पल्योपमानि भवन्ति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स, एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेतिबद्धायुरुच्यते, सचोत्कर्षतः पूर्वकोटीत्रिभागंयावद्, अस्मात्परतः आयुष्कबन्धाभावात, तथा अभिमुखे-संमुखेजघन्योत्कर्षाभ्यांसमयान्तर्मुहूर्तानन्तरभावितया नामगोत्रे इन्द्रसबन्धिनी यस्य स तथा, तथाभावेश्वर्ययुक्ततीर्थकरादिभावेन्द्रापेक्षयाअप्रधानत्वाच्छनादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेरिति, भावेन्द्रस्त्विह त्रिस्थानकानुरोधान्नोक्तः, तल्लक्षणं चेदम्-भावम्-इन्दनक्रियानुभवनलक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेनन वा भवतीति भावः सचासाविन्द्रश्चेति भावेन्द्रः, य्दाः॥1॥ "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्द- नादिक्रियानुभवात्" स च द्विधा-आगमतो नोआगमतश्च, तत्र आगमत इन्द्रज्ञानोपयुक्तो जीवो मावेन्द्रः, कथमिन्द्रोपयोगमात्रात्तन्मयताऽवगम्यते?,नह्यग्निज्ञानोपयुक्तोमाणवकोऽग्निरेव, दहनपचनप्रकाशनाधर्थक्रियाप्रसाधकत्वाभावादिति चेत्न,अभिप्रायापरिज्ञानात, संवित्ज्ञानमवगमो भाव इत्यनर्थान्तरम्, तत्र 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति सर्ववादिनामविसंवादस्थानं, यथा कोऽयं?, घटः, किमयमाह ?, घटशब्दं, किमस्य ज्ञानं ?, घट इति, अग्निरिति च यत् ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, नचानाकारंतत्, पदार्थान्तरवद्विपक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्चज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद, आकाशवत्, नचानलः सर्वएवदहनाद्यर्थक्रिया प्रसाधको, भस्मच्छन्नाग्निना व्यभिचारादिति कृतं प्रसङ्गेन, - नोआगमतो भावेन्द्र इन्द्रनामगात्रे कर्मणी वेदयन् परमैश्वर्यभाजनं, सर्वनिषेधवचनत्वानोशब्दस्य, यतस्तत्र नेन्द्रपदार्थज्ञानमिन्द्रुव्यपदेशनिबन्धनतया विवक्षितं इन्दनक्रियाया एव च विवक्षितत्वात्, अथवा तथाविधज्ञानक्रियारूपोयः परिणामः सनागम एव केवलोन चानागम इत्यततो मिश्रवचनत्वात् नोशब्दस्य नोआगमत इत्याख्यायत इति । ननुनामस्थापनाद्रव्येष्वन्द्राभिधानं विवक्षितभावशून्यत्वाद्रव्यत्वंचसमानं वर्तते, ततश्च क एषां विशेषः?, आह c॥1॥ "अभिहाणं दव्वत्तं तदत्थसुन्नत्तणंच तुल्लाई। को भाववज्जियाणं नामाईणं पइविसेसो ? " इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भूतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते Page #119 -------------------------------------------------------------------------- ________________ 116 स्थानाङ्ग सूत्रम् 3/9/127 फलं चप्राप्नुवन्ति केचिद्देवतानुग्रहात्न तथा नामद्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्यं भेद इति, आह c॥1॥ "आगारोऽभिप्पाओ बुद्धी किरियाफलंच पाएन्न्ण्। जह दीसइ ठवणिंदे न तहा नामे न दविदे " इति, यथा च द्रव्येन्द्रो भावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्चन तथा नामस्थापनेन्द्रावित्ययं विशेष इति, आह c॥1॥ "भावस्स कारणंजह दव्वं भावो यतस्स प्जाओ। उवओगपरिणतिमओ न तहा नामं न वा ठवणा" इति॥ उक्ता नामस्थापनाद्रव्येन्द्राः, इदानीं भावेन्द्रंत्रिस्थानकावतारेणाह-'तओइंदे त्यादिकण्ठयं, नवरंज्ञानेनज्ञानस्यज्ञानेवाइन्द्रः-परमेश्वरो ज्ञानेन्द्रः-अतिशयवछुताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तरः केवली वा, एवं दर्शनेन्द्रः-क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो-यथाऽऽख्यातचारित्रः, एतेषां च भावेन-सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतःपरमार्थतोवेन्द्रत्वात्-सकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षणपरमैश्वर्ययुक्तत्वाद्भावेन्द्राऽवसेयेति उक्तामाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ बाह्येश्वर्यापेक्षया तदेवाह-'तओ इंदेऽत्यादि, भाविता), नवरंदेवा-वैमानिकाज्योतिष्कवैमानिका वारूढेःअसुराः-भवनपतिविशेषा भवनपतिव्यन्तरा वा सुरपर्युदासात्, म्नुजेन्द्र्ः-च्क्र्वादिरिति॥ त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणानिरूपणायाह मू. (128)तिविहा विउव्वणा paM0 20-बाहिरते पोग्गलएपरियातित्ताएगा विकुब्बणा बाहिरए पोग्गले अपरियादित्ताएगा विकुव्वणा बाहिरएपोग्गले परियादित्ताविअप्परियादित्तावि एगा विकुब्वणा, तिविहा विकुचणा paM0 taM0-अबंतरए पोग्गले परियाइत्ता एगा विकुव्यणा अभंतरे पोग्गलेअपरियादिताएगा विकुब्बणाअभंतरए पोग्गले परियातित्ताविअपरितादित्तावि एगा विकुब्वणा, तिविहा विकुब्वणापं0 20-बाहिरमंतरए पोग्गले परियाइत्ताएगा विकुव्वणा बाहिरबंतरए पोग्गले अपरियाइत्ता एगा विकुव्वणा बाहिरबंतरए पोग्गले परियाइत्तावि अपरियाइत्ताविएगा विउव्व्न्ना। वृ. 'तिविहेऽत्यादि सूत्रत्रयी कण्ठ्या , नवरं बाह्यान् पुद्गलान्-भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्तिनी वैब्रियसमुद्घातेन पर्यादाय-गृहीत्वैका विकुर्वणा क्रियते इति शेषः, तानपर्यादाय, या तु भवधारणीयलपैव साऽन्या, यत्पुनर्भवधारणीयस्यैव किञ्चिद्विशेषापादनं सा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, __अथवा विकुर्वणा-भूषाकरणं, तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति कृकलाससादीनां र्क्त्त्व्फ्न्नादिक्र्न्न्ल्क्स्स्न्नेति। एवंद्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेणवाशरीरेणये क्षेत्रप्रदेशा अवगाढास्तेष्वेव ये वर्तन्तेतेऽवसेयाः, विभूषापक्षेतुनिष्ठीवनादयोऽभ्यन्तरपुद्गलाइति । तृतीयं तु बाह्याभ्यन्तरपुद्गलयोगेन वाच्यमिति, तथाहि-उभयेषामुपादानाद् भवधारणीयनिष्पादनं Page #120 -------------------------------------------------------------------------- ________________ स्थान-3, - उद्देशकः-1 117 तदनन्तरं तस्यैव केशादिरचनंच, अनादानाचिरविकुर्वितस्यैव मुखादिविकारकरणं, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषांचानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति अनन्तरं विकुर्वणोक्ता, सा च नारकाणामप्यस्तीति नारकान्निरूपयन्नाह मू. (129)तिविहा नेरइया पन्नत्तातं0-कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवजा जाव वैमाणिया वृ.'तिविहे त्यादि, कण्ठ्यम्, नवरं 'katI'tyanena सङ्घयावाचिनाद्वयादयः सङ्घयावन्तोऽभिधीयन्ते, अयंचान्यत्र प्रश्नविशिष्टसङ्घयावचकतयारूढोऽपीए सङ्ख्यामात्रे द्रष्टव्यः, तत्र नारकाः कति कतिसङ्ख्याताः सङ्घयाताएकैकसमयेये उत्पन्नाः सन्तः सञ्चिताः-कत्युत्पत्तिसाधाबुध्या राशीकृतास्ते कतिसञ्चिताः, तथा न कति-न सद्ध्याता इत्यकति-असञ्जयाताअनन्ता वा, तत्र ये अकति-अकतिसङ्ख्याताःअसङ्ख्याता एकैकसमये उत्पत्रा सन्तस्तथैव सञ्चितास्तेअकतिसञ्चिताः, तथा यः परिमाणविशेषो न कति नाप्यकतीति शक्यते वक्तुंसोऽवक्तव्यः सचैक इतितत्सञ्चिता अवक्तव्यकसञ्चिताः समये समये एकतयोत्पन्ना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्ख्येयान्ताः, उक्त्ण्च्॥1॥ "एगो व दो व तिन्नि व संखमसंखा व एग्स्मेन्न्ण्। उववजंतेवैया उव्वटुंता वि एमेव" इति, एतद्देवपरिमाणमेतदेव नारकारणामपि, यत उक्तम्-"संखा पुण suravaratulla'tti, कतिसञ्चितादिकमर्थमसुरादीना दण्डकोक्तानामतिदिशन्नाह- 'eva'mityAdi, 'eva'miti नारकवच्छेषाश्चतुर्विंशतिदण्डकोक्तावाच्या एकेन्द्रियवर्जाः, यतस्तेषुप्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः सङ्ख्याता वा इति, आह c॥1॥ "अनुसमयमसंखेज्जा संखेज्जाऊयतिरियमणुया य । एगिदिएसु गच्छे आरा ईसाणदेवा य ॥ 2 ॥ एगो असंखभागो वट्टै उव्व्त्त्त्त्न्नोव्वाय्ण्मि। एगानिगोए निचं एवं सेसेसुवि स एव" इति । अनन्तरसूत्रे कतिसंचितादिको धर्मोवैमानिकानां देवानामुक्तः, अधुना देवानांसामान्येन परिचारणाधर्मनिरूपणायाह मू. (130) तिविहा परियारणा paM0 20-ege deve anne deve अन्नेसिं देवाणं देवीओ अ अभिजुंजिय 2 परियारेति, अप्पनिजिआओ देवीओ अभिमुंजिय 2 परियारेति, अप्पाणमेव अप्पणा विउव्विय र परियारेति 1, एगे देवे नो अन्ने देवा नो अत्रेसिं देवाणं देवीओ अभिमुंजिय 2 परियारेति अत्तनिजिआओ देवीओ अभिजुंजिय र परियारेइ अप्पाणमेव अप्पणा विउब्विय 2 परियारेति 2, एगे देवे नो अन्ने देवा अन्नेसि देवाणं देवीओ अभिमुंजिय 2 परितारेति नो अपनिजिताओ देवीओअभिजुजिय र परितारेति अप्पाणमेव अप्पाणं विउब्विय र परितारेति 3 / / वृ. 'तिविहा परी त्यादि, कण्ठ्यम्, नवरं परिचारणा-देवमैथुनसेवेति, एकः कश्चिद्देवो नसर्वोऽप्येवमिति, किम्?-'अनेदेवेऽत्तिअन्यान्देवान-अल्पर्धिकान्तथाऽन्येषां देवीनांसत्का Page #121 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 3/1/130 देवीश्चाभियुज्याभियुज्य - आश्लिष्याम्लिष्य वशीकृत्य वा परिचारयति परिमुङ्कते वेदबाधोपशमायेति, न च न सम्भवति देवस्य देवसेवा पुंस्त्वेनेत्याशङ्कनीयम्, मनुष्येवष्वपि तथा श्रवणात्, न चात्रार्थे नरमरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेकः क्रियाभिसम्बन्ध इति, एवमात्मीया देवीः परिचारयतीति द्वितीयः, तथाऽऽत्मानमेव परिचारयति, कथं ? " 118 आत्मना विकृत्य विकृत्य परिचारणायोग्यं विधायेति तृतीयं एवं प्रकारत्रयरूपाप्येकेयं परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति, अथान्यो देव आद्यप्रकारपरिहरेणान्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात्, तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनान्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पर्द्धिकदेवविशेषस्वामिकत्वादिति ॥ परिचारणेति मैथुनविशेष उक्तोऽधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाहमू. (131) तिविहे मेहुणे paM0 taM0- दिव्वे माणुस्सते तिरिक्खजोणीते, तओ मेहुणं गच्छंति taM0-देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सेवंति taM0-इत्थी पुरिसा नपुंसगा । बृ. 'तिविहे मेहुणे' इत्यादि कण्ठ्यं, नवरं मिथुनं स्त्रीपुंसयुग्मं तत्कर्म मैथुनं, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थं नास्त्येवेति नोक्तम् ॥ मिथुनकर्मण एव कारकानाह- 'तओ' इत्यादि कण्ठ्यं तेषामेव भेदानाह- 'तओ मेहुण' मित्यादि, कण्ठ्यं, नवरं स्त्र्यादिलक्षणमिदमाचक्षते विचक्षणाः ॥ 1 ॥ " योनि 1 मृदुत्व 2 मस्थैर्यं 3स, मुग्धत्वं 4 क्लीबता 5 स्तनौ 6 / पुंस्कामितेति 7 लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ॥ 2 ॥ मेहनं 1 खरता 2 दाढ 3, शौण्डीर्यं 4 श्मश्रु 5 धृष्टता 6 / स्त्रीकामिते 7 तिलिङ्गानि सप्त पुंस्त्वे प्रचक्षते स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् " - तथाऽन्यत्राप्युक्तम् - "स्तनकेशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तदभावे नपुंसकम् " ॥ 3 ॥ 119 11 इत्यादि । एते च योगवन्तो भवन्तीति योगप्ररूपणायाह मू. (132) तिविहे जोगे paM0 taM0-मणजोगे वतिजोगे कायजोगे, एवं नेरतिताणं विगलिंदियवज्जाणं जाव वैमाणियाणं, तिविहे पओगे paM0 taM0-मणपओगे वतिपओगे कायपओगे, जहा जोगो विगलिंदियवज्जाणं तथा पओगोऽवि, तिविहे करणे paM0 taM0-मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवज्रं जाव वैमाणियाणं, तिविहे करणे paM0 taM0- आरंभकरणे संरंभकरणे समारंभकरणेस निरंतरं जाव वेमाणियाणं 'तिविहे जोए' इत्यादि, इह वीर्यान्तरायक्षय क्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्यं योगः, आह च बृ. Page #122 -------------------------------------------------------------------------- ________________ स्थानं-3, - उद्देशकः-1 119 ॥ 1 ॥ "जोगो वीरियं थामो उच्छाह परकमो तहा चेत्त्त्था। सत्ती सामत्यंति य जोगस्स हवंति पञ्जाया" इति, सच द्विधा-सकरणोऽकरणश्च, तत्रलेश्यस्य केवलिनः कृतस्नयोर्जेयश्योरर्थयोः केवलं ज्ञानं दर्शनं चोपयुझानस्य योऽसावपरिस्पन्दोऽप्रतिधो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैवव्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या, युज्यते जीवः कर्मभिर्येन 'कम्मंजोगनिमित्तंबज्झइऽत्तिवचनात् युकतेप्रयुकतेयं पर्यायंस योगोवीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति, आहच- / ॥ 1 ॥ "मणसा वयसा काएण वावि जुत्तस्स विरिय्प्रिन्नामो। जीवस्स अप्पणिज्जो स जोगसन्नो जिणक्खाओ ॥ 2 ॥ तेओजोगेण जहा रत्तत्ताई घडस्स प्रिन्नामो। जीवकरणप्पओए विरियमवितहप्पपरिणामो" इति, मनसा करणेनयुक्तस्यजीवस्ययोगो-वीर्यपर्यायोदुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति, सचचतुर्विधः-सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगो असत्यामृषामनोयोगश्चेति, मनसो वा योगः-करणकारणानुमतिरूपो व्यापारो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरंस सप्तविधः-औदारिको 1 दारिकमिश्न 2 वैक्रियत 3 विक्रियमिश्रा 4 हारका 5 हारकमिश्र 6 कार्मणकाययोग7 भेदादिति, तकत्रौदारिकादयः शुद्धाःसुबोधाः,औदारिकमिश्रस्तुऔदारिकएवापरिपूर्णोमिश्रौच्यते, यथा गुडमिश्रं दधिन गुडतया नापि दधितया व्यपदिश्यतेतत्ताभ्यामपरिपूर्णत्वात्, एवमौदारिक मिश्रकार्मणेन नौदारिकतया नापिकार्मणतया व्यपदेष्टुंशक्यम् अपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति शतकटीकालेशः, प्रज्ञापनाव्याख्यानांशस्त्वेवमौदारिकाद्याः शुद्धासतत्पर्याप्तकस्य मिश्रास्त्वपर्याप्तकस्येति, तत्रोत्पत्तावौदारिककायःकार्मणेन औदारिकशरीररिणश्च वैक्रियाहारककरणकाले वैक्रियाहारकाभ्यां मिश्रो भवति इत्येवमौदारिकमिश्रः, तथा वैक्रियमिश्रोदेवाद्युत्पत्ती कार्मणेन कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारिकेण, आहारकमिश्रस्तुसाधिताहारककायप्रयोजनः पुनरउदारिकप्रवेशेअउदारिकेणेति, कार्मणस्तुविग्रहे केवलिसमुद्घाते वेति, सर्व एवायं योगः पञ्चदशधेति, स्न्ग्ग्र्होऽस्य्॥1॥ "सच्चं 1 मोसं 2 मीसं 3 असच्चमोसं 4 मनोवती चेवं 8 / काऔराल 1 विक्यि 3 आहारग3 मीस 6 क्म्मैगो7" इति ॥ सामान्येन योगंप्ररूप्यविशेषतोनारकादिषुचतुर्विंशतोपदेषुतमतिदिशन्नाह-एव मित्यादि, कण्ठ्यं, नवरतमतिप्रसङ्गपरिहारायेदमुक्तं-"vigaliMdiyavaJjANaM"ti तत्र विकलेन्द्रियाःअपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोगएव, द्वित्रिचतुरिन्द्रियाणांतुकाययोगवाग्योगाविति मनःप्रभृतिसम्बन्धेनैवेदमाह "तिविहेपओगे' इत्यादि, कण्ठ्यं, नवरंमनःप्रभृतीनां व्याप्रियमाणानांजीवेन हेतुकर्तृभूतेन यद्व्यापारणं-प्रयोजनंस प्रयोगः मनसः प्रयोगोमनःप्रयोग, एवमितरावपि, 'जहे त्याद्यतिदेशसूत्रं पूर्ववद्भावनीयमिति । मनःप्रभृतिसम्बन्धेनैवेदमपरमाह Page #123 -------------------------------------------------------------------------- ________________ 120 स्थानाङ्ग सूत्रम् 3/1/132 'तिविहे करणे इत्यादि कण्ठ्यं, नवरं क्रियतेयेनतत्करणं-मननादिक्रियासुप्रवर्त्तमानस्यात्मन उपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्रमन एवकरणंमनःकरणमेवम् इतरे अपिस एव' मित्याधतिदेशसूत्रपूर्ववदेव भावनीयमिति, अथवा योगप्रयोगकरणशब्दानां मनः-प्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्वभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतयाआगमे बहुशःप्रवृत्तिदर्शनात्, तथाहि-योगःपञ्चदशविधः शतकादिषु व्याख्यातः, प्रज्ञापनायां त्वेवमेवायं प्रयोगशब्देनोक्तः, तथाहि "कतिविहेणंभंते! पओगे पन्नत्ते, गोतमा! पन्नरसविहे' इत्यादि, तथाआवश्यकेऽयमेव करणतयोक्तः, त्थाहि॥1॥ "झुंजणकरणं तिविहं मणवतिका य मणसि स्चाइ। सट्टाणे तेसि भेओ चौ चौहा सत्तहा चेव " इति॥ प्रकारान्तरेणकरणत्रैविध्यमाह-तिविहे इत्यादि, आरम्भणमारम्भः-पृथिव्याधुपमईनंतस्य कृतिः-करणंस एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये, नवरमयं विशेषः-संरम्भकरणं पृथिव्यादिविषयमेव मनःसङ्कलेशकरणं, समारम्भकरणं-तेषामेव सन्तापकरणमिति, आह c॥1॥ "संकप्पो संरंमो परितावकरो भ्वेस्मार्ण्भो। आरंभो उद्दवओ सुद्धनयाणं तु सव्वेसिं" इति । / इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशन्नाह-nirantara'mityAdi, सुगमं, केवलं संरम्भकरणसंज्ञिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति ॥ आरम्मभादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयत्राह मू. (133) तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरिति, taM0-पाणे अतिवातित्ता भवति मुसंवैत्ता भवैतहास्वंसमणंवामाहणं वाअफासुएणं अनेसणिज्जेणं असनपानखाइमसाइमेणं पडिलाभित्ता भवै, इच्छेतेहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरेति । तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्मं पगरेंति, taM0-नो पाणे अतिवातित्ता भवै णो मुसं वतित्ता भवति तथालवं समणं वा माहणं फासुएसणिजेणं असनपानखाइमसाइमेणं पडिलाभेत्ता भवै, इच्चे तेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं प्ग्रेति। तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेति, तंजधापाणे अतिवातित्ता भवै मुसं वैत्ता भवै तहालवं समने वा माहणं वा हीलेत्ता निंदित्ता खिसेत्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुन्नेणं अपीतिकारतेणं असण0 पडिलाभेत्ता भवै, इच्छेतेहिं निहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगति । तिहिं ठाणेहिं जीवा सुभदीहाउअत्तातेकम्मं पगरेति, taM0-नो पाणे अतिवातित्ता भवै नो मुसं वदित्ता भवै तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सक्कारिता समाणेत्ता कल्लाणं मंगलं देवतं चेतितं पजुवासेत्ता मणुन्नेणं पीतिकारणएणं असनपानखाइमसाइमेणं पडिलाभित्ता भवै, इच्छेतेहिं तिहिं ठाणेहिं जीवा सुदहीहाउतत्ताते कम्म प्ग्रेति। वृ.'तिहिं ठाणेहि इत्यादि, 'त्रिभिः 'स्थानैः' कारणैः जीवाः' प्राणिनः 'अप्पाउयत्ताएऽत्ति अल्पं-स्तोकमायुः-जीवितंयस्यसोऽल्पायुस्तद्मावस्तत्तातस्यै अल्पायुष्टायैतदर्थतनिबन्धमित्यर्थः, Page #124 -------------------------------------------------------------------------- ________________ स्थानं - 3 - उद्देशक: - 1 कर्म-आयुष्कादि, अथवा अल्पमायुः जीवितं यत आयुषस्तदल्पायुः तद्मावस्तत्ता तया कर्मआयुर्लक्षणं 'प्रकुर्वन्ति' बध्नन्तीत्यर्थः, तद्यथा- 'प्राणान्' प्राणानोऽऽतिपातयितेति 'zIlArthatRnnanta'miti कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा तव्यकारं रूपं स्वभावो नेपथ्यादि वा यस्य स तथारूवः दानोचित इत्यर्थः न तं श्राम्यति-तपस्यतीति श्रमणः तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो-मूलगुणधरस्तं, वाशब्दी विशेषणसमुच्चयार्थी, प्रगता असवः - असुमन्तः प्राणिनो यस्मात् तत्प्रासुकं तन्निषेधादप्रासुकं सचेतनमित्यर्थः तेन, एष्यते - गवेष्यते उदगमादिदोषविकलतया साधुभिर्यत्तदेषणीयं- कल्यं तन्निषेधादनेषणीयं तेन, अश्यते भुज्यते इत्यशनंच-ओदनादि पीयत इति पानं च-सौवीरकादि खादनं खादस्तेन निर्वृत्तं खादनार अर्थं तस्य निर्वत्यमानत्वादिति खादिमं च-भक्तौदि स्वादनं स्वादः तेन निर्वृत्त स्वादिमं दन्तपवनादीति समाहारद्वन्द्वस्तेन, gAthAzcAtra"asanaM ओदनसत्तुगमुग्गजगाराइ खज्जगविही य । खीराइ सूरणादी मंडगपभिती य विन्नेयं पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव ! आउक्काओ सव्वी कक्कडगजलाइयं च तहा भत्तोसं दंताई खजूरं नालिकेरदखाई । कक्कडिगंबगफणसादि बहुविहं खाइमं नेयं दंतवणं तंबोलं चित्तं अजगकुहेडगाई य । महुपिप्पलिसुंठादी अनेगहा साइमं होइ " इति, ॥ 1 ॥ प्रतिलम्भयिता-लाभवन्तं करोतीत्येवंशीलो यश्च भवति, ते अल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रमः, 'इच्चे एहिं 'ति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानैः जीवा अल्पायुष्टया कर्म प्रकुर्वन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावनाअध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्त्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवं, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद्, अतः कथमभिधीयते-सविशेषप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कतेति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे प्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवैषम्यं प्रयुज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा 'समणोवासमगस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं अनेसणिज्जेणं असनपानखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा !, बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ' त्ति भगवतीवचन - श्रवणादव सीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, अथाप्रासुकदानस्य ॥ 2 ॥ ॥ 3 ॥ // 4 // 121 Page #125 -------------------------------------------------------------------------- ________________ 122 स्थानाङ्ग सूत्रम् 3/1/133 भवतूक्ताऽल्पायुष्टा, प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम्, एकयोगप्रवृत्तत्वाद् अविरुद्धत्वाचेति, अथ मिथ्याष्टिश्रमण ब्राह्मणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते, इतराभ्यां तु को विचार इति ?, नैवम्, अप्रासुकेमेति तत्र विशेषणस्यार्थकत्वात्, प्रासुकदानस्यापि अल्पायुष्कफलत्वाविरोधाद्, उक्तं च भगवत्याम् "समणोवासयस्स णं भंते ! तहारूवं असंजताविरयापडिहयापचक्खायपावकम्म फासुएण वा अफासुएण वा एसणिज्जेण वा अनेसणिज्जेण वा असण 4 पडिलाभेमाणस्स किं कञ्जइ?, गोयमा?, एगंतसो पावेकम्मे कजइ, नो से काइ निजरा kajai"tti, यच्च पापकर्मण । / एव कारणं तदल्पायुष्टाया अपि कारणमिति, नन्वेषं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यामापन्नमिति?, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः?, ytH॥1॥ "अधिकारिवशाच्छास्त्रे, ध्र्म्साध्न्स्ण्स्थितिः। व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः" -तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम् - ॥ 1 ॥ "एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति " ॥ 1 ॥ (तथा) "भण्णइ जिणपूयाए कायवहो जैवि होइ उ कहिंचि । तहवि तई परिसुद्धा गिहीण कूवाहरणजोगा ॥ 2 ॥ असदारंभपवत्ताजंच गिही तेण तेसिं विनेया । तन्निवित्तिफलच्चिय एसा परिभावनीयमिदं " इति, दानाधिकारेतुश्रूयतेद्विविधाः श्रमणोपासका:-संविग्नभावितालुब्धकष्टान्तभाविताश्चेति, ॥ 1 ॥ (यथोक्तम्-) "संविग्गमावियाणं लोद्ध्य्दित्त्त्थ्त्भावियान्न्ण्च्। मोत्तूण खेत्तकाले भावंच कहिंति सुद्धछं" इति, तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति, संविग्नभावितास्त्वौचित्येनेति, तभेदम्, ॥ 1 ॥ "संथरणमं असुद्धं दोण्हवि geNhantardetayANa'hiyaM / आउरदिटुंतेणं तं चेव हितं असंथरणे " इति, तथा नायागयाणंकप्पनिजाणंअन्नपाणाईगंदव्वाणंदेसकालसद्धासकरकमजुयं" इत्यादि, क्वचित् "पाणे अतिवायित्ता मुसं वयित्ते" त्येवं भवतिशब्दवर्जा वाचना, तत्रापि स एवार्थः, क्त्वाप्रत्ययान्तता वा व्याख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रातलम्भ्य अल्पायुष्टया कर्म बध्नन्तीति प्रक्रमः, शेषं तथैव, अथवा प्रतिलम्भनस्थानकस्यैवेतरे विशेषणे, तथाहिप्राणानतिपात्याधाकर्मादिकरणतोमृषोक्त्वा यथा-अहोसाधो! स्वार्थसिद्धमिदंभक्तादिकल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः, इह च द्वयस्य विशेषणत्वेन एकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम्, गम्भीरार्थंचेदंसूत्रमतोऽन्यथाऽपि भावनीयमिति अल्पायुष्कताकारणान्युक्तान्यधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह "tihI'tyAdi प्राग्वदवसेयम्, नवरं 'दीहाउयत्ताएत्ति शुभदीर्घायुष्टायै शुभदीर्घायुष्टया वेति प्रतिपत्तव्यं, प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वाद्, उक्तंच Page #126 -------------------------------------------------------------------------- ________________ स्थानं - 3 - उद्देशक:-1 ॥ 1 ॥ 123 // 2 // "महव्वय अणुव्वएहि य बालतवोऽकामनिजराएय । देवाउयं निबंधै सम्मद्दिट्ठी य जो जीवो " (तथा) "पयईए तणुकसाओ दानरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मनुयाउं बंधए जीवो " देवमनुष्यायुषी च शुभे इति । तथा भगवत्यां दानमुद्दिश्योक्तं-"समणोवासयस्स णं भंते ! तहारूवं समणं वा 2 फासुएसणिज्जेणं असण 4 पडिलाभेमाणस्स किं कज्जइ ?, गोयमा !, एगंतसो निज्जरा कज्जइ, नो से केइ पावे कम्मे कज्जइ 2" इति यच्च निर्जराकारणं तच्छुभदीर्घायुःकारणतयानविरुद्धं, महाव्रतवदिति । अनन्तरमायुषो दीर्घताकारणान्युक्तानि, तच्च शुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्घताकारणान्याह - * 'तिही' त्यादि प्राग्वत्, नवरं अशुभदीर्घायुष्टायै इति नारकायुष्कायेति भावः, तथाहिअशुभं च तत्पापप्रकृतिरूपत्वात् दीर्घं च तस्य जघन्यतोऽपि दशवर्षसहस्रस्थितिकत्वादुत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वादशुभदीर्घं तदेवंभूतमायुः - जीवितं यस्मात्कर्मणस्तदशुभदीर्घायुस्तद्भावस्तत्ता तस्यै तया वैति, प्राणान् प्राणिन इत्यर्थोऽतिपातयिता भवति मृषावादं वक्ता भवति तथा श्रमणमशनादिना हीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना, हीलना तु जात्याद्युद्घट्टनतो निन्दनं मनसा खिसनं जनसमक्षं गर्हणं तत्समक्ष अपमाननमनभ्युत्थानादिभिः, 'अन्यतरेण' बहूनां मध्ये एकतरेण, क्कचित्त्वन्यतरेणेति नश्यते, 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिनाऽत एवाप्रतीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव, तत्फलत्वाद्, आर्यचन्दनायाइव, आर्यचन्दनया हि कुल्माषाः सूर्पकोणकृता भगवते महावीराय पञ्चदिनोषाण्मासिकक्षपणपारणके दत्ताः, तदैव च तस्या लोहनिगडानि हेममयनूपुरै सम्पन्नौ केशाः पूर्ववदेव जाताः पञ्चवर्णविविधरत्नराशिभिर्गृहं भृतं सेन्द्रदेवदानवनरनायकैरभिनन्दिताकालेनावाप्तचारित्रा च सिद्धिसौधशिखरमुपगतेति, इह च सूत्रेऽशनादि प्रासुकाप्रासुकत्वादिनान विशेषितं, हीलनादिकर्त्तुः प्रासुकादिविशेषणस्य फलविशेषंप्रत्यकारणत्वात्, मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणत्वादिति । प्राणातिपातमृषावादयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेर्द्दश्यमानत्वादिति, भवति च प्राणातिपातादेर्नरकायुः, yadAha"micchAdiTThI महारंभपरिग्गहो तिव्वलोहनिस्सीलो । नरयाउयं निबंधै पावमती रोद्दपरिणामो " इति । ॥ 1 ॥ उक्तविपर्ययेनाधुनेतरदाह - तिहिं ठाणेहिं' त्यादि पूर्ववत्, नवरं 'वन्दित्वा' स्तुत्वा 'नमस्यित्वा' प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणं-समृद्धिः तद्वेतुत्वात् साधुरपि कल्याणमेवं मंगलं विघ्नक्षयस्तद्योगान्मङ्गलं दैवतमिव दैवतं चैत्यमिवजिनादिप्रतिमेव चैत्यं श्रमणं पर्युपास्य' उपसेव्येति, इहापि प्रासुकाप्रासुकतया दानं न विशेषितं, पूर्वसूत्रविपर्ययत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य कल्पप्राप्तवितरस्य चेदं फलमवसेयं, अथवा भावप्रकर्षविशेषादनेषणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यात्वाच्चित्तपरिणतेः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, भरतादीनामिवेति, Page #127 -------------------------------------------------------------------------- ________________ 124 स्थानाङ्ग सूत्रम् 3/1/133 इहचप्रथममल्पायुःसूत्रंद्वितीयंतद्विपक्षःतृतीयमशुभदीर्घायुःसूत्रचतुर्थंतद्विपक्षैतिनपुनरुक्ततेति प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह मू. (134) ततो गुत्तीतो पन्नत्ताओ, taM0-मणगुत्ती वतिगुत्ती कायगुत्ती, संजयमणुस्साणं ततो गुत्तीओ paM0 20-मण0 vai0 काय0, तओ अगुत्तीओ paM0 taM0-मणागुत्ती वैअगुत्ती कायागुत्ती, एवं नेरइयताणंजाव थणियकुमारणं, पंचिंदियतिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वैमाणियाणं ततो दंडा paM0 taM0-मणदंडे वयदंडे कायदंडे, नेरइयाणं तओ दंडा पण्णत्ता, taM0-मणदंडे वैदंडे, कायदंडे, विगलिंदियवजं जाव वेमाणियाणं वृ.'तओऽइत्यादिकण्ठ्यं, नवरंगोपनं गुप्तिः-मनःप्रभृतीनांकुशलानांप्रवर्तनमकुशलानां च निवर्तनमिति, आह c॥1॥ "मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयके ऊहिं । परियोरेयरूवा निद्दिवाओ जओ भणियं । / ॥ 2 ॥ समिओ नियमा गुत्तो गुत्तो समियत्तणंमि म्ह्य्व्वो। कुसलवैमुईरंतोजं वैगुत्तोऽवि समिओऽवि" इति, एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानां, न तु नारकादीनामित्यत आह-'संजयमणुस्साणमित्यादि, knntthym|uktaa गुप्तस्तद्विपर्ययभूताअथागुप्तीराह 'तओ' इत्यादि कण्ठ्यं, विशेषतश्चतुर्विंशतिदण्डके एता अतिदिशन्नाह-eva'mityAdi, 'eva'miti सामान्यसूत्रवन्नारकादीनां तिनोऽगुप्तयो वाच्याः, शेष कण्ठ्यं, नवरमिहैकेन्द्रियविकलेन्द्रिया नोक्ताः, वाङ्मनसोस्तेषां यथायोगमसम्भवात्, संयतमनुष्या अपि नोक्ताः, तेषा गुप्तिप्र्तिपाद्नादिति॥ ___अगुप्तयश्चात्मनः परेषां च दण्डनानि भवन्तीति दण्डानिरूपयन्नाह-'तओ दण्डे' त्यादि, कण्ठ्यं, नवरं मनसा दण्डनमात्मनः परेषांचेति मनोदण्डः, अथवा दण्ड्यते अनेनेति दण्डोमन एव दण्डो मनोदण्ड इति, एवमितरावपि, विशेषचिन्तायां चतुर्विंशतिदण्डके नेरइयाणं तओ दंडा' इत्यादियावद्वैमानिकानामिति सूत्रंवाच्यं, नवरं विगलिंदियवज्जतिएकद्वित्रिचतुरिन्द्रियान् वर्जयित्वेत्यर्थः,तेषां हि दण्डनयंन सम्भवति, यथायोगंवाङ्मनसोरभावादिति ॥dnnddshcgrhnniiyo भवतीति गहा~ सूत्राभ्यामाह मू. (135)तिविहा गरहा paM0 taM0-मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगेगरहति पावाणं कम्माणं अकरणयाए, अथवा गरहातिविहा, paM020-दीहंपेगे अद्धंगरहति, रहस्संपेगे अद्धं गरहति, कायंपेगे पडिसाहरति पावाणं कम्माणं अकरणयाए, तिविहे पञ्चक्खाणे paM020-मणसा वेगे पञ्चक्खाति वयसा वेगे पञ्चक्खाति कायसावेगे पञ्चक्खाइ, एवं जहा गरहा तहा पच्चखाणेवि दो आलावगा भाणियव्वा । वृ. 'तिविहे' त्यादि सूत्रद्वयं गतार्थ, नवरं, गर्हते-जुगुप्सते दण्डं स्वकीयं परकीयं आत्मानं वाऽकायसावितिसकारस्यागमिकत्वात् कायेनाप्येकः, कथमित्याह-पापानांकर्मणामकरणतया हेतुभूतया, हिंसाधकरणेनेत्यर्थः, कायगर्हा हि पापकर्माप्रवृत्त्यैव भवतीति भावः, उक्तंच Page #128 -------------------------------------------------------------------------- ________________ स्थान-3, - उद्देशकः-1 125 - - ॥ 1 // "पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा स्त्त्म्। पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः" इति, अथवा पापकर्मणामकरणतायै-तदकरणार्थं त्रिधाऽपि गर्हते, अथवाचतुथ्यर्थे षष्ठी ततः पापेभ्यः कर्मभ्यो गर्हते, तानिजुगुप्सत इत्यर्थः, किमर्थम्?-अकरणतायै-मा कार्षमहमेतानीति, 'dIhaM'pege अद्धं ति दीर्घकालं यावत्, तथाकायमप्येकः प्रतिसंहरति-निरुणद्धि, कया?-पापानां कर्मणामकरणतया हेतुभूतया, तदकरणेन तदकरणतायैवातेभ्योवा गर्हते, कायंवा प्रतिसंहरति तेभ्य्ः,अक्र्न्न्तायैतेस्सामेवेति॥अतीतेद्न्न्द्देग्र्दा भवति, साचोक्ता, भविष्यतिचप्रत्याख्यानमिति सूत्रद्वयेन तदाह___'तिविहे त्यादि गतार्थं, नवरं 'gariha'tti gA~yAM, आलापकौ चेमौ मणसे' त्यादि, कायसा वेगे पञ्चक्खाइपावाणं कम्माणं अकरणयाए' इत्येतदन्त एकः, 'अहवा' पञ्चक्खाणे तिविहे paM0 taM0-दीहंपेगे अद्धं पञ्चक्खाइरहस्संपेगेअद्धं पञ्चक्खाइ कायंपेगे पडिसाहरैपावाणं कम्माणंअकरणयाए इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरतिपापकर्माकरणाय अथवा कार्य प्रतिसंहरति पापकर्मभ्योऽकरणाय तेषामेवेति । / पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तद्दान्तिकानां च पुरुषाणां प्ररूपणार्थमाह मू.(136) ततो रुक्खापं0 20-पत्तोवते फलोवते पुप्फोवते 1 एवामेवतओपुरिसजाता paM020-पत्तोवारुक्खसामाण पुप्फोवारुक्खसामाणा फलोवारुखसामाणा 2, ततो पुरिसजायां paM020-नामपुरिसे ठवणपुरिसे दब्वपुरिसे 3, तओ पुरिसञ्जायापं0 ta0-नाणपुरिसे दंसणपुरिसे चरित्तपुरिसे 4, तओ पुरिसजाया paM0 taM0-वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे 5, तिविहा पुरिसजाया paM0 taM0-उत्तमपुरिसा मज्झिमपुरिसा जहन्नपुरिसा 6, उत्तमपुरिसा तिविहा paM0 ta0-धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चक्क वट्टी कम्मपुरीसा वासुदेवा7, मज्झिमपुरिसा तिविहा paM0 taM0-उग्गा भोगा रायन्ना 8, जहन्नपुरिसा तिविहा paM0 20-दोसा भयगा भातिल्लगा 9 पृ. 'तओ रूक्खेऽत्यादि सूत्रद्वयं, पत्राण्युपगच्छति-प्राप्नोति पत्रोपगः, एवमितरी, 'एवमेवेऽतिदान्तिकोपननार्थः, पुरुषजातानि-पुरुषप्रकारा यथा पत्रादियुक्तत्वेनोपकारमात्रविशिष्टविशिष्टतरोपकारकारिणोऽर्थिषु वृक्षाः तथा लोकोत्तर पुरुषाः सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च 'पत्तोवग' इत्यादिवाच्ये पत्तोवा इत्यादिकं प्राकृतलक्षणवशादुक्तं, "समाणे इत्यत्रापि च 'सामाणे' इति । / अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या निरूपयन्नाह-'तओ' इत्यादि कण्ठ्यं, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरुषप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽवेन्द्रसूत्राद् द्रष्टव्यो भवति, अत्र भास्स्य्गाथा॥1॥ "आगमओऽनुवउत्तो इयरो दव्यपुरिसो तिहा तिओ। ___ एगभवियाइ तिविही मूलुत्तरनिम्मिओ वावि" मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तुतदाकारवन्ति तान्येवेति, Page #129 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 3/1/136 भावपुरुषभेदाः पुनर्ज्ञानपुरुषादयः । ज्ञानलक्षणभावप्रधानपुरुषो ज्ञानपुरुषः एवमितरावपि । वेदः पुरुषवेदः तदनुभवनप्रधानः पुरुषो वेदपुरुषः, स च स्त्रीपुंनपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवतीति, तथा पुरुषचित्रैः श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिह्नपुरुषो, यथा नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिह्नपुरुषस्तेन चिह्नयते पुरुष इतिकृत्वेति, पुरुषवेषधारी वा स्त्र्यादिरिति, अभिलप्यतेऽनेनेति अभिलापः शब्दः स एव पुरुषः पुंल्लिङ्गतया अभिधानात् यथा घटः कुटो वेति, आह c॥2॥ आ 126 "अभिलावो पुंल्लिंगाभिहाणमेत्तां घडो व चिंधे उ । पुरिसाकिई नपुंसो वेओ वा पुरिसवेसो वा वेयपुरिसोतिलिंगोऽवि पुरिसो वेदानुभूइकालम्मि" ॥ इति, 'धम्मपुरिस' त्तिधर्म्मः क्षायिकचारित्रादिस्तदर्जनपराः पुरुषाः धर्म्मपुरुषाः, उक्तं ca"dhammapuriso तयज्जणवावारपरी जह सुसाहू' इति, भोगाः- मनोज्ञाः शब्दादयस्तत्पराः पुरुषा भोगपुरुषाः 1, आह च "भोगपुरिसो समज्जियविसयसुहो चक्क्यट्टिव्व" इति, कर्माणिमहारम्भादिसम्पाद्यानि नरकायुष्कादीनीति, उग्रा-भगवतो नाभेयस्य राज्यकाले ये आरक्षका आसन्, भोगास्तत्रैव गुरवः, राजन्यास्तत्रैव वयस्याः, तदुक्तम् ॥ 1 ॥ "उग्गा भोगा रायन्न खत्तिया संगहो भवे चौहा । आरक्खि गुरु वयंसा सेसा जे खत्तिया ते u" इति, तद्वंशजा अपि तत्तदव्यपदेशा इति, एषां च मध्यमत्वमनुत्कृष्टत्वाजघन्यत्वाभ्यामिति, दासा- दासीपुत्रादयः भृतकाः- मूल्यतः कर्मकराः 'भाइल्लग' त्ति भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकादय इति ॥ उक्तं मनुष्य पुरुषाणां त्रैविध्यमधुना सामान्यतस्तिरश्चांजलचरस्थलचरखचरविशेषाणां, 'तिविहा मच्छे' त्यादि सूत्रैर्द्वादशभिस्तदाह मू. (137) तिविहा मच्छा paM0 taM0 अंड्या पोअया संमुछिमा 1, अंडगा मच्छा तिविहा paM0 taM0 - इत्थि पुरिसा नपुसंगा 2, पोतया मच्छा तिविहा paM0 taM0- इत्थी पुरिसा नपुंसगा 3, तिविहा पक्खी paM0 taM0 - अंड्या पोअया संमुच्छिमा 1, अंडया पक्खी तिविहा paM0 taM0-इत्थी पुरिसा नपुंसगा 2, पोतजा पक्खी तिविहा paM0 taM0 इत्थी पुरिसा न्पुण्स्गा'| एवमेतेणं अभिलावेणं उरपरिसप्पावि, भाणियव्वा, भुजपरिसप्पावि भाणियव्वा 9 92 वृ. सुगमानि चैतानि, नवरं अण्डाज्जाता अण्डजाः, पोतं वस्त्रं तद्वज्जरायुर्वर्जितत्वाज्जाताः, पोतादिव वा बोहित्थाज्जाताः पोतजाः, सम्मूर्च्छिमा अगर्भजा इत्यर्थः, सम्मूर्च्छिमानां स्त्र्यादिभेदो नास्ति नपुंसकत्वात्तेषामिति स सूत्रे न दर्शित इति । पक्षिणोऽण्डजाः हंसादयः, पोतजा वल्गुलीप्रभृतयः, सम्मूर्च्छिमाः खञ्जनकादयः, उद्मिज्जत्वेऽपि तेषां सम्मूर्छजत्वव्यपदेशो भवत्येव, उद्भिज्जादीनां सम्मूर्च्छनजविशेषत्वादिति, 'एव' मिति पक्षिवत्, एतेन प्रत्यक्षेणाभिलापेन 'तिविहा उरपरिसप्पे' त्यादि सूत्रत्रयलक्षणेन, उरसा-वक्षसा परिसर्पन्तीति उरः परिसर्पाः सर्व्वादयस्तेऽपि भणितव्याः, तथा भुजाभ्यां - बाहुभ्यां परिसप्र्प्यन्ति ये ते तथा नकुलादयस्तेऽपि भणितव्याः, 'एवं ceva'tti, एवमेव यथा पक्षिणस्तथैवेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः । Page #130 -------------------------------------------------------------------------- ________________ स्थानं -3, - उद्देशकः-1 127 उक्तं तिर्यग्विशेषाणां त्रैविध्यभिदानी स्त्रीपुरुषनपुंसकानां तदाह मू. (138) एवं चेव तिविहा इत्थीओ paM0 taM0-तिरिक्खजोणित्थीओ मणुस्सित्थीओ देवित्थीओ1, तिरिक्खजोणीओ इत्थीओतिविहाओ paM0 जलचरीओ थलचरीओखहचरीओ3 मणुस्सित्थीओतिविहाओ, paM0 ta0-कम्मभूमिआओअकम्मभूमियाओअंतरदीविगाओ3, तिविहा पुरिसापं020-तिरिक्खजीणीपुरिसामणुस्सपुरिसा देवपुरिसा 1,तिरिक्खजोणिपुरिसा तिविहा paM0 taM0- जलचराथलचरा खेचरा 2, ___ मणुस्सपुरिसा तिविहा paM0 taM0-कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा, तिविहा नपुंसगापं0taM0-नेरतियनपुंसगातिरिक्खजोणियनपुंसगा मणुस्सनपुंसगा 1, तिरिक्खजोणियनपुंसगातिविहापं0 20-जलयराथलयराखहयरा 2, मणुस्सनपुंसगातिविधापं0 20-कम्मभूमिगा अकम्मभूमिगा अण्त्र्दीव्गा। __ वृ. 'तिविहे त्यादि नवसूत्रीसुगमा, नवरं खहं तिप्राकृतत्वेनखम्-आकाशमिति, कृष्यादिकर्मप्रधानाभूमिःकर्मभूमिः-भरतादिकापञ्चदशधातत्रजाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमिः भोगभूमिरित्यर्थः देवकुर्वादिका त्रिंशद्विधा, अन्तरे-मध्ये समुद्रस्य द्वीपा ये ते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः । / मू. (139)तिविहा तिरिक्खजोणिया paM020-इत्थी पुरिसा न्पुण्स्गा। वृ.विशेष (तः)त्रैविध्यमुकत्वा सामान्यतस्तिरश्चांतदाह-'तिविहेऽत्यादि, कण्ठ्यम् । स्त्र्यादिपरिणतिश्च जीवानां लेश्यावशतो भवति तनिबन्धनकर्मकारणत्वात्तासामिति नारकादिपदेषु लेश्याः त्रिस्थानकावतारेण निरूपयत्राह मू. (140) नेरइयाणं तओ लेसाओ paM0 20-कण्हलेसा नीललेसा काउलेसा 1, असुर कुमाराणं तओ लेसाओ संकिलिहाओ paM0, taM0-कण्हलेसा नीललेसा काउलेसा 2, एवं जाव थणियकुमाराणं11, एवं पुढविकाइयाणं 12 आउवणस्सतिकाइयाणवि 13-14 तेउकाइयाणं 15 वाउकाइयाणं 16 बेदियाणं 17 तेदियाणं 18 चौरिदिआणवि 19 तओ लेस्सा जहा नेरइयाणं, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिहाओ paM0 20-कण्हलेसा नीललेसा काउलेसा 20, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ असंकिलिट्ठाओ paM0 ta0-तेउलेसा सुक्कलेसा 21, एवंमणुस्साणवि22, वाणमंतराणंजहाअसुरकुमाराणं 23, वेमाणियाणंतओ लेस्साओ paM0 taM0 तेउलेसा पम्हलेसा सुक्क लेसा 24 वृ. नेरइयाण मित्यादिदण्डकसूत्रं कण्ठ्यं, नवरं नेरइयाणंतओ लेस्साओऽत्तिएतासामेव तिसृणांसद्मावादविशेषणोनिर्देशः, असुरकुमाराणांतुचतसृणाभावात्सङ्गिक्लष्टा इति विशेषितं, चतुर्थी हितेषांतेजोलेश्याऽस्ति, किन्तु सान संक्लिति, pRthivyAdiSvasurakumArasUtrArthamatidizannAha'evaM पुढवीत्यादि, पृथिव्यब्वनस्पतिषु देवोत्पदसम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तुदेवानुत्पत्त्या तदभावानिर्विशेषण इत्यत एवाह 'तओ' इत्यादि, पञ्चेन्द्रियातिरश्चां मनुष्याणां च षडपीति संक्लिष्टासंक्लिष्टविशेषणत Page #131 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 3/1/140 चतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोक्ते इति व्यन्तरसूत्रे संक्लिथ वाच्याः, अत evoktaM'vANamaMtare ऽत्यादि, वैमानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात्, व्यवच्छेद्याभावेन विशेषणायोगादिति । ज्योतिष्कसूत्रं नोक्तं तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवातारादिति ॥ अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तो, ज्योतिष्काणां तु तथा तदसम्भवाचलनधर्मेण तमाह मू. (141) तिहिं ठाणेहिं तारारूवे चलिज्जा taM0-विकुवमाणे वा परियारेमाणे वा ठाणो वा ठाणं संकममाणे तारारूवे चलेज्जा, तिहिं ठाणेहिं देवे विजुतारं करेज्जा taM0-विकुब्वमाणे वा परियारेमाणे वा तहारूवरस समणस्स वा माहणस्स वा इड्डि जुत्तिं जसं बलं विरीयं पुरिसक्कारपरक मं उवदंसेमाणे देवे विजुतारं करेजा । तिहिं ठाणेहिं देवे धणियसद्द करेज्जा taM0- विकुव्वमाणे, एवं जहा विजुतारं तहेव थणियसद्दपि 128 वृ. 'तारारुवे ऽत्ति तारकमात्रं 'चलेज्जा' स्वस्थानं त्यजेत्, वैक्रियकुर्वद्वा परिचारयमाणं वा, मैथुनार्थं संरम्भयुक्तमित्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङ्क्रामत् गच्छदित्यर्थः, यथा घातकीखण्डदादिमेरुं परिहरेदिति, अथवा क्वचिन्महर्द्धिके देवादौ चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थं चलेदिति, उक्तं च- "तत्थ णं जे से वाघाइए अंतरे से जहन्नणं दोनि छावट्टे जोयणसए, उसेणं बारस जोयणसहस्साई 'ति, तत्र व्याघातिकमन्तरं महर्द्धिकदेवस्य मार्गदानादिति । अनन्तरं तारकदेवचलनक्रियाकारणान्युक्तान्यथ देवस्यैव विद्युत्स्तनितक्रिययोः कारणानि सूत्रद्वयेनाह - 'त्तिही' त्यादि, कण्ठ्यं, नवरं 'विजुयारं' ति विद्युत्-तडित्यैव क्रियत इति कारः कार्यं विद्युतो वा करणं कार:- क्रिया विद्युत्कारस्तं, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदस्य भवन्ति, तत्प्रवृत्तस्य च दर्षोल्लासवतश्चलनविद्युदग्रजनादीन्यपि भवन्तीति चलनविद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तमिति, 'ऋद्धिं' विमानपरवारादिकां द्युतिं शरीराभरणादीनां 'यशः' प्रख्यातिं बलं शारीरं वीर्यं जीवप्रभवं पुरुषकारश्च - अभिमानविशेषः स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमं समाहारद्वन्द्वः, तदेतत्सर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जितं 'एव' मित्यादि वचनं 'परियारेमाणे वा तहारूवस्से' त्याद्यालापकसूचनार्थमिति । विद्युत्कारस्तनितशब्दावुत्पातरूपावनन्तरमुक्तावथोत्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूत्र्या- 'तिहिं ठाणेही 'त्यादिकया प्राह मू. (142) तिहिं ठाणेहिं लोगंधयारे सिया तं- अरिहंतोंहे वोच्छिश्रमाणेहिं अरिहंतपन्नत्ते धम्मे वोच्छिज्रमाणे पुव्वगते वोच्छिमाणे 1, तिहिं ठाणेहिं लोगुजेते सियातं0-अरहंतेहिं जायमाणेहिं अरहंतेसु पव्वयमाणेसु अरहंताणं नाणुप्पायमहिमासु 2, तिहिं ठाणेहिं देवंधकारे सिया taM0-अरहंतेहिं वोच्छिजमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिखमाणे पुव्य गते वोच्छिज्जमाणे 3, तिहिं ठाणेहिं देवुजोते सिया taM0-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुष्पायमहिमासु 4 तिहिं ठाणेहिं देवसंनिवाए सिया taM0- अरिहंतेहिं जायमाणेहिं अरिहंतेहिं पव्वयमाणेहिं Page #132 -------------------------------------------------------------------------- ________________ स्थानं-3,- उद्देशकः-1 129 अरिहंताणं नाणुप्पायमहिमासु 5, एवं देवुक्क लिया 6 देवकहकहए7तिहिं ठाणेहिं देविंदा माणुस लोगं हव्वमागच्छति taM0-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताण णाणुप्पायमहिमासु 8, एवं सामाणिया 9 तायत्तीसगा 10 लोगपाला देवा 11 अग्गमहिसीओ देवीओ 12 परिसोववनगादेवा 13अनियाहिवईदेवा 14 आआयरक्खादेवा 15मान्नुस्ण्लोघ्ब्व्माग्च्छ्ति। तिहिं ठाणेहिं देवा अब्भुद्विजा, taM0-अरहंतेहिं जायमाणेहिं जावतं चैव 1, एवमासणाई चलेजा 2, सीहनातं करेजा 3, चेलुक्खेवं करेजा 4 तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेजा taM0अरहंतेहिं तंचेव 5 / तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगहव्यमागच्छिज्जा, taM0-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु पृ. कण्ठ्या चेयं, नवरं, लोके क्षेत्रलोकेऽन्धकारं-तमोलोकान्धकारस्याद्-भवेत्द्रव्यतो लोकानुभावाभावातो वा प्रकाशस्वभावज्ञानाभावादिति, तद्यथा-अर्हन्ति अशोकाद्याटप्रकार परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहालवालविरूढानवधवासनाजलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलप्रतिपन्थिप्रक्षयात् सिद्धिसौधशिखरारोहणं चेत्यर्हन्थः, उक्तं c॥1॥ "अरिहंति वंदणनमंसणाणि अरिहंति पूय्स्कार्ण्। सिद्धिगमणं च अरिहा अरिहंता तेण वुच्चंति" त्ति, तेषु व्यवच्छिद्यमानेषु निर्वाणंगच्छत्सु, तथाऽर्हप्रज्ञप्तेधर्मेव्यवच्छिद्यमाने तीर्थव्यवच्छेदकाले, तथा 'पूर्वाणि' दृष्टिवादाङ्गभागभूतानि तेषु गतं-प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छ्रुतं तत्पूर्वगतं तत्र व्यवच्छिद्यमाने, इह च राजमरणदेशनगरभङ्गादावपि श्यते दिशामन्धकारमात्रं रजस्वलतयेति, yatpunarbhagavatsvA~dAdiSunikhilabhuvanajanAnavadhanayanasamaneSuvigacchatsulokAndhakAraM भवतितत्किमद्भुतमिति? |लोकोद्योतो लोकानुभावान्मनुष्यलोके देवागमाद्वा, नाणुष्पायमहिमासु केवलज्ञानत्पादे देवकृतमहोत्सवेष्विति, देवानां भवनादिष्वन्धकारं देवान्धकारं लोकानुभावादेवेति, लोकान्धकारे उक्तेऽपियद्देवान्धकारमुक्तं, तत्सर्वनान्धकारसद्मावप्रतिपादनार्थमिति । एवं देवोद्योतोऽपि, देवसन्निपातो-भुवि तत्समवतारो, देवोत्कलिका तत्समवायविशेषः, eva'miti त्रिभिरेव स्थानः, 'देवकहकहेऽत्ति देवकृतः प्रमोदकलकलस्त्रिभिरेवेति, 'हब्बन्ति शीघ्रं 'sAmANiya'tti इन्द्रसमानर्द्धयः, 'tAyattIsaga'ttimahattarakalpAH पूज्याः 'लोकपालाः' सोमादयो दिग्नियुक्तकाः 'अग्रमहिष्यः' प्रधानभार्याः 'परिषत्' परिवारस्तत्तोपपन्नका ये ते तथा 'अनीकाधिपतयो' गजादिसैन्यप्रधाना ऐरावतादयः 'आत्मरक्षा' अङ्गरक्षा राज्ञामिवेति, 'माणुस्सं लोयं हव्वमागच्छन्तीति प्रतिपदं सम्बन्धनीयं 15॥म्नुस्स्य्लोकाग्म्ने देवानांयानि कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकनाह "तिहिं' इत्यादि कण्ठ्यं, नवरं 'abmuTThiJja'tti सिंहासनादम्युत्तिष्ठेयुरिति, 'आसनानि' शक्रादीनां सिंहासनानि, तचलनं लोकानुभावादेवेति, सिंहनादचेलोरक्षेपउप्रमोदका?जनप्रतीती, चैत्यवृक्षाये सुधर्मादिसभानांप्रतिद्वारंपुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजा Page #133 -------------------------------------------------------------------------- ________________ 130 स्थाना सूत्रम् 3/1/142 दिक्रमतः श्रूयन्ते, लोकान्तिकानां प्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह 'तिही त्यादिकण्ठ्यं, नवरंलोकस्य-ब्रह्मलोकस्यान्तः-समीपंकृष्णराजीलक्षणं क्षेत्रं निवासो येषां तेलोकान्तेवा-औदयिकभावलोकावसाने भवाअनन्तरभवेमुक्तिगमनादिति लोकान्तिका:सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति । / अथ किमर्थं भदन्त ! ते इहागच्छन्तीति ? उच्यते, अर्हताधर्माचार्यतयामहोपकारित्वात्पूजाधर्थम्, अशक्यप्रत्युपकाराश्च भगवन्तोधाचार्याः, यतः मू. (143) तिण्हंदुष्पडियारंसमणाउसो! taM0-अम्मापिउणो 1 मट्टिस्स 2 धम्मायरियस्स 3, संपातोऽवि यणं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्मंगेत्ता सुरमिणा गंधट्टएणं उबट्टित्ता तिहिं उदगेहिं मजावित्ता सव्वालंकारविभूसियंकरेत्ता मणुन्न थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्टिवडेंसियाए परिवहेजा, तेणावि तस्स अम्मापिउस्स दुप्पडियारंभवै, अहे णं सेतं अम्मापियां केवलिपनत्ते धम्मे आघवैत्ता पन्नवित्ता परूवित्ता ठावित्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो! 1, केइ महच्चे दरिदं समुक्कसेजा, तए णं से दरिद्दे समुक्कि हे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तए णं से महच्चे अन्नया कयाइ दरिद्दीहूए समाणे तस्सदरिदस्स अंतिए हव्यमागच्छेजा, तेणंसे दरिदे तस्सभट्टिस्ससव्वस्समविदलयमाणेतेणावि तस्स दुप्पडियारं भवति, अहे णं से तं भटिं केवलिपन्नत्ते धम्मे आघवैत्ता पत्रवैत्ता परूवैत्ता ठावैत्ता भवति, तेणामेव तस्स मट्टिस्स सुप्पडियारं भवति 2, केति तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववने, तए णं से देवे तं धम्मायरियं दुभिक्खातो वा देसातो सुभिक्खं देसं साहरेज्जा, कंताराओ वा निक्कंतारं करेजा, दीहकालिएणंवारोगातंकेणंअमिभूतं समाणं विमोएजा, तेणावितस्सधम्मायरियस्सदुष्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपनत्ताओ धम्माओ भट्ठ समाणं भुजोवि केवलिपनत्ते धम्मे आघवत्तित्ता जाव ठावतित्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति 3 वृ. तिण्हं त्रयाणांदुःखेन-कृच्छ्रेणप्रतिक्रियते कृतोपकारेणपुंसाप्रत्युपक्रियतैतिखल्प्रत्यये सति दुष्प्रतिकरं प्रत्युपकर्तुमशक्यमितियावत्, हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो वा हे श्रमणायुष्षत्रितिभगवता शिष्यः सम्बोधितः अम्बया-मात्रासह पिता-जनकः अम्बापितातस्येत्येकं स्थानं,जनकत्वेनैकत्वविवक्षणात्, तथा bhaTTisa'tibhartuH-पोषकस्य स्वामिन इत्यर्थ इति द्वितीयं, धर्मदाता आचार्यो धर्माचार्यः तस्येति तृतीयम्, आह c॥1॥ "दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः" इति, तत्र जनकदुष्प्रतिकार्यतामाह-संपाओऽत्ति प्रातः-प्रभातं तेन समं सम्प्रातः सम्प्रातरपि घ-प्रभातसमकालमपि च, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वाअतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः, 'कश्चिदिति कुलीन एव, नतु सर्वोऽपि 'पुरुषोमानवोदेवतिरश्चोरेवंविधव्यतिकरासम्मवात्, शतंपाकानाम् Page #134 -------------------------------------------------------------------------- ________________ स्थानं - 3, - उद्देशक: -9 131 ओषधिक्वाथानां पाके यस्य 1 ओषधिशतेन वा सह पच्यते यत् 2 शतकृत्वो वा पाको यस्य 3 शतेन वा रूपकाणां मूल्यतः पच्यते 4 यत्तच्छतपाकम्, एवं सहापाकमपि, ताभ्यां तैलाभ्याम्, 'अमंगेत्ता' अभ्यङ्गं कृत्वा 'गन्धट्टएणं' ति गन्धाट्टकेन गन्धद्रव्य क्षोदेन 'उद्वर्त्य' उद्बलनं कृत्वा त्रिभिरुदकैः- गन्धोदकोष्णोदकशीतोदकैः 'मज्जयित्वा' स्नापयित्वा मनोज्ञं- कलमौदनादि 'sthAlI'piTharI तस्यां पाको यस्य तत्तथा, अन्यत्र हि पकवूमपक्वं वा न तथाविधं स्यादितीदं विशेषणमिति 'शुद्धं' भक्तदोषवर्जितं स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः, अष्टादशभिर्लोकप्रतीतैव्यञ्जनैः - शालनकैस्तनादिभिर्वा आकुलं सङ्कीर्णं यत्तत्तथा, अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा एते चाष्टादश भेदा:'सूओ 1 दणो 2 जवन्नं 3 तिन्नि य मंसाई 6 गोरसो 7 जूसो 8 / भक्खा 9 गुललावणिया 10 मूलफला 11 हरियगं 12 सागो 13 ॥ 2 ॥ होइ रसालू य तहा 14 पाणं 15 पाणीय 15 पाणगं चैव 17 / अट्ठारसमो सागो 18 निरुवहओ लोइओ पिंडो ' 1 ॥ 1 ॥ - मांसत्रयं जलजादिसत्कं जूषो मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि खण्डखाद्यादीनि गुललावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येक एव पदं, हरितकंजीरकादि शाको वस्तुलादिभर्जिका, रसालू-मज्जिका, तल्लक्षणमिदम् ॥ 1 ॥ 'दो घयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा । दस खण्डगुलपलाई एस रसालू निवैजोग्गो' त्ति, पानं-सुरादि, पानीयं जलं पानकं - द्राक्षापानकादि, शाकः -तक्रसिद्ध इति, यावान् जीवो यावज्जीवं यावत्प्राणधारणं पृष्ठेस्कन्धे अवतंस इवावतंसः - शेखरस्तस्य करणमवंसिका पृष्ठयतंसिका तया पृष्ठवतंसिक्या परिवहेत्, पृष्ठयारोपितमित्यर्थः, तेनापि परिवाहकेन परिवहनेन वा तस्याम्बापितुर्हष्प्रतीकारम्, अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद्, ॥ 1 ॥ ( आह च ) "कयौवयारो जो होइ सज्जणो होइ को गुणो तस्स ? / उवयारबाहिरा जे हवंति ते सुंदरा सुयणा " इति, 'अहेणं से' त्ति अथ चेत् णमित्यलङ्कारे स पुरुषस्तम्- अम्बापितरं धर्मे 'स्थापयिता' स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः, किं कृत्वेत्याह-'आघवैत्ता' धर्म्मामाख्याय 'प्रज्ञाप्य' बोधयित्वा 'प्ररूप्य' प्रभेदत इति, अथवा आख्याय सामान्यतो यथा कार्यो धर्मः, प्रज्ञाप्य विशेषतो यथाऽसावहिंसादिलक्षणः, प्ररूप्य प्रभेदतो यथा शीलाङ्गसहस्ररूप इति, शालीर्थतन्त्रन्तानि वैतानीति, 'तेणामेव 'त्ति ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन अथवा तेनैव धर्मस्थापकपुरुषेण न परिवाहिना 'तस्य' प्रत्युपकरणीयस्याम्बापितुः 'सुप्पडियारं' ति सुखेन प्रतिक्रियते प्रत्युपक्रियत इति सुप्रतिकारं, भावसाधनोऽयं, तद्भवति-प्रत्युपकारः कृतो भवतीत्यर्थः, धर्मस्थापनस्य महोपकारत्वाद्, Ahaca"saMmattadAyagANaM दुप्पडियारं भवेसु बहुए । 119 11 सव्वगुणमेलियाहिवि उपगारसहस्सकोडीहिं " 1 / इति अथ भर्तुः दुष्प्रतिकार्यतामाह- 'केइ महच्चे' त्ति कश्चित् कोऽपि महती ऐश्वर्यलक्षणाऽर्चा Page #135 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 3/1/143 ज्वाला पूजा वा यस्य अथवा महांश्चासावर्थपतितया अर्ध्यश्च पूज्य इति महार्थो महाच्य वा माहत्यं महत्त्वं तद्योगान्माहत्यो वा ईश्वर इत्यर्थः, दरिद्रम्-अनीश्वरं कञ्चन पुरुषमतिदुःस्थं 'समुत्कर्षयेत्' धनदानदिनोत्कृष्टं कुर्यात्, 'ततः समुत्कर्षणानन्तरं स दरिद्रः समुत्कृष्टो धनादिभिः 'समाणे' ति सन् 'पच्छ' त्ति पश्चात्काले 'पुरं चणं' ति पूर्वकाले च समुत्कर्षणकाल एवेत्यर्थः अथवा पश्चाद्भर्तुरसमक्षं पुरश्च भर्तुः समक्षंच विपुलया 'भोगसमित्या' भोगसमुदयेन 'समन्वागतो' युक्तो यः स तथा स चापि 'विहरेत्' वर्त्तेत, ततोऽनन्तरं 'स' महार्थो भर्त्ता 'अन्यदा' लाभान्तरायोदये 'कदाचिद्' तथाविधायामसह्यायामपदि दरिद्रीभूतः सन् 'तस्य' पूर्वसमुत्कृष्टस्य 'अन्तिके' पार्श्वे ऽहव्वं 'ति अनन्यत्राणतया शीघ्रं त्राणस्य तत्र शक्यत्वाभिसन्धेः आगच्छेत् तदा स पूर्वावस्थया दरिद्रः पूर्वोपकारिणे भर्त्रे 'सव्वस्सं' ति सर्व्वं च तत् स्वं च द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, 'दलयमाणे' त्ति ददत् न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापि सर्वस्वदानेन सर्वस्वदायकेनापि वा दुष्प्रतिकारमेवेति 2 / 132 अथ धर्माचार्यदुष्प्रतिकार्यतामाह - 'केई' त्यादि, 'आयरियं' ति पापकर्मभ्य आराद्यातमित्यार्यमत एव धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण 'निशम्य' मनसाऽवधार्य अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यथों देवत्वेनोत्पन्न इति, दुर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् 'संहरेत्' नयेत्, कान्तारम् - अरण्यं निर्गतः कान्तारान्निष्कान्तारस्तन्नष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घाकालिकस्तेन रोगःकालसहः कुष्ठादिरातङ्कः कृच्छ्रजीवितकारी सद्योघातीत्यर्थः शूलादिरनयोर्द्वन्द्वैकत्वे रोगात तेनेति, धर्मस्थापनेन तु भवति कृतोपकारो, यदाह 119 ॥ "जो जेण जंमि ठाणम्मि ठाविओ दंसणे व चरणे वा । सो तं तओ चुयं तंमि चैव काउं भवे निरिणो "त्ति, शेषं सुगमत्यान्न स्पृष्टमिति । धर्म्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति धर्मस्थ स्थानत्रयावतारणेन भवच्छेदकारणतामाह मू. (144) तिहिं ठाणेहिं संपन्ने अनगारे अनादीयं अनवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीईवएज्जा, taM0-अनिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए । . 'तिही त्यादि कण्ठ्यं, नवरं अनादिकम् - आदिरहितमनवदग्रम् - अनन्तं दीर्घाध्वं दीर्घमार्ग चत्वारोऽन्ता-विभागा नरकगत्यादयो यस्य तच्चतुरन्तं, दीर्घत्वं प्राकृतत्वात्, संसार एव कान्तारमरण्यं संसारकान्तारं तद् 'व्यतिव्रजेत्' व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथाहि अनाद्यनन्तरमरण्यमतिमहत्वाच्चतुरन्तं दिग्भेदादिति, निदानं - भोगर्द्धिप्रार्थनास्वभावमार्त्तध्यानंतद्विवर्जितता अनिदानता तया 'दृष्टिसम्पन्नता' सम्यग्धष्टिता तया 'योगवाहिता' श्रुतोपधानकारित्वं समाधिस्थायिता वा तयेति ॥ भवव्यतिव्रजनंच कालविशेष एव स्यादिति कालविशेषमनिरूपणायाह मू. (145) तिविहा ओसप्पिणी paM0 taM0 -उक्कोसा मज्झिमा जहन्ना 1, एवं छप्पि समाओ भाणियव्वाओ, जाव दूसमदूसमा 7, तिविहा ओस्सप्पिणी paM0 taM0-उक्कोसा मज्झिमा जहन्ना 8 एवं छप्पि समाओ भाणियव्वाओ, जाव सुसमसुसमा 14 वृ. 'तिविहे ऽत्यादिसूत्राणि चतुर्द्दश कण्ठ्यानि, नवरम् अवसर्पिणीप्रथमेऽरके उत्कृष्टथ, Page #136 -------------------------------------------------------------------------- ________________ स्थानं - 3, उद्देशक: - 1 133 चतुर्षुमध्यमा, पश्चिमेजधन्या, एवं सुषमसुषमादिषुप्रत्येकं त्र्यं त्रयं कल्पनीयम्, तथा उत्सर्पिण्याः दुष्षमदुष्षमादि तद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं प्राग्वद्योज्यमिति । / काललक्षणा अचेतनद्रव्यधर्म्मा अनन्तरमुक्तास्तत्साधर्म्यात्पुद् गलधम्र्म्मान्निरूपयन् सूत्राणि पञ्च चतुरश्च दण्डकानाह- मू. (146 ) तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजा taM0 आहारिजमाणे वा पोग्गले चलेजा विकुव्वमाणे वा पोग्गले चलेज्जा ठाणातो वा ठाणं संकामिज्जमाणे पोग्गले चलेज्जा, तिविहे उवधी paM0 taM0 कम्मोवही सरीरोबही बाहिरमंडमत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं एगिदियनेरइयवज्रं जाव वेमाणियाणं 1, अहवा तिविहे उवधी paM0 taM0 - सच्चित्ते अचित्ते मीसए, एवं नेरइयाणं निरंतरं जाव वेमाणियाणं, तिविहे परिग्गहे paM0 taM0-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिंदिनेरतिपव जाव वेमाणियाणं 3, अहवा तिविहे परिग्गहे paM0 taM0-सचित्ते अचित्ते मीसए, एवं नेरतियाणं निरंतरं जाव वेमाणियाणं 4 वृ. 'तिही 'त्यादि, छिन्नः खङ्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह- 'अच्छिन्नपुद्गल' इति, 'आहारेजमाणे ऽत्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाञ्चलति, जीवेनाकर्षणात्, एवं वैक्रियमाणो वैक्रियकरणवशवर्त्तितयेति, स्थानात्स्थानान्तरं सङ्क्रम्यमाणो हस्तादिनेति । उपधीयतेपोष्यते जीवोऽनेनेत्युपधिः, कर्मैवोपधिः कर्म्मोपधिः, एवं शरीरोपधिः, बाह्यः शरीरबहिर्वर्ती भाण्डानि च भाजनानि मृन्मयानि मात्राणि च मात्रायुक्तानि कांस्यादिभाजनानि भाजनोपकरणमित्यर्थः, भाण्डमात्राणि तान्येवोपधिः भाण्डमात्रोपधिः, अथवा भाण्डं वस्त्राभरणादि तदेव मात्रा- परिच्छेदः सैवोपधिरिति, ततो बाह्यशब्दस्य कर्म्मधारय इति, चतुर्विंशतिदण्डकचिन्तायामसुरादीनां त्रयोऽपि वाच्याः, नारकैकेन्द्रियवर्जाः, तेषामुपकरणस्याभावाद्, द्वीन्द्रियादीनां तूपकरणं दृश्यते एव केषाञ्चिदित्यत एवाह 'एच' मित्यादि, 'अहवे' त्यादि, सचित्तोपधिर्यथा शैलं भाजनम्, अचित्तो वस्त्रादिः, मिश्रःपरिणतप्रायं शैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरं सचित्तोपधिर्नारकाणां शरीरं अचेतनःउत्पत्तिस्थानं मिश्रः शरीरमेवोच्छ्वासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, एवमेव शेषाणामप्ययमूह्य इति 'तिविहे परिग्गहे' इत्यादि सूत्राणि उपधिवन्नेयानि, नवरं परिगृह्यते स्वीक्रियते इति परिग्रहो-मूर्च्छाविषय इति, इह च एषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकै केन्द्रियाणां कम्र्म्मादिरेव सम्भवति, न भाण्डादिरिति ॥ पुद्गलधर्माणां त्रित्वं निरूप्य जीवधर्माणां 'तिविहे' इत्यादि भिस्त्रिभिः सदण्डकैः सूत्रैस्तदाह - मू. (147) तिविहे पणिहाणे paM0 taM0-मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे paM0 taM0-मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पत्रत्ते taM0- मणसुप्पणिहाणे वैसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुष्पणिहाणे paM0 taM0 मणदुष्पणिहाणे वैदुष्पणिहाणे कायदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं । घृ. कण्ठ्यानि चैतानि, नवरं प्रणिहितिः प्रणिधानम् - एकाग्रता, तच्च मनःप्रभृति Page #137 -------------------------------------------------------------------------- ________________ 134 स्थानाङ्ग सूत्रम् 3/1/147 सम्बन्धिभेदानिधेति, तत्र मनसःप्रणिधानमनःप्रणिधानमेवमितरे, तत्रचतुर्विंशतिदण्डके सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषांतुनास्ति, योगानांसामस्त्येनाभावादित्यत वोक्तम्-एवंपञ्चेदियेत्यादीति । प्रणिधानं हिं शुभाशुभभेदमथ शुभमाह-'तिविहे' इत्यादि सामान्यसूत्र 1,विशेषमाश्रित्य तु चतुर्विंशतिदण्डकचिन्तायां मनुष्याणामेव तत्रापि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अतएवाह-संजयेत्यादि2, (दुष्ट) प्रणिधानंदुष्प्रणिधानम्-अशुभमनःप्रवृत्त्यादिरूपं सामान्यप्रणिधानवत् व्याख्येयमिति 3 जीवपर्यायाधिकारात् मू. (148) तिविहा जोणी paM0 20-सीता उसिणा सीओसिणा, एवं एगिदियाणं विंगलिदियाणं तेउकाइवजाणं संमुच्छिमपंचिंदियतिरिक्खजोणियाण संमुच्छिममणुस्साण य । तिविहाजोणी paM020-सचित्ता अचित्तामीसिया, एवंएगिदियाणविगलिंदियाणंसंमुच्छिमपंचिंदियतिरिक्खजोणियाणं सं मुच्छिममणुस्साण y। तिविधा जोणी paM0 taM0-संवुडा वियडा स्ण्वुद्द्विय्द्दा|तिविहाजोन्नी paM020-कुम्मुन्नया संखावत्ता वंसीपत्तिया, कुम्मुन्नया णं जोणी उत्तमपुरिसमाऊणं, कुमुन्नयाते णं जोणीए तिविहा उत्तमपुरिसा गब्भंवक्क मंति, taM0-अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ताजोणी इत्थीरयणस्स, संखावत्ताएणंजोणीए बहवेजीवाय पोग्गलाय वक्क मंति विउक्क मंति चयंति उववनंति नो चेव णं निफ्फजंति, वंसीपत्तिता णंजोणी पिहज्जणस्स, बंसीपत्तिताए णं जोणीए बहवे पिहजणे गम्भं वक्कमंति वृ. 'तिविहेत्यादिना गब्मं vakSmaMtI'tyetadantena ग्रन्थेन योनिस्वरूपमाह-, तत्र युवन्तितैजसकार्मणशरीररवन्तः सन्त औदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनिः-जीवस्योत्पत्तिस्थानं शीतादिस्पर्शवदिति, एवं तियथा सामान्यतस्त्रिविधातथा चतुर्विंशतिदण्डकचिन्तायामेकेन्द्रियविकलेन्द्रियाणां तेजोवर्जानां, तेजसामुष्णयोनित्वात्, पञ्चेन्द्रियतिर्यक्पदे मनुष्यपदे च सम्मूर्छनजानां त्रिविधा, शेषाणां त्वन्यथेति, यत आः॥1॥ "सीओसिणजोणीया सब्बे देवा य ग्ब्भ्व्ती। __उसिणा य तेउकाए दुह निरए तिविह सेसाणं" इति ॥ अन्यथा योनित्रैविध्यमाह-'तिविहेऽत्यादि कण्ठ्यं, नवरंदण्डकचिन्तायामेकेन्द्रियादीनां सचित्तादिस्त्रिविधा योनिरन्येषां त्वन्यथा, यत उक्त्म्॥1॥ "अच्चित्ताखलु जोणी नेरइयाणं तहेव देवाणं । मीसाय गब्भवसही तिविहा जोणी य सेसाणं " इति, पुनरन्यथा तामाह-'तिविहेऽत्यादि, संवृता-सकटा घटिकालयवत् विवृता-विपरीता संवतविवृता तूभयरूपेति, एत्द्विभागोऽय्ण्॥1॥ "एगिंदियनेरइया संवुडजोणी हवंति देवा य । विगलिंदियाण विगडा संवुडवियडा य गमंमि त्ति" 'कुम्मुन्नये' त्यादि कण्ठ्यं, नवरं कूर्मः-कच्छपः तद्वदुन्नता कूर्मोन्नता, शङ्खस्येवावा यस्यां सा शङ्कावर्ता, वंश्या-वंशजाल्याः पत्रकमिव यासा वंशीपत्रिका, 'गब्मं vakkamaMti'tti गर्ने उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरुषत्रैविध्यमिति, 'बहवे इत्यादि, ___ Page #138 -------------------------------------------------------------------------- ________________ स्थानं - 3, - उद्देशक: -1 योनित्वाज्जीवाः पुद्गलाश्च तद्गहणप्रायोग्याः, किं ? - 'व्युत्क्रामन्ति' उत्पद्यन्ते, 'व्यवक्रमन्ति' विनश्यन्ति, एतदेव व्याख्याति - विउक्कमंती' ति, कोऽर्थः ? - च्यवन्ते, 'vakkamaMti'tti, किमुक्तं भवति ? - उत्पद्यन्ते इति, 'पिहजणस्स' त्ति पृथग्जनस्य - सामान्यजनस्योत्पत्तिकारणं भवतीति । अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य सधर्मणो बादरवनस्पतिकायिकान् प्ररूपयन्नाह मू. (149) तिविहा तणवणस्सैकाइया paM0 taM0 संखेज्जजीविता असंखेज्जजीविता अनंतजीविया बृ. 'तिविहे ऽत्यादि, तृणवनस्पतयो बादरा इत्यर्थः, सङ्ख्यातजीविकाः सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि जात्यादीनीत्यर्थः, असङ्ख्यातजीविका यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक्छाखाप्रवालाः, अनन्तजीविकाः - पनकादय इति, इह प्रज्ञापनासूत्राण्यपीत्थं119 11 "जे केऽवि नालियाबद्धा, पुप्फा संखेज्जजीविया । न हुआ अनंतजीवा, जे यावन्ने तहाविहा पउमुप्पलनलिणाणं, सुभगसोगंधियाण य । अरविंदकोंकणाणं, सयवत्तसहस्सवत्ताणं बिंटं बाहिरपत्ता य कन्निया चेव एगजीवस्स । अमितरगा पत्ता पत्तेयं केसरं भिजा " इति । / तथा - लिंबंबजंबुकोसंबसाल अंकुल्लपीलुसल्लूया । सल्लैमोयैमालुय बौलपलासे करंजे य" ॥ 2 ॥ 135 ॥ 3 // // 4 // इत्यादि, "एएसिं मूलावि असंखेज्जीविया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पत्तेवजीविया, पुप्फा अनेगजीविया, फला एगट्टिया " इति ॥ अनन्तरं वनस्पतय उक्तास्ते च जलाश्रया बहवो भवन्तीतिसम्बन्धाञ्जलाश्रयाणां तीर्थानां निरूपणायाह मू. (150) जंबुद्दीवे दीवे मा रहे वासे तओ तित्या paM0 taM0-मागहे वरदामे पभासे, एवं एरवएवि, जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्क वट्टिविजये ततो तित्था paM0 taM0-मागहे वरदामे पभासे 3, एवं घायैसंडे दीवे पुरच्छिमद्धेवि 6, पञ्चत्थिमद्धेवि 9, पुक्खरवरदीवद्धपुरच्छिमद्धेवि 12, पञ्च्चत्थिमद्धेवि 15 / वृ. 'जंबुद्दीवे' इत्यादि पञ्चदशसूत्री साक्षादतिदेशतश्च, सुगमाथ, केवलं तीर्थानि चक्रवर्त्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तन्नामकदेवनिवासभूतानि, तत्र भरतैरावतयोस्तानि पूर्वदक्षिणापरसमुद्रेषु क्रमेणेति, विजयेषु तु शीताशीतोदामहानद्योः पूर्वादिक्रमेणैवेति ॥ जम्बूद्वीपादौ मनुष्यक्षेत्रे सन्ति तीर्थानि प्ररूपितानी, अधुना तत्रैव सन्तं कालं त्रिस्थानोपयोगिनं सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्त्राह मू (151) जंबुद्दीवे 2 भरहेरवएसु वासेसु तीताए उस्सप्पिणीते सुसमाए समाए तिन्नि सागरीवमकोडाकोडीओ कालो हुत्या 1, एवं ओसप्पिणीए नवरं पन्नत्ते 2 आगमिस्साते उस्सप्पिणीए भविस्सति 3, एवं धायैसंडे पुरच्छिमद्धे पच्चत्थिमद्धेवि 9, एवं पुक्खरवरदीवद्धपुरच्छिमद्धे पञ्चत्थिमद्धेवि कालो भाणियव्वो 15 / जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीताते उस्सप्पिणीते Page #139 -------------------------------------------------------------------------- ________________ 136 स्थानाङ्ग सूत्रम् 3/9/151 सुसमसुसमाते समाए मणुया तिण्णि गाउयाइंउद्धं उच्चत्तेणंतिन्निपलिओवमाइंपरमाउंपालइत्था 1, एवं इमीसे ओसप्पिणीते 2 आगमिस्साए उस्सप्पिणीए 3, जंबुद्दीवे दीवे देवकुरूत्तरकुरासु मणुयातिनि गाउआई उद्धं उच्चत्तेणं pa0, तिनि पलिओवमाई परमाउं पालयंति 4, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे 20 ॥ जंबुद्दीवेदीवैभरहेरवएसुवासेसुएगमेगातेओसप्पिणिउस्सप्पिणीएतओवंसाऔपजिंसु वाउप्पजंति वा उप्पजिस्संतिवातं0-अरहंतवंसे चक्क वट्टिवंसे दसारवंसे 21, एवंजाव पुक्खरवरदीवद्धपञ्चस्थिमद्धे 25/जंबूदीवेदीवे भरहेरवएसुवासेसुएगमेगाए ओसप्पिणीउस्सप्पिणीए तओ उत्तमपुरिसा उप्पजिंसुवाउप्पजति वाउम्पजिस्संतिवातं0-अरहंताचक्कवट्टी बलदेववासुदेवा 26, एवंजाव पुक्खरवरदीवद्धपञ्चस्थिमद्धे 30, तओ अहाउयंपालयंतितं0-अरहंता चक्कवट्टी बलदेववासुदेवा 31,तओमन्झिममाउयं पालयंति, taM0-अरहंताचक वट्टी बलदेववासुदेवा 32 वृ. 'जंबुद्दीवे' इत्यादि सुबोधं, किंतु, 'पन्नत्ते इति अवसर्पिणीकालस्य वर्तमानत्वेनातीतोत्सर्पिणीवत् hotya'ttinavyapadezaH कार्यःअपितुपनत्तैत्ति कार्यैत्यर्थः, 'जंबूद्दीवेत्यादिना वासुदेवेऽत्येतदन्तेन ग्रन्थेन कालधमनेइवाह-सुगमश्चायं, किन्तु 'अहाउयं pAlayaMti'tti निरुपक्रमायुष्कत्वात्, मध्यमायुः पालयन्ति वृद्ध्त्वाभावात्। आयुष्काधिकारादिदं सूत्रद्वयमाह मू. (152) बायरतेउकाइयाणंउकोसेणंतिनिराइंदियाइंठिती प्न्न्त्ता|बाय्राबाउकाइयान्न्ण् उक्कोसेणं तिनि वाससहस्साइंठिती pN0| वृ. स्पष्टम् । / स्थित्यधिकारादेवेदमपरमाह मू. (153) अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसिणं धन्नाणं कोट्टाउत्ताणं पल्लाउत्ताणंमंचाउत्तार्णमालाउत्ताणंओलिताणंलिताणलंछियाणंमुहियाणं पिहिताणं केवैयं कालं जोणी संचिट्ठति?, गोयमा! जहन्नेणं अंतीमुहत्तं उक्कोसेणं तिनि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदो pN0॥ वृ. 'अहे' त्यादि, अहभंते ति अथ परिप्रश्नार्थः, 'भदन्तेऽतिभदन्तः-कल्याणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, आह c॥1॥ "भदिकल्लाणसुहत्थो धाऊ तस्स य भदतसद्दोऽयं । स भदंतो कल्लाणं सुहोय कल्लं किलारोग्गं " इत्यादि, अथवा भजते-सेवते सिद्धान्सिद्धिमार्गवाअथवा भज्यते-सेव्यतेशिवार्थिभिरिति भजन्तः, आह c॥1॥ "अहवा भज सेवाए तस्स भयंतोत्ति सेवए ज्म्हा। सिवगइणो सिवमग्गं सेव्वोय तओ तदत्थीणं" अथवाभाति-दीप्यतेप्राजतेवा-दीप्यते वादीप्यतेएव ज्ञानतपोगुणदीत्येतिभान्तो भ्राजन्तो वेति, आह c॥1॥ "अहवामा भाजो वा दित्तीए होइ तस्स भंतेत्ति । भाजतो वाऽऽयरिओ सो नाणतवोगुणजुईए" Page #140 -------------------------------------------------------------------------- ________________ स्थानं -3, - उद्देशकः-1 137 इति, अथवा भ्रान्तः-अपेतो मिथ्यात्वादेः, तत्रानवस्थित इत्यर्थः, इति भ्रान्तः, अथवा भगवान् ऐश्वर्ययुक्त इति, आह c॥1॥ "अहवा भंतोऽपेओ ज्ण्मिच्छ्त्ताइब्ण्ध्हेऊओ। अहवेसरियाइ भगो विज्जइ सो तेण भगवंतो" इति, भवस्यवा-संसारस्य भयस्यवा-त्रासस्यान्तहेतुत्वात्-नाशकारणत्वाभवान्तो भयान्तो वेति, उक्त्ण्च्॥1॥ 'नेरइयाइभवस्स व अंतोजं तेण सो भ्व्ण्तोत्ति। अहवा भयस्स अंतो होइ भवं तो bhayaMtAso"tti, इह च भदन्तादीनां शब्दानां स्थाने प्राकृतत्वादामन्त्रणार्थं भंतेत्ति पदं साधनीयमिति, अतो ऽभंतेऽत्ति महावीरमामन्त्रयन्नुक्तवान् गौतमादिः 'zAlInAM'kalamAdikAnAmiti विशेषः, शेषाणां व्रीहीणामिति सामान्यं, 'यवयवा' यवविशेषा एव, 'एतेषाम्' अभिहितत्वेन प्रत्यक्षाणां कोठे-कुशूले आगुप्तानि-प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषामेवं सर्वत्र, नवरं पल्यंवंशकटकादिकृतो धान्याधारविशेषः, मञ्चः-स्थूणानामुपरिस्थापितवंशकटकादिमयोजनप्रतीत; मालको-गृहस्यो- परितनभागः, अभिहितं च-"अक्कुड्डो होइ मंचो मालो य घरोवरि hoi"tti, 'ओलित्ताणं ति द्वारदेशे पिधानेन सहगोमयादिनाअवलिप्तानां littANaM'tisarvataH 'laMchiyANa'ti रेखादिभिः कृतलाञ्छनानां 'मुद्दियाणं' ति मृत्तिकादिमुद्रावतां 'pihiyANaM'ti स्थगितानां, 'केवतियंतिकियन्तं कालं योनिर्यस्या-मङ्कुर उत्पद्यते?, ततः परंयोनिःप्रम्लायति-वर्णादिना हीयतेप्रविध्वस्यते-विध्वंसाभिमुखाभवति 'विध्वस्यतेऽक्षीयते,एवंचतीजमबीजं भवतिउप्तमपि नाङ्कुरमुत्पादयति, किमुक्तंभवति?-ततः परंयोनिव्यवच्छेदःप्रज्ञप्तोमयाऽन्यैश्च केवलिभिरिति, शेष स्प्स्स्त्त्म्॥ स्थित्यधिकारादेवेदमपरं सूत्रद्वयमाह मू. (154) दोघाए णं सक्क रप्पभाए पुढवीए नेरइयाणं उक्कोसेणं तिन्नि सागरोवमाई ठिती paM01, तच्चाएणं वालुयप्पभाए पुढवीएजहन्नेणं नेरइयाणं तिनि सागरोवमाइंठिती pa02 वृ. 'दोचेऽत्यादिस्फुटं, नवरंद्वितीयायांपृथिव्यां, किंनामिकायामित्याह-शर्कराप्रभायामित्येवं योजनीयं, सर्वपृथिवीषु चेयं स्थितिः॥1॥ "सागरमेगं तिय सत्त दसय सत्तरसतह य बावीसा। तेत्तीसंजाव ठिई सत्तसु पुढवीसु उक्कोसा ॥ 2 ॥ जा पढमाए जेटा सा बीयाए कणिडिया भणिया । तरतमजोगो एसो दसवाससहस्स रयणाए" इति॥ नरकपृथिव्याधिकारान्नरकनारकविशेषस्वरूपप्ररूपणाय सूत्रत्रयमाह मू. (155) पंचमाए णं धूमप्पभाए पुढवीए तिनि निरयावाससयसहस्सा paM0, तिसुणं पुढवीसु नेरइयाणं उसिणवेयणा पन्नत्ता taM0- पढमाए दोच्चाए तचाए, तिसुणं पुढवीसु नेरइया उसिणवेयणं पचणुभवमाणा विहरंति-पढमाए दोच्चाए त्च्चाए। / Page #141 -------------------------------------------------------------------------- ________________ 138 स्थानाङ्ग सूत्रम् 3/1/155 वृ. 'पंचमए' इत्यादि, सुबोधं केवलं 'usiNaveyaNa'tti तिसृणामुष्णभावत्वात्, तिसृषु नारका उष्णवेदना इत्युक्त्वापि यदुच्यते-नैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् ॥न्र्क्पृथिवीनां क्षेत्रस्वभावानांप्रारस्वरूपमुक्तमथ क्षेत्राधिकारात् क्षेत्रविशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह मू (156) ततोलोगे समासपक्खि सपडिदिसिंपं0 taM0-अप्पैहाणे नरएजंबुद्दीवे दीवे सवठ्ठसिद्धेमहाविमाणे, तओलोगेसमा सपक्खि सपडिदिसिंपं0 20-सीमंतएणंनरएसमयस्खेते ईसीपब्मारा पुद्ध्वी। वृ. 'तओ' इत्यादि, त्रीणि लोके समानि-तुल्यानि योजनलक्षप्रमाणत्वात् न च प्रमाणत एवात्रसमत्वमपितुअउत्तराधर्यव्यवस्थिततयासमश्रेणितयाऽपीत्यत आह-'sapakkhi'mityAdi, पक्षाणां-दक्षिणवामादिपाश्र्वानां सहशता-समता सपक्षमित्यव्ययीभावस्तेन समपार्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां-विदिशां सशता सप्रतिदिक् तेन समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमान्प्न्य्चानाम्नुत्त्रान्नाण्म्ध्य्म्मिति|सीम्न्त्क्ः प्रथमपृथिव्यां प्रथमप्रस्तटेनरकेन्द्रकः पञ्चचत्वारिंशद्योजनलक्षणि,समयः कालः तत्सत्तोपलक्षित क्षेत्रसमयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद्-अल्पो योजनाष्टकबाहल्यपञ्चचत्वरिंशल्लक्षविष्कम्भात प्राग्भार:पुद्गलनिचयो यस्याः-सेषवाग्भाराऽष्टमपृथिवी, शेषपृथिव्यो हि रत्नप्रभाया महाप्रारभाराः, अशीत्यादिसहस्राधिकयोजनलक्षबाहल्यत्वात्, त्थाहि॥1॥ "पढमाऽसीइसहस्सा बत्तीसा अट्टवीस वीसा य । अट्ठार सोलस य अट्ट सहस्स लक्खोवरिंकुजा" इति, विष्कम्भस्तुतासांक्रमेणैकाद्याः सप्तान्तारज्जव इति, अथवेषप्राग्भारामनागवनतत्वादिति मू. (157) तओ समुद्दा पगईए उदगरसेणं paM0 20-कालोदे पुस्खरोदे सयंभुरमणे 3, तओ समुद्दा बहुमच्छकच्छभाइण्णा paM0 20-लवणे कालोदे सयंभुरमणे घृ. प्रकृत्या-स्वभावेनोदकरसेनयुक्ताइति, क्र्मेन्न्चैतेद्वितीय्तृतीयान्तिमाः|प्र्थ्म्द्वितीयान्तिमाः समुद्रा बहुजलचराः अन्ये त्वल्पजलचरा इति, उक्तं c॥1॥ "लवणे उदगरसेसु य महोरया मच्छकच्छहा भ्न्निया। अप्पा सेसेसु भवे न य ते निम्मच्छया भणिया" ॥ 2 ॥ अन्यच्च-"लवणे कालसमुद्दे सयंभुरमणे यहोति मच्छा उ । अवसेस समुद्देसुंन हुंतिमच्छा न मयरा वा ॥ 3 ॥ नस्थित्ति पौरभावं पडुच्च न उसबमच्छपडिसेहो अप्पा सेसेसु भवे नय ते निम्मच्छया भणिया" इति ॥ क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्तेतानाह म. (158) तओ लोगे निस्सीला निव्वता निग्गुणा निम्मेरा निष्पचक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अप्पतिद्वाणे नरए नेरइयत्ताए उववजंति, taM0रायाणो मंडलीयाजेयमहारंभा कोद्द्ण्बी। तओलोए सुसीलासुब्बयासगुणा समेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, taM0 Page #142 -------------------------------------------------------------------------- ________________ स्थान-3, - उद्देशकः-1 132 रायाणो परिचत्तकामभोगा सेणावती प्स्त्यारो। घृ. 'तओऽइत्यादि, निःशीला' निर्गतशुभस्वभावाः दुःशीला इत्यर्थः, एतदेव प्रपञ्च्यतेऽनिव्रताः' अविरताः प्राणातिपातादिभ्यो 'निर्गुणा' उत्तरगुणाभावात् 'निम्मेर त्ति निर्मर्यादाः प्रतिपन्नपरिपालनादिना, तथा प्रत्याख्यानं च नमस्कारसहितादि पौषधः-पर्वदिनमष्टम्यादि तत्रोपवासः-अभक्तार्थकरणं सच तो निर्गती येषां ते निष्प्रत्याख्यानपौषधोपवासाः 'कालमासे' मरणमासे 'कालं' मरणमिति, 'नेरइयत्ताएऽत्ति पृथिव्यादित्वव्यवच्छेदार्थ, तत्र ह्येकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानः-चक्रवर्त्तिवासुदेवाः माण्डलिकाः-शेषा राजानः, ये च महारम्भाः-पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेषं कण्ठ्यम् ॥अप्र्तिस्स्त्थान्स्य् स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्तेतानाह-'तओ' इत्यादिसुगमं, केवलं राजानाः-प्रतीताः परित्यक्तकामभोगा:सविरताः, एतचोत्तरपदयोरपि सम्बन्धनीयं, सेनापतयः-सैन्यनायकाः प्रशास्तारोलेखाचार्यादयः, धर्मशास्त्रपाठका इति चित्॥ अनन्तरोक्तसर्वार्थसिद्धविमानसाधाद्विमा-नान्तरनिरूपणायाह मू. (159) बंभलोगलंतएसुणंकप्पेसुविमाणा तिवण्णा paM0taM0-किण्हानीलालोहिया, आणयपाणयारणचुतेसु णं कप्पेसु देवाणं भवधारणिजसरीरा उक्कोसेणं तिन्नि रयणीओ उद्धं उच्चत्तेणं पन्नत्ता वृ. 'बंभेऽत्यादि, इहच "किण्हानीला lohiya"ti, पुस्तकेष्वेवंत्रैविध्यं दृश्यते, स्थानान्तरे चलोहितपीतशुक्लत्वेनेति, यत उक्त्म्॥1॥ "सोहम्मे पंचवन्ना एक्कागहाणी य जा shssaaro। दो दो तुल्ला कप्पा तेण परं पुंडरीयाई " इति, अनन्तरं विमानान्युक्तानितानिच देवशरीराश्रयाइतिदेवशरीरमानं tristhAnakAnupAtyAha'ANayetyAdi, भवं-जन्मापि यावद्धार्यन्ते भवंवा-देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानि च तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थ चेदं, तस्य लक्षप्रमाणत्वात्, उक्कोसेणं ति उत्कर्षेण, नतुजघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽङ्गुलासङ्खयेभागमात्रत्वादिति, shessNknntthymiti| अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता त प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह मू (160)तओपन्नत्तीओकालेणंअहिअंति, taM0-चंदपन्नत्तीसूरपन्नत्ती दीवसागरपन्नत्ती वृ. 'तओ' इत्यादि, कालेन-प्रथमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्त्, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेषं स्पष्टम् । / स्थान-3 - उद्देशकः-1 समाप्तः स्थान-3 - उद्देशकः 2:वृ. व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोद्देशके जीवधाः प्राय उक्ताः, इहापि प्रायस्त एवेतीत्यसम्बन्धस्यास्येदमादिसूत्रम् मू. (161)तिविहे लोगे paM0 taM0-नामलोगे ठवणलोगे davvaloge, tivihe loge paM0 taM0 Page #143 -------------------------------------------------------------------------- ________________ 140 स्थानात सूत्रम् 3/2/161 नाणलोगे दंसणलोगे चरित्तलोगे, तिविहे लोगे paM0 ta0-उद्धलोगे अहोलेगे तिरियलोगे वृ. अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधारभूतस्य लोकस्य स्वरूपमभिधीयतैत्येवंसम्बन्धवतोऽस्यसूत्रस्यव्याख्यालोक्यते-अवलोक्यते केवलावलकेनेति लोको, नामस्थापने इन्द्रसूत्रवत, द्रव्यलोकोऽपि तथैव, नवरंज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनिजीवाजीवरूपाणिरूप्यरूपीणि सप्रदेशाप्रदेशानिद्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, उक्त्ण्च्॥1॥ "जीवमजीवे रूवमरूवी सपएसाप्पएसे य । जाणाहि दव्वलोयं निचमनिचंचजंदवं" इति, भावलोकं त्रिधाऽऽह-'तिविहेऽइत्यादि, भावलोको द्विविधः-आगमतो नोआगमतश्च, तबागमतोलोकपर्यालोचनोपयोगःतदुपयोगानन्यत्वात्पुरुषोवा, नोआगमतस्तुसूत्रोक्तोज्ञानादिः, नोशब्दस्य मिश्रवचनत्वाद, इदं हि त्रयं प्रत्येकमितरेतरसव्यपेक्षं नागम एव केवलो नाप्यनागम इति, तत्रज्ञानंचासौलोकश्चेतिज्ञानलोकः, भावलोकताचास्यक्षायिकक्षायोपशमिकभावरूपत्वात, क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वाद्, उक्त्ण्च्॥1॥ "ओदइय उवसमिए य खइए य तहा खओवसमिए y। परिणाम सन्निवाए यछव्विहो भावलोगो u"tti, एवं दर्शनचारित्रलोकावपीति अथ क्षेत्रलोकं tridhA''ha'tivihe' इत्यादि इहच बहुसमभूमिभागेरलप्रभाभागे मेरुमध्ये अटप्रदेशोरुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानियावज्योतिश्चक्राम्योपरितलस्ताव तिर्यग्लोकस्ततः परत ऊर्द्धभागस्थितत्वात् ऊर्द्धलोको देशोनसप्तरञ्जप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नव योजनशतानियावत्तावतिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोक सातिरेकसरप्तरज्जुप्रमाणः, अधोलोकोर्द्धलोकयोर्मध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्रकारान्तरेण चायं गाथाभिआरव्यायते "अहवा अहपरिणामो खेत्तनुभागेणजेणओसनं । असुहो अहोत्ति भणिओ दव्वाणं tenn'hologo। ॥ 2 // उई उवरिंजं ठिय सुहखेत्तं खेत्तओय दव्वगुणा । उप्पजंति सुभा वा तेण तओ उद्दलोगोत्ति ॥ 3 ॥ मज्झणुभावं खेत्तं जंतं तिरियंति व्य्न्न्प्ज्ज्वो। भन्नै तिरिय विसालं अओ यतं तिरियलोगोत्ति" लोकस्वरूपनिरूपणानन्तरंतदाधेयानांचमरादीनां चमरस्सेत्यादिनाअञ्चुयलोगवालाणमित्येतदन्तेन ग्रन्थेन पर्षदो निरूपयति मू. (162) चमरस्स णं असुरिंदस्स असुरकुमाररभो ततो परिसातो paM0 taM0-समिता चंडा जाया, आइंतरिता समिता मज्झिमता चंडा बाहिरता जाया, चमरस्स णं असुरिंदस्स असुरकुमाररनो सामाणिताणं देवाणं ततो परिसातो paM0 taM0-समिता जहेव चमरस्स, एवं तायत्तीसगाणवि, लोगपालाणं तुंबा तुडिया पव्वा, एवं अग्गमहिसीणवि, बलिस्सविएवं चेव, Page #144 -------------------------------------------------------------------------- ________________ स्थानं-3, - उद्देशकः-2 141 जाव अग्गमहिसीणं, धरणस्स य सामाणियतायत्तीसगाणं च समिता घंडा जाता, लोगपालाणं अग्गमहिसीणंईसा तुडिया दढरहा, जहाधरणस्सतहासेसाणंभवणवासीणं, कालस्सणंपिसाइंदस्स पिसायरण्णो तओ परिसाओ paM0 20-ईसातुडिया दढरहा, एवं सामाणियाग्गमहिसीणं, एवं जाव गीयरतिगीयजसाणं, चंदस्स णं जोतिसिंदस्स जोतिसरन्नोततोपरिसातोपं0, taM0-तुंबातुडियापव्वा, एवं सामाणियाग्गमहिसीणं, एवंसूरस्सवि, सक्कस्सणं देविंदस्स देवरन्नो ततो परिसाओ paM0 taM0-समिता चंडाजाया, एवं जहा चमरस्स जाव अग्गमहिसीणं, एवं जाव अचुतस्स लोगपालाणं । सुगमश्चायं, नवरं असुरिंदस्सेऽत्यादौ इन्द्र ऐश्वर्ययोगात्राजा तुराजनादिति परिषत् परिवारः, सा च त्रिधा प्रत्यासत्तिभेदेन, तत्र ये परिवारभूता देवा देव्यश्चातिगौरव्यत्वात्प्रयोजनेष्वप्याहूता एवागच्छन्तिसा अभ्यन्तरा परिषत् ये त्वाहूता अनाहूताश्चागच्छन्तिसा मध्यमा येत्वनाहूताअप्यागच्छन्ति सा बाह्येति, तथायया सह प्रयोजनंपर्यालोचयति साऽऽद्या यया तु तदेव पर्यालोचितं सत् प्रपञ्चयति सा द्वितीया यस्यास्तु तत्प्रवर्णयति साऽन्त्येति ॥ अनन्तरंपरिषदुत्पन्नदेवाः प्ररूपिताः, देवत्वंचकुतोऽपिधात्, तपतिपत्तिश्चकालविशेषे भवतीति कालविशेषनिरूपणपूर्वं तत्रैव धर्मविशेषाणां प्रतिपत्तीराह मू. (163) ततो जामा paM0 20-पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज सवणताते-पढमे जामे मज्झिमे जामे पच्छिमे जामे, एवं जाब केवलनाणं उप्पाडेजा पढमे जामे मन्झिमे जामे पच्छिमे जामे। ततो वया paM0 20-पढमे वते मन्झिमे वते पच्छिमे वते, तिहिं वतेहिं आया केवलिपन्नतं धम्म लभेजा सवणयाए, taM0-पढमे वते मज्झिमे वते पच्छिमे वते, एसो चैव गमो नेयव्यो, जाव केवलनाणति वृ.'तओजामे त्यादिस्पष्टं, केवलंयामो-रात्रेर्दिनस्यचचतुर्थभागोयद्यपि प्रसिद्धस्तथाऽपीह त्रिभाग एव विवक्षितः पूर्वरात्रमध्यरात्रापररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते, एवं दिनस्यापि,अथवाचतुर्थभागएव सः, किन्विह चतुर्थोन विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि यो यामा इत्यभिहितम्, एवं 'jAva'ttikaraNAdidaM दृश्यं-'केवलं' बोहिं बुज्झेजा मुंडे भवित्ता अगाराओ अनगारियं पव्वएजा, केवलं बंभचेरवासमावसेज्जा, एवं संजमेणं संजमेज्जा, संवरेणं संवरेजा, आभिनिबोहियनाणंउप्पाडे त्यादि|ythaakaalvishessedhrmprtipttirevNvyovishesse'piiti तन्निरूपणतस्तत्र धर्मविशेषप्रतिपत्तीराह 'तओ वयेत्यादि स्फुटं, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधाबालमध्यमवृद्धत्वभेदादिति, वयोलक्षणं चेद्म्॥1॥ "आषोडशाद्भवेद्बालो, यावत्क्षीरान्नवर्तकः । मध्यमः सप्तति यावत्, परतो वृद्धुच्य्ते"| शेषं प्राग्वत् । / उक्तानेव धर्मविशेषांस्त्रिधा बोधिशब्दाभिधेयान् 1 बोधिमतो 2 बोधिविपक्षभूतं मोहं 3 तद्वतश्च 4 सूत्रचतुष्टयेनाह मू. (16)तिविधा बोधी paM0 20-नाणबोधी दंसणबोधी चरित्तबोधी 1 तिविहा बुद्धा Page #145 -------------------------------------------------------------------------- ________________ 142 स्थानाङ्गसूत्रम् 3/2/162 paM0 20-नाणबुद्धा सणबुद्धा चरित्तबुद्धार एवं मोहे 3 मूढा 4 वृ.सुबोधं, किन्तुबोधिः-सम्यग्बोधः, इहचचारित्रंबोधिफलत्वात्बोधिरुच्यते, जीवोपयोगरूपत्वाद्वा, बोधिविशिष्टाः पुरुषास्त्रिधाज्ञानबुद्धादय इति, "एवंमोहे mUDha'ttibodhivaddhaddhavaca मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि-'तिविहे मोहे पनत्ते, तंजहा-नाणमोहे इत्यादि, 'तिविहा मूढा पन्नत्ता, त्ण्झा-नान्न्मूद्धेइत्यादि॥चारित्र्बुद्धाःप्राग्भिहिताः,तेच् प्रव्रज्यायायं सत्यामतस्तां भेदतो निरूपयन्नाह मू. (165)तिविहापव्वजा, paM0 taM0-इहलोगपडिषद्धापरलोगपडिबद्धा दुहतोपडिबद्धा, तिविहा पव्वजा, paM0 20-पुरतो पडिबद्धा मग्गती पडिबद्धादुहओ पडिबद्धा, तिविहा पव्वजा, paM020-तुयावैत्ता पुयावैत्ताबुआवैत्ता,तिविहापव्वजापं0taM0-उवातपव्वजा अक्खातपव्वजा स्ण्गार्प्व्व्जा। घृ. 'तिविहे त्यादि, सूत्रचतुष्टयं सुगमं, केवलं प्रव्रजनं गमनं पापाचरणव्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, उक्त्ण्च्॥1॥ "पव्वयणं पध्वजा पावाओ सुद्ध्च्र्न्न्जोगेसु। इय मोक्खं पइ गमणं कारण कजोवयाराओ । / " इति, इहलोकप्रतिबद्धा-ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा-जन्मान्तरकामाद्यर्थिनां द्विधाप्रतिबद्धा-इहलोकपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः-अग्रत्तः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु शिष्यादिष्वाशंसनतः प्रतिबन्धात् मार्गतः-पृष्ठतः स्वजनादिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति। 'tuyAvaitta'tti 'तुद व्यथने इतिवचनात् तोदयित्वा-तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सातथोच्यते, 'puyAvaitta'tti, प्लुङ्गता वितिवचनात्प्लावयित्वा-अन्यत्रनीत्वाआर्यरक्षितवयादीयतेसातथेति, 'बुयावैत्ता संभाष्य गौतमेन कर्षकवदिति अवपातः-सेवा सद्गुरूणांततोयासाअवपातप्रव्रज्या, तथाआख्यातेन-धर्मदेशनेन आख्यातस्य वा-प्रव्रजेत्यभिहितस्य गुरुभिर्यासाऽऽख्यातप्रव्रज्याफल्गुरक्षितस्येवेति, saMgAra'ttisaGketastasmAd या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा तथा ॥ उक्तप्रव्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह मू. (166) तओ नियंठा नोसंनोवउत्ता paM0 taM0-पुलाए नियंठे सिणाए । ततो नियंठा सन्नणोसंत्रोवउत्तापं0 taM0-बौसे पडिसेवणाकुसीले क्साय्कुसीले। वृ. 'तओऽइत्यादि, निर्गता ग्रन्थात् सबाह्याभ्यनतरादिति निर्ग्रन्याः-संयता 'नो' नैव संज्ञायाम्-आहाराधभिलाषरूपायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः,तत्र पुलाको लब्ध्युपजीवनादिनासंयमासारताकारकोवक्ष्यमाणलक्षणः,निर्ग्रन्थःउपशान्तमोहः क्षीणमोहो वेति, स्नातको-घातिकर्मलक्षालनावाप्तशुद्धज्ञानस्वरूपः । तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपाः, तयास्वरूपत्वात्, तथाघाह-"sananosanovautta"tti, संज्ञा च-आहारादिविषया नोसंज्ञा च-तदभावलक्षणा संज्ञानोसंज्ञे तयोरुपयुक्ता Page #146 -------------------------------------------------------------------------- ________________ स्थानं -3, - उद्देशकः -2 143 इति विग्रहः, पूर्वहस्वताप्रकृतत्वादिति, तत्रबकुशः-शरीरोपकरणविभूषादिना शबलचारित्रपटः प्रतिषेवणया मूलगुणादिविषयया, कुत्सितं शीलं यस्य स तथा, एवं कषायकुशील इति । निर्ग्रन्थाश्चारोपितपव्रताः केचित् भवन्तिती व्रतारोपणकालविशेषानाह मू. (167) तओ सेहभूमीओ paM0 20-उकोसा मज्झिमा जहन्ना, उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना स्त्त्राईदिया। ततो थेरभूमीओपं0 20 जाइथेरे सुत्तधेरे परियायथेरे, सहिवासजाए समणे निग्गंथे जातिथेरे, ठाणंगसमवायधरे णं समणे निग्गंथे सुयथेरे, वीसवासपरियाए णं समणे निग्गंधे परियायथेरे वृ.'तओ सेहेऽत्यादि सुगमं, किन्तु सेहेति 'विधूसंसद्धा वितिवचनात्सेध्यते-निष्पाद्यते यः स सेधः शिक्षां वाऽधीत इति शैक्षः तस्य भूमयो-महाव्रतारोपणकाललक्षणः अवस्थापदव्य इतिसेधभूमयः शैक्षभूमयो वेति, अयमभिप्रायः-उत्कृष्टतःषड्भिर्मासैरुत्थाप्यते नतानतिक्राम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवैर्गृहीतशिक्षत्वादिति, उक्त्ण्च्॥1॥ "सेहस्स तिन्नि भूमी जहन्न तह मज्झिमा य उक्कोसा । राइंदिसत्त चउमासिगा यछम्मासिआ चेव" इति, __ - आसु चायं व्यवहारोक्तो विभाग्:॥1॥ "पुव्योवठ्ठपुराणे करणजयहाजहनिया भूमी। उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणंच ॥ 2 ॥ एमेव यमज्झिमगा अणहिजते असद्दहंते य । भावियमेहाविस्सवि, करणजयट्ठाय मज्झिमगा" इति ॥ शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भूमिनिरूपणायाह- "तओ थेर" इत्यादि कण्ठ्यं, नवरं स्थविरो-वृद्धस्तस्य भूमयः-पदव्यःस्थविरभूमय इति, जातिः-जन्म श्रुतम्-आगमः पर्यायः-प्रव्रज्यातैः स्थविरा-वृद्धा येतेतथोक्ताइति, इहच भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिकाउद्दिया इतिता एव वाच्याः स्युरिति, एतेषांच त्रयाणांक्रमेणानुकम्पापूजावन्दनानि विधेयानि, यत उक्तं व्य्व्हारे॥7॥ "आहारे उवही सेजा, संथारे khettsNkme। कीच्छंदानुवत्तीहि, अनुकंपा थेरगं ॥ 2 ॥ उहाणासणदाणाई, जोगाहारप्पसंसणा । / नीयसेन्जाइ निद्देसवत्तित्ते पूयए सुयं उहाणं वंदणंचेव, महणं dNddgssy। अगुरुणोऽविय निद्देसे, तईयाए पवत्तए " इति ॥ स्थविरा इति पुरुषप्रकारा उक्ताः, तदधिकारात् पुरुषप्रकारानेवाह मू. (168)ततो पुरिसजायापं0 taM0-सुमणे दुम्मणेनोसुममेनोदुम्मणे 1 ततोपुरिसजाया paM0 20-गंता नामेगे सुमणे भवति, गंता नामेगे दुम्मणे मवति, गंता नामेगे नोसुमणेनोदुम्मणे भवति 2, तओ पुरिसजाया paM0 taM0-जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे नोसुमणेनोदुम्मणे भवति 3, एवं जाइस्सामीतेगे सुमणे भवति 34, ततो पुरिसजाया पं taM0 Page #147 -------------------------------------------------------------------------- ________________ 144 स्थानाङ्ग सूत्रम् 3/2/168 अंगता नामेगे सुमणे भवति 35, ततो पुरिसजाता paM0 taM0 नजामि एगे सुमणे भवति 36, ततो पुरिसजाया paM0 taM0 न जाइस्सामि एगे सुमणे भवति, 37 एवं आगंता नामेगे सुमणे भवति 38, एमितेगे su0 3 एस्सामीति एगे सुमणे भवति 3 एवं एएणं अभिलावेणं वृ. 'तओ पुरिसे' त्यादि, पुरुषजातानि - पुरुषप्रकाराः सुष्ठु मनो यस्यासौ सुमनाः- हर्षवान् रक्त इत्यर्थः, एवं दुर्म्मना - दैन्यादिमान् द्विष्ट इत्यर्थः, नोसुमनानोदुर्म्मनाः - मध्यस्थः, सामायिक वानित्यर्थः । सामान्यतः पुरुषप्रकारा उक्ताः, एतानेव विशेषतोगत्यादिक्रियापेक्षया तओ इत्यादिभिः सूत्रेराह तत्र 'गत्वा' यात्वा क्वचिद्विहारक्षेत्रादौ नामेति सम्भावनायामेकः कश्चित् सुमना भवतिहृष्यति, तथैवान्यो दुर्मनाः शोचति, अन्यः सम एवेति, अतीतकालसूत्रमिव वर्त्तमानभविष्यत्कालसूत्रे, नवरं 'जामीतेगे' इत्यादिषु इतिशब्दो हेत्वर्थः । 'एवमगंते' त्यादिप्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि, 'एवम्' एतेनानन्तरोक्तेनाभिलापेन शेषसूत्राण्यपि वक्तव्यानि । अथोक्तान्यनुक्तानि च सूत्राणि संगृह्णन् गाथापञ्चकमाहमू. (169) 'गंता य अगंता (य) 1 आगंता खलु तधा अणागंता 2 / चिट्टित्तमचिट्ठित्ता 3, निसितित्ता चैव नो चेव 4 ॥ वृ. 'ते' त्यादि, गंता अगंता आगन्तेत्युक्तम्, अनागंतत्ति-अनागंता नामेगे सुमणे भवै, अनागतानामेगे दुम्मणे भवै, अनागंता नामेगे नोसुमणेनोदुम्मणे भवै 3, एवं न आगच्छामीति 3, एवं न आगमिस्सामीति 3, 'चिट्ठित्त 'त्ति स्थित्वा उर्द्धस्थानेन सुमना दुर्म्मना अनुभयं च भवति, एवं 'चिट्टमीति, चिट्ठिस्सामीति अचिट्ठित्ता' इहापि कालतः सूत्रत्रयम्, एवं सर्वत्र नवरं 'निषद्य' उपविश्य नो चेवत्ति-अनिषद्य - अनुपविश्य 3, मू. (170) हंता य अहंता य 5 छिंदित्ता खलु तहा अछिंदित्ता 6 / बूतित्ता अबूतित्ता 7 भासित्ता चेव नो चेव 8 ॥ वृ. हत्वा - विनाश्य किञ्चित् 3, अहत्वा- अविनाश्य 3, छित्त्वा - द्विधा कृत्वा 3, अच्छित्त्वा - प्रतीतं 3, 'बुइत्त' त्ति उक्त्वा भणित्वा पदवाक्यादिकं 3, 'अबुइत्त' नुक्त्वा 3, 'भासित्ते ऽति भाषित्वा संभाष्य कञ्चन सम्भाषणीयं 3, 'नो चेव' त्ति अभासित्ता असंभाष्य कश्चन 3, मू. (171) दच्चाय अदचा य 9 भुंजित्ता खलु तथा अभुंजित्ता 10 / भित्ता अलंभित्ता 11 पीत्ता चेव नो चेव 12 ॥ बृ. 'दच्च' त्ति दत्त्वा 3 अदत्त्वा 3 भुक्त्वा 3 अभुक्त्वा 3 लब्ध्वा 3 अलब्ध्वा 3 पीत्वा 3 'नो चेव' त्ति अपीत्वा 3 / मू. (172) सुतित्ता असुतित्ता 13 जुज्झित्ता खलु तहा अजुज्झित्ता 14 / जतित्ता अजयित्ता य 15 पराजिणित्ता य (चेव) नो चेव 16 ॥ वृ. सुप्त्वा 3 असुत्वा 3 युध्ध्वा 3 अयुध्ध्वा 3 'जैत्त' त्ति जित्वा परं 3 अजित्त्वा परमेव 3 'पराजिणित्ता' भृशं जित्वा 3 परिभङ्गं वा प्राप्य सुमना भवति, वर्द्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात्, पराजितान् -प्रतिवादिनः, सम्भावितानर्थविनिर्मुक्तत्वाद्वा, 'नो चेव' त्ति अपराजित्य 3 ॥ मू. (173) सद्दा 17 रूवा 18 गंधा 19 रसा य 20 फासा 21 तहेव ठाणा य । Page #148 -------------------------------------------------------------------------- ________________ स्थानं-3,- उद्देशकः-2 145 निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥ 5 ॥ [एवमिक्केके तिनि उ आलावगा भाणियव्या, सई सुणेत्ता नामेगे सुमणे भवति 3 एवं सुणेमीति 3 सुणिस्सामीति 3, एवं असुणेत्तानामेगेसुमणेभवति3 नसुणेमीति3 नसुणिस्सामीति 3, एवं रूवाई गंधाई रसाई फासाई, एकेके छ छ आलागवगा भाणियव्वा 127 आलावगा भवति] वृ. सद्देत्यादिगाथा सूत्रतएव बोद्धव्या, प्रपञ्चितत्वात्तत्रैवास्या इति । एवमिक्के इत्यादि, 'eva'miti गत्वादिसूत्रोक्तक्रमेण एकैकस्मिन् शब्दादौ विषये विधिप्रतिषेधाभ्यांप्रत्येकंत्रयस्त्रय आलापकाः-सूत्राणि कालविशेषाश्रयाः सुमनाः दुर्मना नोसुमनानोदुर्मना इत्येत्त्पदत्रयवन्तो भणितव्याः, एतदेव दर्शयन्नाह-'सहमित्यादि, भावितार्थम्, 'एवं स्वाइं गंधाई' इत्यादि, यथा शब्दे विधिनिषेधाभ्यां त्रयस्त्रय आलापका भणिता एवं 'रूवाइं पासित्तेऽत्यादयः त्रयस्त्रय एवं दर्शनीयाः, एवञ्च यद्भवति तदाह 'एक्के इत्यादि, एकैकस्मिन् विषयेषडालापका भणितव्या भवन्तीति, तत्र शब्दे दर्शिता एव, रूपादिषुपुनरेवं-रूपाणि दृष्ट्वा सुमनादुर्मनाअनुभवयं 1 एवं पश्यामीतिर एवंद्रक्ष्यामीति 3 एवं अष्ट्वा 4 न पश्यामीति 5 न द्रक्ष्यामीति 6षट्, एवं गन्धान् धात्वा 6 रसानास्वाद्या 6 स्पर्शान्स्पृटेति] मू, (174) तओ ठाणा निस्सीलस्स निव्वयस्स निग्गुणस्स निम्मेरस्स निप्पचक्खाणपोसहोववासस्स गरहिता भवंतितं0-अस्सिं लोगे गरहिते भवै उववाते गरहिए भवै आयाती गरहिता भवति, ततो ठाणा सुसीलस्ससुब्बयस्स सगुणस्ससुमेरस्स सपञ्चक्खाणपोसहोववासस्स पसत्या भवंति, taM0-अस्सिं लोगे पसत्थे भवति उववा एपसत्ये भवति आजाती पसत्था भ्व्ति। वृ. 'तहेव ठाणा यत्ति यत्सङ्ग्रहगाथायामुक्तं तद् भावयन्नाह- 'तओ ठाणा' इत्यादि, त्रीणि स्थानानि निःशीलस्य-सामान्येन शुभस्वभाववर्जितस्य विशेषतः पुनः निव्रतस्यप्राणातिपाताद्यनिवृत्तस्य निर्गुणस्योत्तरगुणापेक्षया निर्याइदस्य लोककुलाद्यपेक्षया निष्प्रत्याख्यानपौषधोपवाससस्य-पौरुष्यादिनियमपर्वोपवासरहितस्य गर्हितानि-जुगुप्सितानि भवन्ति, तद्यथा - 'अस्सिति विभक्तिपरिणामादयं लोकः-इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात्,तथाउपपातः-अपकामनिर्जरादिजनितः किल्विषिकादिदेवभवोनारकभवो वा, उपपातोदेवनारकाणा मिति वचनात, समर्हितो भवति किल्बिषिकाभियोग्यादिरूपतयेति, आजातिः-तस्माच्युतस्योवृत्तस्य वा कुमानुषत्वतिर्यकत्वरूपा गर्हिता, कुमानुषादित्वादेवेति । उक्तविपर्यमाह - 'तओ' इत्यादि, निगदसिद्धम् ॥ एतानि च गर्हितप्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाह मू. (175) तिविधा संसारसमावनगा जीवा paM0 20-इत्थी पुरिसा नपुंसगा, तिविहा सव्वजीवा paM0 taM0-सम्मदिट्टी मिच्छादिट्ठी सम्मामिच्छदिट्ठी य, अहवा तिविहा सव्वजीवा paM0 20-पजत्तगा अपज्जत्तगा नोपजत्तगानोऽपजत्तगा । एवं सम्मदिविपरित्तापज्जत्तग सुहुमसन्निभविया य वृ.तिविहे त्यादि सूत्रसिद्धं ॥जीवाधिकारात्स्र्व्जीवाण्स्विस्थान्काव्तारेन्न्स्स्न्ग्गिःसूत्रैराः3 [10] Page #149 -------------------------------------------------------------------------- ________________ 146 स्थानाङ्ग सूत्रम् 3/2/175 'तिविहे' त्यादि, सुबोधं, नवरं 'नोपज्जत्त' ति नोपर्याप्तकानो अपर्याप्तकाः सिद्धाः, 'एव' मिति पूर्वक्रमेण सम्मद्दिट्ठीत्यादिगाथार्द्धमुक्तानुक्तसूत्रसङ्ग्रहार्थमिति । 'तिविहा सव्वजीवा paM0 taM0 परिता 1 अपरित्ता 2 नोपरित्तानो अपरित्ता 3' तत्र परीत्ताः - प्रत्येकशरीराः अपरीत्ताः - साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थं व्यत्यय इति, 'suhuma'tti तिविहा सव्वजीवपं0 taM0 सुहुमा बायरा नोसुहुमानोबायरा, एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र च तृतीयपदे सिद्धा वाच्या इति ॥ सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह मू. (176 ) तिविधा लोगठिती paM0 taM0-आगासपइट्ठिए बाते वातपतिट्ठिए उदही उदहिपतिट्ठिया पुढवी, तओ दिसाओ paM0 taM0- उद्धा अहा तिरिया 1, तिहिं दिसाहिं जीवाणं गती पक्त्तति, उड्ढाए अहाते तिरियाते 2, एवं आगती 3 वक्कंती 4 आहारे 5 बुड्ढी 6 निवुड्डी 7 गतिपरियाते 8 समुग्धाते 9 कालसंजोगे 10 दंसणभिगमे 11, नाणाभिगमे 12, जीवाभिगमे तिहिं दिसाहिं जीवाणं अजीवाभिगमे paM0 taM0 उडाते अहाते तिरियाते 14, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि । बृ. 'तिविहे त्यादि कण्ठयं, किन्तु लोकस्थितिः -लोकव्यवस्था आकाशं व्योम तत्र प्रतिष्ठितोव्यवस्थित आकाशप्रतिष्ठितो वातो- घनवाततनुवातलक्षणः "सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात् उदधिः-घनोदधिः पृथिवी-तमस्तमः प्रभादिकेति । उक्तस्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वकं तासु गत्यादि निरूपयन् 'तओ दिसे' त्यादि सूत्राणि चतुर्द्दशाहसुगमानि च, नवरं दिश्यते-व्यपदिश्यते पूर्वादितया वस्त्वनयेति दिक्, सा च नामादिभेदेन सप्तधा, आह च 44 'नामं 1 ठवणा 2 दविए 3 खेत्तदिसा 4 तावखेत्त 5 पन्नवए 6 / सत्तमिया भावदिसा 7 सा होअट्ठारसविहा उ " तत्र द्रव्यस्य- पुद्गलस्कन्धादेर्दिक् द्रव्यदिक्, क्षेत्रस्य - आकाशस्य दिक् क्षेत्रदिक् सा चैव्ण्॥1॥ "अपएसो रुयगो तिरियंलोयस्स मज्झयारंमि । 119 11 एस पभवो दिसाणं एसेव भवे अनुदिसाणं " तत्र पूर्वाद्यामहादिशश्चतनोऽपि द्विप्रदेशादिका ढ्युत्तराः, अनुदिशस्तु एकप्रदेशा अनुत्तराः, ऊर्द्धाधोदिशी तु चतुरादी अनुत्तरे, यतोऽवाचि 11911 "दुपएसादि दुरुत्तर 4 एगपएसा अनुत्तरा चैव । चौरो 4 चौरो य दिसा घौरादि अनुत्तरा दुन्नि 2 सगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावलीउ चौरो दो चैव य हुंति रुयगनिभा' -नामानि चासाम् - " "इंद 1 ग्गेयी 2 जम्मा य 3 नेरई 4 वारुणी य 5 वायव्वा 6 / सोमा 7 ईसाणावि य 8 विमला य 9 तमा 10 य बोद्धव्वा " ॥ 2 ॥ ॥ 1 // || 9 || तापः सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक् सा च अनियता, यत uktam"jesi जत्तो सूरो उदेइ तेसिं तई हवै पुव्वा । तावक्खेत्तदिसाओ पयाहिणं सेसियाओ सिं" Page #150 -------------------------------------------------------------------------- ________________ 147 // 1 // स्थान-3, - उद्देशकः-2 -तथा प्रज्ञापकस्य-आचायदिदिक् प्रज्ञापकदिक्, सा caivam"patravao जयभिमुहो सा पुव्वा सेसिया प्याहिन्नो। tasseva'nugaMtavvA अग्गेयाई दिसा नियमा" -bhaavdikcaassttaadshvidhaa||1|| "पुढविजलरजलण3वायाभूला5खंधग्गज्पोरबीया य 8 / बिति10cau11पंचिंदियतिरिय 12 नारगा 13 देवसंघाया 14 ॥ 2 ॥ संमुच्छिम 15 कम्मा 15 कम्मभूमगनरा 17 तहंतरद्दीवा 18 / भावदिसा दिस्सइ जं संसारी निययमेयाहि " इति, इहच क्षेत्रतापप्रज्ञापकदिग्भिरेवाधिकारः, तत्रच तिर्यग्ग्रहणेन पूर्वाद्याश्चतसएव दिशो गृह्यन्ते, विदिक्षु जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात्, शेषपदेषुचविदिशामविवक्षितत्वात्, यतोऽत्रैववक्ष्यति,-"छहिं दिसाहिंजीवाणंगईपवत्तई त्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तम्-"निव्वाघाएणनियमाछदिसिंति" तत्र तिहिं दिसाहिति सप्तमीतृतीया पञ्चमी वायथायोगव्याख्येयेति, गतिः-प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्, 'eva'miti पूर्वोक्ताभिलापसूचनार्थः, आगतिः-प्रज्ञापकप्रत्यासन्नस्थानेआगमनमिति, व्युत्क्रान्तिःउत्पत्तआहारः प्रतीतः, वृद्धिः-शरीरस्य वर्द्धनं, निवृद्धिः-शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्घातो-वेदनादिलक्षणः, कालसंयोगो-वर्तनादिकाललक्षणानुभूतः मरणयोगो वा, दर्शनेन-अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो-बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानां अवध्यादिनैवाभिगमो जीवाभिगम इति। 'तिहिं दिसाहिंजीवाणं अजीवाभिगमे पन्नत्ते, taM0-उड्वाए 3 एवं सर्वत्राभिलपनीयमिति दर्शनार्थं परिपूर्णान्त्यसूत्राभिधानमिति । एतान्यपि जीवाभिगमान्तानि सामान्यजीवसूत्राणि चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीना त्रयोदशानामपि पदाना सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यक्षुमनुष्येषुच तत्सम्भवात् तदतिदेशमाह-eva'mityAdi, यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदश पदानि दिक्त्रये अभिहितान्येवं पञ्चेन्द्रियतिर्यमनुष्येष्विति भावः एवं चैतानिषड्विंशतिः सूत्राणि भ्व्न्तीति। ____ अथैषां नारकादिषु कथमसम्भव इति?, उच्यते, नारकादीनां द्वाविंशतेजीवविशेषाणां नारकदेवेषूत्पादाभावादूधिओदिशोर्विवक्षयागत्यागत्योरभावः, तथादर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्ययाअवध्यादिप्रत्यक्षरुवा दिक्त्रयेनसन्त्येव, भवप्रत्ययाधिपक्षेतुनारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयः वैमानिका अधोऽवधय एकेन्द्रियविकलेन्द्रियाणां त्व्व्धिस्त्येइवेति। . यथोक्तानि च गत्यादिपदानि बसानामेव सम्भवन्तीति सम्बन्धास्त्रसान्निरूपयन्नाह मू. (177) तिविहा तसा paM0 ta0-तेउकाइया वाउकाइया उराला तसा पाणा, तिविधा थावरा, paM020-पुढविकाइया आउकाइया वणस्सैकाइया ...तिविहे त्यादिस्पष्टं, किन्तुत्रस्यन्तीतित्रसाः-चलनधर्माणः, तत्रतेजोवायवोगतियोगात् त्रसाः, उदाराः-स्थूलाः 'त्रसा' इति त्रसनामकर्मोदयवर्तित्वात्, 'प्राणा' इति व्यक्तीच्छासादि ___ Page #151 -------------------------------------------------------------------------- ________________ 148 स्थानाङ्ग सूत्रम् 3/2/177 प्राणयोगात् द्वीन्द्रियादयस्तेऽपि गतियोगादेव नसा इति । उक्तास्त्रसाः, tadviparyayamAha'tivihe' त्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावराः, शेष । व्यक्तमेवेति । इह च पृथिव्यादयः प्रायोऽङ्कुलासङ्घयेयभागमात्रावगाहनत्वात् अच्छेद्यादिस्वभावा व्यवहारतो भवन्तीति तत्प्रस्तावान्निश्चयाच्छेद्यादीनष्टभिः सूत्रैराह - मू. (178) ततो अच्छेजा paM0 taM0 समये पदेसे परमाणू 1, एवमभेदञ्जा 2 अडज्झा-3 अगिज्झा 4 अणड्डा 5 अमज्झा 6 अपएसा 7 ततो अविभातिमा paM0 -समते पएसे परमाणू 8 घृ. 'तओ अच्छेज्जे' त्यादि, छेत्तुमशक्या बुद्धया क्षुरिकादिशस्त्रेण वेत्यच्छेद्याः, छेद्यत्वे समयादित्वायोगादिति, समयः - कालविशेषः प्रदेशो-धम्र्म्माधर्म्माकाशजीवपुद्गलानां निरवयवोऽंशः परमाणुः-अस्कन्धः पुद्गल इति, उक्तं च 11911 "सत्येण सुतिक्खेणवि छेत्तुं भेत्तुं च जं किर न स । तं परमाणु सिद्धा वयंति AI पमाणाणं " ति, 'एव' मिति पूर्वसूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अदाह्या अग्निक्षारादिना अग्राह्या हस्तादिना न विद्यतेऽर्द्धं येषामित्यनर्द्धा विभागद्वयाभावात्, अमध्या विभागत्रयाभावात्, अत एवाह- 'अप्रदेशा' निरवयवाः, अत एवाविभाज्या- विभक्तुमशक्या, अथवा विभागेन निर्वृत्ता विभागिमास्तन्निषेधदविभागिमाः । एते च पूर्वतरसूत्रोक्ताः त्रसस्थावराख्याः प्राणिनो दुःखभीरव इत्येतत् संविधानकद्वारेणाह भू. (179) अजोति समणे भगवं महावीरे गोतमादी समणे निग्गंथे आमंतेत्ता एवं बयासीकिंभया पाणा ? समणाउसो !, गोयमाती समणा निग्गंथा समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वंदंति नमंसंति वंदित्ता नमसित्ता एवं वयासी-नो खलु वयं देवाणुप्पिया ! एवमठ्ठे जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एयमहं नो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अंतिए एयमठ्ठे जाणित्तए, अजोत्ति समणे भगवं महावीरे गोयमाती समणे निग्गंथे आमंतेत्ता एवं व्यासी- दुक्खभया पाणा समणाउस्सो !, से णं भंते! दुक्खे केण कडे ?, जीवेणं कडे पमादेण 2, से णं भंते! दुक्खे कहं वेइज्जति ?, अप्पमाएणं 3 वृ. 'अज्जो' इत्यादि, सुगमं, केवलम् 'अजोत्ति' ति आरात् पापकर्मभ्यो याता आर्यास्तदामन्त्रणं हे आर्या ! 'इतिः' एवमभिलापेनामन्तेतिसम्बन्धः, श्रमणो भगवान्म महावीरः गीतामादीन श्रमणान् निर्ग्रन्थानेवं वक्ष्यमाणन्यायेनावादीदिति, कस्माद् भयं येषां ते किंभयाः, कुतो बिभ्यतीत्यर्थः, 'प्राणाः' प्राणिनः 'समणाउसोऽत्ति हे श्रमणाः ! हे आयुष्मन्त इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतः प्रश्नः शिष्याणां व्युत्पादनार्थ एव, अनेन चापृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते घ 119 11 " कत्थइ पुच्छइ सीसो kahiMca'puTThA वयंति आयरिया । सीसाणं तु हियट्ठा विउलतरागं तु पुच्छाए " इति, ततश्च 'उवसंकमंति' त्ति उपसङ्क्रामन्ति-उपसङ्गच्छन्ति तस्य समीपवर्त्तिनो भवन्ति, इह च तत्कालापेक्षया क्रियाया वर्त्तमानत्वमिति वर्त्तमाननिर्देशो न दुष्टः, उपसङ्क्रय वदन्ते स्तुत्या Page #152 -------------------------------------------------------------------------- ________________ स्थानं - 3 - उद्देशक: -2 नमस्यन्ति प्रणामतः, 'एवम्' अनेन प्रकारेण 'वयासि' त्ति छान्दसत्वात् बहुवचनार्थे एकवचनमिति अवादिषुः उक्तवन्तो नो जानीमो विशेषतः नो पश्यामः सामान्यतो, वाशब्दौ विकल्पार्थी, 'तदिति तस्मादेतमर्थं-किंमयाः प्राणाइत्येवंलक्षणं, 'नो गिलायंति' त्तिन ग्लायन्ति न श्राम्यन्ति परिकथयितुं परिकथनेन 'taM'ti ततः, 'dukkhabhaya'tti दुःखात् मरणादिरूपात् भयमेषामिति दुःखभया;, 'से ऽति तद् दुःखं 'जीवेणं कडे' त्ति दुःखकारणकर्मकरणात् जीवेन कृतमित्युच्यते, kathamityAha'pamAeNaM'ti प्रमादेनाज्ञानादिना बन्धहेतुना करणभूतेनेति, उक्तं ca"pamAo य मुणिदेहिं, भणिओ अट्टभेयओ । अन्नाणं संसओ चेव, मिच्छानाणं तहेव य ॥ 1 ॥ 149 ॥ 2 // रागो दोसो मइब्भंसो, धम्मंमि य अनायरो । जोगाणं दुप्पणीहाणं, अट्ठहा वज्जियव्वओ " इति । तच्च वेद्यते - क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति । अस्य च सूत्रस्य दुःखभया पाणा 1 जीवेणं कडे दुक्खे पमाएणं 2 अपमाएणं बेइज्जई 3 त्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टव्य इति ॥ जीवेन कृतं दुःखमित्युक्तमधुना परमतं निरस्यैतदेव समर्थयत्राह मू. (180) अन्नउत्थिता णं भंते! एवं आतिक्वंति एवं भासंति एवं पन्नवेति एवं परूवंति कहन्नं समणाणं निग्गंधाणं किरिया कज्जति ?, तत्थ जा सा कडा कज्जइ नो तं पुच्छंति, तत्थ जा सा कडा नो कजति, नो तं पुच्छंति, तत्थ जा सा अकडा नो कज्जति नो तं पुच्छंति, तत्थ जा सा अकडा कज्जति तं पुच्छंति, से एवं वत्तव्वं सिता ? अकिचं दुक्खं असं दुक्खं अकज्रमाणकडं दुक्खं अकडुं अकडुं पाणा भूया जीवा सत्ता वेणं वेदेतित्ति वत्तव्वं, जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि-किखं दुक्खं फुस्सं दुक्खं कजमाणकडं दुक्खं कड्ड 2 पाणा भूया जीवा सत्ता वेयणं वेयंतित्ति वत्तव्वं सिया । सृ. 'अन्नउत्थी' त्यादिप्रायः स्पष्टं, किन्तु अन्ययूथिकाः अन्यतीर्थिका इह तापसा विभङ्गज्ञानवन्तः, 'एवं' वक्ष्यमाणप्रकारामाख्यान्ति सामान्यतो भाषन्ते विशेषतः क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेन उक्तमिति, अथवा आख्यान्ति ईषद् भाषन्ते व्यक्तवाचा प्रज्ञापयन्ति उपपत्तिभिर्बोधयन्ति प्ररूपयन्ति प्रभेदादिकथनत इति, किं तदित्याह- 'कथं केन प्रकारेण 'श्रमणानां' निर्ग्रन्थानां मते इति शेषः क्रियते इति क्रिया-कर्म सा 'क्रियते' भवति दुःखायेति विवक्षयेति प्रश्नः, इह तु चत्वारो भङ्गाः, तद्यथा कृता क्रियते विहितं सत्कर्म दुःखाय भवतीत्यर्थः 1, एवं कृता न क्रियते 2 अकृता क्रियते 3 अकृता न क्रियते 4 इति एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टस्तं शेषभङ्गनिराकरणपूर्वकमभिधातुमाह- 'तत्थ' त्ति तेषु चतुर्षु भङ्गकेषु मध्ये प्रथमं द्वितीयं चतुर्थं च न पृच्छन्ति, एतत्त्रस्यात्यन्तं रुचेरविषयतया तठप्रश्नस्याप्यप्रवृत्तेरिति, तथाहि 'याऽसौ कृता क्रियते' यत्तत्कर्म कृतं सद्भवति नो तत्ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निर्ग्रन्थमतत्वेन चासंमतत्वादिति, 'तत्र याऽसौ कृता नो क्रियते ' इति तेषुभङ्गकेषु मध्ये यत्तत्कर्म कृतं न भवति नो तत्पृच्छन्ति, अत्यन्तविरोधेनासम्भवात्, तथाहि कृतं चेत् कर्म कथं न भवतीत्युच्यते ?, न भवति चेत् कथं कृतं तदिति, कृतस्य कर्मणो' भवनाभावात्, Page #153 -------------------------------------------------------------------------- ________________ 150 स्थानाङ्ग सूत्रम् 3/2/180 'तत्र' तेषु 'याऽसावकृता' यत्तदकृतं कर्म्म 'नो क्रियते' न भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्म्मणः खरविषाणकल्पत्वादिति, अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकावतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्संमत इति तं पृच्छन्ति, अत एवाह तत्र 'याऽसावकृता क्रियते' यत्तदकृतं - पूर्वमविहितं कर्म भवति दुःखाय सम्पद्यते तां पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, पृच्छतां चायमभिप्रायो- यदि निर्ग्रन्था अपि अकृतमेव कर्म्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्टु-शोभनं अस्मत्समानबोधत्वादिति शेषानपृच्छन्तः तृतीयमेव पृच्छन्तीति भावः, 'से' त्ति अथ तेषामकृतकर्मामभ्युपगमवतामेवं वक्ष्यमाणप्रकारं वक्तव्यम्-उल्लापः स्यात्, त एव वा एवमाख्यान्ति परान् प्रति, यदुत - अथैवं वक्तव्यं-प्ररूपणीयं तत्त्ववादिनां स्यात् भवेद्, अकृते सति कर्म्मणि दुःखभावात् अकृत्यम्-अकरणीयमबन्धनीयम् अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किं ? - 'दुक्खं' दुःखहेतुत्वात् कर्म, 'aphussaM'ti अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणं च वर्त्तमानकाले बध्यमानं कृतं चातीतकाले बद्धं क्रियमाणकृतं द्वन्द्वैकत्वं कर्ममधारयो वान क्रियमाणकृतमक्रियमाणकृतं, किं तत् ? -दुःखं कर्म्म 'अकिच्चं दुक्ख मित्यादिपदत्रयं, 'तत्थ जा सा अकडा कज्जइ तं पुच्छं; 'त्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः, किमुक्तं भवतीत्याह- अकृत्वा अकृत्वा कर्म्म प्राणा- द्वीन्द्रियादयः भूताः -तरवो जीवाः-पञ्चेन्द्रियाः सत्त्वाः पृथिव्यादयो, यथोक्तम् 119 11 "प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवा; पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्त्तिताः " इति, वेदना - पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति यदुत एवं वक्तव्यं स्यादिति प्रक्रमः । / एवमन्यतीर्थिकमतमुपदर्श्य निराकुर्वन्नाह - जे ते' इत्यादि, य एते अन्यतीर्थिका एवम् उक्तप्रकारमाहंसुत्ति - उक्तवन्तः 'मिथ्या' असम्यक् ते अन्यतीर्थिका एवमुक्तवन्तः 'आहं सु' त्ति उक्तवन्तः, अकृतायाः क्रियात्वानुपपत्तेः क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं क्रियेति, अकृतकर्मानुभवेन हि बद्धमुक्तसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति, स्वमतमाविष्कुर्वन्नाह 'अह' मित्यादि 'अहं' ति अहमेव नान्यतीर्थिकाः, पुनः शब्दो विशेषणार्थः स च पूर्ववाक्यादुत्तरवाक्यार्थस्य विलक्षणतामाह, 'एवमाइक्खामी 'त्यादि पूर्ववत्, कृत्यं करणीयमनागतकाले दुःखं, तद्धेतुकत्वात् कर्म्म, स्पृश्यं स्पृष्टलक्षणबन्धावस्थायोग्यं क्रियमाणं वर्त्तमानकाले कृतमतीते, अकरणं नास्ति कर्म्मणः कथञ्चनापीति भावः, स्वमतसर्वस्वमाह- कृत्वा कृत्वा कर्मेति गम्यते, प्राणादयो वेदनां कर्म्मकृतशुभाशुभानुभूतिं वेदयन्ति अनुभवन्तीति वक्तव्यं स्यात् सम्यग्वादिनामिति स्थानं - 3 - उद्देशकः - 2 समाप्तः -: स्थानं - 3 - उद्देशक:- 3 : बृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदशके विचित्रा जीवधर्म्माः प्ररूपिताः इहापि त एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रत्रयम् Page #154 -------------------------------------------------------------------------- ________________ 151 स्थानं .3, - उद्देशकः-3 मू. (181) तिहिं ठाणेहिं मायी मायं कटु नो आलोतेजा नो पडिक्कमेजा नो निदिजा नो गरहिजा नो विउद्देजा नो विसोहेजा नो अकरणाते अब्भुटेजा नो अहारिहं पायच्छित्तं तवोकम्मपडिवजेजा, taM0-अकरिसुवाऽहं करेमि वाऽहं करिस्सामि वाऽहं 1 तिहिं ठाणेहिं मायी मायं कट्ठनो आलोतेजा नो पडिक्कमिजाजाव नो पडिवजेजा अकित्ती वा मे सिता अवण्णे वा मे सिता अविणते वा मे सितारातिहिं ठाणेहिं मायी मायं कट्टनो आलोएजाजाव नो पडिवजेचा taM0कित्ती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासकारे वा मे परिहातिस्सति 3 / तिहिं ठाणेहिं मायी मायं कटु आलोएजा पडिक्कमेझा जाव पडिवजेजा taM0-मायिस्सणं अस्सिं लोगे गरहिते भवति उववाए गरहिए भवति आयाती गरहिया भवति 4 / तिहिं ठाणेहिं मायी मायंकटु आलोएजाजाव पडिवजेज्जातं0-अमायिस्सणं अमिलोगे पसत्ये भवति उववाते पसत्थे भवै आयाई पसत्या भवति 5/ तिहिं ठाणेहिमायी मायंकटुआलोएजाजाव पडिवजेजा, taM0- नाणट्ठयाते दंसणट्टयाते चरित्तट्टयाते 6 / / वृ. 'तिहिं ThANehI'tyAdi, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे मिथ्यादर्शनवतामसमासतोक्ता, इह तुकषायवतांतामाहेत्येवंसम्बन्धस्यास्यव्याख्या-'मायी' मायावान् 'मायां' मायाविषयंगोपनीयंप्रच्छन्नमकार्यकृत्वानोआलोचयेत्मायामेवेति, शेषंसुगम, नवरंआलोचनंगुरुनिवेदनं प्रतिक्रमणं-मिथ्याष्कृतदानं निन्दा-आत्मसाक्षिका गर्दागुरुसाक्षिका वित्रोटनंतदध्यवसायविच्छेदनं विशोधनम्-आत्मनःचारित्रस्यवाअतीचारमलक्षालनंअकरणताभ्युत्थानंपुनर्नैतत् करिष्यामीत्यभ्युपगमः 'अहारिहं' यथोचितं pAyacchitta'tipApacchedakaMprAyazcittavizodhakaM वातपःकर्म-निर्विकृतिकादिप्रतिपद्येत, तद्यथा-अकार्षमहमिदमतःकथंनिन्द्यमित्या-लोचयिष्यामि स्वमाहास्यहानिप्राप्तेरित्येवमभिमानात् 1 तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि 2 करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं प्रतिपद्य इति। कीर्तिः-एकदिग्गामिनी प्रसिद्धि सर्वदिग्गामिनी सैव वर्णो यशःपर्यायत्वादस्य अथवा दानपुण्यफला कीर्तिः पराक्राकृतं यशः, तच्च वर्ण इति तयोः प्रतिषेधोऽकीर्तिः अवर्णश्चेति, अविनयः साधुकृतो मे स्यादिति, इदंचसूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षं, 'mAyaMkaDa'tti मायांकृत्वामायां पुरस्कृत्यमाययेत्यर्थः, परिहास्यति' हीना भविष्यतिपूजापुष्पादिमि सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरुपत्वादिति, इदंतुप्राप्तप्रसिद्धिपुरुषापेक्षं, shessNsugmm॥उक्त्विप्र्य्य्माः - 'तिही त्यादि सूत्रत्रयंस्पष्टं, किन्तु 'मायीमायंकटु आलोएजाति इह मायी अकृत्यकरणकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाद्यन्यथानुपपत्तेरिति, 'अस्सिंति अयं, यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामायिन इहलोकाधाः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनिस्वस्वभावंलभन्तेअतोऽहममायी भूत्वाऽऽलोचनादि करोमीति भाव्ना॥ अनन्तरं शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाहमू.(182) ततो पुरिसजाया paM0 taM0-suttadhare atyadhare tdubhydhre| vR. 'tao purI'tyAdi सुबोधं, नवरमेते यथोत्तरं प्रधाना इति । तेषामेव बाह्य सम्पदं सूत्रद्वयेनाह मू. (183) कप्पति निग्गंथाण वा निग्गंथीण वा ततो वत्थाई धारितए वा परिहरितए Page #155 -------------------------------------------------------------------------- ________________ 152 स्थानाङ्ग सूत्रम् 3/3/183 वा, taM0 - जंगिते भंगिते खेमिते 1, कप्पइ निग्गंथाणं वा निग्गंधीण वा 2 ततो पायाई घारित्तए या परिहरित्तए वा, taM0-लाउयपादे वा दारुपादे वा मट्टियापादे वा । वृ. 'कप्पती 'ति 'कल्पते' युज्यते युक्तमित्यर्थः, 'धारित्तए' त्ति धत्तु 'परिग्रहे 'परिहत्तु' परिभोक्तुमिति, अथवा 'धारणया उवभोगो, परिहरणे होइ परिभोग' त्ति । 'जंगियं' जंगमजमौर्णिकादि 'भंगियं अतसीमयं 'खोमियं' कापसिकमिति । अलाबुपात्रकं तुम्बकं, दारुपात्रंकाष्ठमयं मृत्तिकापात्रं-मृन्मयं शराववार्घटिकादि, शेषं सुगमं । वस्त्रग्रहणकारणान्याह - मू. (184) तिहिं ठाणेहिं वत्थं धरेजा, taM0-हिरिप्रत्तितं दुर्गुछापत्तियं परीसहवत्तियं । वृ. 'तिहि 'त्यादि, ही लज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत्तथा, जुगुप्साप्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत्तथा, एवं परीषहाः शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा, आह च- 11911 "वेउव्वि वाउडे वाइए य हीरिखद्धपजणणे चेव । एसिं अनुग्गहट्ठा लिंगुदयट्ठा य पट्टो u" ('वेउब्वि' त्ति विकृते तथा 'अप्रावृत्ते' वस्त्राभावे सति 'वातिके' चउच्छूनत्वभाजने हियां सत्यां 'खद्धे' बृहत्प्रमाणे 'प्रजनने' मेहने 'लिङ्गोदयट्ठ' त्ति स्त्रीदर्शने लिङ्गोदयरक्षार्थमित्यर्थः, ) तथा, 119 11 "तणगहणानलसेवानिवारणा धम्मसुकझाणट्टा । दिट्टं कप्पग्गहणं गिलाणमरणट्टया चेव " -- इति, वस्त्रस्य ग्रहणकारणप्रसङ्गात् पात्रस्यापि तान्याख्यायन्ते, "अतरंत बालवुड्डा सेहाऽऽदेसा गुरू असहुवग्गो । 11911 " साहारणोग्गहालद्धिकारणा पायगहणं तु ( अतरंतत्ति-ग्लाना आदेशाः प्राघूर्णकाः, 'asahu'tti सुकुमारो राजपुत्रादिप्रव्रजितः 'sAdhAraNAvagrahAt'sAmAnyopaSTambhArthaM अलब्धिकार्थं चेति । निर्गन्थप्रस्तावान्निर्ग्रन्थानेवानुष्ठानतः सप्तसूत्र्याऽऽह मू. (185) तओ आयरक्खा paM0 taM0-धम्मियाते पडिचोयणाते पडिचोएत्ता भवति तुसिणीतो वा सिता उट्ठित्ता वा आताते एगंतमंतवक्कमेज्जा निग्गंथरस णं गिलायमाणस्स कप्पंति ततो वियडदत्तीओ पडिग्गाहित्तते, taM0-उक्कोसा मज्झिमा जहत्रा बृ. 'तओ आए' त्यादि सुगमा, नवरम् आत्मानं रागद्वेषादेरकृत्याद् भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः 'धम्मियाए पडिचोयणाए' त्ति धार्मिकेनोपदेशेन नेदं भवाध्शां विधातुमुचितमित्यादिना प्रेरयिता - उपदेश भवति अनुकूलेतरोपसर्गकारिणः, ततोऽसावुपसर्गकरणान्निवर्त्तते ततोऽकृ त्यासेवा न भवतीत्यतः आत्मा रक्षितो भवतीति, तूष्णीको वा वाचंयम उपेक्षक इत्यर्थः स्यादिति 2, प्रेरणाया अविषये उपेक्षणासामर्थ्ये च ततः स्थानादुत्थाय 'Aya'tti आत्मना एकान्तंविजनं अन्तंभूविभागम- वक्रामेत् गच्छेत् । निर्ग्रन्थस्य ग्लायतः - अशक्नुवतः तृड् वेदनादिना अभिभूयमानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातं । 'तओ' त्ति तिम्नः 'वियड' त्ति पानकाहारः, तस्य दत्तयः- एकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुमाश्रयितुं वेदनोपशमायेति, उत्कर्षः प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वोत्कर्षा उत्कृष्टेत्यर्थः, प्रचुरपानकलक्षणा, यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यथा सकृदेव वितृष्णो Page #156 -------------------------------------------------------------------------- ________________ स्थानं - 3 - उद्देशक: -3 भवति यापनामात्रं वा लभते, अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि कलमकाञ्जिकावश्रावणादेः द्राक्षापानकादेर्वा प्रथमा 1 षष्ठिका काञ्जिकादेर्मध्यमा 2 तृणधान्यकाञ्जिकादेरुष्णोदकस्य वा जघन्येति, देशकालस्वरुचिविशेषाद्बोत्कर्षादि नेयमिति ! मू (186 ) तिहिं ठाणेहिं समणे निग्गंधे साहम्मियं संभोगियं विसंभोगियं करेमाणे नातिक्क मति, taM0-सतं वा दहुं, सङ्घस्स वा निसम्म, तच्चं मोसं आउट्टति चउत्थं नो आउट्टति धृ. 'साहंमियं' ति समानेन धर्मेण चरतीति साधर्मिकस्तं सम्-एकत्र भोगो-भोजनं सम्भोगःसाधूना समानसामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स साम्भोगिकः तं विसम्भोगो-दानादिभरसंव्यवहारः स यस्यास्ति स विसम्भोगिकस्तं कुर्वन्नातिक्रामतिन लङ्घयत्याज्ञां सामायिकं वा विहितकारित्वादिति, स्वयमात्मना साक्षात् दृष्ट्वा सम्भोगिकेन क्रियमाणामसंभोगिकदानग्रहणादिकासमाचारी, तथा 'सङ्घस्स' त्ति श्रद्धा श्रद्धानं यस्मिन् अस्ति सश्राद्धः - श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते 'निशम्य' अवधार्य, तथा 'तच्चं 'ति एकं द्वितीयं यावत् तृतीयं 'mosaM'ti मृषावादं अकल्पग्रहणपार्श्वस्थदानादिना सावद्यविषयप्रतिज्ञाभङ्गलक्षणमाश्रित्येति गम्यते, 'आवर्त्तते' निवर्त्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावात् प्रायश्चित्तं चास्योचितं दीयते, चतुर्थं त्वाश्रित्य प्रायो नो आवर्त्तते तं नालोचयति, तस्य दर्पत एव भावादिति, आलोनेऽपि प्रायश्चित्तस्यादानमस्येति, अतश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुर्वत्रातिक्रमतीति प्रकृतम्, उक्तं च -- 119 11 "एगं व दो व तिन्नि व आउट्टंतस्स होइ पच्छित्तं । आउट्टंतेऽवितओ परिणे तिग्रहं विसंभोगो " इति एतचूर्णिः स संभोइओ असुद्धं गिव्हंतो चोइओ भणइ संता पडिचोयणा, मिच्छामि दुक्कडं, न पुणो एवं करिस्सामो, एवमाउट्टी जमावन्नो तं पायच्छित्तं दाउ स्ण्भोगो। एवं बीयवाराएवि, एवं तैयवाराएवि, तैयवाराओ परओ चउत्थवाराए तमेवाइयारं सेविऊण आउट्टंतस्सवि विसंभोगो' इति, इह चाद्यं स्थानद्वयं गुरुतरदोषाश्रयं, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयं तत्र हि चतुर्थवेलायां स विधीयत इति । मू. (187) तिविधा अणुन्ना paM0 taM0 -आयरियत्ताए उवज्झायत्ताए गणित्ताए । तिविधा समणुन्ना paM0 taM0 - आयरियत्ताते उवज्झायत्ताते गणित्ताते, एवं उवसंपया, एवं विजहणा बृ. 'aNunna'tti, अनुज्ञानमनुज्ञाअधिकारदानं, आचर्यते-मर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पञ्चप्रकारे साधुरित्याचार्यः, आह च ॥ 1 ॥ "पंचविहं आयारं आयरमाणा तहा पयासंता । आयारं दंसेन्ता आयरिया वुच्छंति " (तथा) "सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुझे अत्थं वाएइ आयरिओ " तद्भावस्तत्ता तया, उत्तरत्र गणाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः, तथा उपेत्याधीयतेऽस्मादित्युपाध्यायः, आह ca119 11 ॥ 2 ॥ 153 "संमत्तनाणदंसणजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजोगो सुत्तं वाएइ उवझाउ " इति ॥ Page #157 -------------------------------------------------------------------------- ________________ 154 - स्थानाम सूत्रम् 3/3/187 तभाव उपाध्यायता तया, तथा गणः-साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौ गणी-गणाचार्यस्तद्मावस्तत्ता तया, गणनायकतयेति भाव इति, तथा समितिसङ्गता औत्सर्गिकगुण-युक्तत्वेनोचिता आचार्यादितयाअनुज्ञासमनुज्ञा, त्थाहि-अनुयोगाचार्य्स्यौत्स्र्गिक्गुन्नाः। ॥ 1 ॥ "तम्हा वयसंपना कालोचिय्घिय्स्य्ल्सुत्त्त्या। अनुजोगाणुण्णाए जोगा भणिया जिणिंदेर्हि ॥ 2 ॥ इहपर मोसावाओ पवयणखिंसाय hoi loyNmi। सेसाणवि गुणहाणी तित्युच्छेओय भावेणं" -इति, गणाचार्योऽप्यौत्सर्गिक एव्ण्॥1॥ "सुत्तत्थे निम्माओ पिय्द्द्ध्ध्म्मोऽनुव्त्त्न्नाकुस्लो। जाईकुलसंपन्नो गंभीरो लद्धिमंतोय ॥ 2 ॥ संगहुवग्गहनिरओ कयकरणो प्व्य्न्नान्नुरागीय्। एवंविहो उ भणिओ गणसामी जिणवरिंदेर्हि " अथैवंविधगुणाभावेअनुज्ञायाअप्यभावात्कथमन्यासमनुज्ञा भविष्यतीति?,अत्रोच्यते, उक्तगुणाना मध्यात् अन्यतमगुणाभावेऽपि कारणविशेषात् सम्भवत्येवासी, क्थ्म्न्य्थाऽभिधीय्ते॥1॥ "जे यावि मंदित्ति गुरुं वीत्ता, डहरे इमे अप्पसुएत्ति न्चा। हीलंति मिच्छं पडिवजमाणा, करेंति आसायण ते गुरुणं । " इति, अतः केषाञ्चित्गुणानामभावेऽप्यनुज्ञासमग्रगुणभावेतुसमनुज्ञेतिस्थितम्, अथवा स्वस्य मनोज्ञाः-समानसामाचारीकतयाअभिरुचिताः स्वमनोज्ञाः सह वा मनोज्ञैर्ज्ञानादिभिरिति समनोज्ञाः-एकसाम्भोगिकाः साधवः, कथंत्रिविधाइत्याह-आचार्यतयेत्यादि, भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवश्रिताः, त्रिस्थानकाधिकारादिति । एवं उवसंपयत्ति, 'eva'mityAcAryatvAdibhistridhAsamanujJAvat / उपसंपत्तिरूपसंपत्-ज्ञानाद्यर्थभवदीयोऽहमित्यभ्युपगमः, तथाहिकश्चित् स्वाचार्यादिसन्दिष्टः सम्यक्श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहणस्थिरीकरणविस्मृतसन्धानार्थतथाचारित्रविशेषभूताय वैयाकृत्यायक्षपणायवासन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च. ॥ 1 ॥ "उवसंपया यतिविहा नाणे तहदसणे चरिते y। दसणनाणेतिविहा दुविहाय चरित्ताट्ठाए" इति, सेयमाचार्योपसम्पद्, एवमुपाध्यायगणिनोरपीति, एवं vijahaNa'tti eva'mityAcAryatvAdibhedena त्रिधैव विहानं-परित्यागः, तच्च आचायदिः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्यक्षपणार्थमाचार्यान्तरोपसम्पत्त्या भवतीति, आहच-"नियगच्छादनंमिउसीयणदोसाइणा hoi"tti, अथवा आचार्योज्ञानाद्यर्थमुपसम्पन्नयतितमर्थमननुतिष्ठन्तंसिद्धप्रयोजनं वापरित्यजति यत् साऽऽचार्यविहानिः उक्त्ण्च्॥1॥ "उवसंपन्नो जं कारणं तु तं कारण अपूरितो। अहवासमाणियंमी सारणया वा विसग्गोवा" इति, एवमुपाध्यायगणिनोरपीति ॥ इयमनन्तरं विशिष्ट साधुकायचेधा त्रिस्थानके' Page #158 -------------------------------------------------------------------------- ________________ स्थानं - 3 - उद्देशक: -3 वतारिता, अधुना तु वचनमनसी तत्पर्युदासौ च तत्रावतारयन्नाह मू. (188) तिविहे वयणे paM0 taM0 तव्वयणे तदन्नवयणे नोअवयणे, तिविहे अवयणे paM0 taM0 - नोतव्वयणे नो तदन्नवयणे अवयणे । तिविहे मणे paM0 taM0-तम्मणे तयन्नमणे नोअमणे, तिविहे अमणे paM0 taM0- नोतंमणे नोतयन्नमणे, अमणे 155 वृ. सूत्रचतुष्टयम्, अस्य गमनिका - तस्य विवक्षितार्थस्य घटादेर्वचनं भणनं तद्वचनं, घटार्थापेक्षया घटवचनवत्, तस्माद्-विवक्षितघटादेरन्यः पटादिस्तस्य वचनं तदन्यवचनम्, घटापेक्षया पटवचनवत्, नोअवचनम् - अभणननिवृत्तिर्वचनमात्रं डित्यादिवदिति, अथवा सःशब्दव्युत्पत्तिनिमित्तधर्मविशिथेऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थः, ज्वलनतपनादिवत्, तथा तस्मात्-शब्दव्युत्पत्तिनिमित्तधर्म्मविशिष्टादन्यः शब्दप्रवृत्तिनिमित्तधर्म्मविशिष्टोऽर्थ उच्यते अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत्, उभयव्यतिरिक्तं नोअवचनं, निरर्थकमित्यर्थो, डित्यादिवत्, अथवा तस्य- आचार्यादिर्वचनं तद्वचनं तद्वयतिरिक्तवचनं तदन्यवचनं- अविवक्षितप्रणेतृविशेषं नोअवचनं वचनामात्रमित्यर्थः, त्रिविधवचनप्रतिषेधस्त्ववचनं, तथाहि -नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचनवत्, अवचनं वचननिवृत्तिमात्रमिति, एवं व्याख्यान्तरोपेक्षयाऽपि नेयम् तस्य- देवदत्तादेस्तस्मिन् वा घटादौ मनस्तन्मनः ततो देवदत्ताद् अन्यस्य-यज्ञदत्तादेर्घटनापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं तु मनोमात्रं नोअमन इति, एतदनुसारेणामनो' प्यूह्यमिति । / अनन्तरं संयतमनुष्यादिव्यापारा उक्ताः, इदानीं तु प्रायो देवव्यापारान् 'तिही' त्यादिभिरष्टाभिः सूत्रैराह * मू. (189) तिहिं ठाणेहिं अप्पवुट्टीकाते सिता, taM0 तस्सि चणं देसंसि वा पदेसंसि वा नो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्क मंति विउक्कमंति चियंति उववज्रंति, देवा नागा जक्खा भूतानो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति अब्भवद्दलगं च णं सभुट्टितं परिणतं वासितुकामं वाउकाए विधुणति, इचेतेहिं तिहिं ठाणेहिं अप्पवुट्टिगाते सिता 1 / तिहिं ठाणेहिं महावुट्टीकाते सिता, तंजहा-तंसि च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववज्रंति, देवा जक्ख नागा भूता सम्माराहिता भवंति, अन्नत्थ समुट्ठितं उदगपोग्गलं परिणयं वासिउकामं तं देसं साहरंति अब्भवद्दलचणं समुट्ठितं परिणयं वासितुकामं नो वाउआतो विधुणति, इघेतेहिं तिहिं ठाणेहिं महावुट्टिकाए सिआ 2 / घृ. सुगमानि चैतानि, किन्तु 'अप्पबुट्टिकाए ऽत्ति, अल्पः स्तोकः अविद्यमानो वा वर्षणं वृष्टिः - अध: पतनं वृष्टिप्रधानः कायो- जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्म्मयुक्तं वोदकं वृष्टिः, तस्याः कायो - राशिर्वृष्टिकायः, अल्पश्चासी वृष्टिकायश्च अल्पवृष्टिकायः स 'स्याद्' भवेत् तस्मिंस्तत्र-मगधादी, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, णमित्यलङ्कारे, 'देशे' जनपदे प्रदेशे-तस्यैवैकदेशरूपे, दाशब्दी विकल्पार्थी, उदकस्य योनयः-परिणामकारणभूता उदकयोनयस्य एवोदकयोनिका- उदकजननस्वभावा 'व्युत्क्रमन्ति' उत्पद्यन्ते 'व्यपक्रमन्ति' च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टे - च्यवन्ते क्षेत्रस्वभावादित्येकं, Page #159 -------------------------------------------------------------------------- ________________ 156 स्थानाङ्ग सूत्रम् 3/3/189 तथा 'देवाऽवैमानिकज्योतिष्काः 'नागाऽनागकुमारा भवनपत्युपलक्षणमेतत्, यक्ष भूता इतिव्यन्तरोपलक्षणम्, अथवादेवाइति सामान्य नागदयस्तुविशेषः, एतद्ग्रहणंचप्रायएषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नोसम्यगाराधिता भवन्ति अविनयकरणाजनपदैरितिगम्यते, ततश्चतत्र-मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम्-उत्पन्न उदकप्रधानं पौद्गलं-पुद्गलसमूहो मेघ इत्यर्थः उदकपौद्गलं, तथा 'परिणतं' उदकदायकावस्थाप्राप्तम्, अतएव विधुदादिकरणाद्वर्षितुकामंसदन्यं देशमङ्गादिकं संहरन्ति-नयन्तीति द्वितीयं, अभ्राणि-मेघास्तैर्वईलकं-दुर्दिनं अभ्रवर्द्दलकं वाउआएऽत्ति वाउकायः प्रचण्डवातो 'विधुनाति' विध्वंसयतीति तृतीयम् 'इच्चे इत्यादि निगमनमिति, एत्द्विप्र्यासाद्न्न्त्र्सूत्र्म्। मू (190) तिहिं ठाणेहिं अहुणोबक्ने देवेदेवलोगेसुइच्छेजमाणुस्संलोगहब्वमागच्छित्तते, नो चेव णं संचातेति हव्वमागच्छित्तए taM0 - अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने से णं माणुस्सते कामभोगे नो आढातिनो परियाणाति नो अटुं बंधति नोनियाणं पगरेति नोठीपकप्पंपकरेति, अहुणोववन्ने देवे देवलोगेसुदिव्वेसुकामभोगेसु मुच्छितेगिद्धे गढितेअझोववन्नेतस्सणंमाणुस्सए पेम्मेवोच्छिन्नेदिव्ये संकेतेमवति, अहुणोववन्ने देवे देवलोगेसु दिव्येसु कामभोगेसु मुच्छिते जाव अज्झोववन्ने तस्स णं एवं भवति - इयहि न गच्छं मुहुत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्स कालधम्मुणा संजुत्ता भवंति, इच्छेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेझा माणुसं लोग हब्बमागच्छित्तए नो चेवणं संचातेति हव्वमागछित्तते 3 / तिहिं ठाणेहिं देवेअहुणोववन्ने देवलोगेसुइच्छेमा माणूसंलोगहव्वमागच्छित्तए, संचातेइ हव्वमागच्छित्तते -अहुणोववन्ने देवे देवलोगेसु दिव्येसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोवपन्ने तस्स णमेवं भवति-अस्थिणमम माणुस्सते भवे आयरितेति वा उवज्झातेति वा पवत्तीति वा धेरैति वा गणीती वा गणधरेति वा गणावच्छदेति वा, जेसिं पभावेणं मते इमा एतारूवा दिव्वा देविदीदिव्वा देवजुती दिव्वे देवानुभावे लद्धे पत्ते अभिसमन्त्रागते तंगच्छामिणं तेभगवंतेवंदामि नमसामिसक्कारेमिसम्माणेमिकल्लाणं मंगलं देवयंचेइयंपज्जुवासामि, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए जाव अणज्झोववन्ने तस्स णं एवं भवति - एस णं माणुस्सते भवे नाणीति वा तवस्तीति वा अतिदुक्करदुक्करकारगे तं गच्छामिणं भगवंतं वंदामि नमसामिजाव पजुवासामि, अहुणोवक्त्रे देवे देवलोगेसुजावाणज्झोववन्ने, तस्सणमेवं भवतिअस्थिणं मम माणुस्सते भवे माताति वाजाव सुण्हाति वातं गच्छामिणंतेसिमंतियंपाउब्मवामि पासंतु ता मे इमएतारूवं दिव्वं देविद्धिं दिव्वं देवजुतिं दिव्वंदेवानुभावं लद्धं पत्तं अभिसमन्नागयं, इच्छेतेहिं तिहिं ठाणेहिं अहुणोववने देवे देवलोगेसुइच्छेज माणूस लोगहव्वमागच्छित्तते संचातेति हव्वमागच्छित्तते,4 वृ.अधुनोपपन्नो देवः, क्वेत्याह-देवलोकेष्विति, इह च बहुवचनमेकस्यैकदाअनेकेषूत्पादासम्भवादेकार्थे श्यं वचनव्यत्ययाद्देवलोकानेकत्वोपदर्शनार्थं वा अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, 'इच्छेद्' अभिलषेत्पूर्वसङ्गतिकदर्शनाधयमानुषाणामयं मानुषस्तं 'हव्वं शीघ्रं saMcAei'tti शक्नोति, दिवि-देवलोके भवा दिव्यास्तेषु कामौच-शब्दरूपलक्षणौ भोगाश्चगन्धरसस्पर्शाः कामभोगास्तेषु,अथवाकाम्यन्त इति कामाः-मनोज्ञास्तेचते मुज्यन्त इति भोगा: Page #160 -------------------------------------------------------------------------- ________________ स्थानं - 3 - उद्देशकः -3 शब्दादयस्ते च कामभोगास्तेषु मूर्च्छित इव मूर्च्छितो- मूढः, तत्स्वरूपस्यानित्यवादेर्विबोधाक्षमत्वात्, गृद्धः-तदकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित एव ग्रथितस्तद्विषयस्नेहरज्जुभिः सन्दर्भित इत्यर्थः, अध्युपपन्नः - आधिक्येनासक्तो ऽत्यन्ततन्मना इत्यर्थः, 'नो आद्रियते' न तेष्वादरवान् भवति 'नो परिजानाति' एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थं बघ्नाति एतैरिदं प्रयोजनमिति न निश्चयं करोति, तथा तेषु नो निदानं प्रकरोति- एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम् - अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तुस्थिरीभवन्त्वित्येवंरूपं स्थित्या वा मर्यादया विशिष्टः प्रकल्पः - आचार सेवत्यर्थस्तं 'प्रकरोति' कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येकं कारणं 1, तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्च्छितादिविशेषणो भवति ततस्तस्य मानुष्यकं मनुष्यविषयं प्रेम-स्नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नं, दिवि भवं दिव्यंस्वर्गगतवस्तुविषयं सङ्क्रन्तं तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसङ्क्रन्तिरिति द्वितीयम् 2, तथाऽसौ देवो यतो दिव्यकामभोगेषु मूर्च्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स NaM'ti तस्यदेवस्य ' एवं 'ति एवंप्रकारं चित्तं भवति, यथा 'इयहि ति इत इदानीं न गच्छामि, 'मुहुत्तं' ति मुहूर्तेन गच्छामि कृत्यसमाप्तावित्यर्थः, 'तेणं कालेणं' ति येन तत्कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तो भवति तेन कालेन गतेनेति शेषः, तस्मिन् वा काले गते, णं शब्दो वाक्यालङ्कारार्थः, अल्पायुषः स्वभावादेव मनुष्यमात्रादयो यद्दर्शनार्थमाजिगमिषति ते कालधम्र्मेण - मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्त्तव्यता नाम तृतीयामिति 3, 'इच्चे ehI'tyAdinigamanaM 3 | देवकामेषु कश्चिदमूर्च्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवंभूतं भवति - 'आचार्यः' प्रतिबोधक-प्रव्राजकादिः अनुयोगाचार्यो वा 'इतिः' एवंप्रकारार्थो वाशब्दो विकल्पार्थः, प्रयोगस्त्वेवं मनुष्यभवे ममाचार्योऽस्तीति वा, उपाध्यायः- सूत्रदाता सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, उक्तं ca"tavasaMjamajogesuM जो जोगो तत्थ तं पयट्टेइ । - 11911 असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ ॥ " इति, प्रवर्त्तिव्यापारितान् साधून् संयमयोगेषु सीदतः स्थिरीकरोति इति स्थवरिः, उक्तं च "थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु । 11911 157 जो जत्थ सीइ जई संतबलो तं थिरं कुणै ॥ " ति, गणोऽस्यास्तीति गणी - गणाचार्यः, गणधरो - जिनशिष्यविशेषः आर्यिकाप्रतिजा - गरको वा साधुविशेषः, उक्तं च - 11911 "पियधम्मे दढधम्मे संविग्गो उज्जुओ य तेयंसी । संगहुवग्गकुसलो सुत्तत्थविऊ गणाहिवई ॥ " गणस्यावच्छेदो विभागोऽशोऽस्यास्तीति, यो हि गणेशं गृहीत्वा गच्छोपष्टम्भायैवोपधि मार्गणादिनिमित्तं विहरति स गणावच्छेदकः, आह च - 11911 "उद्धा वणापहावणखेत्तोदहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ । " इति, Page #161 -------------------------------------------------------------------------- ________________ 158 स्थानाङ्ग सूत्रम् 3/3/190 'ima'ttiiyaM प्रत्यक्षासन्ना एतदेव रूपंयस्यान कालान्तरेरूपान्तरभाक्सा एतद्रूपा दिव्यास्वर्गसम्भवा प्रधाना वा देवानां-सुराणामृद्धिः-श्रीर्विमानरत्नादिसम्पद्देवद्दिद्धः, एवं सर्वत्र, नवरं घुतिः-दीप्तिःशरीराभरणादिसम्भवायुतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणाऽनुभाग:-अचिन्त्या वैक्रियकरणादिका शक्तिःलब्धः-उपार्जितोजन्मान्तरे प्राप्तः-इदानीमुपनतः अभिस-मन्वागतोभोग्यतांगतः, तदितितस्मात्तान् भगवतः-पूज्यान्वन्देस्तुतिभिर्नमस्यामिप्रणामेन सत्करोम्याद करणेन वस्त्रादिनावासन्मानयाम्युचितप्रतिपत्त्या कल्याणंमङ्गलंदैवतं चैत्यमितिबुद्धया पर्युपासे सेवे इत्येकं, एस NaM'ti 'एषः' अवध्यादिप्रत्यक्षीकृतः मानुष्यके भवे वर्तमान इति शेषो, मनुष्य इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति ? - दुष्कराणां-सिंहगुहाकायोत्सर्गकरणादीनांमध्ये दुष्करमनुरक्तपूर्वोपमुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, 'तत्' तस्माग्दच्छामित्तिपूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षयाबहुवचनमिति, तान्दुष्करदुष्करकारकान् भगवतोवन्द इति द्वितीयं, तथा 'मायाइवा पिया इवा भन्जा इवा भाया इवा भगिणीइवा पुत्ता इवा धूयाइ वेऽत्ति यावच्छब्दाक्षेपः स्नुषा-पुत्रभार्या, 'तदिति तस्मात् तेषामन्तिके-समीपे 'प्रादुर्भवामि' प्रकटीभवामि, तो मेऽत्ति तावत्मे-ममेति तृतीयं ॥ 'मू. (191) ततो ठाणाई देवे पीहेजा taM0 - माणुसं भवं 1 आरिते खेते जम्मं 2 सुकुलपच्चायाति, 3, 5 / तिहिं ठाणेहिं देवे परितप्पेजा, taM0-अहोणंमते संते बले संते वीरिएसंते पुरिसक्कारपरकमे खेमंसिसुभिक्खंसि आयरियौवज्झातेहिं विजमाणेहिं कल्लसरीरेणं नो बहुते सुते अहीते 1, अहो णं मते इहलोगपडिबद्धणं परलोगपरंमुहेणं विसयतिसितेणं नो दीहे सामनपरिताते अनुपालिते 2, अहोणंमते इष्टिरससायगरुएणं भोगामिसगिद्धेणं नो विसुद्धे चरित्तेफासिते 3, इच्छेते06| वृ.पीहेजत्तिस्पृहयेद्-अभिलषेदार्यक्षेत्रम्-अर्द्धषड्विंशतिजनपदानामन्यतरत्मगधादि सुकुले इक्ष्वाकादौ देवलोकात्प्रतिनिवृत्तस्याजातिः-जन्मआयातिर्वा-आगतिःसुकुलाप्रत्याजातिः सुकुलाप्रत्यायातिर्वा तामिति। __'paritappeJja'ttipazcAttApaMkaroti,अहो विस्मये सति विद्यमानेबले शरीरे वीर्यजीवाश्रिते पुरुषकारे अभिमानविशेषेपराक्रो अभिमान एवच निष्पादितस्वविषयेइत्यर्थः, क्षेमे उपद्रवाभावे सति 'सुभिक्षे' सुकाले सति 'कल्यशरीरेण' नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहुश्रुतमधीतमित्येकं, visayatisieNa'tiviSayatRSitatvAdihalokapratibandhAdinAdIrghazrAmaNyaparyAyApAlanaM इति द्वितीय, तथा ऋद्धिः-आचार्यत्वादौ नरेन्द्रादिपूजा रसा-मधुरादयो मनोज्ञाः सात-सुखमेतानि गुरुणि-आदरविषयायस्यसोऽयमृद्धिरससातगुरुकस्तेन अथवाएभीगुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभभावोपात्तकर्मभारतयाऽलघुकस्तेन भोगेषु-कामेषु आशंसा च-अप्राप्तप्रार्थनं गृद्धं च-प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोपहस्वत्वे प्राकृततयेति, पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धम्-अनतिचारंचरित्रं स्पृष्टमिति तृतीयम्, इत्येतैरित्यादि निग्म्न्म्। मू. (192) तिहिं ठाणेहिं देवे चतिस्सामित्तिजाणाइ, तंजहा-विमाणाभरणाइं निप्पभाई पासित्ता कप्परुक्खगं मिलायमाणं पासित्ताअप्पणोतेयलेस्सं परिहायमाणिजाणित्ता, ikhe03,7 Page #162 -------------------------------------------------------------------------- ________________ स्थानं - 3, उद्देशक: - 3 159 तेहि ठाणेहिं देवे उब्वेगमागच्छेजा, taM0 - अहो णं मते इमातो एतारूवातो दिव्वातो देविडीओ दिव्याओ देवजुतीतो दिव्वाओ देवानुभावाओ पत्तातो लद्धातो अभिसमन्नागतातो चतियव्वं भविस्सति 1, अहो णं मते माउओयं पिउसुक्कं तं तदुभयसंसट्टं तप्पढमयाते आहारी आहारेयव्यत् भविस्सति 2, अहो णं मते कलमलजंबालाते असुतीते उव्वेयनिताते भीमाते गब्भवसहीते वसियव्वं भविस्सइ, इच्चेएहिं तिहिं 3, 8/ वृ. विमानाभरणानां निष्प्रभत्वमउत्पातिकं तच्चक्षुर्विभ्रमरूपं वा, 'कल्परुक्खगं 'ति चैत्यवृक्षं, तेयलेस्सं 'ति शरीरदीप्ति सुखासिकां वा 'इच्छेतेही 'त्यादिनिगमनं, भवन्ति चैवंविधानि लिङ्गानि देवानां च्यवनकाले, उक्तं च 1 11911 "माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गी ष्टिभ्रान्तिर्वेपथुश्चातिश्च ॥ " इति, 'उव्वेगं 'ति उद्वेगं - शोकं मयेतश्चयवनीयं भविष्यतीत्येकं, तथ मातुरोजः - आर्तवं पितुः शुक्रं तत्तथाविधं किमपि विलीनानामतिविलीनं तयोः - ओजः शुक्रयोरुभयं द्वयं तदुभयं तच्च तत्संसृष्टं च, संश्लिष्टं चेति वा, परस्परमेकीभूतमित्यर्थः, तदुभयसंसृष्टं तदुभयसंश्लिष्टं वा एवंलक्षणो य आहारस्तस्य-गर्भवासकालस्य प्रथमता तठप्रथमता तस्यां प्रथमसमय एवेत्यर्थः, स हर्त्तव्यःअभ्यवहार्यो भविष्यतीति द्वितीयं, तथा कलमलो - जठरद्रव्यसमूहः स एव जम्बालः-कर्द्दमी यस्यां सा तथा यस्याम् अत एवाशुचिकायां उद्वेजनीयायां - उद्वेगकारिण्यां भीमायां भयानिकायां गर्भ एव वसतिर्गर्भवसतिस्तस्यां वस्तव्यमिति तृतीयः, अत्र गाधे भवतः 11911 "देवावि देवलोए दिव्वाभरणाणुरंजियसरीरा । जं परिवति तत्तो तं दुक्खं दारुणं तेसिं ॥ तं सुरविमाणविभवं चिंतिय च यणं च देवलोगाओ । ऐबलिय चिय जं नवि फुट्टै सयसां हिययं ॥ " इति, 'इच्चेएही 'त्यादि निगमनम् । / अथ देववक्व्यतानन्तरं तदाश्रयविमानवक्तव्यतामाहमू. ( 193) तिसंठिया विमाणा paM0 taM0 वट्टा तंसा चौरंसा 3, तत्थ णं जे ते वट्ठा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वओ समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंधाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता, एगतो वेतिता परिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चौरंसविमाणा ते णं अक्खाडगसंठाणसंठिता, सव्वतो समंता वेतितापरिक्खित्ता, चौदुवारा paM0 / तिपतिट्ठिया विमाणा paM0 taM0-घनोदधिपतिट्ठित धनवातपइट्टिया ओवासंत- रपइट्ठिता, तिविध विमाणा paM0 taM0 - अवट्ठिता वेउव्विता परिजाणिता । वृ. 'तिसंठिए ऽत्यादि, सूत्रत्रयं स्फुटमेव, केवलं त्रीणि संस्थितानि संस्थानानि येषां तानि त्रिभिर्वाप्रकारैः संस्थितानि त्रिसंस्थितानि, 'तत्थणं' ति तेषु मध्ये 'पुक्खरकण्णिए' ति पुष्करकर्णिकापद्ममध्यभागः, सा हि वृत्ता समोपरिभागा च भवति, 'सर्व्वत' इति दिक्षु समन्ता' दिति विदिक्षु 'सिंधाडगं' ति त्रिकोणो जलजफलविशेषः 'एकत' एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः 'अक्खाऽडगो' चतुरः प्रतीतएव, वेदिका मुण्डप्राकारलक्षणा, एतानि चैवंक्रमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथाऽपीति, भवन्ति चात्र गाथाः - ॥ 2 ॥ Page #163 -------------------------------------------------------------------------- ________________ 160 11911 "सव्वेसु पत्येडेसुं मज्झे वट्टं अनंतरे तंसं । एयंतरचतुरंसं पुणोवि वट्टं पुणो तंसं ॥ बट्टं वट्टस्सुवरिं तंसं तंसस्स उप्परिं होइ । चौरंसे चौरंसं उद्धं तु विमाणसेढीओ ॥ वट्टं च वलयगंपि व तंसं सिंधाडगंपिव विमाणं । चौरंसविमाणंपि य अक्खाडगसंठियं भणियं ॥ सव्वे वट्टविमाणा एगदुवारा हवंति विन्नेया । तिन्नि य तंसविमाणे चत्तारि य होंति चौरंसे । पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वेवि । चौरंसविमाणाणं चउद्दिसिं वेइया होई ॥ जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होई । पागारो बोद्धव्वो अवसेसेहिं तु पासेहिं ॥ आवलियासु विमाणा वट्ट तंस तहेव चौरंसा । पुप्फावगिन्नया पुण अनेगविहरूवसंठाणा ॥ " - इति । प्रतिष्ठानसूत्रस्येयं विभजना - "घनउदहिपइट्ठाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपैट्टाणा तदुभयसुपैट्टिया तोसु । / ते परं उवरिमगा आगासंतरपइट्ठिया सव्वे ऽत्ति । अवस्थितानि शाश्वतानि वैक्रियाणिभोगाद्यर्थं निष्पादितानि, यतोऽभिहितं भगवत्यां - "जाहे णं भंते! सक्केदेविंदे देवराया दिव्वाइं भोगभोगाई भुंजिउकामे भवै से कहमियाणिं पकरेति ?, गोयमा ! ताहे चेव णं से सक्केदेविंदे देवराया एगं महं नेमिपडिरुवगं विउव्वै ( नेमिरिति चक्रधारा तद्वद्वृत्तविमानमित्यर्थः) एगं जोयणसयसहस्सं आयामविक्खंभेणं इत्यादि यावत् "पासायवडिंसए सयणिजे, तत्थ णं से सक्के देविंदे देवराया अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अनिएहिं नट्टानीएण य गंधव्वाणीएण यसद्धिं महया नट्ट जाव दिव्वाई भोगभोगाई भुंजमाणे विहरै "त्ति, परियानं तिर्यग्लोकावतरणादि तठप्रयोजनं येषां तानि पारियानिकानि - पालकपुष्पकादीनि वक्ष्यमाणानीति ॥ पूर्वतरसूत्रेषु देवा उक्ताः, अधुना वैक्रियादिसाधर्म्यन्नारकान्निरूपयन्नाहभू. (194) तिविधा नेरइया paM0 taM0 सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवज्जं जाव वैमाणियाणं 27 / ततो दुग्गतीतो paM0 taM0 - नेरइयदुग्गति तिरिक्खजोणीयदुग्गती मणुयदुग्गती 1, ततो सुगतीतो paM0 taM0 - सिद्धिसोगती देवसोगती मणुस्ससोगती 2 / ततो दुग्गता paM0 taM0 - नेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता 3, ततो सुगता paM0 taM0 - सिद्धसोगता देवसोग्गता मणुस्ससुग्गता 4 / वृ. 'तिविधे' त्यादि स्पष्टं, नारका दर्शनतो निरूपिताः, शेषा अपि जीवा एवंविधा एवेत्यतिदेशतः शेषानाह - 'eva'mityAdi गतार्थ, नवरं 'विगलेदियवज्रं ति नारकवत् दण्डकस्त्रिधा वाच्यः एकेन्द्रियविकलेन्द्रियान् विना, यतः पृथिव्यादीनां मिध्यात्वमेव द्वित्रिचतुरिन्द्रियाणां तु न ॥ 2 ॥ ॥ 3 ॥ // 4 // // 5 // // 6 // 11011 119 11 स्थानाङ्ग सूत्रम् 3/3/193 * - Page #164 -------------------------------------------------------------------------- ________________ स्थानं - 3, - उद्देशक: -3 161 मिश्रमिति । त्रिविधदर्शनाश्च दुर्गतिसुगतियोगात् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह - 'तओ' इत्यादि, व्यक्तं, परं दुष्टा गतिर्दुर्गतिर्मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति, दुर्गताः - दुःस्थाः सुगताः सुस्थाः । सिद्धादिसुगतास्तु (श्च) तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्यपरिहर्त्तव्यविशेषमाह - मू. (195) चउत्यभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, taM0उस्सेतिमे संसेतिमे चाउलधोवणे 1, छट्टभत्तितस्स णंभिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए taM0 - तिलोदए तुसोदए जवोदए 2, अट्टमभत्तियस्स णं भिक्खुस्सं कप्पंति ततो पाणगाई पडिगाहित्तए, taM0 आयामते सोवीरते सुद्धवियडे3, तिविहे उवहडे paM0 taM0 फलि ओवहडे सुद्धोवहडे संसडोवहडे 4, तिविहे उग्गहिते paM0 taM0 - जं च ओगिण्हति जं च साहरति जं च आसगंसि पक्खिवति, 5, * तिविधा ओमोयरिया paM0 taM0 - उवगरणोमोदरिना भत्तपाणोमोदरिता भावोमोदरिता 6, उवगरणोमोदरिता तिविहा paM0 taM0 - एगे वत्थे एगे पाते चियत्तोवहिसातिजणता 7, ततो ठाणा निग्गंधाण वा निग्गंधीण वा अहियाते असुभातेअक्खमाते अणिस्सेयसाए अनानुगामियत्ताए भवंति, taM0 - कूअणता कक्करणता अवज्झाणता 8, ततो ठाणा निग्गंथाण वा निग्गंधीण वा हिताते सुहाते खमाते निस्सेयसाते आनुगामिअत्ताते भवंति, taM0 अकूअणता अकक्करणता अणवज्झाणया 9, ततो सल्ला paM0 taM0 - मायासल्ले नियाणसल्ले मिच्छादंसणसल्ले 10, तिहिं ठाणेहिं समणे निग्गंथे संखित्तविउलतेउलेस्से भवति, taM0 - आयावणताते 9 खंतिखमाते 2 अपाणगेणं तवो कम्मेणं 3, 11 / तिमासितं णं भिक्खूपडिमं पडिवन्नस्स अनगारस्स कप्पंति ततो दत्तीओ भोअणस्स पडिगाहेत्तए ततो पाणगस्स 12, * - एगरातियं भिक्खुपडिमं सम्मं अननुपालेमाणस्स अनगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अनिस्सेयसाते अनानुगामित्ताते भवंति, taM0 उम्मायं वा लभिजा 9 दीहकालियं वा रोगायक पाउणेज्जा 2 केवलिपन्नत्तातो वा धम्मातो भंसेज्जा 3, 13, एगरातियं भिक्खुपडिमं सम्पं अनुपालेमाणस्स अनगारस्स ततो ठाणा हिताते सुभाते खमाते निस्सेसाते आनुगामितत्ताए भवति, taM0 - ओहिनाणे वा से समुप्पज्जेज्जा 1 मनपजवनाणे वा से समुप्पज्जेज्जा 2 केवलनाणे वा से समसुप्पोजा 3, 14 / बृ. 'उत्थे' त्यादि सूत्राणि चतुर्द्दश व्यक्तानि, केवलं एकं पूर्वदिने द्वे उपवासदिने चतुर्थं पारणकदिने भक्तं-भोजनं परिहरति यत्र तपसि तत् चतुर्थभक्तं तद्यस्यास्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानामेकाद्युपवासादिष्विति, मिक्षणं शीलं धर्म्मः तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य पानकानिपानाहाराः, उत्स्वेदेन निर्वृत्तमुत्स्वेदिमं येन ब्रीह्यादिपिष्टं सुराद्यर्थं उत्स्वेद्यते, तथा संसेकेन निर्वृत्तमिति संसेकिमं- अरणिकादिपत्रशाकमुत्काल्य येन शीतलजलेन संसिच्यते तदिति, तन्दुलधावनं प्रतीतमेव, तिलोदकादि तत्तत्प्रक्षालनजलं, नवरं तुषोदकं ब्रीह्युदकम् 2, आयामकम्-अवश्रावणं सौवीरकंकाञ्जिकं शुद्धविकटम्-उष्णोदकं 3, उपहृतमुपहितम्, भोजनस्थाने ढौकितं भक्तमिति भावः 3 11 Page #165 -------------------------------------------------------------------------- ________________ 162 स्थानाङ्गसूत्रम् 3/3/195 फलिक-प्रहेणकादि, तच्च तदुपहृतं चेति फलिकोपहृतं अवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, यदाह व्य्व्हार्भास्स्ये॥7॥ "फलियं पहेणगाई वंजणभक्खेहिं वाऽविर्हिय्ण्ज्। भोत्तुमणस्सोवहियं पंचमपिंडेसणा एस ॥ " इति, तथा शुद्धम्-अलेपकृतं शुद्धौदनं च, तच तदुपहृतं घेति शुद्धोपहृतं, एतचाल्पलेमपभिधानचतुर्थेषणाविषयभूतमिति, तथासंसृष्टं नाम-भोक्तुकामेनगृहीतकूरादौ क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहृतं, इदं चतुर्थेषणात्वेन भजनीयं, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा॥1॥ "सुद्धं च अलेवक्रडं ahavanasuddhodano sasaTuMAUttaM लेवाइमलेवाडं वावि । / " इति, इह च त्रये एकद्वित्रिसंयोगैः सप्ताभिग्रहवन्तःसाधवो भ्व्न्तीति॥ अवगृहीतं-नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि 'यदिति भक्तम्, धकाराः समुघयार्थाः अवगृह्णाति-आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच षष्ठी पिण्डेषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः क्रूरं गृहीखा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन चणित-मा देहि,अत्रावसरेप्राप्तेन साधुना धर्मलाभितं, ततः परिवेषको भणित-प्रसारय साधो ! पात्रं, ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम्, इह घ संयतप्रज्योजने गृहस्थेन हस्त एव परिवर्तितो नान्यत् गमनादि कृतामिति जघन्यमाहृतजातमिति, इह च vyvhaarbhaassyshlokH||1|| "भुंजमाणस्स उकिवत्तं, पडिसिद्धंतंच तेण u। जहन्नोवहडं तं तु, हत्यस परियत्ताण । / " इति, तथा यच्च परिवेषकः स्थानादिविचलन् संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति तचावगृहीतमिति प्रक्रमः, shloko'tr॥1॥ "अह साहीरमाणंतु, वएतो जो उदायो। दलज्जाविचलिओ तत्तो, छट्ठी एसाविएसण ॥ " इति, तथा यच्च भक्तमास्यके-पिठरादिमुखे क्षिपति तनावगृहीतमिति, एवं चात्र वृद्धव्याख्या-क्रूरमवसादननिमित्तं कलिंजादिभाजनेविशालोत्तानरूपे क्षिप्तं ततो भाक्तिकेभ्यो दत्तं ततो भक्तशेषं यद्भूयः पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती वा प्रकाशमुखे माजने तत् तृतीयमवगृहीतं shloko'tr|||| "मुत्तसेसं तुजं भूओ, छुमंती पिठरे द्ये। संवहती व अन्नस, आसगंमि प्गासे॥" इति, ननुआस्ये-मुखे यत् प्रक्षिपतीतिमुख्यार्थे सति किंपिठरकादिमुखे इति व्याख्यायत इति?, उच्यते आस्यप्रक्षेपव्याख्यानमयुक्तं, जुगुप्सामावादिति, आह च "पक्खेवए दुगुंछा, आएसो kuDamuhAIsu"nti 5|avmm-ऊन्मुद्र्ण्-ज्त्थ्र्ण्य्स्य् सोऽवमोदरः,अवमंवोदरंअवमोदरं तद्भावोऽवमोदरता प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणभवमोदरिका, व्युत्पत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्रप्रथमाजिनकल्पिकादीनामेव नपुनरन्येषां, शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्ताग्रहणतो बोनोदरतेति, उक्तं च - Page #166 -------------------------------------------------------------------------- ________________ स्थानं - 3 - उद्देशक:- 3 11911 -- "जं वट्टै उवगारे उवकरणं तं सि होइ उबगरणं । ऐरेगं अहिगरणं अजओ अजयं परिहरतो । / " भक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितव्या, उक्तं च" बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला । / कवलाण य परिमाणं कुकुडिअंडगपमाणमेत्तं तु । जो वा अविगियवयणो वयणंमि छुहेज्ज वीसत्थो । / " इति, इयं चाष्ट 1 द्वादश 2 षोडश 3 चतुर्विंशत्ये 4 कत्रिंशदन्तैः कवलैः 5 क्रमेणाल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्तं च 11911 11911 163 // 2 // "अप्पाहार 1 अवड्डा 2 दुभाग 3 पत्ता 4 तहेव किंचूणा 5 / अट्ठ 1 दुवालस 2 सोलस 3 चउवीस 4 तहेक्क्तीसा य 5 ॥ " इति, 'एवम्' अनेनानुसारेण पानेऽपि वाच्या, भगवत्यामप्युक्तम्- "बत्तीसं कुकुडिअंडगपमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्तेत्ति वत्तव्वं सिया, एत्तो एक्केणवि कवलेण ऊणगं आहारमाहारेमाणे समणे निग्गंधे नो पगामरसभोइत्ति वत्तव्वं siya"tti, भावोनोदरता पुनः क्रोधादित्यागः, उक्तं च 119 11 "कोहाईणमनुदि णं चाओ जिनवयणभावनाओ उ । भावेनोमोदरिया पत्ता वीयरागेहिं । " उपकरणावमोदरिकाया भेदानाह- 'उवकरणे' त्यादि, एकं वस्त्रं जिनकल्पिकादेरेव. एवं पात्रमपि, 'एगं पायं जिनकप्पियाण' मिति वचनादिति, तथा 'चियत्तेणं' संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा 'चियत्तस्स वा' संयमिनां संमतस्य उपधेः- रजोहरणादिकस्य 'sAijjaNaya'tti सेवा 'चियत्तोवहिसाइज्जयण' त्ति 7 / 'चियत्तेणे' ति प्रागुक्तमेतद्विपर्ययभेदान् सकलानाह- 'तओ' इत्यादि स्पष्टं, किन्तु अहिताय - अपध्याय असुखाय दुःखाय अक्षमाय-अयुक्तत्वाय अनिःश्रेयसाय - अमोक्षाय अनानुगामिकत्वाय-न शुभानुबन्धायेति, कूजनता - आर्त्तस्वरकरणं कक्करणता-शय्योपध्यादिदोषोद्भावनगर्भं प्रलपनं अपध्यानता-आर्त्तरौद्रध्यायित्वमिति 8, उक्तविपर्ययसूत्रं व्यक्तं 9, निर्ग्रन्थानामेव परिहर्त्तव्यं त्रयमाह - 'तओ' इत्यादि, शल्यतेबाध्यते अनेनेति शल्यं, द्रव्यतस्तोमरादि भावतस्तु इदं त्रिविधं माया निकृतिः सैवं शल्यं मायाशल्यं 1, एवं सर्वत्र, नवरं नितरां दीयते-लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवद्धर्यादिप्रार्थनपरिणामनिशितासिनेति निदानं मिध्या-विपरीत दर्शनं मिथ्यादर्शनमिति 10 / निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह - 'तिही' त्यादि, सङ्क्षिप्ता- लघूकृता विपुलापिविस्तीर्णाऽपि सती अन्यथाऽऽदित्यबिम्बवत् दुर्दर्शः स्यादिति तेजोलेश्या तपोविभूतिजं तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स सङ्क्षिप्तविपुलतेजोलेश्यः आतापनानां शीतादिभिः शरीरस्य सन्तापनानां भाव आतापनता शीतातपादिसहनमित्यर्थस्तया 'क्षान्त्या' क्रोधनिग्रहेण क्षमा-मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा तया, अपानकेन पारणककालाद - न्यत्र 'तपः कर्म्मणा' षष्ठादिनेति, अभिधीयते च भगवत्याम् - "जेणं गोसाला ! एगाए सनहाए कुम्मासपिंडियाए एगेण वियडास छ छट्ठएणं अनिक्खित्तेणं तवोकम्मेणं उहुं बाहाओ पगिज्झिय 2 सूराभिमुहे Page #167 -------------------------------------------------------------------------- ________________ 164 स्थानाङ्ग सूत्रम् 3/3/195 आयावणभूमीए आयावेमाणे विहरै से णं अंतो छण्हं मासाणं संखित्तविपुल-तेयलेस्से भवै "त्ति 11, 'तेमासिय' मित्यादि, भिक्षुप्रतिमाः साधोरभिग्रहविशेषाः, ताश्च द्वादश, तत्रैकमासिक्यादयो मासोत्तराः सप्ततिः सप्तरात्रिन्दिवप्रमाणाः प्रत्येक एका अहोरात्रिकी एका एकरात्रिकीति, उक्तं ca"mAsAI सत्तंता 7 पढमा बिताइय 3 सत्त राइदिणा 10 / अहराइ 11 एगराई 12 भिक्खूपडिमाण बारसगं ॥ ति, --अयमत्र भावार्थ: 11911 11911 ॥ 2 // // 3 // // 4 // // 5 // // 6 // तथा चागमः - "पढमसत्तराइंदियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पइ से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स ve"tyAdi, 11911 "पडिवज्जइ एयाओ संघयणधीजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ । " गच्छे चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना । नवमस्स तैयवत्थू होइ जहन्नो सुयाभिगमो ॥ वोसट्टचत्तदेहो उवसग्गसहो जहेव नकप्पी । सण अभिग्गहीया भत्तं च अलेवडं तस्स ॥ गच्छा विनिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा पाणस्सवि एग जा मासं ॥ पच्छा गच्छमुवेती एव दुमासी तिमासि जा सत्त । नवरं दत्तिविवड्डी जा सत्त उ सत्तमासीए ॥ ॥ 2 ॥ ॥ 3 // // 4 // "उत्ताणगपासल्ली नेसज्जी वावि ठाण ठाइत्ता । अह उवसग्गे घोरे दिव्वाई सहै अविकंपो । दोच्चा वि एरिसि चिय बहिया गामादियाण नवरं तु । उक्कुडुलगंडसाई डंडायतिउव्व ठाइत्ता । तच्चाएवी एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी ठाएज व अंबखुजो य ॥ एमेव अहोराई छ भत्तं अपाणगं नवरं । गामनगराण बहिया वग्धारियापाणिए ठाणं । / एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसिं पारगए अनिमिसणयणेगदिट्ठीउ । / साह दोत्रि पाए बग्घारियपाणिठायई ठाणं । घारिलंबियभुओ सेस दसासुं जहा भणियं ॥ ॥ 5 ॥ ॥ 6 // इति, तत्र त्रिमासिकी तृतीया तां प्रतिपन्नस्य आश्रितस्य 'दत्तिः ' सकृत्प्रक्षेपलक्षणेति 12, एकरात्रिकी द्वादशी तां सम्यगननुपालयतः उन्मादः - चित्तविभ्रमो रोगः- कुठादिरातङ्कः-शूलविशुचिकादिः सद्योघाती, स च स चेति रोगातङ्कं 'पाउणेजे' तिप्राप्नुयात् 'धर्म्मात् ' श्रुतचारित्रलक्षणात् तत्तो अ अडमी खलु हवै इहं पढमसत्तराद्वंदी । तीए चउत्थएवं अपाणएणं अह विसेसो ॥ Page #168 -------------------------------------------------------------------------- ________________ स्थानं -3, - उद्देशकः-3 165 भ्रश्येत्, सम्यक्त्वस्यापि हान्येति, उन्मादरोगधर्मभ्रंशाः प्रतिमायाः सम्यगननुपालनाजन्या 'अहिताद्यर्थाः' दुःखार्था भवन्तीति हृदयम् 13, विपर्ययसूत्रमेतदनुसारतोबोद्धव्यमिति 14 / / उक्तरूपाणि च साध्वनुष्ठानानि कर्मभूमिष्वेव भवन्तीति तनिरूपणायाह - मू. (196) जंबुद्दीवेर ततो कम्मभूमीओ paM0 20-भरहे एरवतेमहाविदेहे, एवंधायैसंडे दीवे पुरच्छिमद्धे जाव पुक्खरवरदीवड्वपञ्चस्थिमद्धे 5 / / वृ. 'जंबुद्दीचेऽत्यादि सूत्राणि साक्षादतिदेशाभ्यं पञ्च सुगमानि चेति । उक्ताः कर्मभूमयः, अथ तद्गतजनधर्मनिरूपणायाह मू. (197)तिविहे दंसणे paM0 taM0 - सम्मैंसणे मिच्छदंसणे सम्मामिच्छदंसणे 1, तिविधा रुती paM0 taM0 - सम्मरुती मिच्छरुती सम्मामिच्छरुती 2, तिविधे पओगे paM0 taM0 - सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे 3 / वृ. 'तिविहे' त्यादि सूत्राण्येकादश कण्ठ्यानि, किन्तु त्रिविधं दर्शन-शुद्धाशुद्धमिश्रपुञ्जत्रयरूपं मिथ्यात्वमोहनीयं, तथाविधदर्शनहेतुत्वादिति 1, रुचिस्तु तदुदयसम्पाद्यं तत्वानां श्रद्धानं, प्रयोगः' सम्यक्त्वादिपूर्वोमनःप्रभृतिव्यापार इतिअथवासम्यगादिप्रयोगः-उचितानुचितोभयात्मक औषधादिव्यापार iti3 / मू. (198)तिविहे ववसाएपं020-धम्मिते ववसाते अधम्मिए ववसाते धम्मियाधम्मिए ववसाते 4, अथवा तिविधे ववसाते, paM0 20-पच्चक्खे पच्चतिते आनुगामिए 5, अहवा तिविधे ववसाते paM0 taM0 -इहलोइए परलोइए इहलोगितपरलोगिते 6, इहलोगिते ववसाते तिविहे paM0 taM0 - लोगिते तिते सामतिते 7, लोगिते ववसाते तिविधे paM0 20 - अत्थे धम्मे कामे 8, वेतिगे ववसाते तिविधे paM0 ta0 रिउब्वेदे जउव्वेदे सामवेदे 9, सामैते ववसाते तिविधे paM0 20 - नाणे दसणे चरिते 10,तिविधि अत्यजोणी paM0 taM0 - सामे दंडे भेदे 11 ॥ वृ. "व्यवसायो' वस्तुनिर्णयः पुरुषार्थसिद्ध्यर्थमनुष्ठानं वा, स च व्यवसायिनां 'धार्मिकाधार्मिकरधार्मिकाधार्मिकाणां संयतासंयतदेशसंयतलक्षणानांसम्बन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमासंयमदेशसंयमलक्षणविषयभेदाद्वा 4, व्यवसायो-निश्चयः, स च प्रत्यक्षोऽवधिमनःपर्यायकेवलाख्यः, प्रत्ययात्-इन्द्रियानिन्द्रियलक्षणानिमित्ताज्जातःप्रात्ययिकः साध्यम्-अग्न्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी ततो जातमानुगामिकम्-अनुमानंतद्रूपोव्यवसाय आनुगामिक एवेति, अथवा प्रत्यक्षः-स्वयंदर्शनलक्षणः प्रात्ययिकः-आप्तवचनप्रभवः, तृतीयस्तथैवेति 5, इहलोके भवाइह लौकिकोय इह भवेवर्तमानस्य निश्चयोऽनुष्ठानं वासाइहलौकिको व्यवसायोइतिभावःयस्तु परलोके भविष्यति सपारलौकिकः, यस्त्विह परत्र चस ऐहलौकिकापारलौकिक iti6, लौकिकःसामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदाश्रितो वैदिकः, समयः-सामयादीनां सिद्धान्तस्तदाश्रितस्तु सामयिकः, लौकिकादयो व्यवसायाः प्रत्येकं त्रिविधास्ते च प्रतीता एव, नवरं अर्धधर्मकामविषयो निर्णयो यथा - ॥ 5 ॥ "अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं च दया दमश्च । कामस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरमः क्रियासु ॥ " इत्यादिरूपः तदर्थमनुष्ठानं वाअर्थादिरेव व्यवसाय उच्यतेइति 8, ऋग्वेदाद्याहितो निर्णयो Page #169 -------------------------------------------------------------------------- ________________ 166 स्थानाङ्ग सूत्रम् 3/3/198 व्यापारी वा ऋग्वेदादिरेवेति 9, ज्ञानादीनि सामायिको व्यवसायः, तत्र ज्ञानं व्यवसाय एव, पर्यायशब्दत्वात्, दर्शनमपि श्रद्धानलक्षणं व्यवसायो, व्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात्, यत्रोच्यते, "सच्चरमनुट्ठाणं विहिपडिसेहानुगं तत्थ 'त्ति तत्र तद्बाह्यचारित्रापेक्षमवगन्तव्यमिति, अथवा ज्ञानादी विषये यो व्यवसायो - बोधोऽनुष्ठानं वा स विषयभेदात् त्रिविध इति, सामायिकता चास्य सम्यग्मिथ्याशब्दलाञ्छितस्य ज्ञानादित्रयस्य सर्वसमयेष्वपि भावादिति 10, अर्थस्यराजलक्ष्म्यादेर्योनिः- उपायोऽर्थयोनिः साम- प्रियवचनादि दण्डो-वधादिरूपः परनिग्रहः भेदोजिगीषतशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयदिः, क्वचित्तु, दण्डपदत्यागेन प्रदानेन सह तिस्रोऽर्धयोनयः पठ्यन्ते, भवन्ति चात्र श्लोकाः 11911 'परस्परोपकाराणां दर्शनं 1 गुणकीर्त्तनम् 2 | 4 सम्बन्धस्य समाख्यान3मायत्याः संप्रकाशनम् 4 ॥" -अस्मिन्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननभायतिसंप्रकाशनमिति, - "वाचा पेशलया साधु तवाहमिति चार्पणम् 5 / इति सामप्रयोगज्ञैः, साम पञ्चविधं स्मृतम् ॥ " वधश्चैव 1 परिक्लेशो 2, धनस्य हरणं तथा 3 / इति दण्डविधानज्ञैर्दण्डोऽपि त्रिविधः स्मृत ॥ स्नेहरागापनयनं 1, संहर्षोत्पदनं तदा 2 / सन्तर्जनं च 3 भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः ॥ " संहर्षः - स्पर्द्धा सन्तर्जनं च अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिकरूपमिति, प्रदानलक्षणमिदम् 11911 "यः सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदानं तथा तस्य, गृहीतस्यानुमोदनम् ॥ द्रव्यदानमपूर्वं च 3, स्वयंग्राहप्रवर्त्तनम् 4 / देयस्य प्रतिमोक्षश्च 5, दानं पञ्चविधं स्मृतम् ॥ धनोत्सर्गो धनसम्पत् स्वयंग्राहप्रवर्त्तनम् - परस्वेषु देयप्रतिमोक्ष- ऋणमोक्ष इति, प्रयोगश्चासामेवम् 11911 11911 ॥ 2 // // 3 // // 2 // "उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समं तुल्यपराक्रमैः ॥ " इति । अनन्तरं जीवा धर्म्मतः प्ररूपिताः, इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह - मू. (199) तिविहा पोग्गला paM0 taM0 - पओगपरिणता मीसापरिणता वीससापरिणता, तिपतिट्टिया नंरगा paM0 taM0- पुढविपतिट्ठिता आगासपतिट्ठिता आयपइट्ठिता, नेगमसंगहववहाराणं पुढविपइट्ठिया उज्जुसुतस्स आगासपत्तिठ्ठिया तिण्डं सद्दणताणं आयपतिडिया ॥ वृ. प्रयोगपरिणताः - जीवव्यापारेण तथाविधपरिणतिमुपनीताः, यथा पटादिषु कम्र्म्मादिषु वा, 'मीस' त्ति प्रयोगविनसाभ्यां परिणताः, यथा पटपुद्गल एव प्रयोगेण पटतया विनसापरिणामेन Page #170 -------------------------------------------------------------------------- ________________ स्थानं - 3, - उद्देशक: - 3 चाभोगेऽपि पुराणतयेति, विस्सा - स्वभावः तत्परिता अध्रेन्द्रधनुरादिवदिति । पुद्गलप्रत्सावाद्विस्नसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाह - 'तिपइट्ठिए' त्यादि, स्फुटं, केवलं नरका-नारकावासा आत्मप्रतिष्ठिताः स्वरूपप्रतिष्ठिताः । तठप्रतिष्ठानं नयैराह - 'नेगमे' त्यादि, नैकेन - सामान्यविशेषग्राहकत्वात् तस्यानेकेन ज्ञानेन मिनोति - परिच्छैनत्तीति नैकमः, अथवा निगमाः- निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः, अथवा नैको गमः- अर्थमार्गो यस्य स प्राकृतत्वेन नैगमः 1, संग्रहणं भेदानां सङगृह्णाति वा तान् संगृह्यन्ते वा ते येन स सङ्ग्रह - महासामान्यमात्रामभ्युपगमपर इति 2, व्यवहरणं व्यवह्नियते वा स व्यववह्रियते वा तेन विशेषेण वा सामान्यमवह्नियते-निराक्रियतेऽनेनति लोकव्यवहारपरी वा व्यवहारोविशेषमात्राभ्युपगमपरः 3, एतेषां नयानां मतेनेति गम्यं, ऋजु अवक्रमभिमुखं श्रुतंश्रुतज्ञानं यस्येति ऋजुश्रुतः, ऋजु वा अतीतानागतवक्रपरित्यागद्वर्त्तमानं वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः-स्वकीयं साम्प्रतं च वस्तु नान्यदित्यभ्युपगमपरः, शब्यते-अभिधीयतेऽभिधेयमनेनेति शब्दो - वाचको ध्वनिः, नयन्ति- परिच्छिन्दन्त्यनेकधर्मात्मकं सद्वस्तु सावधारणतयैकेन धर्मेणेति नयाः शब्दप्रधाना नयाः शब्दनयाः, ते च त्रयः-शब्दसमभिरूढैवंभूताख्याः, तत्र शब्दनमभिधानं शब्द्यते वायः शब्द्यते वा येन वस्तु स शब्दः, तदभिधेयविमर्शपरो नयोऽपि शब्द एवेति, स च भावनिक्षेपरूपं वर्त्तमानभिन्नलिङ्गवाचकं बहुपर्यायमपि च वस्त्वभ्युपगच्छतीति, वाचकं वाचकं प्रति वाच्यभदं समभिरोहयति आश्रयति यः स समभिरूढः, स ह्यनन्तरोक्तविशेषणस्यापि वस्तुनः शक्रपुरन्दरादिवाचकभेदेन भेदमभ्युपगच्छति घटपटादिवदिति, यथा शब्दार्थो घटते- चेष्टत इति घट इत्यादिलक्षणः 'एव' मिति तथाभूतः सत्यो घटादिरर्थो नान्यथेत्येवमभ्युपगमपर एवंभूतो नयः, अयं हि भावानिक्षेपादिविशेषणोपेतं व्युत्पत्त्यर्थाविष्टमेवार्थमिच्छति, जलाहरणादिचेष्टा वन्तं घटमिवेति 7, 167 - तत्राद्यत्रयस्याशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रतिष्ठितत्वं नरकाणामिति मतं, चतुर्थस्य शुद्धत्वात् आकाशस्य च गच्छतां तिष्ठतां वा सर्वभावानामैकान्तिकाधारत्वात् भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वमिति, त्रयाणां तु शुद्धतरत्वात् सर्वभावानां स्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्च आत्मप्रतिष्ठितत्वमिति, न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनापि भवन्तीति, यत आह 119 11 "वत्युं वसइ सहावे सत्ताओ चेयणव्व जीवम्मि । न विलक्खणत्ताणाओ भिन्ने अन्यत्र छायातवे चेव" इति नरकेषु च मिध्यात्वाद् गतिर्जन्तूनां भवतीति अथवा नया मिथ्याध्श इति सम्बन्धान्मिथ्यात्वस्वरूपमाह मू. (200) तिविधे मिच्छत्ते paM0 taM0-अकिरिता अविणते अन्नाणे 1, अकिरिया तिविधा, paM0 taM0-पओगकिरिया समुदानकिरिया अन्नाणकिरिया 2, पओगकिरिया तिविधा, paM0 taM0मणपओगकिरिया वैप ओगकिरिया कायपओगकिरिया 3, समुदानकिरिया तिविधा paM0 taM0अनंतरसमुदानकिरिया परंपरसमुदानकिरिया तदुभयसमुदानकिरिता 4, अन्नाणकिरिता तिविधा paM0 taM0-मति अन्नाणकिरिया सुतान्नाणकिरिया विभंग Page #171 -------------------------------------------------------------------------- ________________ 168 स्थानाङ्गसूत्रम् 3/3/200 अआणकिरिया 5, अविणते तिविहे paM0 20-देसघाती निरालंबणता नाणापेजदोसे 6, अन्नाणे तिविधे paM0 20-देसन्नाणे सव्वन्नाणे भावनाणे 7 वृ. 'तिविधेमिच्छत्ते' इत्यादि, सूत्राणिसप्त सुगमानि, नवरं मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षितं, प्रयोगक्रियादीनां वक्ष्यमाणतझैदानां असम्बद्धमानत्वात्, ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रूपतामिथ्यादर्शनानाभोगादिजनितो विपर्यासो दुष्टत्वमशोभवनत्वमितिभावः, 'अकिरियत्ति नजिह दुःशब्दार्थो यथा अशीला दुःशीलेत्यर्थः, ततश्चाक्रिया-दुष्टक्रिया मिथ्यात्वाद्युपहतस्यामोक्षसाधकमनुष्ठानं, यथामिध्यादष्टेनिमप्यज्ञानमिति, एवमविनयोऽपि, अज्ञानम्-असम्यग्ज्ञानमिति, अक्रिया हि अशोभना क्रियैवातोऽक्रिया त्रिविधेत्यभिधायापिप्रयोगेत्यादिना क्रियैवोक्तेति, तत्र वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते-व्यापार्यत इति प्रयोगो-मनोवाक्कायलक्षणस्तस्य क्रिया-करणं व्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोगैः-मनःप्रभृतिभिः क्रियते-बध्यत इति प्रयोगकयिआ कर्मेत्यर्थः, सा च दुष्टत्वादक्रिया, अक्रिया च मिथ्यात्वमिति सर्वत्र प्रक्रमः, 'samudAnaM'ti प्रयोगक्रिययैकरूपतया गृहीतानां कर्मवर्गणानां समिति-सम्यक् प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतयाचआदान-स्वीकरणंसमुदानंनिपातनात्तदेव क्रियाकर्मेति समुदानक्रियेति, अज्ञानात्वा चेष्टा कर्म वासा अज्ञानक्रियेति 2, प्रयोगक्रिया त्रिविधा व्याख्याता 3, नास्त्यन्तरं-व्यवधानं यस्याः साऽनन्तरा सा चासौ समुदानक्रिया चेति विग्रहः, प्रथमसमयवर्तिनीत्यर्थः, द्वितीयादिसमयवर्तिनीतुपरम्परसमुदानक्रियेति, प्रथमाप्रथमसमयापेक्षया तु तदुभयसमुदानक्रियेति, maieannANakiriya'tti // 1 // "अविसेसिया मैत्रिय सम्मद्दिहिस्स सामैनाणं । मैअन्नाणं मिच्छादिहिस्स सुर्यपि एमेव त्ति, ॥ 1 ॥ अविशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम् । मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव मत्यज्ञानाक्रिया-अनुष्ठानंमत्यज्ञानक्रिया, एवमितरेअपि, नवरं विभङ्गो-मिथ्याटेरवधिः स एवाझानं विभङ्गाज्ञानमिति । व्याख्यातमक्रियामिथ्यात्वं, avinayamithyAtvavyAkhyAnAyAha'aviNaye'tyAdi, विशिष्टो नयो विनयः-प्रतिपत्तिविशेषः तप्रतिषेधानविनयः, देशस्यजन्मक्षेत्रादेस्त्यागो देशत्यागः स यस्मिन्नविनये प्रभुगालीप्रदानादावस्ति स देशत्यागी, निर्गत आलम्बनाद्-आश्रयणीयात् गच्छकुटुम्बकादेरिति निरालम्बनस्तद्मावो निरालम्बनताआश्रयणीयानपेक्षत्वमिति भावः, पुष्टालम्बनाभावेनवोचितप्रतिपत्तिभ्रंशः, प्रेमच द्वेषश्च प्रेमद्वेषं नानाप्रकारं प्रेमद्वेषं नानाप्रेमद्वेषमविनयः, इयमत्र भावना-आराध्यविषयमाराध्यसंमतविषयं वाप्रेम तथाऽऽराध्यासम्मतविषयो द्वेष इत्येवं नियतावेतौ विनयः स्यात्, उक्तं c॥1॥ "सरुषि नतिः स्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः । दानमुपकारकीर्तनमन्त्रमूलं वशीकरणम्" / इति, नानाप्रकारौ चतावाराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेनानियतविषयादविनय इति, अज्ञानमिथ्यात्वमित उच्यते Page #172 -------------------------------------------------------------------------- ________________ 169 स्थानं - 3 - उद्देशकः -3 'अन्नाणेऽत्यादि, ज्ञानंहि द्रव्यपर्यायविषयो बोधस्तन्निषेधोऽज्ञानं तत्र विवक्षितद्रव्यं देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषात्, यदा च सर्वतस्तदा सर्वाज्ञानं, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति, अथवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापि न दोष इति । उक्तं मिध्यात्वं तच्चाधर्म्म इति तद्विपर्ययमधुना धर्ममाह , मू (201) तिविहे धम्मे paM0 taM0 सुयधम्मे चरित्तधम्मे अत्थिकायधम्मे, तिविधे उवकमे paM0 taM0-धम्पिते उवक्कमे अधम्मिते उवक्कमे धम्मिताधम्मिते उवक्कमे 1, अहवा तिविधे उपक्कमे paM0 taM0-आओवक्कमे परोवक्कमे तदुभयोवक्कमे 2, एवं वेयावचे 3, अनुग्गहे 4, अनुसट्ठी 5, उबालंभं 6, एवमेक्केके तिन्नि 2 आलावगा जहेव उवक्कमे घृ. 'तिविहे धम्मे' इत्यादि श्रुतमेव धर्म्मः श्रुतधर्म्मः स्वाध्यायः, एवं चरित्रधर्म्मःक्षान्त्यादिश्रमणधर्म्मः, अयं च द्विविधोऽपि द्रव्यभावभेदे धर्मे भावधर्म्म उक्तः, यदाह119 11 "दुविहो उ भावधम्मो सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झाओचरित्तधम्मो समणधम्मो । ' इति, अस्तिशब्देन प्रदेशा उच्यन्ते तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया धर्म्मश्चेत्यस्तिकायम, गत्युपष्टम्भलक्षणो धम्र्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म्म इति । अनन्तरं श्रुतधर्म्मचारित्रधर्म्मायुक्त अधुना तद्विशेषानाह , 'तिविहे उवक्कमे' इत्यादि, सूत्राणि अष्टौ सुगमानि, परं उपक्रमणमुपक्रमः उपायपूर्वक आरम्भः धर्मे श्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिकः, श्रुतचारित्रार्थ आरम्भ इत्यर्थः, तथा न धार्मिकः अधार्मिकः - असंयमार्थः, तथा धार्मिकश्ञ्चासौ देशतः संयमरूपत्वात् अधार्मिकश्च तथैवसंयमरूपत्वात् धार्मिकाधार्मिकः, देशविरत्यारम्भ इत्यर्थः, अथवा नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षड्विध उपक्रमः, तत्र नामस्थापने सुज्ञाने, द्रव्योपक्रमस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा सचित्ताचित्तमिश्रद्रव्यभेदात्, तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदभेदभिन्नः पुनरेकैको द्विविधः परिकर्माणि वस्तुविनाशे च तत्र परिकर्म्मणि-द्रव्यस्य गुणविशेषकरणं तस्मिन् सति, तद्यथा-घृताद्युपयोगेन पुरुषस्य वर्णादिकरणम्, एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनामपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमिति, तथा वस्तुविनाशे च पुरुषादीनां खङ्गादिभिर्विनाश एवोपक्रम इति, एवमचित्तद्रव्योपक्रमः पद्मरागादिमणेः क्षारमृत्युपटाकादिना वैमल्यापादानं विनाशश्चेति, मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति, तथा क्षेत्रस्य - शालिक्षेत्रादेः परिकर्म्म विनाशो वा क्षेत्रोपक्रमः तथा कालस्य चन्द्रोपरागादिलक्षणस्योपक्रमः- उपायेन परिज्ञानं कालोपक्रमः, तथाभावस्य प्रशस्ताप्रशस्तरूपस्योपायतः परिज्ञानमेव भावोपक्रमः, स चाप्रशस्तो डोड्डिनीगणिकाऽमात्यष्टान्तावसेयः, प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोपक्रम इति, एवं च धार्मिकस्य संयतस्य यश्चारित्राद्यर्थं द्रव्यक्षेत्रकालभावानामुपक्रम उक्तस्वरूपः स धार्मिक एवोपक्रमः, तथा अधार्मिकस्य - असंयतस्यासंयमार्थं यः सोऽधार्मिक एव, तथा धार्म्मिकाधार्मिकस्य-देशविरतस्य यः स धार्मिकाधार्मिक इति, अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽह तत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुपक्रमो - चैहानसादिना विनाशः परिकर्म्म Page #173 -------------------------------------------------------------------------- ________________ 170 स्थानाङ्ग सूत्रम् 3/3/201 वा आत्मार्थं वा उपक्रमोऽन्यस्य वस्तुनः आत्मोपक्रम इति, तथा परस्य परार्थं वोपक्रमः परोक्रम इति, तदुभयस्य- आत्मपरलक्षणस्य तदुभयार्थं वोपक्रमस्तदुभयोपक्रम इति, 'एव' मिति उपक्रमसूत्रवत् आत्मपरोभयभेदेन वैयावृत्त्यादयो वाच्याः, व्यावृत्तस्य भावः कर्म्म वा वैयावृत्त्यंभक्तादिभिरुप-टम्भः, तत्रात्मवैयावृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यं ग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्त्यं गच्छ्वासिन इति, अनुग्रहो- ज्ञानाद्युपकारः, तत्र आत्माऽनुग्रहोऽध्ययनादिप्रवृत्तस्य परानुग्रहो वाचनादिप्रवृत्तस्य तदुभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहादिप्रवृत्तस्येति, अनुशिष्टि:अनुशासनम्, तत्र आत्मनो यथा 119 11 ॥ 2 ॥ 119 11 " // 1 // "kahakaha'vi मानुसत्ताइ पावियं चरण पवररयणं च । ता भो एत्थ माओ कैयावि न जुज्जए अम्हं ' इति, उपालम्भः - इयमेवानौचित्यप्रवात्तिप्रतिपादनगर्भा, स चात्मनो yathA"collagadiTThateNaM दुलहं तहिऊण माणुसं जम्मं । जं न कुणसि जिनधम्मं अप्पा किं वेरिओ तुज्झ ?" - इति, परोपालम्भो yathA"uttamakulasaMbhUo उत्तमगुरुदिक्खिओ तुमं वच्छ ! / उत्तमनाणगुणड्डो कह सहसा ववसिओ एवं ?" - इति, तदुभयोपालम्भो यथाएगस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ । दुक्खे ठवंति जे केवि ताण किं सासयं जीयं ? " ति, 'एव' मित्यादिनापूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राक्षरघटना- यथैवोपक्रमे आत्मपरतदुभयइय आलापका उक्ताः एवमेकैकस्मिन वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति अथ श्रुतधर्मभेदा उच्यन्ते ॥ 1 ॥ ॥ 2 ॥ "बायालीसेसणसंकडंमि गहणमं जीव ! न हु छलिओ । इहिं जह न छलिज्जसि भुंजंतो रागदोसेहिं - इति, (तथा विधेयमिति शेष इति), parAnuziSTiryathA"tA तंसि भाववेज्जो भवदुक्खनिपीडिया तुहं एते । हंदि सरणं पवन्ना मोएयव्वा पयत्तेणं' - इति, तदुभयानुशिष्टिर्यथा " ॥ 2 ॥ 27 मू. (202) तिविहा कहा, paM0 taM0-अत्थकहा धम्मका कामकहा 7, तिविहे विनिच्छते paM0 taM0-अत्थविनिच्छते धम्मविनिच्छते कामविनिच्छते 8, 119 11 बृ. अर्थस्य-लक्ष्म्याः कथा- उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा उक्तं ca"sAmAdidhAtuvAdAdikRSyAdipratipAdikA / अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्त्तिता' 77 (तथा ) " अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते । तृणादपि लघु लोके, दिगर्थरहितं नरम् " इति, Page #174 -------------------------------------------------------------------------- ________________ 171 स्थान- 3, - उद्देशकः -3 ___ - इयं च कामन्दकादिशास्त्ररूपा, एवं धर्मोपायकथा धर्मकथा, उक्तं च-- ॥ 1 ॥ "दयादानक्षमाधेषु, धर्माङ्गेषु प्र्तिस्स्त्थिता। धर्मोपादेयतागर्मा, बुधैर्धर्मकथोच्यत" ॥ 2 ॥ (तथा-) "धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसक्तं पशोस्तुल्यं, धिग्धर्मरहितं नरम्" ____ -इति, इयं चोत्तराध्ययनादिरूपाऽवसेयेति, एवं कामकथाऽपि, य्दाः॥1॥ "कामोपादानगर्भाच, व्योदाक्स्सिन्न्य्सूचिका। अनुरागेङ्गिताद्युत्था, कथा कामस्य वर्णिता" ॥2॥त्था-"स्मित्ण् न लक्षण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्यैर्हदयोपगूहनं, न कोटिकोट्याऽपि तदस्ति कामिनाम्" इति, इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथा चरित्रवर्णरूपा वा, अर्थादिविनिश्चयाः-अर्थादिस्वरूपपरिज्ञानानि, तानि c॥1॥ "अर्थानामर्जने दुःखमर्जितानां च र्क्स्स्न्ने। नाशे दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम्" ॥ 2 ॥ (तथा-) "धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः" ॥ 3 ॥ (तथा-) "शल्यं कामा विषं कामाः, कामा aashiivissopmaaH| कामानभिलषन्तोऽपि, निष्कामा यान्ति दुर्गतिम्" इत्यादीनि । अनन्तरमर्थादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गो भगवत्प्रश्नद्वारेण निरूपयन्नाह म.(203)तहारूवंणं भंते! समणवामाहणंवा पज्जवासमाणस्स किंफला पञ्जवासणता सवणफला, सेणं भंते ! सवणे किंफले?, नाणंफले से णं भंते ! नाणे किंफले?, वित्राणफले, एवमेतेणं अभिलावेणं इमा गाथा अनुगंतव्वा वृ. 'तहासवेत्यादि पाठसिद्धं, केवलं पर्युपासना-सेवा, श्रवणं फलं यस्याः सा तथा, साधवोहिधर्मकथादिकंस्वाध्यायं कुर्वन्तीति श्रवणंतत्सेवायां भवतीति, ज्ञानं श्रुतज्ञानविज्ञानमर्थादीनां हेयोपादेयत्वविनिश्चयः, 'एव मिति पूर्वोक्तेनाभिलापेन 'सेणं भंते! विन्नाणे किंफले पञ्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या-अनुसरणीया, एतद्गाथोक्तानि पदान्यध्येतव्यानीत्यर्थः म. (204) सवणे नाणे य विन्नाणे पञ्चक्खाणे य स्ण्ज्मे। अणण्हते तवे चेव चोदाणे अकिरिय निव्वाणे [जाव सेणंभंते ! अकिरिया किंफला?, निव्वाणफला, सेणंभंते! निव्वाणे किंफले?, सिद्धिगैगमणपञ्जवसाणफले पन्नत्ते, समणाउसो!1] वृ. 'सवणे इत्यादि, भावितार्था, नवरम्प्रत्याख्यानं-निवृत्तिद्वारेण प्रतिज्ञानकरणं संयमःप्राणातिपाताधकरणम्, उक्तंच Page #175 -------------------------------------------------------------------------- ________________ 172 119 11 स्थानाङ्ग सूत्रम् 3/3/204 "पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेद: " इति, अनाश्रवो नवकर्मानुपादानम्, अनाश्रवणाल्लघुकर्म्मत्वेन तपोऽनशनादिभेदं भवति, व्यवदानं-पूर्वकृतकर्म्मवनलवनं 'दापू लवने' इति वचनात् कर्म्मकचवरशोधनं वा दैप शोधन' इति वचनादिति, अक्रिया-योगनिरोधः, निर्वाणं- कर्मकृतविकाररहितत्वं सिद्धयन्ति - कुतार्था भवन्ति यस्यां सा सिद्धि: - लोकाग्रं सैव गम्यमानत्वाद् गतिस्तस्यां गमनं तदेव पर्यवसानफलं - सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत्सिद्धिगतिगमनपर्यावसानफलं प्रज्ञप्तं मया अन्यैश्च केवलिभिः, [हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं भगवानमन्त्रयन्निदमुवाचेति ] स्थानं - 3 - उद्देशक:- 3 समाप्तः -: स्थानं - 3 - उद्देशक:- 4 : वृ. व्याख्यातः तृतीय उद्देशकः, अधुना चतुर्थं आरभ्यते, अस्य चायमभिसम्बन्धः - पूर्वस्मिन् उद्देशके पुद्गलजीवधर्मास्त्रित्वेनोक्ता इहापि त एव तथैवोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रषट्कं 'पडिमे' त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनायाः फलपरम्परोक्ता इह तु तद्विशेषस्य कल्पविधिरूच्यत इत्येवं सम्बन्धितस्यास्य व्याख्या मू. (205) पडिमापडिवन्नस्स अनगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए, taM0अहे आगमणइइहंसि वा अहे वियडंगिहंसि वा अहे रुक्खमूलगिहंसि वा, एवमनुन्नवित्तते, उवातिनित्तते, पडिमापडिवन्नस्स अनगारस्स कप्पंति तओ संधारगा पडिलेहित्तते, taM0- पुढविसिला कट्ठसिला अहासंथडमेव, एवं अनुन्नवित्तए उवाइनित्तए वृ. 'प्रतिमां' मासिक्यादिकां भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्नः-अभ्युपगतवान् यः स तथा तस्यानगारस्य 'कल्पन्ते' युज्यन्ते त्रय उपाश्रीयन्ते-भज्यन्ते शीतादित्राणार्थं ये ते उपाश्रयाःवसतयः प्रत्युपेक्षितुम् - अवस्थानार्थं निरीक्षितुमिति, 'अहे' त्ति अथार्थः, अथशब्दश्चेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधोः कल्पनीयतया तुल्यताप्रतिपादनार्थो, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृहं-सभाप्रपादि, यदाह ॥ 9 ॥ "आगन्तु गरत्थजणो जहिं तु, संठाइ जं वाऽऽगमणंमि तेसिं । तं आगमो किं तु विदू वयंति, सभापवादेउलमाइयं च " इति, तस्मिन् उपाश्रयः तदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति, तथा 'viyaDaM'ti विवृतम् अनावृतं, तत्र द्वेधा-अध ऊर्द्धं च तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृतं अनाच्छादितममालगृहं चोर्द्धविवृतं तदेव गृहं विवृतगृहम्, उक्तं च 119 11 "अवाउडं जं तु चउद्दिर्सिपि, दिसामहो तिन्नि दुवे य एक्का । अहे भवे तं वियडं गिहं तु, उड्डुं अमालं च अतिच्छदं च" त्ति, तस्मिन्वा, तथा वृक्षस्य करीरादेर्निर्गलस्य मूलम्-अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिने वेति । प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम् - एवं 'मिति, एतदेव 'पडिमापडिवन्ने' त्याद्युच्चारणीयं, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं वाच्यमिति । अनुज्ञाते Page #176 -------------------------------------------------------------------------- ________________ स्थानं-3,- उद्देशकः -4 च गृहिणा तस्योपादानमित्युपादानसूत्रं, तदप्येवमेवनेति, 'ओवाइणित्तएऽत्ति उपादातुं ग्रहीतुं प्रवेष्टुमित्यर्थः, एवं संस्तारकसूत्रत्रयमपि, नवरं पृथिवीशिला उद्दगो त्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्ताराभ्यां शिला चेति काष्ठ शिला 'यथासंस्तृतमेवेति यत्तृणादि यथोपभोगाईं भवति तथैव यल्लभ्यत इति । प्रतिमाश्च नियतकाला भवन्तीति कालं त्रिधाऽऽह मू. (206) तिविहे काले पन्नत्तेतं0-तीए पडुप्पन्ने अनागए, तिविहे समए paM0 saM0-तीते पडुप्पन्ने अनागए, एवं आवलिया आणापाणू झोवे लवे मुहुत्ते अहोरते जाव वाससतसहस्से पुवंगे पुब्वे जाव ओसप्पिणी, तिविधे पोग्गलपरियट्टे paM0 taM0- तीते पडुप्पन्ने अनाग्ते। वृ. अति-अतिशयेनेतो-गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्पन्नः प्रत्युत्पन्नो वर्तमान इत्यर्थः, न आगतोऽनागतो वर्तमानत्वमप्राप्तो, भविष्यन्नित्यर्थः, उक्तं c॥1॥ "भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् " इति। कालासामान्यं त्रिधा विभज्य तद्विशेषांस्त्रिधा विभजयन्नाह-'तिविहे समये' इत्यादि कालसूत्राणि समयादयो द्विस्थानकाद्योद्देशकवत् व्याख्येयाः, नवरं पोग्गलपरियट्टेऽत्तिपुद्गलानांरूपिद्रव्याणामाहारकवर्जितानां औदारिकादिप्रकारेणग्रहणतः एकजीवापेक्षया परिवर्तन-सामस्त्येन स्पर्शः पुद्गलपरिवर्तः, स च यावता कालेन भवति स कालोऽपि पुद्गलपरिवर्तः, स, चानन्तोत्सर्पिण्यवसर्पिणीरूप इति, सचेत्थं भगवत्यामुक्तः "कतिविहे गं भंते ! पोग्गलपरियट्टे पन्नत्ते ?, गोयमा ! सत्तविहे पन्नत्ते, तंजहाओरालियपोग्गलपरियट्टेवेउब्बियपोग्गलपरियट्टे एवंतेयाकम्मांमणवइआणापाणूपोग्गलपरिय?" तथा से केणद्वेणंभंते! एवं वुच्चै-ओरालियपोग्गलपरियट्टे 2?,गोयमा! जेणंजीवेणं ओरालियसरीरे वट्टमाणेणंओरालियसरीररपाउग्गाइंदब्वाइंओरालियसरीरत्ताए गहियाइंजाव निसट्ठाई भवंति, से teNa'dveNaM गोयमा ! एवं वुच्चै-ओरालियपोग्गलपरियहे o02" / एवं शेषा अपि वाव्याः,तथा "ओरालियपोग्गलपरियट्टेणंभंते! केवैकालस्स निव्वट्टिजइ?, गोयमा! अनंताहिं ussappiNIosappiNIhiM"ti, एवं शेषा अपीति, अन्यत्र त्वेव्मुच्य्ते॥1॥"ओराल् 1 विउव्वा 2 तेय 3 कम्म 4 भासा 5 'ऽनुपाणु 6 मणगेहिं 7 / फासेवि सव्वपोग्गल मुक्का अह बायरपरट्टो ॥ 7 ॥ दब्वे सुहुनपरट्टो जाहे एगेणाह सरीरेणं । लोगंमि सव्वपोग्गल परिणामेऊण तो मुक्का!" इति, द्रव्यपुद्गलपरिवर्तसहशा येऽन्ये kSetrakAlabhAvaparivastei'nyato'vaseyA इति । एते च समयादयः पुद्गलपरिवर्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षणमेकं अर्थमाश्रित्यैकवचनान्ततयोक्ताः, भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपणायाह मू. (207) तिविहे वयणे paM0 taM0-एगवयणे दुवयणे बहुवयणे, अहवा तिविहे वयणे paM0 ta0-इथिवयणे पुंवयणे नपुंसगवयणे, अहवा तिविहे वयणे paM0 20-तीतवयणे पडुप्पन्नवयणे anaagycynne। Page #177 -------------------------------------------------------------------------- ________________ 174 स्थानाक्षसूत्रम् 3/4/207 वृ.तिविहे इत्यादि, एकोऽर्थ उच्यतेऽनेनोक्तितिवचनमेकस्यार्थस्य वचनमेकवचनमेवमितरेअपि, अत्र क्रमेणोदाहरणानि-देवोदेवी देवाः |व्च्नाधिकारे अहवेत्यादि सूत्रद्वयं सुबोधम्, उदाहरणानितु स्त्रीवचनादीनांनदीनदः कुण्डं, तीतादीनां कृतवान् karoti krissyti|vcnN hi जीवपर्यायस्तदधिकारात् तत्पर्यायान्तराणि त्रिस्थानकेऽवतारायन्नाह मू. (108)तिविहा पन्नवणा paM0 20-नाणपत्रवणा दंसणपत्रवणा चरित्तपन्नवणा 1, तिविधेसम्मे paM0 20-नाणसम्मे दंसणसम्मे चरित्तसम्मे 2,तिविधेउवधाते paM0 20-उग्गमोवधाते उप्पायणोवघाते एसणोवधाते 3, एवं विसोही 4 वृ.'तिविहे त्यादि सूत्राणामेकोनविंशतिः, स्पष्टा चेयं, परंप्रज्ञापना-भेदायभिधानं, तत्र ज्ञानप्रज्ञापना-आभिनिबोधिकादिपञ्चधाज्ञानम्, एवंदर्शनंक्षायिकादि त्रिधा, चारित्रंसामायिकादि पञ्चधेति, समञ्चतीति सम्यक्-अविपरीतं मोक्षसिद्धिं प्रतीत्यानुगुणमित्यर्थः, तच्च ज्ञानादीनि, उपहननमुपघातः, पिण्डशय्यारदेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गमः पिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकदियः षोडश दोषाः, उक्तं च-- "तत्थुग्गमो पसूई पभवो एमादि होति एगट्ठा । ___ सो पिंडस्सिह पगओ तस्स य दोसा इमे होति ॥ 2 ॥ आहाकम्मु 1 देसिय 2 पूइकम्मे य 3 मीसजाए य 4 ! ठवणा 5 पाहुडियाए 6 पाओयर 7 कीय 8 पामिच्चे 9 ॥ 3 ॥ परियट्ठिए 10 अभिहडे 11 उब्भिन्ने 12 मालोहडे इय 13 / अच्छेने 14 अनिसट्टे 15 अज्झोयरए य 16 सोलसमे " इति, इहचाभेदविवक्षया उद्गमदोषाएवोद्गमः अतस्तेनोद्गमेनोपघातः-पिण्डादेरकल्पनीयताकरणं चरणस्य वा शबलीकरणमुद्गमोपघातः, उद्गमस्य वा-पिण्डादिप्रसूतेरुपघातःआघाकर्मत्वादिभिर्दुष्टताउद्गमोपघातः, एवमितरावपि, केवलमुत्पादना-सम्पादनंगृहस्थापिण्डादेरुपार्जनमित्यर्थः, तद्दोषा धात्रीत्वादयः षोडश, य्दाः॥1॥ "उप्पायण संपायण निव्वत्तणमो य होंति एग्त्त्त्था। आहारस्समिए पगया तीय य दोसा इमे होति ॥ 2 ॥ धाई 1 दूइ 2 निमित्ते 3 आजीव 4 वणीमगे 5 तिगिच्छा y6| कोहे 7 माणे 8 माया 9 लोभे य 10 हवंति दस एए ॥ 3 ॥ पुट्विं पच्छा संथव 11 विजा 12 मंते य 13 चुन्न 14 जोगे य 15 / उप्पायणाय दोसा सोलसमे मूलकम्मे य" इति, - तथा एषणा-गृहिणा दीयमानपिण्डादेहणं तद्दोषाः शङ्कितादयो दशेति, आह c॥1॥ "एसणगवसणन्नेसणाय गहणंच होति एगट्ठा । आहारस्सिह पगया तीय य दोसा इमे होति ॥2॥स्ण्किय् 1 मक्खिय 2 निक्खित्त 3 पिहिय 4 साहरिय 5 दायगु 6म्मीसे7| अपरिणय 8 लित्त 9छड्डिय 10 एसणदोसा दस हवंति" For Page #178 -------------------------------------------------------------------------- ________________ स्थान-3, - उद्देशकः-4 175 ॥ 3 ॥ (इह च) "सोलस उग्गमदोसा गिहियाओ समुट्ठिए वियाणाहि । उपायणाय दोसा साहूओ समुट्ठिए जाण' / एषणादोषास्तूमयसमुत्था इति, एवमुद्गमादिभिर्दोषैरविद्यमानतया वा विशुद्धिःपिण्डचरणादीनां निर्दोषता सा उद्गमादिविशुद्धिरुद्गमादीनां वा विशुद्धिर्या सा तथेति, इदमेवातिदिशन्नाह-'एवं विसोही'| मू. (209) तिविहा आराहणा paM0 saM0-नाणाराहणा दंसणाराहणा चरिताराहणा 5, नाणाराहणा तिविहा paM0- उक्कोसा मज्झिमा जहन्ना 6, एवं दंसणाराहणावि7, चरिताराहणावि 8, तिविधे संकिलेसे paM0- नाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे 9, एवं असंकिलेसेवि 10, एवमतिकमेऽवि11, वैक्कमेऽवि 12, ऐयारेऽवि 13, अनायारेवि 14 तिहमतिकमाणं आलोएजा पडिक्कमेजा निदिजा गरहिजा जाव पडिवजिजा, taM0-नाणातिक्कमस्स दंसणातिक्कम चरित्तातिक्कमस्स 15, एवं वैक्कमाणवि 16, अतिचाराणं 17, अनायाराणं 18 वृ. ज्ञानस्य-श्रुतस्याराधना-कालाध्ययनादिष्वष्टस्वाचारेषुप्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवंदर्शनस्य निःशङ्कितादिषुचारित्रस्य समितिगुप्तिषु, साचोत्कृष्टादिभेदाभावभेदात् कालभेदावेति, ज्ञानादिप्रतिपतनलक्षणः, सङ्किलश्यमानपरिणामनिबन्धनो ज्ञानादिसङ्कलेशः, ज्ञानादिशुद्धिलक्षणो विशुद्धमानपरिणामहेतुकस्तदसङ्कलेशः । eva'miti, ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राधाकर्माश्रित्य चतुर्णामपि nidrshnm॥1॥ "आहाकम्मामंतण पडिसुणमाणे ऐक्कमो होइ 1 / पयभेयादि वैक्कम र गहिए tai3एयरो गिलिए" इति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्याशामुपबृंहणार्थं वा निमन्त्रणप्रतिश्रवणादिभिज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति । 'तिण्हं ऐक्कमाणं ति षष्ठया द्वितीयार्थत्वात् त्रीनतिक्रमानालोचयेत्-गुरवेनिवेदयेदित्यादिप्राग्वत्, नवरं यावत्करणात् विसोहेजा विउद्देज्जा अकरणयाए अब्भुटेना अहारिहं तवोकम्मं pAyacchitta'mityadhyetavyamiti, मू. (210)तिविधे पायच्छित्ते paM0 taM0-आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे 19 वृ.पापच्छेदकत्वात्प्रायश्चित्तविशोधकत्वाद्वाप्राकृतेपायच्छित्तमितिशुद्धिरुच्यतेतद्विषयः शोधनीयातिचारोऽपि प्रायश्चित्तमिति, तच्च त्रिधा, दशविधत्वेऽपितस्य त्रिस्थानकानुरोधादिति, तत्रालोचनमालोचना-गुरवेनिवेदनंतांशुद्धिभूतामर्हति तयैवशुद्धति यदतिचारजातंभिक्षाचर्यादि तदालोचनाहमिति, एवं प्रतिक्रमणं-मिथ्यादुष्कृतंतदहं सहसा असमितत्वमगुप्तत्वं चेति, उभयमालोचनाप्रतिक्रमणलक्षणमर्हति यत्तत्तथा, मनसा रागद्वेषगमनादि, सार्द्ध्गाथेः॥1॥ "भिक्खायरियाइ सुज्झइ ऐयारो कोवि विय्द्द्न्नाएऊ। बीओ य असमिओमित्ति कीस सहसा अगुत्तो वा? सद्दाइएसु रागं दोसं च मणो गओ तैयर्गमि" ति । एते च प्रज्ञापनादयो धाः प्रायो मनुष्यक्षेत्र एव स्युरिति तद्वक्तव्यतामाह Page #179 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 3/4/211 मू. (211) जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं ततो अकम्मभूमिओ paM0 taM0-हेमवते हरिवासे देवकुरा, जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं तओ अकम्मभूमीओ paM0 taM0-उत्तरकुरा रम्मगवासे एरण्णवए, जंबूमंदरस्स दाहिणेणं ततो वासा paM0 taM0-भरहे हेमवए हरिवासे, जंबूमंदरस्स उत्तरेणं ततो वासा paM0 taM0-रम्मगवासे हेरन्नवते एरवए, जंबूमंदरदाहिणेणं ततो वासहरपव्यता paM0 taM0 - चुल्लहिमवंते महाहिमवंते निसढे, जंबूमंदरौत्तरेण तओ वासहरपव्वता paM0 taM0- नीलवंते रूप्पी सिहरी, जंबूमंदरदाहिणेणं तओ महादहा paM0 taM0- पउमदहे महापउमदहे तिगिंछदहे, तत्थ णं ततो देवताओ महिड्डियातो जाव पलि ओवमट्टितीताओ परिवसंति, taM0-सिरी हिरी धिती, एवं उत्तरेणवि, नवरं केसरिदहे महापोंडरीयदहे पोंडरीयदहे, देवतातो कित्ती बुद्धी लच्छी, जंबूमंदरदाहिणेणं चुल्लहिमवंतातो वासधरपव्वतातो पउमदहाओ म्हाधातो। ततो महानदीओ पवहंति, taM0- गंगा सिंधू रोहितंसा, जंबूमंदरौत्तरेणं सिहरीओ वासहरपव्वतातो पोंडरीयाओ महादहाओ तओ महानदीओ पवहंति, taM0-सुवन्नकूला रत्ता रत्तवती, जंबूमंदरपुरच्छिमेणं सीताए महानदीते उत्तरेणं ततो अंतरनदीतो paM0 taM0-गाहावती दहवती पंकवती, जंबूमंदरपुरच्छिमेणं सीताते महानदीते दाहिणेणं ततो अंतरनदीतो paM0 taM0 खीरोदा सीतसोता अंतोवाहिणी, जंबूमंदरपञ्चत्थिमेणं सीतोदाए महाणदीए उत्तरेणं तओ अंतरनदीतो paM0 taM0 उम्मिमालिणी फेणमालिणी गंभीरमालिनी । एवं धायैसंडेदीवेपुरच्छिमद्धेवि अकम्पभूमीतो आढवेत्ता जाव अंतरनदीओत्ति निरवसेसं भाणियव्वं, जाव पुक्खरवरदी- बहुपच्चत्थिमहे तहेव निरवसेसं भाणियव्वं 176 वृ. 'जंबूद्दीवे' इत्यादि, इदं च प्रकरणं द्विस्थानकानुसारेण जम्बूद्वीपपटानुसारेण चावसेयमिति, नवरमन्तरनदीनां विष्कम्भः पञ्चविंशत्यधिकं योजनशतमिति । अनन्तरं मनुष्यक्षेत्रलक्षणक्षितिखण्डवक्तव्यतोक्तेत्यधुना भङ्गयन्तरेण सामान्यपृथ्वीदेशवक्तव्यतामाह मू. (212) तिहिं ठाणेहिं देसे पुढवीए चलेजा, taM0- अथे नमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला निवतेज्जा, तते णं ते उराला पोग्गला निवतमाणा देसं पुढवीए चलेजा 1, महोरते वा महिड्डीए जाव महेसक्खे इमीसे रयणप्पभाते पुढवीते अहे उम्मज्जनिमज्जियं करेमाणे देसं पुढवीते चलेजा 2, नागसुवन्नाण वा संगामंसि वट्टमाणंसि देसं पुढवीते चलेजा 3, इच्चेतेहिं तिहिं ठाणेहिं केवलकप्पा पुढवी चलेज्जा, taM0 - अधेणं इमीसे रयणप्पभाते पुढवीते घनवाते गुप्पेजा, तए णं से घनवाते गुविते समाणे घनदहिमेएजा, तए णं से घनोदही एइए समाणे केवलकप्पं पुढवि चालेजा, देवे वा महिड्डिते जाव महेसक्खे तहारूवस्स समणस्स माहणस्स वा इड्डि जुतिं जसं बलं वीरितं परिसक्कारपरक्कमं उवदंसेमाणे केवलकप्पं पुढविं चालिज्जा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा, इच्छेतेहिं तिहिं 0 / वृ. 'तिही 'त्यादि स्पष्टं केवलं देश इति भागः, पृथिव्याः- रत्नप्रभाभिधानाया इति, 'अहे' त्ति अधः 'ओरालि' त्ति उदारा- बादरा निपतेयुः - विस्नसापरिणामात् ततो विचटेयुरन्यतो वाऽऽगत्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत्, 'तए NaM'ti ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति पृथिवीदेशश्चलेदिति, महोरगो-व्यन्तरविशेषः, 'महिड्डिए' परिवारादिना यावत्करणात् 'महज्जुइए' Page #180 -------------------------------------------------------------------------- ________________ 177 स्थानं. 3, - उद्देशकः -4 शरीरादिदीत्या 'महाबले' प्राणतः 'महानुभागे' वैक्रियादिकरणतः 'महेसक्खे' महेश इत्याख्या यस्येति, उनाग्ननिमग्निकाम्-उत्पतनिपतांकुतोऽपिदप्पदिः कारणात् कुर्वन्देशंपृथिव्याश्चलयेत्, सचचलेदिति, नागकुमाराणांसुपर्णकुमाराणांच भवनपतिविशेषाणां परस्परं सङ्ग्रामे वर्तमानेजायमाने सति देसं ति देशश्चलेदिति, 'iccehiN'tinigmnmiti|pRthivyaadeshtshclnmuktm, ____ अधुना समस्तयास्तदाह-'tihI'tyAdi, स्पष्टं, किन्तु केवलैव केवलकल्पा, ईषदूनता चेह न विवक्ष्यते, अतः परिपूर्णेत्यर्थः परिपूर्णप्राया वेति, पृथिवी-भूः, 'अहेऽत्ति अधो घनवातःतथाविधपरिणामोवातविशेषो ऽगुप्येत व्याकुलो भवेत् क्षुभ्येदित्यर्थः ततः स गुप्तः सन्घनोदधिंतथाविधपरिणामजलसमूहलक्षणमेजयेत्-कम्पयेत्, 'तएणं तिततोऽननतरंसघनोदधिरेजितःकम्पितः सन् केवलकल्पां पृथिवींचालयेत्, साचचलेदिति, देवो वा ऋद्धिं-परिवारादिरूपांद्युतिं शरीरादेः यशः-पराक्रमकृतांख्यातिंबलं-शारीरं वीर्य-जीवप्रभवंपुरुषकारं-साभिमानं व्यवसायं निष्पन्नफलं तमेवपराक्रमिति, बलवीर्याधुपदर्शनं हि पृथ्वियादिचलनं विना न भवतीतितद्दर्शयंस्तां चलयेदिति, देवाश्च-वैमानिका असुराः-भवनपतयस्तेषां भवप्रत्ययं वैरं भवति, अभिधीयते च भगवत्याम्-"किंपत्तियण्णं भंते! असुरकुमारादेवासोहम्मंकप्पं गया य गमिस्संतिय?,गोयमा! तेसिणं देवाणं भवपच्चइए verAnubaMdhe"tti, ततश्च सङ्ग्रामः स्यात्, तत्र वत्तमाने पृथिवी चलेत्, तत्र तेषां महाव्यायामत उत्पातनिपातसम्भवादिति 'icceehI'tyAdi, निगमनमिति । देवासुराः सङ्ग्रामकारितयाऽनन्तरमुक्ताः, ते च दशविधाः 'इन्द्रसामानिकत्रायस्त्रिंशपार्षद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकश' इति वचनात्, इति तन्मध्यवर्तिनः त्रिस्थानकावतारित्वात् किल्बिषिकानभिधातुमाह मू. (213) तिविधा देवकिब्बिसिया paM0 taM0-तिपलिओवमट्टितीता 1 तिसागरोवमट्टितीता 2 तेरससागरोवमट्टितीया 3, कहि णं भंते ! तिपलितोवमद्वितीता देवकिल्बिसिया परिवसंति?, उप्पिंजोइसियाणं हिटिं सोहम्मीसानेसुकप्पेसु एत्थणं तिपलिओवसाद्वितीया देवा किल्बिसिया परिवसंति 1, कहि गं मंते! तिसागरोवमट्टितीता देवा किल्बिसिया परिवसंति? उप्पिं सोहमीसाणाणं कप्पाणं हेटिं सनंकुमारमाहिंदे कप्पे एत्य णं तिसागरोवमद्वितीया देवकिब्बिसिया परिवसंति 2, कहि णं भंते ! तेरससागरोवमद्वितीया देवकिब्बिसिता परिवसंति ?, उपिं बंभलोगस्स कप्पस्स हिढि लंतगे कप्पे एत्थ णं तेरससागरोवमहितीता देवकिब्बिसिया privsNti3| vR. 'tivihe' त्यादि स्फुटं, केवलं, किदिब्सिय्त्ति॥ "नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवन्नवाई किब्बिसियं भावणं कुणै "त्ति एवंविधभावनोपात्तं किल्बिषं-पापं उदये विद्यते येषां ते किल्बिषिका देवानां मध्ये किल्बिषिकाः-पापा अथवा देवाश्च ते किल्बिषिकाचेति देवकिल्बिषिकाः-मनुष्ये चण्डाला इवास्पृश्याः, 'up'i उपरि हिडिं' अधस्तात् 'सोहम्मीसानेसुत्तिषष्ठर्थे सप्तमी मू. (214) सक्कस्सणं देविंदस्स देवरन्नो बाहिरपरिसाते देवाणं तिनि पलिओवमाइंठिई पन्नता, सकस्स णं देविंदस्स देवरन्नो अभिंतरपरिसाते देवीणं तिनि पलिओवमाई ठिती paM0, [3]12] Page #181 -------------------------------------------------------------------------- ________________ 178 स्थानाङ्ग सूत्रम् 3/4/214 ईसानस्स णं देविंदस्स देवरन्नो बाहिरपरिसाते देवीणं तिन्नि पलिओवमाइं ठिती paM0 वृ. देवाधिकारायतं 'सक्के त्यादि सूत्रत्रयं सुगममिति । देवीनामनन्तरं स्थितिरुक्ता, देवीत्वं च पूर्वभवे सप्रायश्चित्तानुष्ठानाद्मवतीति प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह मू. (215) तिविहे पायच्छित्ते paM0 taM0-नाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते, ततो अनुग्घातिमा paM0 taM0- हत्थकम्पं करेमाणे मेहुणं सेवेमाणे राईभोयणं भुंजमाणे, तओ पारंचिता paM0 taM0- दुपारंचिते पमत्तपारंचिते अन्नमन्नं करेमाणे पारंचिते, ततो अनवट्टप्पा paM0 taM0-साहमियाणं तेणं करेमाणे अन्नधम्मियाणं तेणं करेमाणे हत्थातालं दलयमाणे । वृ. 'तिविहे ऽत्यादि सूत्रचतुष्टयं सुगमं, केवलं 'नाणे' त्यादि, ज्ञानाद्यतिचार शुध्ध्यर्थं यदालोचनादि ज्ञानादीनां वा योऽतिचारस्तत् ज्ञानप्रायश्चित्तादि, तत्राकालाविनयाध्ययनादयोऽष्टाचतिचारा ज्ञानस्य शङ्कितादयोऽष्टौ दर्शनस्य मूलगुणोत्तरगुणविराधनारूपा विचित्राः चारित्र्स्येति|'anugghaaim'tti उद्घातो-भागपातस्तेन निर्वृत्तमुद्धातिमं, लध्वित्यर्थः, यत uktam"addheNa छिन्नसेसं पुव्वद्धेणं तु संजुयं काउं । 119 11 जाहि लहुयाणं गुरुदाणं तत्तियं चेव "इति, भावना-मासोऽर्द्धेन छिन्नो जातानि पञ्चदश दिनानि, ततो मासापेक्षया पूर्वं तपः पञ्चविंशतितमं तदर्द्ध सार्द्धद्वादशकं तेन संयुतं मासार्द्धं, जातानि सप्तविंशतिर्दिनानि सार्द्धानीत्येवं कृत्वा यद्दीयते तल्लधुमासदानम्, एवमन्यान्यपि एतन्निषेधादनुद्धातिमं तपो, गुर्व्वित्यर्थः, तद्योगात्साधवोऽपि वा तथोच्यन्ते, 'हस्तकर्म्म' हस्तेन शुक्रपुद्गलनिघातनक्रिया आगमप्रसिध्धं तत्कुर्वन्, सप्तमी चेयं षष्ठयर्था, तेन कुर्वत इति व्याख्येयम्, एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुद्घातिमविशेषो दीयतेस कल्पादितोऽवसेयः, 'pAraMciya'tti पारं तीरंतपसा अपराधस्याञ्चतिगच्छति ततो दीक्ष्यते यः स पाराञ्ची स एव पाराचिकः तस्य यदनुष्ठानं तच्च पाराञ्चिकमिति दशमं प्रायश्चित्तं, लिङ्गक्षेत्रकालतपोभिर्बहिःकरणमिति भावः, इह च सूत्रे कल्पभाष्य idamabhidhIyate"AsAyaNa पडिसेवी दुविहो पारंचिओ समासेणं । एक्केक्कमं य भयणा सचरिते चेव अचरित्ते सव्वचरितं भस्सइ केणवि पडिसेविएणं उपरणं । कत्थइ चिट्ठइ देसो परिणामवराहमासज्ज तुल्लंमिवि अवराहे परिणामवसेण होइ नाणत्तं । कत्थइ परिणामंमिवि तुल्ले अवराहनाणत्तं' - तत्र आशातकपाराञ्चिकः 119 11 ?? ॥ 2 // // 3 // 'तित्थयरपवयणसुए आयरिए गणहरे महिड्डिए । एते आसायंते पच्छित्ते मग्गणा होइ " त्ति तत्र- "सव्वे आसायंते पावति पारंचियं ठाणं" ति, इह च सूत्रे प्रतिसेवकपाराञ्चिक एव 119 11 त्रिविध उक्तः, तदुक्तम्119 11 "परिसेवणपारंची तिविहो सो होइ आनुपुब्बीए । दुट्टे य पमत्ते या नायव्वो अन्नमन्ने य" Page #182 -------------------------------------------------------------------------- ________________ स्थानं - 3, * उद्देशक: -4 आ तत्र दुष्टो दोषवान् कषायतो विषयतश्च, पुनरेकैको द्वेधा, सपक्षविपक्षभेदात्, उक्तं ca"duviho य होइ दुट्ठो कसायदुट्ठो य विसयदुट्ठो य । दुविहो कसायो सपक्खपरपक्ख चउभंगो" 19 11 तत्र स्वपक्षे कषायदुष्टो यथा सर्वपनालिकाभिधान शाकभर्जिकाग्रहणकुपितो मृताचार्यदन्तभञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तम् 11 9 11 "लिंगेण लिंगिणीए संपत्ति जो निगच्छई पावो । savvajiNANa'jAo संधो वाऽऽसाइतो तेणं पावाणं पावयरो दिट्ठिप्फासेवि सो न कप्पति तु जो जिण पुंगवमुद्दं नमिऊण तमेव धरिसेइ "त्ति, "संसारमणवयग्गं जाइजरामरणवेयणापौरं । पावमलपडलछन्ना भमंति मुद्दाधरिसणेणं "इति, -परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजाग्रमहिष्यधिगन्तेति, उक्तं ca"jo य सलिंगे दुट्टो कसाय विसएहिं रायवहगो य । रायग्गमहिसि परिसेवओ य बहुसो पयासो य" प्रमत्तः-पञ्चमनिद्राप्रमादवान्, मांसाशिप्रव्रजितसाधुवदिति, अयं च सद्गुणोऽपि त्याज्य ॥ 2 ॥ ॥ 3 ॥ 119 11 इति, आह च 119 11 "अवि केवलमुप्पाडे नय लिंगं देइ अनैसेसी से । देसवदंसणं वा गेह अनिच्छे पलायंति " 179 तथा, अन्योऽन्यं - परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वन्, पुरुषयुगमिति शेषः, उच्यते च - "आसयपोस यसेवी केवि मणूसा दुवेयगा होंति । तेसि लिंगविवेगो "त्ति, आसेवितातिचारविशेषः सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपि महाव्रतेषु नावस्थाप्यते - नाधिक्रियते इत्यनवस्थाप्यः तदतिचारजातं तच्छुद्धिरपि वाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति, तत्र साधर्मिकाःसाधवस्तेषां सत्कस्योत्कृष्टोपधि शिष्यादेर्वा बहुशो वा प्रद्विष्टचित्तो वा, 'तेणं' ति स्तेयं चौर्यं कुर्वन्, तथा अन्यधार्मिकाः- शाक्यादयो गृहस्था वा तेषां सत्कस्यो पध्यादेः स्तेयं कुर्वन्निति 1 तथा हस्तेना'' ताडनं हस्ततालस्तं 'दलमाणे' ददत्, यष्टिमुष्टिलकुटादिभिर्म्मरणादिनिरपेक्ष आत्मानः परस्य वा प्रहरन्निति भावः, उक्तं च 119 11 "उक्कोसं बहुसो वा पदुट्ठचित्तो व तेणियं कुणै । पहरै जो य सपक्खे निरवेक्खो घोरपरिणामो " अथवा 'अत्थायाणं दलमाणो ऽत्ति पाठस्तत्र अर्थादानं द्रव्योपादानकारणमष्टाङ्गनिमित्तं तद्ददत्, प्रयुआन इत्यर्थः, अथवा 'हत्थालंबं दलमाणे' त्ति पाठः तत्र हस्तालम्ब इव हस्तालम्बस्तं हस्तालम्बं ददद्, अशिवपुररोधादी तत्प्रशमनार्थमभिचारकमन्त्रविद्यादि प्रयुआन इत्यर्थः । पूर्वोक्तप्रायश्चित्तं प्रव्राजनादियुक्तस्य भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषट्कमाह मू. (216) ततो नो कप्पंति पव्यावेत्तए, taM0 पंडए वातिते कीवे 1, एवं मुंडावित्तए 2, Page #183 -------------------------------------------------------------------------- ________________ 180 स्थानाङ्ग सूत्रम् 3/4/216 सिक्खावित्तए 3, उवट्ठावित्तए 4, संभुंजित्तते 5, संवासित्तते 6, / वृ. 'तओ' इत्यादि कण्ठ्यं, किन्तु 'पण्डकं' नपुंसकं, तच लक्षणादिना विज्ञाय परिहर्त्तव्यं, लक्षणानि चास्य्॥1॥ "महिलासहावो सरवन्नमेओ, मेंढं महंतं मउई य वाया । ससद्दगं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि "त्ति, तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु 'vAhiya'tti पाठः, तत्र व्याधितो रोगीत्यर्थः, तथा क्लीब:असमर्थः, स च चतुर्द्धा-ष्टिक्लीबशब्दक्लीबादिग्धक्लीबनिमन्त्रणक्लीवभेदात्, तत्र यस्यानुरागतो विवाद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीबः, यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयो, यस्तु विपक्षेणावगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्लीबो निमन्त्रितक्लीयश्चेति, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वातिकक्लीबयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रव्राजियतुं, प्रव्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गादिति, उक्तं च 119 11 ॥ 2 ॥ "जिनवयणे पडिकुटुं जो पव्वावेइ लोभदोसेणं । ** चरणडिओ तवस्सी लोवेइ तमेव उ चरितं 119 11 - इति, इह त्रयो ऽप्रव्राज्या उक्ताः त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, yadAha"bAle वुड्ढे नपुंसे य, जड्ढे कीवे य वाहिए। तेणे रायावगारी य, उम्मत्ते य अदंसणे दासे दुडे मूढे, अणत्ते जुंगिए इय । ओबद्धए य भयए, सेहनिप्फेडिया इय गुव्विणी बालवच्छाय, पव्वावेउं न कप्पइ "त्ति, अदंसणो-अन्धः अणत्तो ऋणपीडितः जुंगिओ-जात्यङ्गहीनः ओबद्धओ-विद्यादायकादिप्रतिजागरकः सेहनिप्फेडिआ अपहत इति, 'एव' मित्यादि, यथैते प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रव्राजिता अपि सन्तो मुण्डयितुं शिरोलोचेन न कल्पन्ते, उक्तं च 119 11 "पव्वाविओ सियत्ति, मुंडावेउं अनायरणजोगी । अहवा मुंडाविन्ते दोसा अनिवारिया पुरिमा" इति, एवं शिक्षयितुं - प्रत्युपेक्षणादिसामाचारी ग्राहयितुं, तथा उपस्थापयितुं महाव्रतेषु व्यवस्थापयितुं, तथा सम्भोक्तुम् उपध्यादिना, एवमनाभोगात्संभुक्ताश्च संवासयितुम् - आत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति । कथञ्चित् संवासिता अपि वाचनाया अयोग्याः न वाचनीया इति, तानाह - यू. (217) ततो अवायणिजा paM0 taM0- अविणीए विगतीपडिबद्धे अविओसितपाहुडे, तओ कप्पंति वातित्तते, taM0 - विणीए अविगतीपडिबद्धे विउसिंयपाहुडे । तओ दुसनप्पा paM0 taM0-दुट्टे मूढे चुग्गाहिते, तओ सुसन्नप्पा paM0 taM0 अदुट्टे अमूढे अवुग्गाहिते । Page #184 -------------------------------------------------------------------------- ________________ स्थानं-3,- उद्देशकः-4 181 वृ. 'तओ' इत्यादिसुगमं, नवरंनवाचनीयाः-सूत्रंन पाठनीयाः, अतएवार्थमप्यश्रावणीयाः, सूत्रादर्शस्य गुरुत्वात्, तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषः, यत उक्त्म्॥1॥ "इहरहवि ताव थब्मै अविनीओ लंभिओ किमु सुएणं? / मा नट्ठो नासिहिईखए वखारोवसेगो उ गोजूहस्स पडागासयं पलायस्स बद्धै य वेगं । दोसोए यसमणं न होइ न नियाणतुल्लंच" ॥ 3 ॥ "विनयाहीया विजा देइ फलं इह परे य लोयंमि । न phalaMta'vinayagahiyA सस्साणिव तोयहीणाई "इति, तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धः अनुपधानकारीतिभावः, इहापि दोष एव, य्दाः॥1॥ "अतवो न होइ जोगो न यफलए इच्छियं फलं विना । अवि फलति विउलमगुणं साहणहीणा जहा विजा" इति, अव्यवसितम्-अनुपशानतं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यवसितप्राभृतः, उक्त्ण्च्॥1॥ "अप्पेवि पारमाणिं अवराहे vayai khaamiyNtNc| bahuso उदीरयंतो अविओसियपाहुडो स खलु" इति, 'पारमाणि' परमक्रोधसमुद्घातं व्रजतीति भावःस एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायांकलहनात्प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्रश्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति, आह c॥1॥ "दुविहो उ परिच्चाओ इह चोयण कलह 1 देवयाछलण 2 / परलोगंमिआफलं खित्तंपि व ऊसरे बीयं" इति, एतद्विपर्ययसूत्रं सुगमं । श्रुतदानस्यायोग्या उक्ताः, इदानीं samyakatvasyApyayogyAnAha'tao' इत्यादि कण्ठ्यं, किन्तु दुःखेन-कृच्छ्रेण संज्ञाप्यन्ते-प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्याः, तत्र दुष्टो-द्विष्टः सत्त्वंप्रज्ञापकंवा प्रति, सचाप्रज्ञापनीयो, द्वेषेणोपदेशाप्रतिपत्तेः, एवं मूढो-गुणदोषानभिज्ञः, व्युद्ग्राहितः-कुप्रज्ञापकढीकृतविपर्यासः, सोऽप्युपदेशं न प्रतिपद्यते, उक्तंच ॥ 1 ॥ "पुव्वं कुग्गहिया केई, बाला प्ण्द्दिय्मानिनो। नेच्छंति कारणं सौं, दीवजाए जहा नरे" इति, एतेषांवरूपंकल्पात्कथाकोशाचावसेयमिति etadviparyastAnsusaMjJApyatayA''ha'tao' इत्यादि, स्फुटमिति, उक्ताः प्रज्ञापनार्हाः पुरुषाः, अधुना तत्प्रज्ञापनीयवस्तूनि त्रिस्थान. कावतारीण्याह मू. (218) ततो मंडलिया पब्बता paM0 taM0-मानुसुत्तरे कुंडलवरे रुअग्व्रे। पृ. 'तओ मंडलिएऽत्यादि, मण्डलं-चक्रवालं तदस्ति येषां ते मण्डलिका:-प्राकारवलयवदवस्थिता मानुषेभ्यो मानुषक्षेत्राद्वोत्तर:-परतोवर्ती मानुषोत्तर इति, तत्स्वरूपं चेदम् ॥ 1 ॥ "पुक्खरवरदीवष्टं परिखिवै मानुसुत्तरो selo। Page #185 -------------------------------------------------------------------------- ________________ 182 स्थानाङ्गसूत्रम् 3/4/218 पायारसरिसरूवो विभयंतोमाणुसं लोग ॥ 2 ॥ सत्तरस एगवीसाइजोयणसयाइ सो स्मुव्विद्धो। चत्तारियतीसाइं मूले कोसं च ओगाढो ॥ 3 ॥ दस बावीसाइ अहे विच्छिन्नो होइ जोय्न्न्स्याइण्। सत्त य तेवीसाइं विच्छिन्नो होइमझंमि ॥ 4 ॥ चत्तारिय चउवीसे वित्थारो होइ उवरि सेल्स्स्। अहाइज्जे दीवे दोय समुद्दे अनुपरीइ इति । ॥ 5 ॥ (तथा-) जंबूद्दीवो धायै पुक्खरदीवोय वारुन्निव्रोय्। खीरवरोऽविय दीवो घयवरदीवो यखोयवरो नंदीसरोय अरुणो अरुणोवाओ य कुंडलवरो y। तह संख रुअग मुअवर कुस कुंचवरो तओ दीवो" इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति, तद्रूपमिदम् "कुंडलवरस्स मज्झे नगुत्तमो होति कुण्डलो सेलो ! पागारसरिसरूवो विभयंतो कुण्डलं दीवं ॥ 2 ॥ बायालीससहस्से उव्विद्धो कुंडलो हवै सेलो । एगंचेव सहस्सं धरणियलमहे समोगाढो ॥ 3 ॥ दस चेव जोयणसए बावीसे वित्थडोय मूलंमि । सत्तेव जोयणसए बावीसे वित्थडो मज्झे चत्तारिजोयणसएचउवीसे vitthaDousiharatale"tti, तथा त्रयोदशे रुचकवराख्येद्वीपे कुण्डलाकृती रुचक इति, एतस्य त्विदं स्व्रूप्ण्॥1॥ रूयगवरस्स उ मज्झे नगुत्तमो होति पव्वओ रुअगो। पागारसरिसरूवो रुअगं दीवं विमयमाणो रुयगस्स उ उस्सेहो चौरासीतिं भवे shssaaii। एगंचेव सहस्सं धरणियलमहे समोगाढो ॥ 3 ॥ दस चेव सहस्सा खलु बावीसा जोयणाण बोद्धव्वा । मूलंमिउ विक्खंभो साहीओ रुयगसेलस्स" tathAmadhyavistAra'syasaptasahasrANidvAviMzatyadhikAni, शिरोविस्तारस्तुचत्वारिसहस्राणि चतुर्विंशत्यधिकानीति । मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह मू. (219) ततो महतिमहालया paM0 taM0-जंबुद्दीवे मंदरे मंदरेसु सयंमभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे क्प्पेसु। वृ. 'तओमहई त्यादि व्यक्तं, केवलमतिमहान्तश्चतेआलयाश्च-आश्रयाः अतिमहालया महान्तश्च तेऽतिमहालयाश्चेतिमहातिमहालयाः,अथवालय इत्येतस्य स्वार्थिकत्वात्महातिमहान्त इत्यर्थः, द्विरुच्चारणंचमहच्छब्दस्यमन्दरादीनांसर्वगुरुत्वख्यापनार्थम्, अव्युत्पन्नोवाऽयमतिमहदर्थे वर्तत इति, भंदरेसुत्तिमेरुणांमध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणांचतुर्णा Page #186 -------------------------------------------------------------------------- ________________ 183 स्थानं-3, - उद्देशकः-4 सातिरेकपञ्चाशीतियोजनसहनप्रमाणत्वादिति, स्वयंम्भूरमणो महान् सुमेरोरारभ्यतस्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्वात्, तेषांतस्य चक्रमेण किञ्चिन्यूनाधिकरज्जुपादप्रमाणवादिति, ब्रह्मलोकस्तु महान्, तपदेशे पञ्चरज्जुप्रमाणत्वात् लोकविस्तरस्य, तत्प्रमाणतयां ca vivkssittvaatbrhmloksyeti|anntrNbrhmlokklp uktaiti कल्पशब्दसाधात् कल्पस्थिति त्रिधाऽऽह मू. (220) तिविधा कप्पठिती paM0, तं-सामाइयकप्पठिती छेदोवट्ठावणियकप्पाहिती निविसमाणकप्पट्टिती 3, अहवा तिविहा कप्पट्टिती paM0 taM0-निविट्ठकप्पद्विती जिणकप्पठिती थेरकप्पठिती 3 ॥ वृ.सूत्रद्वयं व्यक्तं, केवलं समानि-ज्ञानादीनि तेषामायो-लाभः समायः सएव सामायिकसंयमविशेषस्तस्य तदेव वा कल्पः-करणमाचारः, य्थोक्त्म्॥1॥ "सामर्थ्य वर्णनायांच, करणे छेदने तथा । औपम्ये चाधिवासेच, कल्पशब्दं विदुर्बुधाः" इति सामायिककल्पः, सच प्रथमचरमतीर्थयोः साधूनामल्पकालः, छेदोपस्थापनीयस्य सद्मावात्, मध्यतीर्थेषु महाविदेहेषु च यावत्कथिकः, छेदोपस्थापनीयाभावात्, तदेवं तस्य तत्र वा स्थितिःमर्यादा सामायिककल्पस्थितिः, सा च शय्यातरपिण्डपरिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरणे वन्दनकदाने च नियमलक्षणा शुक्लप्रमा णोपेतवस्त्रापेक्षया यदचेलत्वं तत्र 1 तथा आधाकर्मिकभक्ताद्यग्रहणे 2 राजपिण्डाग्रहणे 2 प्रतिक्रमणकरणे 4 मासकल्पकरणे 5 पर्युषणकल्पकरणे 6 चानियमलक्षणा चेति, अत्रोक्त्म्॥1॥ "सिजायरपिंडे या 1 चाउज्जामे य 2 पुरिसजेट्टे य 2 / कीकम्मस्सय करणे 4 चत्तारि अवट्ठिया कप्पा ॥ 2 ॥ आचेलु 12 कुट्टैसिय 2 सपडिक्कमणे य 3 रायपिंडे y4| मासं 5 पज्जोसवणा 6छप्पेअणवट्ठिया कप्पा" -त्त्राचेल्क्त्व्मेव्म्॥1॥ "दुविहो होइ अचेलो असंतचेलो य संतचेलोय । तत्य असंतेहिं जिणा संताऽचेला भवे सेसा ॥ 2 ॥ सीसावेढियापोत्तं नइउत्तरणंमि नग्गयं बेति। जुन्नेहि नग्गियम्हि तुर सालिय ! देहि मे पोत्तिं जुन्नेहिं खंडिएहिं असव्वतणुयाउएहिं न य निच्छं । संतेहिवि निग्गंथा अचेलया होति चेलेहिं" इत्यादि, तथा पूर्वपय्यार्यच्छेदेनोपस्थापनीयम्-आरोपणीयं छेदोपस्थापनीयं, व्यक्तितो महाव्रतारोपणमित्यर्थः, तच्च प्रथमपश्चिमतीर्थयोरेवेति, शेषा व्युत्पत्तिस्तथैव, तस्थितिश्चोक्तलक्षणेष्वेव दशसु स्थानकेष्ववश्यंपालनलक्षणेति, त्थाहि॥1॥ "दंसठाणठिओ कप्पो पुरिमस्स य पच्छिमस्स य जिनस्स । एसो धुयरयकप्पो दसठाणपैडिओ होइ" इति, Page #187 -------------------------------------------------------------------------- ________________ 184 स्थानाक्षसूत्रम् 3/4/220 ॥ 2 ॥ // 2 // "आचेल कुद्देसिय 2 सिञ्जायर 3 रायपिंड 4 कीकम्मे 51 वय 6 जेट्ट7 पडिक्कमणे 8मासं9 पञ्जोसवणकप्पे 10" इति, निर्विशमानायेपरिहारविशुद्धितपोऽनुचरन्तिपरिहारिका इत्यर्थः, तेषांकल्पे स्थितिर्यथाग्रीष्मशीतवर्षाकालेषुक्रमेण तपोजघन्यं चतुर्थषष्ठाटमानिमध्यमंषधादीनि उत्कृष्टमष्टमादीनीति, पारणं चायाममेव, पिण्डैषणासप्तके चाद्ययोरभिग्रह एव, पञ्चसु पुरनेकया भक्तमेकया च पानकमित्येवंद्वयोरभिग्रह इति, उक्त्ण्च्॥1॥"बार्स् 1 दस 2 अट्ठ 3 दस 142 छट्ठ 3 अडेव 1 छट्ठ 2 चौरो य 3 ॥ उक्कोसमज्झिमजहन्नगा उ वासासिसिरगिम्हे pAraNageAyAmapaMcasugahodosa'bhiggahobhikkhe"ti,निर्विष्टा -आसोवितविक्षितचारित्रा अनुपरिहारिका इत्यर्थः तत्कल्पस्थितियथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति, uktaMca"kapaTThiyAvipaidiNakaretiemevacAyAma "ति, एतेचनिर्विशमानका निर्विष्टाश्चपरिहारविशुद्धिका उच्यन्ते, तेषां च नवको गणो भवति, तेच एव्ण्विधाः॥1॥ "सव्वे चरित्तवंतो u, देसणे प्रिनित्त्त्थिया। नवपुब्बिया जहन्नेणं, उक्कोसा दसपुनिया पंचविहे ववहारे, कप्पंमि दुविह्मिय्। दसविहे यपच्छित्ते, सव्वे ते परिनिट्टिया इत्यादि, जिना-गच्छनिर्गतसाधुविशेषास्तेषां कल्पस्थितिर्जिनकल्पस्थितिः, सा चैवम्जिनकल्पं हि प्रतिपद्यतेजघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुनि सति उत्कृष्टातस्तु दशसु भित्रेषु प्रथमे संहनने, दिव्याधुपसर्ग रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादिजीर्णवस्त्राणि च त्यजति, वसतिः सर्वोपाधिविशुद्धास्य, भिक्षाचर्या तृतीयपौरुष्यां, पिण्डैषणोत्तरासांपञ्चानामेकतरव, विहारोमासकल्पेन, तस्यामेव वीथ्यांषष्ठदिनेभिक्षाटनमिति, एवंप्रकारा चेयं 'सुयसंघयणे' त्यादिका गाथासमूहात् कल्पोक्तादवगन्तव्यते, भणितं c॥1॥ "गच्छंमि य निम्माया धीरा जाहे य गहियपरमत्था । अग्गहि जोग अभिग्गहि, उति जिनकप्पियचरितं" अग्रहेआद्ययोरभिग्रहे-पञ्चानांपिण्डषणानांद्वयोर्योग-द्वयोर्मध्ये एकतरस्या गृहीतपरमार्थाः, ॥ 1 ॥ "धीबलिया तवसूरा निती ग्च्छाइतेपुरिस्सीहा। बलवीरियसंघयणा उवसग्गसहा अभीरुया" इति, स्थविराः-आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थितिः स्थविरकल्पस्थितिः, साच ॥ 1 ॥ "पवजा सिक्खावयमत्थगहणंच अनियओ वासो। __ निष्फत्ती य विहारो सामायारी लिई चेव" इत्यादिकेति, इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं निर्विशमानकंतदनन्तरंनिर्विष्टकायिकंतदनन्तरंजिनकल्पः स्थविरकल्पोवा भवतीति सामायिककल्पस्थित्यादिकः सूत्र्योःक्र्मोप्न्यासिति। उक्तकल्पस्थितिव्यतिक्रामिणोनारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह-- For Page #188 -------------------------------------------------------------------------- ________________ स्थानं -3, - उद्देशकः -4 185 मू. (221) नेरइयाणं ततो सरीरगा paM0 taM0-वेउब्बिते तेयए कम्मए, असुरकुमाराणं ततो सरीरगा paM0 taM0-एवं चेव, एवं सब्वेसिं देवाणं, पुढविकाइयाणं ततो सरीरगा paM0 taM0ओरालिते तेयए कम्मते, एवं वाउकाइयवजाणं जाव चुरिदियान्न्ण्। वृ. 'नेरइयाण मित्यादि, दण्डकः कण्ठ्यः , किन्तु 'एव सब्बदेवाणं ति यथा असुराणां त्रीणि शरीराणि एवं नागकुमारादिभवनपतिव्यन्तरज्योतिष्कवैमानिकानाम्, एवं 'वाउकाइयवञ्जाणंति, वायूनां हि आहारकवर्जानि चत्वारि शरीराणीति तद्वर्जनमेव पञ्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः । कल्पस्थितिव्यतिक्रामिणश्च प्रत्यनीका अपि भवन्तीति तानाह मू. (222) गुरुं पडुच्च ततो पडिनीता paM0 taM0-आयरियपडिनीते उवज्झायपडिनीते थेरपडिनीते 1, गतिं पडुछ ततो पडिनीया paM0 taM0-इहलोगपडिनीए परलोगपडिनीए दुहओ लोगपडिनीए 2, समूहं पडुच्च ततो पडिनीता paM0 taM0-कुलपडिनीए गणपडिनीए संघपडिनीते 3, अनुकंपं पडुच्च ततो पडिनीया paM0 20-तवस्सिपडिनीए गिलाणपडिनीए सेहपडिनीए 4, भावं पडुच्च ततो पडनीता paM0 taM0-नाणपडिनीए सणपडिनीए चरित्तपडिनीए 5, सुयं पडुछ ततो पडिनीता paM0 taM0-सुत्तपडिनीते अस्थपडिनीते तदुभयपडिनीए 6 / वृ. 'guru'mityAdi सूत्राणि षड् व्यक्तानि, किन्तु गृणाति-अभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्य-आश्रित्य प्रत्यनीकाः-प्रतिकूलाः, स्थविरो जात्यादिभिः, तत्प्रत्यनीकता चैव्म्॥1॥ "जच्चाईहि अवन्नं विभासइ वट्टै न्याविउव्वाए। अहिओ छिद्दप्पेही पगासवादी अननुलोमो' ॥ 2 ॥ अहवावि वए एवं उवएसं परस्स देति एवं तु। दसविहवेयावच्चे कायव्व सयं न कुव्वंति" इति, गतिः-मानुषत्वादिका तत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवदिहलोकप्रत्यनीकः, परलोको-जन्मान्तरंत प्रत्यनीकः इन्द्रियार्थतत्परो, द्विधालोकप्रत्यनीकीर्यादिभिरिन्द्रियार्थसाधनपरः, यद्वा इहलोकप्रत्यनीक इहलोकोपकारिणां भोगसाधनादीनामुपद्रवकारीहलोकप्रत्यनीकः, एवं ज्ञानादीनामुपद्रवकारी परलोकप्रत्यनीकः, उभयेषां तु द्विधालोकप्रत्यनीक इति, अथवेहलोको-मनुष्यलोकः परलोकोनारकादिरुभयमेतदेव द्वितयं, प्रत्यनीकता तुतद्वितथप्ररूपणेति, कुलंचान्द्रादिकंतत्समूहोगणः कोटिकादिस्तत्समूहः सङ्घ इति, प्रत्यनीकता चैतेषां अवर्णवादादिभिरिति, कुलादिलक्षणं चेद्म्॥1॥ 'एत्थ कुलं विन्नेयं एगायरियस्स संतई जाउ। तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइ ॥ 2 ॥ सव्वोऽवि नाणदंसणचरणगुणविभूसियाण स्म्न्नान्न्ण्। समुदायो पुण संघो गुणसमुदाओत्तिकाऊणं' अनुकम्पाम्-उपष्टम्मंप्रतीत्य-आश्रित्य तपस्वी-क्षपकः, ग्लानो-रोगादिभिरसमर्थः, शैक्षःअभिनवप्रव्रजितः, एते ह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति, भावःपर्यायः, सचजीवाजीवगतः, तत्रजीवस्य प्रशस्तोऽप्रशस्तश्च, तत्रप्रशस्तः क्षायिकादिः,अप्रशस्तो Page #189 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 3/4/222 विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततो भावं ज्ञानादि प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा, यथा 119 11 "पाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं ? / किं वा चरणेणं तू दानेन विना उ किं हवै " इति, सूत्रं-व्याख्येयमर्थः- तद् व्याख्यानं निर्युक्त्यादिस्तदुभयं द्वितयमिति तत्प्रत्यनीकता1।91। "काया वया य ते च्चिय ते चेव पमाय अप्पमाया य । 23 मोक्खाहिगारियाणं जोइसजोगीहि किं कजं ? इत्यादिदूषणोद्मावनमिति । उक्ता कल्पस्थितिर्गर्भजमनुजानामेव तच्छरीरं च मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह मू. (223) ततो पितियंगा paM0 taM0 अट्ठी अट्ठिभंजा kesmNsuromnhe। tao माउयंगा paM0 taM0-मंसे सोणिते मत्थुलिंगे वृ. सूत्रद्वयं कण्ठ्यं, केवलं पितुः - जनकस्याङ्गानि अवयवाः पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः, अस्थि प्रतीतं 1 अस्थिमिंजा - अस्थिमध्यरसः 2 केशाश्च शिरोजाः श्मश्रु चकूर्खः रोमाणि च कक्षादिजातानि नखाश्च प्रतीताः शोणितं रक्तं, मस्तुलिङ्गं शेषं मेटः फिल्फिसादि, कपालमध्यवर्त्ति मेज्जकमित्येके । पूर्वोक्तस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्टनिर्ज्जराकारणान्यभिधातुमाह 186 मू. (224) तिहिं ठाणेहिं समणे निग्गंधे महानिज्जरे महापञ्जवसाणे भवति, तं- कया णं अहं अप्पं वा बहुयं वा सुयं अहिजिस्सामि, कया गंअहमेकल्लविहारपडिमं उवसंपञ्जित्ता पं विहरिस्सामि, कया णंहमपच्छिममारणंतितसंलेहणाझूसणाझूसिते भत्तपाणुपडियाइक्खिते पाओवगते कालं अनवकंखमाणे विहरिस्सामि, एवं स मणसा स वयसा स कायसा पागडेमाणे निग्गंथे महा- निज्जरे महापज्जवसाणे भवति । तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, taM0-कया णमहमप्पं वा बहुयं वा परिग्गहं परिचैस्सामि 1 कया णं अहं मुंडे भवित्ता आहगारातो अनगारितं पव्वैस्सामि 2 कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाण- पडियातिक्खते पाओवगते कालं अनवकंखमाणे विहरिस्सामि 3, एवं स मणसा स वयसा स कायसा पागडेमाणे समणोवासते महानिजरे महापजवसाणे भवति । घृ. 'तिही' त्यादि सुगमं, नवरं महती निर्जरा-कर्म्मक्षपणा यस्य स तथा महत्-प्रशस्तमात्यन्तिकं वा पर्यवसानं पर्यन्तं समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा, अत्यन्तं शुभाशयत्वादिति, एवं समणस' त्ति एवमुक्तलक्षणं त्रयं स इति साधुः 'मणस' त्ति मनसा ह्रस्वत्वं प्राकृतत्वात्, एवं स वयसत्ति वचसा स 'कायस' त्ति कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन्-पर्यालोचयन् क्वचित्तु पागडेमाणेत्ति पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः । यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादिकारणानीति दर्शयन्नाह - 'तिही' त्यादि, कण्ठ्यं । अनन्तरं कर्म्मनिर्जरोक्ता, सा च पुद्गलपरिणामविशेषरूपेतिपुद्गलपरिणाम- विशेषमभिधातुमाह- सू. ( 225) तिविहे पोग्गलपडिघाते, paM0 taM0- परमाणुपोग्गले परमाणुपोग्गलं पप्प Page #190 -------------------------------------------------------------------------- ________________ स्थानं 3 - उद्देशकः -4 * 187 पसिहन्निज्जा लुक्खत्ताते वा पडिहन्निजा लोगंते वा पडिहन्निज्जा वृ. 'तिविहे ' इत्यादि, पुद्गलानाम् अण्वादीनां प्रतिघातो- गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गलः स तदन्तरं प्राप्य प्रतिहन्येत - गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तरात् गतितः प्रतिहन्येत, लोकान्ते वा, परतो धम्र्मास्तिकायाभावादिति । पुद्गलप्रतिघातं च सचक्षुरेव जानातीति तन्निरूपणायाह मू. (226) तिविहे चक्खू paM0 taM0- एगचक्खू बिकक्खू तिचक्खू, छउमत्ये णं मणुस्से एगचक्खू देवे बिचक्खू तहारूवे समणे वा माहणे वा उप्पन्ननाणदंसणधरे से णं तिचक्खूत्ति वत्तव्वं सिता वृ. 'तिविहे ' इत्यादि, प्रायः कण्ठ्यं, चक्षुः- लोचनं तद् द्रव्यतोऽक्षि भावतो ज्ञानं तद्यस्यास्ति स तद्योगाच्चक्षुरेव, चक्षुष्मानित्यर्थः, स च त्रिविधः चक्षुः सङ्ख्याभेदात्, तत्रैकं चक्षुरस्येत्येकचक्षुरेवमितरावपि, छादयतीति छद्म-ज्ञानावरणादि तत्र तिष्ठतीति छद्मस्थः, स च यद्यप्यनुत्पन्नकेवलज्ञानः सर्व एवोच्यते तथापीहातिशयवत् श्रुतज्ञानादिवर्जितो विवक्षित इति एकचक्षुः चक्षुरिन्द्रियापेक्षया, देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम्, उत्पन्नमावरणक्षयोपशमेन ज्ञानं चश्रुतावधिरूपं दर्शनं च अवधिदर्शनरूपं यो धारयति-वहति स तथा य एवंभूतः स त्रिचक्षुः, चक्षुरिन्द्रियपरमश्रुतावधिभिरिति वक्तव्यं स्यात्, स हि साक्षादिवावलोकयति हेयोपादेयानि समस्त वस्तूनि, केवली त्विह न व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुर्द्वयकल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पतया तस्य चक्षुस्त्रयं न विद्यत इतिकृत्वेति, द्रव्येन्द्रियापेक्षया तु सोऽपि न विरुध्यत इति । चक्षुष्माननन्तरमुक्तः, तस्य चाभिसमागमो भवतीति तं दिग्भेदेन विभजयन्नाह मू. (227) तिविधे अभिसमागमे paM0 taM0-उड्डुं अहं तिरियं, जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से णं तप्पढमताते उड्डममिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगे णं दुरभिगमे पन्नत्ते समणाउसो ! 'तिविहे' इत्यादि, अभीत्यर्थाभिमुख्येन न तु विपर्यासरूपतया समिति-सम्यक् न संशयतया तथा A-मर्यादया गमनमभिसमागमो वस्तुपरिच्छेदः । इहैव ज्ञानभेदमाह- 'जया ण 'मित्यादि, 'ऐसेस' त्ति शेषाणि छद्मस्थज्ञानानान्यतिक्रान्तमतिशेषं ज्ञानदर्शनं तच्च परमावधिरूपमिति सम्भाव्यते, केवलस्य न क्रमेणोपयोगो येन तत्प्रथमतयेत्यादि सूत्रमनवद्यं स्यादिति, तस्य-ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता तस्यां 'उहंति' ऊर्ध्वलोकमभिसमेति समवगच्छति जानाति ततस्तिर्यगिति - तिर्यग्लोकं ततस्तृतीये स्थानेऽध इत्यधोलोकमभिसमेति, एवं च सामर्थ्यात् प्राप्तमधोलोको दुरभिगमः, क्रमेण पर्यन्ताधिगम्यत्वादिति, हे श्रमणायुष्मन्निति शिष्यामन्त्रणमिति । अनन्तरमभिसमागम उक्तः, स च ज्ञानं तच्चद्धिरिहैव वक्ष्यमाणत्वादिति ऋद्धिसाधर्म्यात् तभेदानाह मू. (228) तिविधा इष्ड्डी paM0 taM0-देविड्डी राइड्डी गणिड्डी 1, देविहतिविहा paM0 taM0-विमाणिड्डी विगुव्वणिड्डी परियारणिड्डी 2, अहवा देविड्डी तिविहा paM0 taM0-सचित्ता अचित्ता मीसिता 3, Page #191 -------------------------------------------------------------------------- ________________ 188 स्थानामसूत्रम् 3/4/228 राइट्टी तिविधापं0 taM0 रनोअतियाणिष्टीरनो निजाणिवीरनोबलवाहण-कोसकोडागारिडी 4, अहवा रातिही तिविहा paM0 taM0-सचित्ता अचित्ता मीसिता 5, गणिवी तिविहा paM0 saM0नाणिड्डी दंसणिड्डी चरित्तिड्डी, अहवा गणिष्टी तिविहा paM0 20-सचित्ता अचित्ता मीसिया 8, / वृ. 'तिविहा इद्दी' इत्यादि, सूत्राणि सप्त सुगमानि, नवरं देवस्य-इन्द्रादेऋद्धिः ऐश्वर्य देवद्धिरेवं राज्ञः-चक्रवत्यदिगणिनो-गणाधिपतेराचार्यस्येति 1 / विमानानां विमानलक्षणा वा ऋद्धिः-समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्नादिरमणीयत्वं चेति विमानर्द्धिः, भवति च द्वात्रिंशल्लक्षादिकं सौधर्मादिषु विमानबाहुल्यम्, य्थोक्त्म्॥1॥ "बत्तीस अट्ठवीसा बारस अट्ठ चौरो syshssaa। आरेण बंभलोगा विमाणसंखा भवे एसा ॥ 2 ॥ पंचास चत्त छच्चेव सहस्सा lNtsukkshsaare। सयचौर आणयपाणएसु तिनारणचुयए ॥ 3 ॥ एक्कारसुत्तर हेडिमेसु सत्तुत्तरंच म्ज्झिमे। सयमेगंउवरिमएपंचेव अनुत्तरविमाणा" इति, उपलक्षणंचैतत् भवननगराणामिति, वैक्रियकरणलक्षणाऋद्धिक्रियाद्धः,वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् वा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्याम्-"चमरे णं भंते ! केमहिड्डिए जाव केवतियं च णं पभू विउवित्तए?, गोयमा ! चमरे णं जाव पभूणं केवलकप्पं जंबुद्दीवंदीवंबहूहिं असुरकुमारेहिं देवेहिय देवीहियआइन्नंजाव करेत्तए, अदुत्तरंचणंगोयमा! पभू चमरे जाव तिरियमसंखेने दीवसमुद्दे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णं गोयमा ! चमरस्स 3 अयमेयारवे विसयमेत्ते बुइए, नो चेव णं संपत्तीए विउव्विसु 3, एवं सक्केऽवि दो केवलकप्पे जंबुद्दीवे दीवे जाव Ainne kareja"tti, परिचारणा-कामासेवा तदद्धिःअन्यान्देवानन्यसत्का देवीः स्वकीयादेवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति 2 / सचित्ता-स्वशरीराग्रमहिष्यादिसचेतनवस्तुसम्पत् अचेतना-वस्त्राभरणादिविषया mishraa0-अल्न्ग्कृत्देव्यादिरूपा3|अतियान्ण् नगरप्रवेशः, तत्र ऋद्धि-तोरणहट्टशोभाजनसम्म दिलश्रणा निर्यान-नगरान्निर्गमः तत्र ऋद्धिः-हस्तिकल्पनसामन्तररिवारादिका बलं-चतुरङ्गं वाहनानि-वेगसरादीनि कोशो-भाण्डागारं कोष्ठा-धान्यभाजनानि तेषामगारं-गेहं कोष्ठागारं धान्यगृहमित्यर्थः तेषां तान्येव वा ऋद्धिर्या सा तथा 4 / सचित्तादिका पूर्ववभावनीयेति 5 / ज्ञानद्धिर्विशिष्टश्नुतसम्पत, दर्शनर्द्धि:-प्रवचनेनिःशङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पद्वाचारित्रर्द्धिनिरतिचारतासचित्ता शिष्यादिकाअचित्तावस्त्रादिका मिश्रा tthaiveti7|ihc विकुर्वणादिऋद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति । ऋद्धिसद्मावे च गौरवं भवतीति तद्देदानाह मू. (229) ततो गारवा paM0 20-इटीगारवे रसगारवे सातागार्वे। वृ. 'तओगारवे त्यादिव्यक्तं, परंगुरोर्भावःकर्मवेतिगौरवं, तच्च द्वेधा-द्रव्यतोवज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभाववत आत्मनः, तत्र भावगौरवं त्रिधा, तत्र ऋध्ध्या-नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणयावा अभिमानादिद्वारेणगौरवं ऋद्धिगौरवं, ऋद्धिप्राप्यभिमा Page #192 -------------------------------------------------------------------------- ________________ स्थानं - 3, उद्देशक: -4 189 नाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थः एवमन्यत्रापि, नवरं रसो- रसनेन्द्रियार्थो मधुरादिः सातं सुखमिति, अथवा ऋद्धयादिषु गौरवमादर इति । अनन्तरं चारित्रर्द्धिरुक्ता, चारित्रं च करणमिति तद्भेदानाह मू. (230) तिविधे करणे paM0 धम्मिअइ करणे अधम्मिए करणे धम्मिताधम्मिए करणे वृ. 'तिविहे' इत्यादि, कृतिः करणमनुष्ठानं तच्च धार्म्मिकादिस्वामिभेदेन त्रिविधं तत्र धार्मिकस्य-संयमस्येदं धार्मिकमेवमितरे, नवरमधार्मिकः असंयतस्तृतीयो देशसंयतः, अथवा धर्मे भवं धर्म्मो वा प्रयोजनमस्येति धार्मिकं विपर्यस्तमितरत् एवं तृतीयमपीति । धार्मिककरणमनन्तरमुक्तं तच्च धर्म एवेति तद्भेदानाह मू. (231) तिविहे भगवता धम्मे paM0 taM0-सुअधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातियं भवति जया सुज्झातियं भवति तदा सुतवस्सियं भवति, से सुअधिज्झिते सुज्झाकतिते सुतवसस्ते सुतक्खाते णं भगवता धम्मे पन्नेत्ते । वृ. 'तिविहे इत्यादि स्पष्टं, केवलं भगवता महावीरेणेत्येवं जगाद सुधर्मास्वामी जम्बूस्वामिनं प्रतीति, सुष्ठु-कालविनयाद्याराधनेनाधीतं गुरुसकाशात् सूत्रतः पठितं स्वधीतं, तथा सुष्ठु विधिना तत एव व्याख्यानेनार्थतः श्रुत्वा ध्यातम् - अनुप्रेक्षितं श्रुतमिति गम्यं सुध्यातम् अनुप्रेक्षणाऽभावे तत्त्वानवगमेनाध्ययनश्रवणयोः प्रायो ऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म्म उक्तः, तथा सुष्ठु - इहलोकाद्याशंसारहितत्वेन तपस्थितं तपस्यानुष्ठानं, सुतपस्थितमिति च चारित्रधर्म्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं दर्शयति- 'जया' इत्यादि व्यक्तं, परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यातं न भवति तदभावे ज्ञानविकलतया सुतपस्थितं न भवतीति भावः, यदेतत्-स्वधीतादित्रयं भगवता वर्द्धमानस्वामिना धर्म्मः प्रज्ञप्तः 'से' त्ति स स्वाख्यातः सुष्छूक्तः सम्यग्ज्ञानक्रियारूपत्वात्, तयोश्चैकान्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्म्मत्वात्, सुगतिधारणाद्धि धर्म्म इति उक्तं च ॥ 1 ॥ "नाणं पयासयं सोहओ तवो संजमो ya guttikaro । tiNspi समाओगे मोक्खो जिनसासणे भणिओ " इति, णमिति वाक्यालङ्कारे । सुतपस्थितमिति चारित्रमुक्तं तच्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह मू. (232) तिविधा वावत्ती paM0 taM0-जाणू अजाणू वितिमिच्छा, एवमज्झोबवजणा परियावज्रणा । वृ. 'तिविहे ऽत्यादि, व्यावर्त्तनं व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, सा च या ज्ञस्य-हिंसादेर्हेतुस्वरूपफलविदुषोज्ञानपूर्विका व्यावृत्तिः, सा तदभेदात् जाणुत्ति गदिता, यात्त्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता, या तु विचिकित्सातः संशयात् सा निमित्त्निमित्तिनोर्भेदाद्विचिकित्सेत्य्भिहिता। व्यावृत्तिरित्यनेनानन्तरं चारित्रमुक्तं तद्विपक्षश्चाशुभाध्यवसायानुष्ठाने इति तयोरधुना भेदानतिदेशत आह- 'एवमित्यादि सूत्रे, 'एवं' मिति व्यावृत्तिरिव त्रिधा 'ajjhovavajraNa'tti अध्युपपादनं क्वचिदिन्द्रियार्थे अध्युपपत्तिरभिष्वङ्ग इत्यर्थः तत्र जानतो विषयजन्यमनर्थं या तत्राध्युपपत्तिः सा जाणू या त्वजानतः सा अजाणू या तु संशयवतः सा Page #193 -------------------------------------------------------------------------- ________________ 190 स्थाना सूत्रम् 3/4/232 विचिकित्सेति, pariyAvajaNa'ttiparyApadanaMparyApattirAsevetiyAvat, साऽप्येव्मेवेति। 'jANu'tti ज्ञः, सच ज्ञानात्स्यादित्युक्तं, ज्ञानंचातीन्द्रियार्थेषु प्रायः शास्त्रादिति शास्त्रभेदेन तव्दानाह मू. (233) तिविधे अंते पंतं0-लोगंते वेयंते smyNte। vR. 'tivihe अंते इत्यादि, अमनमधिगमनमन्तः-परिच्छेदः, तत्र लोको-लोकशास्त्रं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिः तस्मादन्तो-निर्णयस्तस्य वा परमरहस्यं पर्यन्तो वेति लोकान्तः,एवमितरावपि, नवरंवेदा ऋगादयः4समयाजैनादिसिद्धान्ता iti|anntrNsmyaant उक्तः,समयश्चजिनकेवल्यर्हच्छब्दवाच्यैरुक्तः सम्यग्भवतीतिजिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह मू. (234) ततो जिना paM0 -ओहिनाणजिने मणपञ्जवनाणजिने केवलनाणजिने 1, ततो केवली paM0 20-ओहिनाणकेवलीमणपजवनाणकेवली केवलनाणकेवली 2, तओ अरहा, paM0 20-ओहिनाणारहामणपञ्जवनाणारहा केवलनाणारहा 3 'तओ जिणेऽत्यादि, सुगमा, नवरं रागद्वेषमोहान् जयन्तीति जिना:- सर्वज्ञाः, उक्त्ण्च्॥1॥ "रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्य्सौ। अस्त्रीशस्त्राक्षमालत्वादहन्नेवानुमीयते" इति, तथा जिना इव ये वर्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनास्तत्रावधिज्ञानप्रधानो जिनोऽवधिजिनः एवमितरावपि, नवरमाद्यावुपचरित्तावितरो निरुपचारः, उपचारकारणं तु प्रत्यक्षज्ञानित्वमिति, केवलम्-एकमनन्तं पूर्ण वा ज्ञानादि येषामस्ति ते केवलिनः, उक्तंच. ॥ 1 ॥ "कसिणं केवलकप्पं लोगं जाणंति तह य पास्ण्ति। केवलचरित्तानाणी तम्हा ते केवली होति" इति, इहापिजिनवव्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रहः-प्रच्छन्नं किश्चिदपि येषां प्रत्यक्षज्ञानित्वात्तेअरहसः, शेषं प्राग्वत् । एते च सलेश्या अपि भवन्तीति लेश्याप्रकरण-माह मू. (235) ततो लेसाओ दुब्भिगंधाओ paM0 taM0-कण्हलेसा नीललेसा काउलेसा 1, तओ लेसाओ सुन्भिगंधातो paM0 taM0-teU0 पम्ह0 सुक्कलेसार एवंदोग्गतिगामिणीओ 3 सोगतिगामिणीओ 4 संकिलिट्ठाओ 5 असंकिलिट्ठाओ 6 अमणुनाओ7 मणुनाओ 8 अविसुद्धाओ 9 विसुद्धाओ 10 अप्पसत्थाओ 11 पसत्थाओ 12 सीतलुक्खाओ 13 निद्धण्हाओ 14 वृ. 'तओऽइत्यादि सुगम, नवरं 'दुब्मिगंधाओऽत्ति दुरभिगन्धा दुर्गन्धाः, दुरभिगन्धकत्वं च तासां पुद्गलात्मकत्वात, पुद्गलानांच गन्धादीनां अवश्यंभावादीति, आह c॥1॥ "जह गोमडस्स गंधो सुणगमडस्स व्झाअहिम्द्द्स्स्। एत्तोवि अनंतगुणो लेसाणं अप्पसत्थाणं" इति, नामानुसारीचासांवर्णः, कपोतवर्णालेश्याकपोतलेश्या, धूम्रवर्णत्यर्थः, सुब्मिगंधाओऽति सुरभिगन्धयः, आह c॥1॥ "जह सुरभिकुसुमगधो गंधो वासाण पिस्स्मान्नान्न्ण्। एतोवि अनंतगुणो पसत्यलेसाण तिण्डंपि" इति, तेजो-वह्निस्तद्वर्णालेश्यालेहितवर्णेत्यर्थः, तेजोलेश्येति, पद्मगर्भवर्णा लेश्या पीतवर्णेत्यर्थः Page #194 -------------------------------------------------------------------------- ________________ स्थानं - 3 - उद्देशकः -4 44 पद्मलेश्या, शुक्ला प्रतीता, एवंकरणात्प्रथमसूत्रवत् । 'तओ' इत्याद्यभिलापेन शेषसूत्राण्यध्येयानीति, तत्र दुर्गतिं नरकतिर्यग्रूपांगमयन्ति प्राणिनमिति दुर्गतिगामिन्यः, सुगतिः- मनुष्यदेवगतिरूपा, सङ्क्लिष्टाः सङ्क्लेइशहेतुत्वादिति, विपर्ययः सर्वत्र सुज्ञानः, अमनोज्ञाः " अमनोज्ञरसोपेतपुद्गलमयत्वात्, अविशुद्धा वर्णतः, अप्रशस्ताः- अश्रेयस्योऽनादेया इत्यर्थः, शीतरूक्षाः स्पर्शतः आद्याः, द्वितीयास्तु स्निग्धोष्णाः स्पर्शत एवेति । अनन्तरंलेश्या उक्ता, अधुना तद्विशेषितमरणनिरूपणायाह मू. (236) तिविहे मरणे paM0 taM0- बालमरणे पंडियमरणे बालपंडियभरणे, बालमरणे तिविहे paM0 taM0-ठितलेसे संकिलिट्ठलेसे पज्जवजातलेसे, पंडियमरणे तिविहे paM0 taM0-ठितलेसे असंकिलिट्टलेसे पज्जवजातलेसे 3, बालपंडितमरणे तिविधे paM0 taM0-ठितलेस्से असंकिलिट्ठलेसे अपजवजातलेसे 4 191 तथा बृ. 'तिविहे' इत्यादि सूत्रचतुष्टयं, बालः- अज्ञस्तद्वद् यो वर्त्तते विरतिसाधकविवेकविकलत्वात् स बालः-असंयतस्तस्य मरणं बालमरणम्, एवमितरे, केवलं - पडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफलेन फलवद्विज्ञानसंयुक्तत्वात् पण्डितो बुद्धतत्त्वः संयत इत्यर्थः, अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद् बालपण्डितः संयतासंयत इति, स्थिता - अवस्थिता अविशुध्यन्त्यसङ्किलश्यमाना च लेश्या कृष्णादिर्यस्मिन् तत्स्थितलेश्यः, सङ्किलष्टा - सङ्किलश्यमाना सङ्कसलेशमागच्छन्तीत्यर्थः, सा लेश्या यस्मिंस्तत्तथा, तथा पर्यवा: पारिशेष्याद्वशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्धा वर्द्धमानेत्यर्थः, सा लेश्या यस्मिंस्तत्तथेति, अत्र प्रथमं कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिषूत्पद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येषूत्पद्यते तदा द्वितीयं, यदा पुनः कृष्णलेश्यादिः सन् नीलकापोतले श्येषूत्पद्यते तदा तृतीयम्, उक्तं चान्त्यद्वयसंवादि भगवत्याम् यदुत "से नूनं भंते ! कण्हलेसे नीललेसे जाव सुक्कलेसे भवित्ता काउलेसेसु नेरइएसु उववज्जइ ? हंता, गोयमा, से केणद्वेणं भंते! एवं वुच्छइ ?, गोयमा ! लेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काउलेसं परिणमै 2 काउलेसेसु नेरइएसु उववज्जइ "त्ति, एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्यादिविभागो नेय इति । पण्डितमरणे सङ्क्लिश्यमानता लेश्याया नास्ति संयतत्वादेवेत्ययं बालमरणाद्विशेषः, बालपण्डितमरणे तु सङ्क्लिश्यमानता विशुद्धमानता च लेश्याया नास्ति, मिश्रत्वादेवेत्ययं विशेष इति । एवं च पण्डितमरणं वस्तुतो द्विविधमेव, सङ्क्लिश्यमानलेश्यानिषेधे अवस्थितवर्द्धमानलेश्यत्वात् तस्य, त्रिविधत्वं तु व्यपदेशमात्रादेव, बालपण्डितमरणं त्वेकविधमेव, सङ्क्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यात्वात् तस्येति, त्रैविध्यं त्वस्येतरव्यावृत्तितो व्यपदेशत्रयप्रवृत्तेरिति । मरणमनन्तरमुक्तं, मृतस्य तु जन्मान्तरे यथाविधस्य यद्वस्तुत्रयं यस्मै सम्पद्यते तस्य तत्तस्मै दर्शयितुमाह मू. (237) ततो ठाणा अव्यवसितस्स अहिताते असुभाते अखमाते अनिस्सेसा अनानुगामियत्ताते भवति, taM0-से णं मुंडे भवित्ता अगारातो अनगारियं पव्व तिते निग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेदसमावत्रे कलुससमावत्रे निग्गंधं पावयणं नो सद्दहति नो पत्तियति नो रोएति तं परिस्सहा अभिजुंजिय 2 अभिभवंति, नो से परिस्सहे अभिजुंजिय 2 अभिभवै 9, Page #195 -------------------------------------------------------------------------- ________________ 192 स्थानाम सूत्रम् 3/4/237 सेणं मुंडे भवित्ता अगारातो अनगारितंपव्वतिते पंचहिं महब्बएहिं संकिते जाव कलुससमावने पंच महव्वताईनो सद्दहति जाव नो से परिस्सहे अभिजुंजिय 2 अभिभवति, सेणं मुंडे भवित्ता अगारातो अनगारियंपव्वतिते छहिं जीवनिकाएहिंजाव अभिभवै3 / ततो ठाणा ववसियस्स हिताते जाव आनुगामितत्ताते भवंति, taM0 - सेणं मुंडे भवित्ता अगारातो अणगारियंपव्वतितेनिग्गंथे पावयणे निस्संकिते निक्कंखितेजाव नो कलुससमावन्ने निग्गथं पावयणं सद्दहति पत्तियति रोतेति से परिस्सहे अभिमुंजिय र अभिभवति, नो तंपरिस्सहाअभिजुंजियर अभिभवंति, सेणंभुंडे भवित्ताअगारातोअनगारियंपव्वतितेसमाणेपंचहि महब्बएहि निस्संकिए निकंखिए जाव परिस्सहे अभिमुंजिय 2 अभिभवै, नो तं परिस्सहा अभिजुंजिय 2 अभिभवंति 2, से गंभुंडे भवित्ता अगाराओअनगारियंपव्वइए छहिंजीवनिकाएहिं निस्संकिते जाव परिस्सहे अभिजुंजिय 2 अभिभवति, नोतं परिस्सहा अभिजुजिअ 2 अभिभवंति 3/ वृ. 'तओ ठाणेऽत्यादि, त्रीणि स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य-अनिश्चयवतोऽपराक्रमवतो वाऽहिताय-अपथ्यायासुखाय-दुःखाय अक्षमायासङ्गतत्वाय अनिःश्रेयसाय-अमोक्षायानुगामिकत्वाय-अशुभानुबन्धाय भवन्ति, सेणं तियस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स शङ्कितो-देशतः सर्वतो वा संशयवान्, काशितस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता विचिकित्सितः-फलं प्रति शङ्कोपेतः अत एव भेदसमापन्नोद्वैधीभावमापनः-एवमिदं न चैवमितिमतिकः कलुषसमापन्नो-नैतदेवमितिप्रतिपत्तिकः, ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रशस्तं प्रगहतंप्रथमंवा वचनमितिप्रवचनम्-आगमोदीर्घत्वं प्राकृतत्वात्, नश्रद्धत्तेसामान्यतोनप्रत्येति-नप्रीतिविषयीकरोतिनरोचयति-नचिकीर्षाविषयीकरोति 'ta'miti य एवंभूतस्तं प्रव्रजिताभासं परिसह्यन्त इति परीषहाः- दादयः अभियुज्य 2-सम्बन्धमुपगत्य प्रतिस्पर्ध वाअभिभवन्ति-न्यक्कुर्वन्तीति, शेषं सुगमम् । उक्तविपर्ययसूत्रं प्राग्वत्, किन्तु हितम्-अदोषकरमिह परत्र चात्मनः परेषां च पथ्यानभोजनवत्, सुखम्-आनन्दस्तृषितस्य शीतलजलपान इव क्षमम्-उचितं तथाविधव्याधिव्याघातकौषधापानमिवनिःश्रेयसं-निश्चितं श्रेयः-प्रशस्यंभावतः पञ्चनमस्कारकरणमिवानुगामिकमनुगमनशीलं मास्वरद्रव्यजनितच्छायेवेति । अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाह मू. (238) एगमेगा णं पुढवी तिहिं वलएहिं सवओ समंता संपरिक्खित्ता, taM0घनोदधिवलएणं घनवातवलएणं तनुवायवलतेणं 1. एगमेगेऽत्यादि, एकैका पृथ्वी रत्नप्रमादिकासर्वतः, किमुक्तं भवति?-समन्तादथवा दिक्षु विदिक्षुचेत्यर्थः 'सम्परिक्षिप्ता' वेष्टिता आभ्यन्तरंघनोदधिवलयंततःक्रमेणेतरे, तत्रघनःस्त्यानो हिमशिलावत् उदधिःजलनिचयः स चासौ सचेति घनोदधिः स एव वलयमिव वलयंकटकंघनोदधिवलयं तेन, एवमितरेअपि, नवरंघनश्चासौवातश्चतथाविधपरिणामोपेतोघनवातः, एवंतनुवातोऽपि तथाविधपरिणाम एवेति, मवन्त्यत्र गाथा:॥1॥ "नवि अफुसंति अलोगं चउसुपि दिसासु स्न्च्पुद्ध्वीओ। संगहिया वलएहिं विक्खंभंतेसि वोच्छामि Page #196 -------------------------------------------------------------------------- ________________ स्थानं-3, -उद्देशकः-4 ॥ 2 ॥ छच्चेव 1 अद्धपंचम 2 जोयण सद्धं च 3 होइ र्य्न्नाए। उदही 1 घन 2 तनुवाया 3 जाहासंखेण निद्दिट्ठा ॥ 3 ॥ . तिभागो 1 गाउयंचेवर तिभागो गाउयस्सय 3 / आइधुवे पक्खेवो अहो अहो जाव सत्तमिअं" इति, एतासु च पृथिवीषु नारका एव उत्पद्यन्त इति तदुत्पत्तिविधिमभिधातुमाह-- मू. (239) नेरइया णं उक्कोसेणं तिसमतितेणं विग्गहेणं उववजंति, एगिदियवजंजाव वैमान्नियान्न्ण्। वृ. 'neraiyANa'mityAdi, त्रयः समयास्त्रिरसमयं तद्यत्रास्तिस त्रिसमयिकस्तेन विग्रहेणवक्रगमनेन, 'उक्कोसेणं ति त्रसानां हि त्रसनाड्यन्तरुत्पादात् वक्रद्वयं भवति, तत्र च त्रय एव समयाः, तथाहि-आग्नेयदिशो नैऋतदिशमेकेन समयैन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्यदिशि समश्रेण्यैवेति, त्रसानामेव त्रसोत्पत्तावेवंविधौत्कर्षण विग्रह इत्याह-एगेदिये त्यादि, एकेन्द्रियास्त्वेकेनद्रियेषुपञ्चसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरप्युत्पद्यन्ते, त्थाहि॥1॥ "विदिसाउ दिसं पढमे बीए पैसरै लोय्नाद्दीए। _ तइए उप्पिं धावै चउत्थए नीए बाहिं तु पंचमए विदिसीए गंतुं उप्पजए उ egidi"tti सम्भव एवायं, भवति तु चतुःसामयिक एव, भगवत्यांतथोक्तत्वादिति, तथाहि-"अपजत्तगसुहुमपुढविकाइएणंभंते! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उद्दलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तसहमपदविकाइयत्ताए उववञ्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववजेता?, go0! तिसमइएणवा चउसमइएण वा विगहेणउववज्जेज्जा" इत्यादि, विशेषणवत्यामप्युक्तम् "सुत्तेचउसमयाओ नत्यि गई उ परा विनिद्दिवा । जुज्जइ य पंचसमया जीवस्स इमा गई लोए ॥ 2 ॥ जो तमतमविदिसाए समोहओ ब्ण्भ्लोग्विदिसाए। उववज्ञई गईए सो नियमा पंचसमयाए ॥ 3 ॥ उववायाभावाओ नपंचसमयाहवा न स्ण्तावि। भणिया जह चउसमया महल्लबंधे न सन्तावि" इति, अत उक्तम्-"एगिदियवनंति, यावद्वैमानिकानामिति-वैमानिकान्तानां जीवानां त्रिसामयिक उत्कर्षेण विग्रहो भवतीति भावः । मोहवतां त्रिस्थानकभिधायाधुना क्षीणमोहहस्य तदाह मू. (240) खीणमोहस्स णं अरहओ ततो कम्मंसा जुगवं खिजंति, taM0-नाणावरणिजं दसणावरणिजं aNtraatiyN। pR. 'खीणे त्यादि 'क्षीणमोहस्य' क्षीणमोहनीयकर्मणोऽर्हतो-जिनस्य त्रयः कर्मांशाःकर्मप्रकृतय इति, उक्तंच "चरमे नाणावरणं पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं खवैत्ता केवली होइ" इति, Page #197 -------------------------------------------------------------------------- ________________ 194 स्थानाङ्गसूत्रम् 3/4/240 शेषं कण्ठ्यम् । अनन्तरमशाश्वतानां त्रिस्थानकमुक्तम्, अधुना शाश्वतानां तदाह मू. (241) अभितीनक्खत्ते तितारे paM0 taM0 सवणो 2 अस्सिणी 3 भरणी4 मगसिरे 5 पूस्से 6 जेत्त्त्था। वृ.abhI'tyAdi सूत्राणिसप्तकण्ठ्यानीति परम्परसूत्रेक्षीणमोहस्य त्रिस्थानकमुक्तमधुना तद्विशेषाणां तीर्थकृतां तदाह मू. (242) धम्मातो णं अरहाओ संती अरहा तिहिं सागरोवमेहिं तिचउभागपलिओवमऊणएहिं वीतिकंतेहिं स्मुप्प्न्ने। वृ.'धम्मेऽत्यादिप्रकरणं, तिचउब्मागत्तित्रिभिश्चतुर्भागः-पादैः पल्योपमस्य सत्कैरूनानि त्रिचतुर्भागपल्योपमोनानि तैव्यतिक्रान्तैरिति, उक्तं च-"धम्मजिणाओ संती तिहि उ तिचउभागपलियऊणेहिं । अयरेहि smuppnno"ti। मू. (243) समणस्सणंभगवओमहावीरस्सजावतच्चाओपुरिसजुगाओजुगंतकरभूमी, मल्ली णं अरहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता जाव पव्वतिते, एवं पासेवि। वृ. समणस्से त्यादि, युगानिपञ्चवर्षमानानिकालविशेषालोकप्रसिद्धानि वाकृतयुगादीनि तानि च क्रमव्यवस्थितानि ततश्च पुरुषा गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा युगानीव पुरुषयुगानि, पुरुषसिंहवत्समासः, ततश्च पञ्चम्या द्वितीयार्थत्वात् तृतीयं पुरुषयुगं यावत्, जम्बूस्वामिनं यावदित्यर्थः, 'yuga'tti पुरुषयुगं तदपेक्षयाऽन्तकराणां-भवान्तकारिणां निर्वाणगामिनामित्यर्थः, भूमिः-कालो युगान्तकरभूमिः, इदमुक्तं भवति-भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेस्तृतीयं पुरुषंजम्बूस्वामिनंयावनिर्वाणमभूत, तत उत्तरंतद्वयवच्छेद इति । 'mallI'tyAdi सूत्रद्वयं, तत्र संवादः- "एगो भगवं वीरोपासो मल्ली यतिहिं तिहिं saehiM"ti मल्लिजिनः स्त्रीशतैरपि त्रिभिः। मू. (24) समणस्स णं भगवओ महावीरस्स तिनि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवातीणं जिण इव अवितहवागरमाणाणं उक्कोसिया चउद्दसपुव्विसंपया हुत्था। वृ.'समणेऽत्यादि, अजिणाणंति असर्वज्ञत्वेन जिनसंकाशानां सकलसंशयच्छेदकत्वेन सर्वे-सकला अक्षरसन्निपाताः-अकारादिसंयोगा विद्यन्ते येषांतेतथा स्वार्थिकेन्प्रत्ययोपादानात् तेषां, विदितसकलवाङ्मयानामित्यर्थः, 'vAgaramANANa'nti व्यागृणतां व्याकुर्वतामित्यर्थः । . मू. (245)तओ तित्थयरा चक्कवट्टी होत्या taM0-संती कुंथू aro3 पृ.'तओ' इत्यादि, अत्रोक्त्म्॥1॥ "संती कुंथू आरोअरहंताचेव च्क्व्त्त्त्तीय्। ___ अवसेसा तित्थयरा मंडलिआ आसि रायाणो" इति । तीर्थकराश्चैते विमानेभ्योऽवतीर्णा इति विमानत्रिस्थानकमाह मू. (246) ततो गेविजविमाणपत्थडा पन्नत्ता taM0-हिटिमगेविजविमाणपत्थडे मझिमगेविझविमाणपत्थडे उपरिमगेविजविमाणपत्थडे, हिडिमगेविअमविमाणपत्थडे तिविहे paM0 ta0-हेटिम 2 गेविअविमाणपत्थडे हेडिममझिमगेविजविमाणपत्थडे हेट्ठिमौवरिमगे Page #198 -------------------------------------------------------------------------- ________________ स्थानं - 3 - उद्देशक: -4 विजविमाणपत्थडे, मज्झिमगेविजविमाणपत्थडे तिविहे paM0 taM0-मज्झिमहेडिमगेवेजविमाणपत्थडे मज्झिम 2- गेविज0 मज्झिमौवरिमगेविज्ज0, उवरिमगेविज्जविमाणपत्थडे तिविहे paM0 taM0उवरिमहेट्ठिमगेविज उवरिममज्झिमगेविज उवरिम 3 गेविज्जविमाणपत्थर्3e । वृ. 'तओ' इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि ग्रैवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा-रचनाविशेषवन्तः समूहाः । इयं च ग्रैवेयकादिविमानवासिता कर्म्मणः सकाशात् भवतीति कर्म्मणः त्रिस्थानकमाह 195 मू. (247) जीवाणं तिट्ठाणनिव्यत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणिंति वा चिणिस्संति वा, taM0 - इत्थिनिव्वत्तिते पुरिसनिव्वत्तिए नपुंसगनिव्यत्तिते, एवं चिणौवचिणबंधौदीरवेद तह निजरा चेव । वृ. 'जीवाण' मित्यादि, सूत्राणि षट्टू, तत्र त्रिभिः स्थानैः स्त्रीवेदादिभिर्निर्वर्त्तितान्-अर्जितान् पुद्गलान् पापकर्म्मतया अशुभकर्म्मत्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्तः - आसंकलनत एवमुपचितवन्तः परिपोषणत एव बद्धवन्तो निर्मापणतः उदीरितवन्तः अध्यवसायवशेनानुदीर्णोदयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्ग्रहणीगाथा - र्द्धमत्र- 'एवं चिणौवचिणबंधौदीरय तह निज्जरा चेव' त्ति 'एव' मिति यथैकंकालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति । कर्म्म च पुद्गलात्मकमिति पुद्गलस्कन्धान् प्रति त्रिस्थानकमाह मू. (248) तिपतेसिता खंधा अनंता पत्रत्ता, एवं जाव तिगुणलुक्खा पोग्गला अनंता पत्रत्ता । वृ. 'तिपएसिए' त्यादि, स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेषं कण्ठ्यमिति ॥ स्थानं - 3 - उद्देशकः 4 - समाप्तः स्थानं - 3 - समाप्तम् स्थानं-4. बृ. व्याख्यातं तृतीयमध्ययनम्, अधुना सङ्घयाक्रमसंबंद्धमेव चतुःस्थानकाख्यं चतुर्थमारभ्यते, अस्य चायंपूर्वेण सह विशेषसम्बन्धः - अनन्तराध्ययनविचित्रा जीवाजीवद्रव्यपर्याया उक्ता इहापि त एवोच्यन्ते, -: स्थान - 4 - उद्देशकः - 1: इत्यनेन सम्बन्धेनायातस्यास्य चतुरुद्देशकस्य चतुरनुयोगद्वारस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमेतत् मू. (249) चत्तारि अंतकिरियातो paM0 taM0-तत्थ खलु पढमा इमा अंतकिरियाअप्पकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अनगारियं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले हे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी तस्स णं नो तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति तहप्पगारे पुरिसङ्गाते दीहेणं परितातेणं सिज्झति बुज्झति मुझति परिनिब्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचक्रवट्टी, पढमा अंतकिरिया अहावरा दोचा अंतकिरिया, महाकम्मे पञ्चाजाते यावि भवति, सेणंभुंडे भवित्ता अगाराओ अनगारियं पव्वतिते, संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवेतवस्सी, तस्स णं तहपगारे Page #199 -------------------------------------------------------------------------- ________________ 196 स्थानाङ्ग सूत्रम् 4/1/249 तवे भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धणं परितातेणं सिज्झति जाव अंतं करेति जहा से गतसूमाले अनगारे, दोघा अंतकिरिया 2, अहावरातचा अंतकिरिया, महाकम्मे पञ्चायाते याविभवति, सेणंमुंडे भवित्ताअगारातो अनगारियंपव्वतिते, जहा दोच्चा, नवरंदीहेणं परितातेणंसिज्झतिजावसव्वदुक्खाणमंतं करेति, जहा से सणंकुमारे राया चाउरंतचक्कवट्टी तच्चा अंतकिरिया 3, ___ अहावरा चउत्था अंतकिरिया अप्पकम्मपञ्चायाते यावि भवति, सेणं मुंडे भवित्ता जाव पव्वतिते संजमबहुलेजावतस्सणंनो तहप्पगारेतवे भवतिनो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाए निरुद्धणं परितातेण सिझतिजाव सब्बदुक्खाणमंतंकरेति, जहा सामरुदेवा भगवती, चउत्था अंतकिरिया 4 वृ. अस्य चायमभिसम्बन्धः-अनन्तरोद्देशकस्योपान्त्यसूत्रे कर्मणश्चयाधुक्तमिह तु कर्मणस्तत्कार्यस्य वा भवस्यान्तक्रियोच्यतैति, अथवा श्रुतंमयाऽऽयुष्मता भगवतैवमाख्यातमित्यभिधाय यत्तदाख्यातं तदभिहितं तथेदमपरं तेनैवाख्यातं यत्तदुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या-अन्तक्रिया-भवस्यान्तकरणम्तत्रयस्यनतथाविधंतपोनापिपरीषहादिजनितातथाविधा वेदना दीर्घेणच प्रव्रज्यापर्यायेण सिद्धिर्भवति तस्यैका 1 यस्य तु तथाविधे तपोवेदने अल्पेनैव च प्रव्रज्यापर्यायेण सिद्धिः स्यात्तस्यद्वितीया 2 यस्यचप्रकृष्टेतपोवेदनेदीर्घेणचपर्यायणसिद्धिस्तस्य तृतीया 3 यस्य पुनरविद्यमानतथाविधतपोवेदनस्य हूस्वपर्यायेण सिद्धिस्तस्य चतुर्थीति, अन्तक्रियायाएकस्वरूपत्वेऽपिसामग्रीभेदात्चातुर्विध्यमितिसमुदायार्थः,अवयवार्थस्त्वयं-चतम्रोऽन्तक्रियाः प्रज्ञप्ता भगवतेतिगम्यते, 'तत्रतिसप्तमीनिर्धारणेतासुचतसृषुमध्येइत्यर्थः, खलुक्यालङ्कारे, इयमनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षासन्ना प्रथमा, इतरापेक्षया आद्याअन्तक्रिया, इह कश्चित्पुरुषः देवलोकादौ यात्वा ततोऽल्पैः-स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः-प्रत्यागतो मानुषत्वं इति अल्पकर्मप्रत्यायातोय इति गम्यते, अथवा एकत्र जनित्वाततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा, लघुकर्मतयोत्पन्न इत्यर्थः, चकारो वक्ष्यमाणमहाकम्मपिक्षया समुच्चयार्थः, अपि सम्भावने, सम्भाव्यतेऽयमपि पक्ष इत्यर्थः, भवति-स्यात्, स इति असौ, णं वाक्यालङ्कारे, मुण्डो भूत्वा द्रव्यतः शिरोलोचेन भावतो रागाद्यपनयनेन अगाराद्रव्यतो गेहाद्भावतः संसाराभिनन्दिदेहिनामावासभूतादविवेकगेहान्निष्कम्येतिगम्यतेअनगारितां-अगारी-गृहीअसंयतः तत्प्रतिषेधादनगारी-संयतस्तद्मावस्तत्तातांसाधुतामित्यर्थः,प्रव्रजितः-प्रगतःप्राप्तैत्यर्थः,अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया 'प्रव्रजितः' प्रव्रज्यां प्रतिपन्नः, किंभूत ityAha'saMjamabahule ऽत्तिसंयमेन-पृथिव्यादिसंरक्षणलक्षणेन बहुलः-प्रचुरोयः स तथा, संयमो वा बहुलो यस्यसतथा, एवं संवरबहुलोऽपि, नवरमाश्रवनिरोधः संवरः,अथवाइन्द्रियकषायनिग्रहादिभेदः, एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थं, ytH॥1॥ "एकंचिय एत्य वयं निद्दिडं जिनवरेहिं सव्वेहिं । ___पाणाइवायविरमणमवसेसा तस्स रक्खट्टा" इति, एतद्वितयमपिरागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह-समाधिबहुलः, समाधिस्तुप्रशमवाहिता ज्ञानादिर्वा, समाधिः पुनर्निःस्नेहस्यैव भवतीत्याह-'लूहेऽरूक्षः-शरीरे manasi ca www. Page #200 -------------------------------------------------------------------------- ________________ - - - स्थान -4, उद्देशकः-1 197 द्रव्यभावेहवर्जितत्वेन परुषः, खूषयति वा कर्ममलमपनयतीतिलूषः, कथमसावेवंसंवृत्तैत्याहयतः "तीरट्ठी" तीरं-पारं भवार्णावस्यार्थयत इत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरटेत्ति, अत एव उवहाणवंति उपधीयते-उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपौपचार इत्यर्थः तद्वान्, अत एव-दुक्खक्खवेऽत्तिदुःखम्-असुखंतत्कारणत्वाद्वा कर्मतत्क्षपयतीति दुःखक्षपः,कर्मक्षपणंचतपोहेतुकमित्यत आह-'तवस्सी तितपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी, _ 'तस्स NaM'ti यश्चैवंविधस्तस्य णं वाक्यालङ्कारे नो तथाप्रकारम्-अत्यन्तघोरं वर्द्धमानजिनस्येव तपः-अनशनादि भवति, तथा नो तथाप्रकारा-अतिधोरैवोपसर्गादिसम्पाद्या वेदना-दुःखासिका भवति, अल्पकर्माप्रत्यायातत्वादिति, ततश्च तत्तथाप्रकारमल्पकर्मप्रत्यायातादिविशेषणकलापोपेतंपुरुषजातं-पुरुषप्रकारो 'दीर्पण' बहुकालेन पर्यायेण प्रव्रज्यालक्षणेन करणभूतेन सिद्धयति-अणिमादियोगेन निष्ठितार्थो वा विशेषतः सिद्धिगमनयोग्यो वा भवति, सकलकर्मनायकमोहनीयघातात्, ततो घातिचतुष्टयघातेन बुध्ध्यते केवलज्ञानभावात् समस्तवस्तूनि, ततोमुच्यतेभवोपग्राहिमकर्मभिः, ततः परिनिर्वातिसकलकर्मकृतविकारन्यतिकरनिराकरणेन शीतीभवतीति, किमुक्तं भवतीत्याह-सर्वदुःखानामन्तं करोति, शारीरमानसानामित्यर्थः, अतथाविधतपोवेदनो दीर्घेणापि पर्यायेण किं कोऽपि सिद्धः ? इति शङ्कापनोदार्थमाह ___ 'जहा से इत्यादि, यथाऽसौ यः प्रथमजिनप्रथमनन्दनो नन्दनशताग्रजन्मा भरतो राजा चत्वारोऽन्ताः-पर्यन्ताः पूर्वदक्षिणपश्चिमसमुद्रहिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्ता तस्या अयं स्वामित्वेनेति चातुरन्तः स चासौ चक्रवर्ती चेति स तथा, स हि प्राग्भवे लघूकृतका सर्वार्थसिद्धविमानाच्युत्वा चक्रवर्तितयोत्पद्य राज्यावस्थ एव केवलमुत्पाद्य कृतपूर्वलक्षप्रव्रज्यः अतथाविधतपोवेदन एव सिद्धिमुपगत इति प्रथमान्तक्रियेति 1, __ 'अहावरे ति 'atha'anantaramaparA पूपिक्षयाऽन्या द्वितीयस्थानेऽभिधानात् द्वितीया महाकर्मभिः-गुरुकर्मभिर्महाकर्मा सन् प्रत्यायातः प्रत्याजातो वा य; स तथा, 'तस्स Na'miti, तस्य-महाकर्मप्रत्यायातत्वेन तत्क्षपणाय तथाप्रकारं घोरं तपो भवति, एवंवेदनाऽपि, कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति, निरुद्धेने ति अल्पेन यथाऽसौगजसुकुमारो विष्णुलघुभ्राता, स हि भगवतोऽरिष्ठनेमिजिननाथस्यान्तिके प्रव्रज्यांप्रतिपद्य श्मशाने कृतकायोत्सर्गलक्षणमहातपाः शिरोनिहितजाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धवानिति,शेषंकण्ठ्यम् 'अहावरे' त्यादिकण्ठ्यं, यथाऽसीसनत्कुमार इतिचतुर्थचक्रवर्ती, सहि महातपामहावेदनश्च सरोगत्वात् दीर्घतरपर्यायेण सिद्धः, तद्मवे सिद्धभावेन भवान्तरे सेत्स्यमानत्वादिति 3, 'अहावरे' त्यादि कण्ठ्यं, यथाऽसौ मरुदेवी प्रथमजिनजननी, सा हि स्थावरत्वेऽपि क्षीणप्राय- कर्मत्वेनाल्पकर्मा अविद्यमानतपोवेदना च सिद्धा, गजवरारूढाया एवायुःसमाप्ती सिद्धत्वादिति4, एतेषांच दृष्टान्तदान्तिकानामर्थानांनसर्वथासाधम्यमन्वेषणीयम्, देशहटान्तत्वादेषां,यतो मरुदेव्या 'मुण्डे भवित्तेऽत्यादिविशेषणानि कानिचिन्न घटन्ते, अथवा फलतः सर्वसाधर्म्यमपि Page #201 -------------------------------------------------------------------------- ________________ 198 स्थानाङ्ग सूत्रम् 4/1/249 मुण्डनादिकार्यस्य सिद्धस्य सिद्धत्वादिति । पुरुषविशेषाणामन्तक्रियोक्ता, अधुना तेषामेव स्वरूपनिरूपणाय दृष्टान्तदान्तिकसूत्राणि षविशतिमाह मू(150) चत्तारि रुक्खा paM0 20-उन्नते नामेगे उन्नते 1 उन्नते नाममेगे पणते 2 पणते नाममेगे उन्नते 3 पणते नाममेगे पणते 4,1 एवामेव चत्तारि पुरिसजाता paM0 20-उन्नते नामेगे उन्नते,तहेवजावपणते नामेगे पणतेशचत्तारि रुक्खापं0उन्नते नाममेगे उन्नतपरिणए1 उण्णए नाममेगे पणतपरिणते 2 पणते नाममेगे उन्नतपरिणते 3 वणए नाममेगे पणयपरिणए 4 एवामेव चत्तारि पुरिसजाया paM0 taM0-उन्नते नाममेगे उन्नयपरिणते चउभंगो 4,4/ चत्तारि रुक्खा paM020-उन्नते नामेगे उन्नतरुवे तहेव चउभंगो 4,5एवामेव चत्तारिपुरिसजाया paM0-उन्नते naam04,6॥ चत्तारि पुरिसजाया paM0 taM0 उन्नते नाममेगे उन्नतमणे unn04,7|एव्ण् संकप्पे 8 पन्ने 9 दिट्ठी 10 सीलायारे 11 ववहारे 12 परक्कमे 13 एगे पुरिसजाए पडिवक्खो नथि । चत्तारिरुक्खा paM0 20-उज्जूनाममेगे उज्जू उज्जू नाममेगे वंके चउभंगो 4, एवामेव चत्तारि पुरिसजाता paM020-उजूनाममेगे 4, एवंजहाउन्नतपणतेहिं गमोतहा उज्जूवंकेहिविभाणियचो, जाव परक्कमे 26 वृ. कण्ठ्यं, किन्तु वृश्चयन्ते-छिद्यन्ते इति वृक्षः, ते विवक्षया चत्वारः प्रज्ञप्ता भगवता, तत्र उन्नतः-उच्चो द्रव्यतया 'नामेति सम्भावने वाक्यालङ्कारे वा एकः कश्चिदृक्षविशेषः, स एव पुनरुन्नतो-जात्यादिभावतोऽशोकादिरित्येको भङ्गः, उन्नतोनामद्रव्यतएव एकःअन्यः प्रणतोजात्यादिभावैईंनो निम्बादिरित्यर्थः इति द्वितीयः प्रणतो नामेको द्रव्यतः खर्च इत्यर्थः स एव उन्नतोजात्यादिना भावेनाशोकादिरितितृतीयः,प्रणतोद्रव्यतएवखर्चःसएवप्रणतोजात्यादिहीनो निम्बादिरितिचतुर्थः,अथवापूर्वमुन्नतः-तुङ्गःअधुनाऽप्युन्नतस्तुङ्ग एवेत्येवं कालापेक्षया चतुर्भङ्गीति "eva'mityAdi, एवमेव वृक्षवचत्वारि पुरुषजातानि-पुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलैश्वर्यादिभिलौकिकगुणैः शरीरेण वा गृहस्थपर्याये पुनरुनतो लोकोत्तरैज्ञानादिभिः प्रव्रज्यापर्यायेअथवाउन्नत उत्तमभवत्वेन पुनरुवतःशुभगतित्वेन कामदेवादिवदित्येकः 'taheva'tti वृक्षसूत्रमिवेदं, 'जावत्तियावत् 'पणए नामएगेपणएतिचतुर्थभङ्गकस्तावद्वाच्यं, तत्र उन्नतस्तथैव प्रणतस्तु ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे शैलकराजर्षिवत् ब्रह्मदत्तवद्वेति द्वितीयः, तृतीयः पुनरागतसंवेगःशैलकवत्मेतार्यवद्वा, चतुर्थ उदायिनृपमारकवकालशौकरिकवद्वेति 2, एवं दृष्टान्तदान्तिकसूत्रे सामान्यतोऽभिधाय तद्विशेषसूत्राण्याह उन्नतः तुणतयाएकोवृक्षः उन्नतपरिणतः अशुभरसादिरूपमनुनतत्वमपहाय शुभरसादिरूपोनततयापरिणत इत्येकः, द्वितीये भने प्रणतपरिणतौक्तलक्षणोनतत्वत्यागात, एतदनुसारेण तृतीयचतुर्थीवाच्यौ, विशेषसूत्रताचास्यपूर्वमुत्रतत्वप्रणतत्वेसामान्येनाभिहितेइहतुपूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवंदान्तिकेऽपि परिणतसूत्रमवगन्तव्यमिति 4, परिणामधाकारबोधक्रियाभेदात् त्रिधा, तत्राकारमाश्रित्यरूपसूत्र, तत्रौन्नतरूपःसंस्थानावयवादिसौन्दर्यात् 5, गृहस्थपुरुषोऽप्येवं, प्रव्रजितस्तु संविग्नसाधुनेपथ्यधारीति 6, बोधपरिणामापेक्षाणि चत्वारिसूत्राणि, तत्र उन्नतोजात्यादिगुणैरुचतया वाउन्नतमनाः Page #202 -------------------------------------------------------------------------- ________________ 199 - - - स्यानं-4, - उद्देशकः-1 प्रकृत्या औदार्यादियुक्तमनाः, एवममन्येऽपित्रयः, eva'miti सङ्कल्पादिसूत्रेषुचतुर्भङ्गिकातिदेशोऽकारिलाधवा), सङ्कल्पो-विकल्पोमनोविशेषएव विमर्शैत्यर्थः,उन्नतत्वंचास्यौदार्यादियुक्ततया सदर्थविषयतयावा 8,प्रकृष्टं ज्ञानं प्रज्ञा, सूक्ष्मार्थविवेचकत्वमित्यर्थः, तस्याश्चोन्नतत्वमविसंवादितया 9, तथा दर्शनं सृष्टिः-चक्षुर्ज्ञानं नयमतं वा, तदुन्नतत्वमप्यसंवादितयैवेति 10, क्रियापरिणामापेक्षमतः सूत्रत्रयम्, तत्रशीलाचारः,शीलं समाधिस्तप्रधानस्तस्यवाऽऽचारः-अनुष्ठानंशीलेनवा-स्वभावेनाचार इति, उन्नतत्वंचास्यादूषणतया, वाचनान्तरेतुशीलसूत्रमाचारसूत्रंच भेदेनाधीयतैति 11, व्यवहारः-अन्योऽन्यदानग्रहणादिविवादोवा, उन्नतत्वमस्य श्लाध्यत्वेनेति 13, पराक्रमः-पुरुषकारविशेषः परेषांवा-शत्रूणामाक्रमणं,तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति 12, उन्नतविपर्यवः सर्वत्र प्रणतत्वं भावनीयमिति, ____ 'एगे purI'tyAdi, एतेषु मनःप्रभृतिषु सप्तसु चतुर्भङ्गिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः, प्रतिपक्षो-द्वितीयपक्षो दृष्टान्तभूतः वृक्षसूत्रं नास्ति,नाध्येतव्यमितियावत्, इहमनःप्रभृतीनां दार्शन्तिकपुरुषधर्माणां दृष्टान्तभूतवृक्षेष्वसम्भवादिति । 'uju'ttiRjuH-अवक्रो नामेतिपूर्ववदेकः कश्चिदृक्षः तथाऋजुः अविपरीतस्वभाव औचित्येनफलादिसम्पादनादित्येकः, द्वितीये द्वितीयं पदं वङ्क इति-वक्रः, फलादौ विपरीतः, तृतीये प्रथमपदं वक्र:-कुटिलः चतुर्थः सुज्ञानः, अथवा पूर्व ऋजुरवक्रः, पश्चादपि ऋजुः-अवक्रोऽथवा मूले ऋजुरन्ते च ऋजुरित्येवं चतुर्भङ्गी कार्येत्येष दृष्टान्तः 1, पुरुषस्तु ऋजुः-अवक्रो बहिस्तात् शरीरगतिवाक्चेष्टादिभिस्तथा ऋजुरन्तर्निर्मायत्वेन सुसाधुवदित्येकः, तथा ऋजुस्तथैव 'वर' इति तु वक्रः अन्तर्मायित्वेन कारणवशप्रयुक्तार्जवभावदुः-साधुवदिति द्वितीयः, तृतीयस्तु कारणवशाद्दर्शितबहिरनार्जवोऽन्तर्निर्माय इति प्रवचनगुप्तिरक्षा- प्रवृत्तसाधुवदिति, चतुर्थ उभयतो वक्रः, तथाविधशठदिति, कालभेदेन वा व्याख्येयम् 2 अथ ऋजु ऋजुपरिणत इत्यादिका एकादश चतुर्भङ्गिका लाघवार्थमतिदेशेनाह "एव' भित्यनेन ऋजुन म ऋजुरित्यादिनोपदर्शितक्रमभङ्गकक्रमेण 'यथेति येन प्रकारेण परिणतरूपादिविशेषणनवकविशेषिततयेत्यर्थः, उन्नतप्रणताभ्यां परस्परंप्रतिपक्षभूताभ्यांगमःसध्शपाठः कृतः, 'तथा' तेन प्रकारेण परिणतरूपादिविसेषिताभ्यामित्यर्थः, तत्र च ऋजु 2 ऋजुपरिणत् 2 ऋजुरूप 2 लक्षणानि षट्सूत्राणि वृक्षांटान्तपुरुषदार्शन्तिकस्वरूपाणि, शेषाणि तुमनःप्रभृतीनि सप्त अष्टान्तानीति 13 पुरुषविचार एवेदमाह मू. (251) पडिमापडिवनस्स णं अनगारस्स कप्पंति चत्तारि भासातो भासित्तए, taM0जायणी पुच्छणी अणुनवणी पुट्ठस्स वाग्र्न्नी। पृ. स्फुटं, परं प्रतिमा-भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपत्रः-अभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनी पानकादेः दाहिसि मे एतो अनतरं पाणगजायमित्यादिसमयप्रसिद्धक्रमेण, तथाप्रच्छनीमागदिः कथञ्चित्सूत्रार्थयोर्वा, तथाअनुज्ञापनीअवग्रहस्य तथा पृष्टस्य केनाप्यथदिव्याकरणी-प्रतिपादनीति ॥भास्साप्र्स्तावाद्मास्साभेदानाः मू. (152) चत्तारि भासाजाता paM0 20-सच्चमेगं भासायं बीयं मोसं तैयं सचमोसं चउत्थं asccmosN4॥ Page #203 -------------------------------------------------------------------------- ________________ 200 स्थानाम सूत्रम् 4/1/252 वृ. चत्तारिभासेऽत्यादि, जातम् उत्पत्तिधर्मकंतच्च व्यक्तिवस्तु, अतो भाषायाजातानिव्यक्तिवस्तूनिभेदा:-प्रकाराःभाषाजातानि, तत्रसन्तोमुनयोगुणाः पदार्था वातेभ्यो हितंसत्यमेकंप्रथमंसूत्रक्रमापेक्षया भाष्यतेसातया वा भाषणं वा भाषा-काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः तस्या जातं-प्रकारो भाषाजातं अस्त्यात्मेत्यादिवत्, द्वितीयं सूत्रक्रमादेव मोसंति प्राकृतत्वान्मृषा-अनृतंनास्त्यात्मेत्यादिवत्, तृतीयं सत्यमृषा-तदुभयस्वभावंआत्माऽस्त्यकर्तेत्यादिवत्, चतुर्थमसत्यामृषा-अनुभयस्वभावं देहीत्यादिवदिति, भवतश्चात्र गाथे-- ॥ 1 ॥ "सच्चा हिया सतामिह संतो मुणओ गुणा पयत्था वा। तविवरीया मोसा मीसा जा तदुभयसहावा ॥ 2 ॥ अनहिगया जा तीसुवि सदो चिय केवलो अस्च्च्मुसा। ___ एया सभेयलक्खण सोदाहरणा जहा सुते" इति, पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री म. (253) चत्तारि वत्था, paM0 taM0-सुद्धे नाम एगे सुद्धे 1 सुद्धे नाम एगे असुद्धे 2 असुद्धे नाम एगे सुद्धे 3 असुद्धे नाम एगे असुद्धे 4, एवामेव चत्तारि पुरिसजाता paM0 ta0-सुद्धे नाम एगे सुद्धे चउभंगो 4, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता paM0 20सुद्धे नामंएगे सुद्धमणे चउभंगो 4, एवं संकप्पे जाव प्र्क्क्मे। वृ. 'चत्तारि वत्येत्यादि, स्पष्टा, नवरं शुद्धं वस्त्रं निर्मलतन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, अथवापूर्वं शुद्धमासीदिदानीमपिशुद्धमेव, विपक्षौ सुज्ञानावेवेति, अथ दार्टान्तिकयोजना एवमेवेऽत्यादि, शुद्धो जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति 'चउभंगोऽत्ति चत्वारो भङ्गाः समाहताः चतुर्भङ्गी चतुर्भङ्गचा, पुंल्लिङ्गता चात्र प्राकृतत्वात, तदयमर्थो-वस्त्रवञ्चत्वारो भङ्गाःपुरुषेऽपि वाच्या इति । eva'miti यथा शुद्धात् शुद्धपदे परे चतुर्भङ्ग सदान्तिकंवस्त्रमुक्तमेवं शुद्धपदप्राक्पदे परिणतपदे रूपपदेचचतुर्भङ्गानि वस्त्राणि 'sapaDivakkha'ttisapratipakSANi सदान्तिकानिवाच्यानीति, तथाहि-चत्तारिवत्था पन्नत्ता, तंजहा-सुद्धे नाम एगे सुद्धपरिणए चतुर्भङ्गी, "एवमेवे त्यादि पुरुषजातसूत्रचतुर्भङ्गी, एवं सुद्धे नाम एगे सुद्धरूवे चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या तु पूर्ववत् । ___ 'चत्तारीत्यादि, शुद्धोबहिःशुद्धमनाअन्तः एवंशुद्धसङ्कल्पः शुद्धप्रज्ञःशुद्धधष्टिःशुद्धशीलाचारः शुद्धव्यवहारःशुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्भङ्गवन्तो वाच्याः, व्याख्या च प्रागिवेति, अत एवाए-'एव'-मित्यादि । पुरुषभेदाधिकार एवेदमाह मू. (254) चत्तारि सुता paM0 taM0-अतिजाते अणुजाते अवजाते क्लिण्गाले। वृ.सुताः-पुत्राः ऐजाए तिपितुः सम्पदमतिलमयजातः-संवृत्तोऽतिक्रम्य वा तां यातःप्राप्तो विशिष्टतरसम्पदंसमृद्धतर इत्यर्थः इत्यतिजातोऽतियातोवा, ऋषभवत्, तथा 'अनुजाए त्ति अनुरूपः, सम्पदा पितुस्तुल्योजातोऽनुजातःअनुगतोवा पितृविभूत्याऽनुयातः,पितृसमैत्यर्थः, महायशोवत्, आदित्ययशसा पित्रातुल्यत्वात्तस्य, तथा अवजाए त्तिअपैत्यपसदोहीनः पितुः सम्पदोजातोऽपजातः पितुः सकाशादीषद्धीनगुणैत्यर्थः, आदित्ययशोवत्, भरतापेक्षया तस्य हीनत्वात्, तथा 'कुलिङ्गालेऽत्ति कुलस्य-स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्वेति Page #204 -------------------------------------------------------------------------- ________________ स्थानं-4, - उद्देशकः-1 201 कण्डरीकवत्, एवं शिष्यचातुर्विध्यमप्यवसेयं, सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् तत्रातिजातः सिंहगिर्यपेक्षया वैरस्वामिवत, अनुजातःशय्यंभवापेक्षया यशोभद्रवत्, उपजातोभद्रबाहुस्वाम्यपेक्षयास्थूलभद्रवत्, कुलाङ्गारः कूल्वाल्क्व्दुहायिनृप्मार्क्व्द्वेति। तथा 'cattAri'tyAdi, सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच्च, पुनः सत्यः संयमित्वेन सम्यो हितत्वाद्, अथवा पूर्वसत्य आसीदिदानीमपि सत्य एवेतिचतुर्भङ्गी । एवंप्रकारमसूत्राण्यतिदिशबाह- 'evaM'mityAdi, व्यक्तं, नवरमेवं सूत्राणि मू. (255) चत्तारि पुरिसजाता paM0 taM0-sacce nAma ege sacce, sacce nAma ege asacce 4, एवं परिणते जाच परकमे, चत्तारि वत्था paM0 taM0-सुतीनामं एगे सुती, सुईनाम एगे असुई, चउभंगो 4, एवामेव चत्तारि पुरिसजाता, paM0 taM0-सुतीनाम एगे सुती, चउभंगो, एवं जहेव सुद्धणं वत्थेणं भणितं तहेव सुतिणावि, जाव प्र्क्क्मे। वृ. 'चत्तारिपुरिसजाया paM0 taM0-सम्चे नामंएगे सच्चपरिणए 4,एवं सच रूवे 4 सच्चमणे 4 सच्चसंकप्पे 4 सच्चपन्ने 4 सच्चदिट्ठी 4 सच्चसीलायारे 4 सच्चववहारे 4 सच्चपरक्कमेत्ति 4, पुरुषाधिकार एवेदमपरमाह ___ 'चत्तारिवत्थे त्यादिशुचि-पवित्रं स्वभावेन पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतुर्भङ्गयां शुचिःपुरुषोऽपूतिशरीरतयापुनः शुचिः स्वभावेनेति, सुइपरिणएसुइरूवे इत्येतत्सूत्रद्वयं दृष्टान्तदाआन्तिकोपेतम्, 'सुइमणे इत्यादि च पुरुषमात्राश्रितमेव sUtrasaptakamatidizannAha'eva'mityAdi कण्ठ्य । पुरषाधिकार एवेदमपरमाह मू. (256) चत्तारि कोरवा paM0 ta0-अंबपलंबकोरवे तालपलंबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरचे, एवामेव चत्तारिपुरिसजाता paM0 taM0-अंबपलंबकोरवसमाणे तालपलबकोरवसमाणे वल्लिपलंबकोरवसमाणे मेण्द्ध्विसान्न्कोर्व्स्मान्ने। वृ.'चत्तारिकोरवे' इत्यादि, तत्र आम्रः-चूतः तस्य प्रलम्बः-फलं तस्य कोरकं तन्निष्पादकं मुकुलं आम्रप्रलम्बकोरकम्, एवमन्येऽपि, नवरम्-तालो वृक्षविशेषः, वल्ली-कालिङ्गयादिका, मेंढविषाणा-मेषशृङ्गसमानफला वनस्पतिजातिः, आउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम्, न तु चत्वार्येव लोके कोरकाणि, बहुतरोपालम्भादिति, एवेऽत्यादिसुगम, नवरमुपनय एवं यः पुरुषः सेव्यमान उचितकाले उचितमुपकारफलं जनयत्यसावाम्रप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कप्टेन महदुपकारफलं करोतिसतालप्रलम्बकोरकसमानः,यस्तु अक्लेशेनाचिरेणचददातिसवल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपिशोभनवचनान्येव ब्रूते उपकारंतुनकञ्चन करोतिसमेण्ढविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाचेति ॥पुरुस्साधिकार् एव धुणसूत्र मू. (257) चत्तारि घुणा paM020-तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते, एवामेव चत्तारि मिक्खागा paM0 20-तयक्खायसमाणे जाव सारक्खायसमाणे, तयखातसमाणस्सणंभिक्खागस्ससारक्खातसमाणेतवेपन्नत्ते, सारक्खायसमाणसणंभिक्खागस्स Page #205 -------------------------------------------------------------------------- ________________ 202 स्थानाङ्ग सूत्रम् 4/1/257 तयखातसमाणे तवे pa0, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्टक्खायसमाणे तवे pa0 वृ. 'त्वचं-बाह्यवल्कं खादतीति त्वक्खादः, एवं शेषा अपि, नवरं 'challi'tti अभ्यन्तरं वल्कं काष्ठं-प्रतीतंसारः-काष्ठमध्यमिति दृष्टान्तः, एवमेवे त्याद्युपनयसूत्रं, भिक्षणशीला भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः, त्वक्खादेन घुणेन समानोऽत्यन्तं सन्तोषितया आयामाम्लादिप्रान्ताहारभक्षकत्वात् त्वक्खादसमानः, एवं छली खादसमानोऽलेपाहारकत्वात् काष्ठखादसमानो निर्विकृतिकाहारतया सारखादसमानः सर्वकामगुणाहारत्वादिति, एतेषां चतुर्णामपि भिक्षाकाणां तपोविशेषाभिधानसूत्रं 'तयक्खायेऽत्यादि, सुगमं, केवलमयं भावार्थ:त्वकल्पासाराहारभ्यवहर्तुनिरभिष्वङ्गत्वात् कर्मभेदमङ्गीकृत्य वज्रसारंतपोभवतीत्यतोऽपदिश्यते - 'सारक्खायसमाणे तवेऽत्ति, सारखादधुणस्य सारखादत्वादेव समर्थत्वात् वज्रतुण्डत्वाच्चेति, सारखादसमानस्योक्तलक्षणस्य साभिष्वङ्गतयात्वक्खादसमा कर्मसारभेदंप्रत्यसमर्थतपःस्यात्, त्वक्खादकधुणस्य हि तत्त्वादेवसारभेदनंप्रत्यसमर्थत्वादिति, तथाछल्लीखादघुणसमानस्य भिक्षाकस्य त्वक्खादधुणसमानापेक्षया किञ्चिद्विशिष्टभोजित्वेन किश्चित्साभिष्वङ्गत्वात् सारस्वादकाष्ठखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्वङ्गित्वाच्च कर्मभेदं प्रति काष्ठखादघुणसमानंतपःप्रज्ञप्तं, नातितीव्र, सारस्वादघुणवत्, नाप्यतिमन्दादि, त्वक्छल्लीखादघुणवदिति भावः, तथा काष्ठखादघुणसमानस्य साधोः सारखादघुणसमानापेक्षया असारभोजित्वेन निरभिष्वङ्गत्वात् त्वक्छल्लीखादघुणसमानापेक्षया सारतरोभोजित्वेन साभिष्वङ्गत्वाच्च छल्लीखादघुणसमानंतपः प्रज्ञप्तं, कर्मभेदं प्रतिनसारखादकाष्ठखादघुणवदतिसमर्थादिनापि त्वखादधुणवदतिमन्दमिति भावः, प्रथमविकल्पे प्रधानतरं तपो द्वितीयेऽप्रधानतरं, तृतीये प्रधानं, च्तुर्थेऽप्र्धान्मिति॥अन्न्त्र्ण्व्न्स्प्त्य्व्य्व्खाद्काघुन्नाः प्ररूपिता इतिवनस्पतिमेव प्ररूपयन्नाह मू. (258) चउबिहा तणवणस्सतिकातिता paM0 taM0 - अग्गबीया मूलबीया पोरबीया ख्ण्ध्बीया। वृ. 'चउब्विहेऽत्यादि, वनस्पतिः प्रतीतः स एव कायः-शरीरं येषां ते वनस्पतिकायाः त एव वनस्पतिकायिकाः, तृणप्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा इत्यर्थः, अग्रं बीजं येषां ते अग्रबीजाः-कोरिण्टकादयः, अग्रेवा बीजं येषां तेऽग्रबीजाः-व्रीह्यादयः, मूलमेघ बीजं येषां तेमूलबीजाः-उत्पलकन्दादयः, एवं पर्वबीजा-इक्ष्वादयः, स्कन्धबीजाः-सल्लक्यादयः, स्कन्धः थुडमिति, एतानि च सूत्राणि नान्यव्यवच्छेदनपराणि, तेन बीजरुहसम्मूर्च्छनजादीनां नाभावोमन्तव्यः, सूत्रान्तरविरोधादिति |अन्न्त्र्ण्व्न्स्प्तिजीवानाण्च्तुःस्थान्क्मुक्त्म्, अधुना जीवसाधरान्नारकजीवानाश्रित्य तदाह - मू. (259) चौहि ठाणेहिं अहुणोववन्ने नेरइए नेरइयलोगंसि इच्छेजा माणुसं लोगं हब्वमागछित्तते, नोचेवणं संचातेइ हब्वमागच्छित्तते, अहुणोववन्ने नेरइएनिरयलोगंसि समुब्भूयं वेयणं वेयमाणे इच्छेजा माणुसं लोगं हव्वमागच्छित्तते ना चेवणं संचातेति हव्वमागच्छित्तते 1, अहुणोववन्ने नेरइए निरतलोगंसि निरयपालेहिं भुओ 2 अहिडिजमाणे इच्छेजा माणुसं लोगं हव्वमागच्छित्तते, नो वेवणं संचातेति हब्वमागछित्तते 2, अहुणोववन्ने नेरइए निरतवेयणिजंसि कम्मंसि अक्खीणंसि अवेतितंसि अनिजिनसि Page #206 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशक: w 203 इच्छेखा 0 नो चेव णं संचाइए 3, एवं निरयाउअंसि कम्मंसि अक्खीणसि जाव नो चेव णं संचातेति हव्वमागच्छित्तते 4, इच्चेतेहिं चौहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हव्वमागच्छित्तए 4 वृ. 'चौही 'त्यादि सुगमं, केवलं 'ठाणेहिं' ति कारणैः 'अहुणोववत्रे' त्ति अधुनोपपन्नःअचिरोपपन्नः, निर्गतमयं - शुभमस्मादिति निरयो - नरकस्तत्र भवो नैरयिकः, तस्य चानन्योत्पत्तिस्थानतां दर्शयितुमाह-निरयलोके, तस्मादिच्छेन्मानुषाणामयं मानुषस्तं लोकं क्षेत्रविशेषं 'हव्वं' शीघ्रमागन्तुं 'नो चेव' त्ति नैव, णं वाक्यालङ्कारे, 'संचाइए' सम्यक् शक्नोति आगन्तुं, 'समुब्भूयं ति समुद्भूताम्- अतिप्रबलतयोत्पन्नां पाठान्तरेण 'सन्मुखभूताम्' एकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवनं महद्भूतम् तेन सह या सा समहद्भूता तां सुमहद्भूतां वा वेदनां दुःखरूपां वेदयमानःअनुभवन् इच्छेदिति मनुष्यलोकागमनेच्छायाः कारणम् 1, एतदेव चाशकनस्य, तीव्रवेदनाभिभूतो हि न शक्त आगन्तुमिति, तथा निरयपालैः -अम्बादिभिः भूयो भूयः पुनः पुनरधिष्ठीयमानःसमाक्रम्यमाणः आगन्तुमिच्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारणं, तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति 2, -9 तथा निरये वेद्यते - अनुभूयते यत् निरययोग्यं वा यद्वेदनीयं तन्निरयवेदनीयं -अत्यन्ताशुभनामकर्म्मादि असातवेदनीयं वा तत्र कर्म्मणिअक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीर्णे जीवप्रदेशेभ्योऽपरिशटिते इच्छेत् मानुषं लोकमागन्तुं न च शक्नोति, अवश्यवेद्यकर्म्मनिगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति 3, तथा 'एव' मिति 'अहुणोववन्ने' इत्याद्यभिलापसंसूचनार्थं निरयायुष्के कर्म्मणि अक्षीणे यावतकरणात् अवेइए इत्यादि 6श्यमिति 4, निगमयन्नाह 'इच्चेएहिं 'ति, इति एवंप्रकारैरेतैःप्रत्यक्षैरनन्तरोक्तत्वादिति । अनन्तरं नारकस्वरूपमुक्तं, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति तद्विपक्षभूतं परिग्रहविशेषं चतुःस्थानकेऽवतारयन्नाह मू. (260) कप्पंति निग्गंथीणं चत्तारि संघाडीओ धारितए वा परिहरिततते वा, taM0 - एगं दुहत्यवित्थारं, दो तिहत्थवित्थारा एगं चौहत्थवित्थारं वृ. 'कप्पंती' त्यादि, कल्पन्ते - युज्यन्ते निर्गता ग्रन्थाद्-बन्धहेतोर्हिरण्यादेर्मिथ्यात्वादेश्चेति निर्ग्रन्थ्य:- साध्व्यस्तासां सङ्घाट्यः - उत्तरीयविशेषारूपा धारयितुं वा परिग्रहे परिहर्तु वा परिभोक्तुमिति, द्वौ हस्तौ विस्तारः - पृथुत्वं यस्याः सा तथा, कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघटीनां, 'एगं' दुहत्यवित्वारं, एगं चौहत्थंवित्थारं' ति प्रथमा स्यात्तदर्थेच प्राकृतत्वात् द्वितीयोक्ता, धारायन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन बेति क्रियानुस्मृतेः द्वितीयैव तत्र प्रथमा उपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी समवसरणे, उक्तं च "संघाडीओ चौरो तत्थ दुहत्था उवसयंमि ॥ 11911 दुनि तित्थायामा भिक्खट्टा एग एग उच्चारे । ओसरणे चौहत्था निसन्नपच्छायणी मसिणा ॥ " इति, नारकत्वं ध्यानविशेषाद्, ध्यानविशेषार्थमेव च संघाट्यादिपरिग्रह इति ध्यानं प्रकरणत आह -- Page #207 -------------------------------------------------------------------------- ________________ 204 स्थानाङ्गसूत्रम् 4/1/261 मू. (261) चत्तारि झाणा paM0 20 -अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे, अट्टे झाणे चउबिहे paM0 taM0-अमणुन्नसंपओगसंपउत्तेतस्स विप्पओगसतिसमण्णागते यावि भवति 1, मणुनसंपओगसंपउत्ते तस्स अविप्पओगसतिसमन्नागते यावि भवति 2 आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिमन्नागए यावि भवति 3, परिजुसितकामभोगसंपओगसंपउत्तेतस्स अविप्पओगसतिसमन्नागते याविभवै4, अट्टस्सणं झाणस्स चत्तारि लखणा paM0, taM0 - कंदणता सोतणता तिप्पणता प्रिदेव्न्न्ता। रोद्दे झाणे चउविहे paM0 taM0 - हिंसाणुबंधि मोसाणुबंधि तेनानुबंधि सारक्खणानुबंधि, रुदस्स णं झाणस्स चत्तारिलक्खणा paM0, taM0 - ओसन्नदोसे बहुदोसे अन्नाणदोसे आमरणंतदोसे धम्मे झाणे चउविहे चउप्पडोयारे paM0 20 -आणाविजते अवायविजते विवागविजते संठाणविजते, धम्मस्स णं झाणस्स चत्तारि लक्खणा paM0 20 - आणारुई निसग्गरुई सुत्तरुई ओगाढरुती, धम्मस्स णं झाणस्स चत्तारि आलंबणा paM0 taM0 - वायणा पडिपुच्छणा परियट्टणा अनुप्पेहा, धम्मस्सं णं झाणस्स चत्तारि अनुप्पेहाओ paM0 taM0 - एगाणुप्पेहा अनिच्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा, सुक्के झाणे चउब्बिहे चउप्पडोआरे paM0 - पुत्तवितक्केसवियारी 1, एगत्तवितक्के अवियारी 2, सुहुमकिरिते अनियट्टी 3, समुच्छिन्नकिरिएअप्पडिवाती4, सुक्कस्सणंझाणसंचत्तारिलक्खणा paM0 तं-0-अव्वहे असम्मोहे विवेगे विउस्सग्गे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा paM0taM0. खंती मुत्ती मद्दवे अजवे, सुक्कस्सणं झाणस्स चतारिअणुप्पेहाओ paM0 taM0 -अनंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायान्नुप्पेहा। वृ. सुगमंचैतन्नवरं-ध्यातयो ध्यानानि, अन्तर्मुहूर्तमात्रं कालं चित्तस्थिरतालक्षणानि, ॥ 9 ॥ (उक्तं च -)"अंतोमुहुत्तमितितं चित्ताव्त्थान्न्मेग्व्त्थुम्मि। छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ " इति, तत्र ऋतं-दुःखंतस्य निमित्तं तत्र वाभवंऋतेवा-पीडिते भवमार्तध्यान-ढोऽध्यवसायः हिंसाद्यतिक्रौर्यानुगतं रौद्रंश्रुतचरणधदिनपेतंधर्म्यशोधयत्यष्टप्रकारकर्ममलंशुचंवा क्लमयतीति शुक्लं, 'चउविहेऽत्तिचतस्रो विधा-भेदा यस्य तत्तथा, अमनोज्ञस्य-अनिष्टस्य, असमणुन्नस्सत्ति पाठान्तरे अस्वमनोज्ञस्य-अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो या सम्प्रयोगः-सम्बन्धस्तेन सम्प्रयुक्तः-सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तोअस्वमनोज्ञसम्प्रयुक्तोवाय इतिगम्यते तस्ये तिअमनोज्ञशब्दादेविप्रयोगायविप्रयोगार्थं स्मृतिः-चिन्तातांसमन्वागतः-समनुप्राप्तो भवतियःप्राणीसोऽभेदोपचारादातमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनः विप्रयोगे-प्रकमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृतिः-चिन्तनंतस्याः समन्वागतंसमागमनं समन्वाहारोविप्रयोगस्मृतिसमन्वागतं, चापीति तथैव, भवति आर्त्तध्यानमिति प्रकमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि तस्येति अमनोज्ञशब्दादेविप्रयोगस्मृतिसमन्वागतमार्तध्यानमिति, उक्तंच-"आर्तममनोज्ञानां सम्प्रयोगेतद्विप्रयोगाय स्मृतिसमन्वाहारः" इति प्रथममेवमुत्तरत्रापि, Page #208 -------------------------------------------------------------------------- ________________ 205 स्थानं - 4, - उद्देशकः-1 नवरंमनोझं-वल्लभंधनधान्यादि अविप्रयोगः-अवियोगैति द्वितीयमातमिति,तथआतङ्कोरोग इति तृतीयं, तथा parijusiya'tti निषेविताः ये कामाः-कमनीयाः भोगाः-शब्दादयोऽथवा कामौ-शब्दरूपे भोगाः-गन्धरसस्पर्शाः कामभोगाः कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरेतुतेषांतस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तोयः सतथा,अथवा parijhusiya'tti परिक्षीणोजरादिना सचासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोगस्मृतेः समन्वागतंसमन्वाहारः, तदपि भवत्यातध्यानमिति चतुर्थं, द्वितीयं वल्लभधनादिविषयं चतुर्थं तत्सम्पाद्यशब्दादिभोगविषयमिति, भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तं, उक्तं च - ॥ 1 ॥ "अमणुन्नाणं सद्दाइविसयवत्थूण dosmilss। धणियं वियोगचिंतणमसंपओगानुसरणंच ॥ ॥ 2 ॥ तहसूलसीसरोगाइवेयणाए विओगपणिहाणं । तयसंपओगचिंता तप्पडियाराउलमणस्स । / ॥ 3 ॥ इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स । अविओगज्झवसाणं तह स्ण्जोगाभिलासोय्॥ ॥ 4 ॥ देविण्द्च्क्क्व्त्त्त्तित्त्न्नाइगुन्न्रिद्धिप्त्थ्न्नामि। अहम नियाणचिंतणमन्त्राणानुगयमचंतं । / " इति, आर्तध्यानलक्षणान्याह-लक्षयते-निर्णीयतेपरोक्षमपिचित्तवृत्तिरूपत्वादातध्यनमेभिरिति लक्षणानि, तत्र क्रन्दनता-महता शब्देन विरवणं शोचनता-दीनता तेपनता-तिपेःक्षरणार्थत्वादश्रुविमोचनं परिदेवनता-पुनः पुनः क्लिष्टभाषणमिति, एतानि चेष्टवियोगानिष्ठसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि यत आः॥1॥ ___ "तस्स कंदणसोयणपरिदेवणताडणाई लिण्गाई। इहानिट्ठवियोगवियोगवियणानिमित्ताई ॥ " इति, - निदानस्यान्येषांच लक्षणान्तरमस्ति, आह c॥9॥ "निंदै निययकयाइं पसंसइ सविम्हओ विभूईओ। पत्थेइ तासुरज्जइ तयजणपरायणो होइ॥" इति, अथरौद्रध्यानभेदा उच्यन्ते, हिंसां-सत्त्वानांबधबन्धनादिभिः प्रकारैः पीडामनुबजातिसततप्रवृत्तंकरोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबन्धोवा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानं इति प्रकम इति, उक्तंच-- ॥ 1 ॥ "सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । ऐकोहग्गहगत्यं निग्धिणमणसोऽहमविवागं । / " इति, तथा मृषा-असत्यं तदनुबपति पिशुनाऽसभ्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, ॥ 7 ॥ (आह च-) "पिसुनाऽस्मास्ब्भूय्भूय्घायाइव्य्न्न्प्न्निहान्न्ण्। मायाविणोऽतिसंधणपरस्स पच्छन्नपावस्स ॥ " इति, तथा स्तेनस्य-चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत्स्तेयानुबन्धि, आह च Page #209 -------------------------------------------------------------------------- ________________ 206 स्थानाङ्ग सूत्रम् 4/1/261 ॥ 1 ॥ "तह तिव्वकोहलोहाउलस्स भूतोवघायणमणझं । परदव्बहरणचित्तं परलोगावायनिरवेक्खं ॥ " इति, संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, यदाह ॥ 1 ॥ "sddaaivisysaahnndhnsNrkkhnnpraaynnmnittuN| / सव्वाहिसंकणपरोवधायकलुसाउलं चित्तं ॥ " इति, अथैतल्लक्षणान्युच्यन्ते- 'ओसन्नदोसेऽत्ति हिंसादीनामन्यतरस्मिन् ओसन्नं-प्रवृत्तेः प्राचुर्य बाहुल्यं यत्स एव दोषः अथवा ओसन्नति बाहुल्ये नानुपरत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि-सर्वेष्वपि हिंसादिषु दोषः-प्रवृत्तिलक्षणो बहुदोषः, बहुर्वा-बहुविधो हिंसानृतादिरिति बहुदोषः, तथाअज्ञानात्-कुशासंस्कारातू हिंसादिष्वधर्मस्वरूपेषुनरकादिकारणेषु धर्मबुधध्याऽम्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तु-उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृप्रवृत्तिरिति नानाविधदोष इति, तथा मरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तम् असातानुतपस्यकालसौकरिकादेरिवयाहिंसादिषुप्रवृत्तिः सैव दोष आम्र्न्नान्त्दोस्स्ः। __ अथधयं चतुर्विधमितिस्वरूपेणचतुर्युपदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् 'cauppaDoyAra'miti पाठस्तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति विग्रह इति, 'आणाविजएऽत्ति A-अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनं सा विचीयते-निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविवर्यधर्मध्यानमिति,प्राकृतत्वेन विजयमिति, आज्ञायाविजीयतेअधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयं, एवं शेषाण्यपि, नवरं अपाया-रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः-फलं कर्मणां ज्ञानाधावारकत्वादि संस्थानानि लोकद्वीपसमुद्रजीवादीनामिति, आह c॥9॥ "आप्तवचनं प्रवचनमाज्ञा विषयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाद्यैरपायस्तु ॥ ॥ 2 ॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं स्ण्स्थान्विच्य्स्त्वि॥"ति, एतल्लक्षणान्याह- 'ANArui'tti आज्ञा-सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिःश्रद्धानं आज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः-स्वभावोऽनुपदेशस्तेन, तथा सूत्रम्-आगमः तत्रतस्माद्वा, तथाअवगाहनमवगाढम्-द्वादशामावगाहो विस्तराधिगमैति सम्भाव्यतेतेन रुचिः अथवा ओगादत्ति साधुप्रत्यासनीभूतस्तस्य साधूपदेशाद्रुचिः, उक्तंच "आगमौवएसेणं निसगओ ज्ण्जिन्न्प्प्न्नीयान्न्ण्। भावाणं सद्दहणं धम्मज्झाणस्सतं लिंग ॥ " इति, तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयं, धर्मस्यालम्बनान्युच्यन्तेधर्मध्यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्वनानिवाचनं वाचना-विनेयाय निर्जरायै सूत्रदानादि, तथाशक्तिसूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनप्रतिप्रच्छना, प्रतिशब्दस्यधात्वर्थमात्रार्थत्वादिति, ॥ ॥ Page #210 -------------------------------------------------------------------------- ________________ स्यानं. 4, - उद्देशकः-1 207 तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्तनेति, अनुप्रेक्षणमनुप्रेक्षासूत्रार्थानुस्मरणमिति । अथानुत्प्रेक्षा उच्यन्ते-अन्विति-ध्यानस्य पश्चात्येक्षणानिपर्यालोचनान्यनुप्रेक्षाः, त्त्र्॥1॥ एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । __नतं पश्यामि यस्याहं, नासी भावीति यो मम । / " इत्येवमात्मन एकस्य-एकाकिनो असहायस्यानुप्रेक्षा-मावना एकानुप्रेक्षा, तथा - ॥ 1 ॥ "कायः सन्निहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भङ्गुरम् । " - इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा - ॥ 1 ॥ "जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥ " एवमशरणस्य-अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा - ॥ 1 ॥ "माता भूत्वादुहिता भगिनी भार्या च भवति स्ण्सारे। व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव ॥ " इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासुसंसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति । अवशुक्लमाह- 'पुहुत्तवितक्के त्तिपृथक्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणमर्थाद् व्याने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो ऽविचारोऽर्थव्यानयोगसङ्क्रान्ति रितिवचनात्, सह विचारेणसविचारि,सर्वधनादित्वादिन्समासान्तः, उक्त्ण्च्॥1॥ "उप्पायठितिभंगाईपज्जयाणं ज्मेग्द्व्ब्ण्मि। नाणानयानुसरणं पुब्बगयसुयानुसारेणं । / ॥ 2 ॥ सवियारमत्यवंजणजोगंतरओ तयं पढमसुक्छ । होति पुहुत्तवियकं सवियारमरागभावस्स ॥ " इत्येको भेदः, तथा एगत्तवियकेत्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालन्बनतयेत्यर्थो वितर्क:-पूर्वगतश्रुताश्रयोव्यानरूपोऽर्थरूपो वा यस्य तदेकत्वदितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो नितिगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तं c॥7॥ "जं पुण सुनिप्पकपंनिवायसरणप्पईवमिव चित्तं । उप्पायठीभंगाइयाणमेगंमि प्जाए। ॥ 2 ॥ अवियारमत्यवंजणजोगंतरओ तयं बीय्सुर्क्। पुव्ग्य्सुयाल्ण्ब्न्न्मेग्त्त्विय्क्क्म्वियार्ण्॥" इति द्वितीयः, तथा सहुमकिरिएऽत्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया कायिकी उच्छ्वासादिका यस्मिंस्तत्तथा, न Page #211 -------------------------------------------------------------------------- ________________ 208 स्थानाङ्ग सूत्रम् 4/1/161 निवर्तते-न व्यावर्त्तत इत्येवंशीलमनिवर्ति प्रवर्द्धमानतरपरिणामादिति, भणितं च - ॥ 9 ॥ "निव्वाणगमणकाले केवलिणो द्र्निरुद्ध्जोग्स्स्। सुहुमकिरियाऽनियट्टि तैयं तनुकायकिरिस्स । / " इति तृतीयः, तथा, 'समुच्छिन्नकिरिए त्ति समुच्छिन्ना-क्षीणा क्रिया कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, 'अप्पडिवाए ति अनुपरतिस्वभावामिति चतुर्थः, ॥ (आह हि-)"तस्सेव य सेलेसीगयस्स selovva nippkNpss| वोच्छिन्नकिरियमप्पडिवाई झाणं परमसुक्कं । / " इति, इहचान्त्येशुक्लभेदद्वयेअयंक्रमः-केवली किलान्तर्मुहूर्तभाविनीपरमपदे भवोफ्याहिकर्मसु चवेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं करीति, तत्र c॥1॥ 'पज्जत्तमेत्तसन्निस्स जत्तियाई जहन्न जोगिस्स्। होति मनोदव्वाईतव्वावारो य्ज्म्मेत्तो॥ ॥ 2 ॥ तदसंखगुणविहीणे समए समए निरुंभमाणो सो। मनसो सव्वनिरोहं कुणै असंखेज्जसमएहिं । / ॥ 3 ॥ पज्जत्तमेत्तबिंदियजहन्न वैजोगपञ्जया जे उ । तदसंखगुणविहीणे samae samae nirNbhNto|| // 4 // सव्ववैजोगरोहं संखातीएहिं कुणै समएहिं । तत्तो अ सुहुमपणगस्स pddhmsmovvnnss। jo kira jahanna jogo तदसंखेजगुणहीणमेक्केछ । समए निरुंभमाणो देहितभागंच muNcto। ॥ 6 ॥ रुंभइ स काययोगसंखाईतेहिं चेव स्मेहिण्। तो कयजोगनिरोहो सेलेसीभावणामेइ । / -शैलेशस्येव-मेरोरिव या स्थिरता सा shaileshiiti,॥1|| 'हस्सक्खराइंमज्झेण जेण कालेण पंच भ्न्न्ति। अच्छइ सेलिसिगओ तत्तियमेत्तं तओ कालं । / तनुरोहारंभाओ झायै सुहुमकिरियानियहि सो । चोच्छिन्नकिरियमप्पडिवाइं सेलेसिकालंमि ॥ " इति, अथ शुक्लध्यानलक्षणान्युच्यन्ते - 'अब्बहेऽत्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वाव्यथा तस्याअभावोअव्यथम्, तथादेवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्यचसंमोहस्यमूढताय निषेधादसम्मोहः, तथा देहादात्मन आत्मनोवा सर्वसंयोगोनांविवेचनं-बुध्ध्यापृथक्करणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति । अत्र विव्र्न्न्गाथा॥1॥ "चालिजैबीहेइ व धीरोन priishovsggehiN| सुहुमेसुन संमुज्झइ भावेसुन देवमायासु 2 ॥ ॥ 2 ॥ देहविवित्तं पेच्छइ अपाणं taya svvsNjoge3| देहोवहिवुस्सग्गं निस्संगो सव्वहा कुणै । / " इति, ॥ 5 ॥ ॥ 2 ॥ Page #212 -------------------------------------------------------------------------- ________________ 209 // 9 // स्थानं-4, - उद्देशकः-1 -आलंबनसूत्रं व्यक्तं, तत्र गाथा-- ॥ 9 ॥ 'अह खंतिमद्दवज्जवमुत्तीओ जिन्म्य्प्फान्नाओ। ___आलंबणाईजेहि उ सुक्कज्झाणं स्मारुहि॥" इति, अथ तदनुप्रेक्षा उच्यन्ते- 'anaMtavattiyANuppeha'tti अनन्ता-अत्यन्तं प्रभूता वृत्तिः-वर्तनं यस्यासावनन्तवृत्तिः अनन्ततया घावर्तत इत्यनन्तवर्ती तद्भावस्तत्ता, भवसन्तानस्येतिगम्यते, तस्या अनुप्रेक्ष अनन्तंवृत्तितानुप्रेक्षा अनन्तवर्तितानुप्रेक्षा वेति, यथा - "एस अनाइ जीवो संसरो सागरोव्व दुत्तारो। नारयतिरियनरामरभवेसुपरिहिंडए जीवो ॥ " इति, एवमुत्तरत्रापि समासः, नवरं 'विपरिणामेऽत्ति विविधेन प्रकारेण परिणमनं विपरिणामो वस्तूनामिति गम्यते, य्था॥1॥ "सव्वट्ठाणाई असासयाईइह चेव देवलोगे य । सुरासुरनराईणं रिद्धिविसेसा सुहाई॥" - 'असुभेऽत्ति अशुभत्वं संसारस्येति गम्यते, यथा - ॥ 1 ॥ "धी संसारो जमिजुयाणओ प्र्म्रूव्ग्ब्वियो। मरिऊण जायै किमी तत्येव कडेवरे निये|" - तथा अपाया आश्रवाणामिति गम्यते, य्था॥1॥ "कोहो य माणो य अनिग्गहीया, माया य लोभो य पवद्यमाणा । चत्तारिएए कसिणा कसाया, सिंचंति muulaaii-punbbhvss||" // 1 // (iha गाथा -)"आसवदारावाए तह संसारासुहानुभावं च । भवसंताणमनंतं वत्थूणं विपरिणामं च । / " इति, - ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्रमू. (262) चउब्विहा देवाण ठिती paM0 20 - देवे नाममेगे 1 देवसिणाते नाममेगे 2 देवपुरोहिते नाममेगे 3 देवपज्जलणे नाममेगे 4, चउविधे संवासे paM0 taM0 - देवे नाममेगे देवीए सद्धिं संवासं गच्छेजा, देवे नाममेगे छवीते सद्धिं संवासं गच्छेज्जा, छवी नाममेगेदेवीए सद्धिं संवासं गच्छेजा, छवी नाममेगे छवीते सद्धिं संवासंगच्छेज्जा वृ. स्थितिः-क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव, देवः सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित्स्नातकः-प्रधान, देवएव देवानां वास्नातक इति विग्रहः, एवमुत्तरत्रापि, नवरंपुरोहितः-शान्तिकर्मकारी 'पज्जलणे त्तिप्रज्वलयति-दीपयति वर्णवादकरणेन मागधवदिति प्रज्वलन इति|devsthitiprstaavaattdvishessbhuutsNvaassuutrm, एतच्च व्यक्तं, किन्तुसंवासो-मैथुनार्थं संवसनं, chavi'ttitvaktadyogAdaudArikazarIraMtadvatI नारी तिरश्ची वातद्वान्नरस्तिर्यग्वाछविरित्युच्यते अनन्तरं संवास उक्तः, स च वेदलक्षणमोहोदयादिति मोहविशेषभूतकषायप्रकरणमाह -- मू. (263) चत्तारिकसाया paM020-कोहकसाए मानकसाए मायाकसाए लोभकसाए, एवं नेरइयाणं जाव वेमाणयाणं 24, चौपतिहिते कोहे paM0 20 - आतपैहितै परपतिहिए तदुभयपैहित अपतिहिए, एवं नेरइयाणं जाव वेमाणियाणं 24, एवं जाव लोभे, वेमाणियाणं 3 14 Page #213 -------------------------------------------------------------------------- ________________ 210 स्थानाङ्ग सूत्रम् 4/1/262 24, चौहिं ठाणेहिं क्रोधुप्पत्ती सिता, taM0- खेत्तं पडुचा वत्थु पडुच्चा सरीरं पडुचा उवहिं पडुच्चा, एवं नेरइयाणं जाव वेमाणियाणं 24, एवं जाव लोभ0 वेमाणियाणं 24, चउव्विधे कोहे paM0 taM0 - अनंताणुबंधिकोहे अपचक्खाणकोहे पच्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जाव वेमाणियाणं 24, एवं जाव लोभे, वेमाणियाणं 24, चडव्विहे कोहे paM0 taM0 - आभोगनिव्वत्तिए अणाभोगनिव्वत्तिते उवसंते अनुवसंते, एवं नेरइयाणं जाव वेमाणियाणं 24, एवं जाव लोभे जाव वेमाणियाणं 24 -- वृ. 'चत्तारि कसाये ऽत्यादि, तत्र कृषन्ति-विलिखन्ति कर्म्मक्षेत्रं सुखदुःखफलयोग्यं कुर्व्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कषायाः, उक्तं ca"suhadukkhabahusaIyaM कम्म खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति वुच्चंति ॥ " 119 11 अथवा कषति - हिनस्ति देहिन इति कषं कर्म भवो वा तस्याया लाभहेतुत्वात् कषं वा आययन्ति गमयन्ति देहिन इति कषायाः, उक्तं च - 11911 "कम्मं कसं भवो वा कसमाऔ सिं जओ कसायातो । कसमाययंति व जओ गमयंति कसं कसायत्ति । / " इति, तत्र क्रोधनं क्रुध्यति वा येन स क्रोधः क्रोधमोहनीयोदयसम्पाद्यो जीवस्य परिणतिविशेषः कोधमोहनीय कर्मैव येति, एवमन्यत्रापि, नवरं जात्यादिगुणवानहमेवेत्येवं मननम् - अवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसन वञ्चनमित्यर्थो मीयते वाऽनयेति माया, तथा लोभनमभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः । 'eva'miti यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति । 'चउप्पइट्ठिए ऽत्ति चतुर्षु आत्मपरोभयतदभावेषु प्रतिष्ठितः चतुः प्रतिष्ठितः, तत्र 'आयपैडिए' त्ति आत्मापराधेनैहिकामुष्मिकापायदर्शननादात्मविषय आत्मप्रतिष्ठितः परेणाक्रोशादिनोदीरितः परविषयो वा परप्रतिष्ठितः आत्मपरविषय उभयप्रतिष्ठितः आक्रोशादिकारणनिरपेक्षः केवलं क्रोधवेदनीयोदयाद् यो भवति सोऽप्रतिष्ठितः, ॥ 1 ॥ ( उक्तं च - ) "सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमञ्च निरुपक्रमं च ध्ष्टं यथाऽऽयुष्कम् ॥ " इति, अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो, न तु सर्वथा अप्रतिष्ठितः, चतुः प्रतिष्ठितत्वस्याभावप्रसङ्गादिति । एकेन्द्रियविकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वं पूर्वभवे तत्परिणामपरिणतारणेनोत्पन्नानामिति, एवं मानमायाली मैर्दण्डकत्रयमपरमध्येतव्यमिति, क्षेत्रं नारकादीनां 4 स्वं स्वमुत्पत्तिस्थानं प्रतीत्य- आश्रित्य एवं वस्तु सचेतनादि 3 वास्तु वा-गृहम् शरीरं दुःसंस्थितं विरूपं उपधिर्यद्यस्योपकरणं, एकेन्द्रियादीनां भवान्तरापेक्षयेति, एवं मानादिभिरपि दण्डकत्रयं, अनन्तं वमनुबध्नाति - अविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी अनन्तो वाऽनुबन्धोऽस्येत्यनन्तानुबन्धी- सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चारित्रमोहोनीयत्वात् तस्य, न चोपशमादिभिरेव चारित्री अलपत्वाद्यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेणं Page #214 -------------------------------------------------------------------------- ________________ स्थानं-4, - उद्देशकः-1 211 चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवद्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, ननु 'पढमिल्लुयाण उदए नियमेत्यादि विरुध्यते, चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेः, अत एव सप्तविधंदर्शनमोहनीयमेकविसतिविधंचारित्रमोहनीयमितिमतंसङ्गतमाभातीति, अत्रोच्यते, पढमेल्लुयाणेऽत्यादि यदुक्तं तदनन्तानुबन्धिनांनसम्यक्त्वावारकतया किन्तु सम्यक्त्वसहभाव्युपशमाद्यावारकतया, अन्यथाऽनन्तानुबन्धिभिरेव सम्यक्त्वस्यावृतत्वात् किमपरेण मिथ्यात्वेनप्रयोजनं?,आवृतस्याप्यावरणेऽनवस्थाप्रसङ्गात्, तस्माद्यथा केवलियनाणलंभो नन्नत्य खए kasAyANaM'tti इह कषायाणां केवलज्ञानस्यानावारकत्वेऽपि कषायक्षयः केवलज्ञानकारणतयोक्तः, तस्मिन्नेवतस्य भावाद्, एवमनन्तानुबन्धिक्षयोपशम एव सम्यक्त्वलाभ उच्यते, तस्मिन् सति तस्य भावाद्, यतो नानन्तानुबन्धिषूदितेषु मिथ्यात्वं क्षयोपशममुपयाति, तदभावाच्च न सम्यक्त्वमिति, यच्च सप्तविधं सम्यग्दर्शनमोहनीयमिति मतान्तर तत्सम्यकत्वसहचरितत्वेनोपशमादिगुणानां सम्यक्त्वोचारादिति मन्यामह इति, न विद्यते प्रत्याख्यानम्-अणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो-देशविरत्यावारकः, प्रत्याख्यानम् आमर्यादया सर्वविरतिरूपमेवेत्यर्थो वृणोतीति प्रत्याख्यानावरणः सञ्जवलयतिदीपयति सर्वसावधविरतिमपीन्द्रियार्थसम्पाते वा सजवलति-दीप्यत इति सजवलनःयथाख्यातचारित्रावारकः, एवं मानमायालोभेष्वप्यनन्तानुबन्ध्यादिभेदेचतुष्टयमध्येतव्यमिति, एषं निरुक्तिः पूज्यैरियमुक्ता -- ॥ 1 ॥ "अनन्तान्यनुबघ्नन्ति, यतो जन्मानि भूतये । अतोऽनन्तानुबन्ध्याख्या, क्रोधाद्याऽऽघेषु दर्शिता । / ॥ 2 ॥ नाल्पमप्युत्सहेद्येषां, प्र्त्याख्यान्मिहोद्यात्। अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता । / सर्वसावधविरतिः, प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता । / ॥ 4 ॥ शब्दादीन् विषयान्प्राप्य, सावलन्ति यतो मुहुः । अतः सञ्जवलनाह्वानं, चतुर्थानामिहोच्यते । / ' इति, ___एवं मानादिभिर्पिद्न्न्द्द्क्त्र्य्म्|'आभोग्निव्व्त्तिएऽत्तिआभोगो-ज्ञ्यान्ण्तेन् निर्वतितोयजानन् कोपविपाकादि रुष्यति, इतरस्तु यदजानन्निति, उपशान्तः-अनुदयावस्थः, तत्प्रतिपक्षोऽनुपशान्तः, एकेन्द्रियादीनामाभोगनिवर्तितः संनिपूर्वभवापेक्षया,अनाभोगनिवर्त्तितस्तुतद्भवापेक्षयाऽपि,उपशान्तोनारकादीनां विशिष्टोदयाभावात् अनुपशान्तो निर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् । इदानीं कषायाणामेव कालत्रयवर्तिनः फलविशेषा उच्यन्ते म. (26) जीवा गं चौहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिसु. taM0 - कोहेणं माणेणं मायाए लोभेणं, एवं जाव वैमाणियाणं 24, एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं, तिन्निदंडगा, एवं उवचिणिंसु उवचिणति उवचिणिस्संति, बंधिसु 3, उदीरिंसु Page #215 -------------------------------------------------------------------------- ________________ 212 स्थानाङ्ग सूत्रम् 4/1/264 3 येसु 3 निजरेंसु निजेरेति, निज्जरिस्संतिआव वैमाणियाणं, जावमेक्कैक्के पदे तिनि 2 दंडगा भाणियव्वा, जाव nijjrissNti। vR. 'जीवाण' मित्यादिगतार्थं, नवरम् चयनं कषायपरिणतस्य कर्म्मपुद्गलोपादानमात्रं उपचयनं-चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवं प्रथमस्थितौ बहुतरं कर्म्मदलिकं निषिञ्चति, ततो द्वितीयायां विशेषहीनं, एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्जति, उक्तं च - '"मोत्तूण सगमबाहं पढमाइ ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावक्कोसंति सव्वेसिं ॥ " इति, 119 ॥ M बन्धनं-तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनमिति, उदीरणम्- अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति, वेदनं-स्थितिक्षयादुदयप्राप्तस्य कर्म्मणं उदीरणाकरणेन वोदयभावमुपनीतस्यानुभवनमिति, निर्जरा-कर्म्मणोऽकर्म्मत्वभवनमिति, इह च देशनिर्ज रैव ग्राह्या, सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात्, क्रोधादीनां च तदकारणत्वात्, क्रोधादिक्षयस्यैव तत्कारणत्वादिति, इह प्रज्ञापनाधीता saGgrahagAthA"AyapaiTThiya 1 खेत्तं पडु 2 नंतानुबंधि 3 आभोगे 4 / चिणौवचिणबंध उदीर वेय तह निजरा चेव ॥ 1 ॥ " इति । अनन्तरं निर्जरोक्ता, सा च विशिष्टा प्रतिमाद्यनुष्ठानाद्मवतीति प्रतिमासूत्रत्रयं, मू. (265) चतारि पडिमाओ paM0 taM0 - समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा, चत्तारि पडिमाओ paM0 taM0 - भद्दा सुभद्दामहाभद्दा सव्वतोभद्दा, चत्तारि पडिमातो paM0 taM0 - खुड्डिया मोयपडिमा महल्लिया मोयपडिमा जवमज्झा वैरमज्झा 11911 वृ. तद् द्विस्थानकाघीतमपीहाधीयते, चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य पूर्ववदनुसर्त्तव्या, किन्तु स्मरणाय किञ्चिदुच्यते-समाधिः श्रुतं चारित्रं च तद्विषया प्रतिमा-प्रतिज्ञा अभिग्रहः समाधिप्रतिमा द्रव्यसमाधिर्वा प्रसिद्धस्तद्विषया प्रतिमा- अभिग्रहः समाधिप्रतिमा एवमन्या अपि, नवरमुपधानं तपः विवेकः - अशुद्धातिरिक्तभक्तपानवस्त्रशरीरतन्मलादित्यागः 'विउरसग्गे' त्ति कायोत्सर्गः । तथा पूर्वादिदिक्चतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्गो भद्रेति, अहोरात्रद्वयेन चास्याः समाप्तिरिति, सुभद्राऽप्येवंभूतैव सम्भाव्यते, न च ध्ष्टेति न लिखितेति, एवमेव चाहोरात्रप्रमाण: कायोत्सर्गो महाभद्रा, चतुर्भिश्चाहोरात्रैरिय समाप्यते यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः सा सर्व्वतोभद्रा, सा च दशभिरहोरात्रैः समाप्यत इति । मोयप्रतिमा - प्रश्रवणप्रतिज्ञा सा च क्षुल्लिका या षोडशभक्तेन समाप्यते महती तु याऽष्टादशभक्तेनेति, यवमध्या या यववद्दत्तिकवलादिभिराद्यन्तयोर्हीना मध्येच वृद्धेति, वज्रमध्या तु याऽद्यन्तवृद्धा मध्ये हीना चेति । प्रतिमाश्च जीवास्तिकाये एवेति नद्विपर्ययस्वरूपाजीवास्तिकायसूत्र मू. (266) चत्तारि अस्थिकाया अजीवकाया paM0 taM0-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए, चत्तारि अत्थिकाया अरूविकाया paM0 taM0-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए । Page #216 -------------------------------------------------------------------------- ________________ स्थानं 4, उद्देशक:- 9 * 213 वृ. 'atthikAya'tti अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः, ते चाजीवकायाः अचेतनत्वात् । अस्तिकाया मूर्त्तामूर्त्ता भवन्तीत्य-मूर्त्तप्रतिपादनायारूप्यस्तिकायसूत्रं, रूपं मूर्त्तिर्वर्णादिमत्त्वं तदस्ति येषां ते रूपिणस्तत्पर्युदासादरूपिणः - अमूर्त्ताइति । अनन्तरं जीवास्तिकाय उक्तः, तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रं मू. (267) चत्तारि फला paM0 taM0-आमे नामं एगे आममहुरे 9 आमे नामंएगेपक्कमहुरे 2 पक्कै नाममेगे आममहुरे 3 पक्के नाममेगे पक्कमहुरे 4, एवामेव चत्तारि पुरिसजाता paM0 taM0-आमे नाममेगे आममहुरफलसमाणे, 4 वृ. आमम् अपक्वं सत् आममिव मधुरम् आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्वमिव मधुरमत्यन्तमधुरमित्यर्थः, तथा पक्वं सत् आममधुरं प्राग्वत्, तथा पक्वं सत् पक्वमधुरं प्राग्वदेवेति, पुरुषस्तु आमो-वयः श्रुताभ्यामव्यक्तः आममधुरफलसमानः, , उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात्, तथा आम एव पक्वमधुरफलसमानः- पक्वफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पक्वेऽन्यो वयः श्रुताभ्या परिणतः आममधुरफलसमानः, उपशमादिमाधुर्यस्याल्पत्वात्, तथा पक्वस्तथैव, पक्वमधुरफलसमानोऽपि तथैवेति । अनन्तरं पक्वमधुर उक्तः, स च सत्यगुणयोगात् भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह मू. (268) चउव्विहे सच्चे paM0 taM0 काउज्जयया भासुज्जयया भावजयया अविसंवायणाजोगे, चउव्विहे मोसे paM0 taM0-काय अनुज्जुयया भासानुज्ञुयया भावानुज्ञुयया विसंवादणाजोगे, चउव्विहे पणिहाणे paM0 taM0-मणपणिहाणे वैपणिहाणे कायपणिहाणे उवकरणपणिधाणे, एवं नेरइयाणं पंचिंदियाणं जाव वेमाणियाणं 24, चउव्विहे सुप्पणिहाणे paM0 taM0-मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे, एवं संजयमणुस्साणवि, चउव्विहे दुप्पणिहाणे, paM0 taM0 मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं 24 घृ. 'चउव्विहे सच्चे' इत्यादीनि गतार्थानि, नवरमृजुकस्य अमायिनो भावः कर्म्म वा ऋजुकता कायस्य ऋजुकता कायर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाङ्मनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना तद्विपक्षेण योगः-सम्बन्धो' विसंवादनायोग इति, 'मोसे' त्ति मृषाऽसत्यं कायस्यानृजुकतेत्यादि वाक्यम् । प्रणिधिः प्रणिधानंप्रयोगः, तत्र मनसः प्रणिधानम् - आर्त्तरौद्रधर्म्मादिरूपतया प्रयोगो मनःप्रणिधानम्, एवं वाक्काययोरपि, उपकरणस्य-लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधानंप्रयोग उपकरणप्रणिधानं । 'एव' मिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विंशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्ताना मेवमेवेति, एकेन्द्रियादीनां मनः प्रभृतीनासम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्प्रणिधानञ्चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं मनः प्रभृतीनां प्रयोजनं सुप्रणिधानमिति । इदं च सुप्रणिधानं Page #217 -------------------------------------------------------------------------- ________________ 214 स्थानाङ्ग सूत्रम् 4/1/268 चतुर्विंशतिदण्डकनिरूपणायां मनुष्याणां तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह- 'एवं saMjaye;tyAdi, दुष्प्रणिधानसूत्रं सामान्यसूत्रवत् नवरं दुष्प्रणिधानमसंयमार्थ मनःप्रभृतीनां प्रयोग इति। पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्दश मू. (269) चत्तारि पुरिसजाया paM0 taM0-आवातभद्दते नाममेगे नं संवासभहते 1, संवासभैते नाममेगेनो आवातभद्दए 2, एगे आवातभद्दतेविसंवासभैतेवि3 एगेनो, आवातभद्दते नो वा संवासभहते 4,1, चत्तारि पुरिसजाया paM0 20-अपणो नाममेगे वजं पासति नो परस्स, परस्स नाममेगे वजं पासति 4,2 ___चत्तारि पुरिसजाया paM0 20-अप्पणो नाममेगे वजं उदीरेइ नो परस्स 4, 3 अप्पणी नाममेगे वजं उवसामेति नो परस्स 4, 4, चत्तारि पुरिसजाया paM0 20-अब्भुढेइ नाममेगे णो अब्भुट्ठावेति, 5, एवं वंदति नाममेगे नो वंदावेइ 6, एवं सकारेइ7 सम्माणेति 8 पूएइ 9 वाएइ 10 पडिपुच्छति 11 पुच्छइ 12 वागरेति, 13, सुत्तधरे नाममेगेनो अत्यधरे अत्यधरे नाममेगे नो सुत्तधरे 14 वृ.सुगमानि, नवरमापतनमापातः-प्रथममीलकःतत्र भद्रको-भद्रकारीदर्शनालापादिना सुखकरत्वात, संवासः चिरंसहवासस्तस्मिन्न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया नो आपातभद्रकः अनालापकठोरालापादिना, एवं द्वाव्न्यौ। _ 'vajaM'tivarNyata इति vaya'mavayaMvAakAralopAt, वज्रवद्वजंवा गुरुत्वाद्धिंसाऽनृतादि पापकर्मतदात्मनः सम्बन्धि कलहादौपश्यति, पश्चात्तापान्वितत्वात्, नपरस्य,तंप्रत्युदासीनत्वात्, अन्यस्तुपरस्य नात्मनः, साभिमानत्वात्, इतर उभयोः,निरनुशयत्वेन यथावद्वस्तुबोधात, अपरस्तु नोभयविमूढत्वात् इति । दृष्ट्वा चैक आत्मनः सम्बन्धि अवद्यमुदीरयति-भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्तयत्यथवा वज्र-कर्म तदुदीरयति-पीडोत्पादननेन उदये प्रवेशयतीति, एवमुपशमयति-निवर्त्तयति पापं कर्म वा॥ _ 'abmuDhei'tti अभ्युत्थानं करोति न कारयति परेण, संविग्नपाक्षिको लघुपर्यायो वा, कारयत्येवगुरुः, उभयवृत्तिवृषभादिः, अनुभयवृत्तिर्जिनकल्पिकोऽविनीतो वेति । एवं वन्दनादिसूत्रेष्वपि, नवरं वन्दते द्वादशावादिना, सत्करोति वस्त्रादिदानेन, सन्मानयति स्तुत्यादिगुणोऋतिकरणेन, पूजयति उचितपूजाद्रव्यैरिति, वाचयति-पाठयति, नोवायावेइ आत्मानमन्येनेति उपाध्यायादिः, द्वितीये शैक्षकः, तृतीये क्वचित् ग्रन्थान्तरेऽनधीती, चतुर्थे जिनकल्पिकः । एवं सर्वत्रोदाहरणं स्वबुध्ध्या योजनीयम्, प्रतीच्छतीति सूत्रार्थी गृह्णाति, पृच्छति-प्रश्नयति सूत्रादि व्याकरोति-ब्रूते तदेवेति सूत्रधरः-पाठकः, अर्थधरोबोद्धा, anystuubhydhrH,cturthstujdditi| mU. (270) camarassa णं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपाला paM0 ta0-सोमे जमे वरुणे वेसमणे, एवं बलिस्सवि सोमे जमे वेसमणे वरुणे, धरणस्स कालपाले कोलपाले सेलपासे संखपाले, एवं भूयाणंदस्स चत्तारि कालपाले कोलपाले संखपाले सेलपाले, वेणुदेवस्स चित्तेविचित्तेचित्तपक्खेविचित्तपक्खेवेणुदालिस्स चित्तेविचित्तेविचित्तपक्खे चित्तपक्खे हरिकंतस्स Page #218 -------------------------------------------------------------------------- ________________ स्थान- 4,-उद्देशकः -1 215 पभे सुप्पभे पभकते सुप्पभकते हरिस्सहस्स पभे सुप्पभे सुप्पभकते पभकते अग्गिसिहस्स तेऊ तेउसिहे तेउकंते तेउप्पभे अग्गिमाणवस्स तेऊतेउसिहे तेउपभे तेउकते पुनस्स लए लयंसे रूदकंते रूदप्पभे, एवं विसिहस्सस्ते रूतंसे सतप्पभे ख्यकते, जलकंतस्सजलेजलैतेजलकंतेजलप्पभे जलप्पहस्स जले जलरते जलप्पहे जलकंते, अमितगतिस्स तुरियगती खिप्पगती सीहगती सीहविक्रमगती अमितवाहणस्स तुरियगती खिप्पगती सिहविक्कमगती सीहगती वेलंबस्स काले महाकाले अंजणे रिडेपभंजणस्स काले महाकाले रिटेअंजणे, धोसस्स आवतेवियावत्तेनंदियावत्ते महानंदियावते महाघोसस्स आवते वियावत्ते महाणनंदियावत्ते नंदियावत्ते 20, सक्कस्स सोमे जमे वरुणे वेसमणे, ईसाणस सोमे जमे वेसमणे वरुणे, एवं एगंतरिता जावच्चुतस्स, चउब्विहा वाउकुमारा0 paM0 20-काले महाकाले वेलंबे प्भ्ण्ज्ञ्ने। वृ. पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, नवरंइन्द्रः परमैश्वर्ययोगात्प्रभुमहान् वागजेन्द्रवत्, राजातुराजानाद्दीपनात्शोभावत्वादित्यर्थः आराध्यत्वाद्वा, एकार्थी वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवं एकंतरियत्ति, यन्नामानः शक्रस्यतन्नामान एवसनत्कुमारब्रह्मलोकशुक्रप्राणतेन्द्राणां तथा यन्नामान ईशानस्य तत्रामान एव माहेन्द्रलान्तकसहाराच्युतेन्द्राणामिति । कालादयः पातालकलशस्वामिन इति । मू. (271) चउब्बिहा देवा paM0-भवणवासी वाणमंतरा जोइसिया विभान्न्वासी। वृ. चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रं,म.(272) चउबिहे पमाणे paM0-दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भाव्प्प्मान्न्। वृ. तत्र प्रमिति प्रमीयते वा-परिच्छिद्यते येनार्थस्तत् प्रमाणं, तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्डहस्ताङ्गुलादिभिः द्रव्यस्य वा जीवादेः द्रव्याणां वाजीवधर्माधर्मादीनांद्रव्येवापरमाण्वादौपर्यायाणांद्रव्येषुवा तेष्वेवतेषामेवप्रमाणंद्रव्यप्रमाणं, एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा-प्रदेशनिष्पन्न विभागनिष्पनं च, तत्र आद्यं परमाण्वाद्यनन्तप्रदेशिकान्तं, विभागनिष्पन्न पञ्चधा-मानादि, तत्रमानंधान्यमानं सेतिकादि रसमानं कर्षादि 1 उन्मानंतुलकर्षादिर अवमानंहस्तादि3गणितमेकादि4 प्रतिमानगुलावल्लादिति 5 क्षेत्रम्-आकाशं तस्य प्रमाणं द्विधा-प्रदेशनिष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्घयाप्रदेशावगाढान्तं, विभागनिष्पन्नमङ्गुल्यादि, कालः-समयस्तन्मानंद्विधा प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्ख्येयसमयस्थित्यन्तं विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशोजीवादिद्रव्यविशेषकत्वेनानयोस्तत्पर्यायताऽपीतिद्रव्यविशिष्टताख्यापनार्थः, भाव एव भावानां वा प्रमाणं भावप्रमाणं गुणनयसङ्ख्यामभेदभिन्नं, तत्र गुणा-जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञानं प्रत्यक्षानुमानोपमानागमरूपं प्रमाणमिति, नया-नैगमादयः, सङ्ख्याएकादिकेति । / देवाधिकारे एवेदं सूत्रचतुष्टयं मू. (273) चत्तारि दिसाकुमारिमहत्तरियाओ paM0 20-रूया रूयंसा सुरुवा रूयावती, चत्तारि विजुकुमारिमहत्तरियाओ paM0 taM0-चित्ता चित्तकणगा सतेरा सोताम्न्नी। 1. 'चत्तारिदिसा' इत्यादि सुगम, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च-प्रधानतमास्तासां Page #219 -------------------------------------------------------------------------- ________________ 216 स्थानाङ्ग सूत्रम् 4/1/273 वामहत्तरिका दिक्कुमारीमहत्तारिकाः, एतामध्यरुचकवास्तव्याअर्हतोजातमात्रस्य नालकल्पनादि कुर्वन्तीति, विद्युत्कुमारीमहत्तरिकास्तु विदिग्रुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति । मू. (274) सक्कस्स णं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाई ठिती paM0, ईसाणस्स देविंदस्स देवरन्नो मज्झिमपरिसाए देवीणं चत्तारि पलिओक्माइं ठिई pN0॥ घृ. एते च देवाः (स्थितिः) मू. (275) चउब्बिहे संसारे paM0 -दव्वसंसारे खेत्तसंसारे कालसंसारे भाव्स्ण्सारे। वृ. संसारिण इति संसारसूत्रं, तत्र संसरणम्-इतश्चेतश्च परिभ्रमणं संसारः, तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वाजीवपुद्गललक्षणानां यथायोगं भ्रमणं द्रव्यसंसारः, तेषामेव क्षेत्रे-चतुर्दशरञ्वात्मके यत्संरणं स क्षेत्रसंसारः, यत्र वा क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि, कालस्य-दिवसपक्षमासर्वयनसंवत्सरादिलक्षणस्यसंसरणं-चक्रन्यायेनभ्रमणंपल्योपमादिकालविशेषविशेषितंवायत्कस्यापिजीवस्य नरकादिषु स कालसंसारः, यस्मिन् वा काले-पौरुष्यादिके संसारो व्याख्यायतो स कालोऽपि संसार उच्यते अभेदाद्यथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति, तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीवपुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानां वौदयिकादीनां वर्णादीनां वा संसरणपरिणामो भावसंसार इति। अयश्च द्रव्यादिसंसारोऽनेकनौष्टिवादे विचार्यते इति टिवादसूत्रंमू. (276) चउबिहे दिद्विवाए paM0 taM0-परिकम्मंसुताई पुब्बगए अनुजोगे। वृ. 'चउव्विहे दिहिवाए' इत्यादि, तत्र ईष्टयो दर्शनानि-नया उद्यन्ते-अभिधीयन्ते पतन्ति वा-अवतरन्तियस्मिन्नसौष्टिवादोष्टिपातोवा-द्वादशमङ्गम्, तत्रसूत्रादिग्रहणयोग्यतासंपादनसमर्थं परिकर्म गणितपरिकर्मवत्, तन्त्र सिद्धसेनिकादि, सूत्राणिति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनया द्यर्थसूचनात् सूत्राणीति, समस्तश्रुतात्पूर्वं करणात् पूर्वाणि, तानि चोत्पादपूर्वादीनि चतुर्दशेति, एतेषां चैवं नामप्रमाणानि, त्द्य्था॥1॥ "उपाय 1 अग्गोणीयं 2 वीरियं 3 अस्थिनस्थि उपवायं 4 / ___ नाणपवार 5 सञ्चं 6 आयपवायं च 7 कम्मं च 8 ॥ 2 ॥ पुव्वं पराक्खाणं 9 विजनुवायं 10 अवंझ 11 पाणाउं 12 / फिरियाविसालपुव्वं 13 चोद्दसमं बिंदुसारंतु 14 ॥ 3 ॥ उपाये पयकोडी 1 अग्गेणीयंमिछन्नौइलक्खा 2 / विरियम्मि सयरिलक्खा 3 सहिलक्खा उ अस्थिनयिम्मि 4 ॥ 4 ॥ एगहापौणा कोडी नाणपवायंमि होइ पुव्वं 5 / एगा पयाण कोडी छच्च पया सच्चवायंमि छब्बीसं कोडीओ आयपवायमि होइप्य्स्ण्खा7| कम्मपवाए कोडी असीती लक्खेहिं अब्महिआ 8 चुलसीइ सयसहस्सा पञ्चक्खाणंमि वनिया पुव्वे । एक्का पयाण कोडी दससहसहिया य अनुवाए 10 Page #220 -------------------------------------------------------------------------- ________________ स्थानं 4, उद्देशक: 1 - - ॥ 7 ॥ // 8 // छवीसं कोडीओ पयाण पुव्वे अवंझनामंमि 11 / पाणाउम्मिय कोडी छप्पणलकखेहि अब्महिया 12 नवकोडीओ संखा किरियविसालंमि वन्निया गुरुणा 13 / अद्धत्तेरसलक्खा पायसंखा बिण्दुसार्म्भि॥ इति, तेषु गतं प्रविष्टं यत् श्रुतं तत्पूर्वगतं पूर्वाण्येव, अङ्गप्रविष्टमङ्गानि यथेति, योजनं योगः अनुरूपोऽनुकूलो वा सूत्रस्य निजेनाभिधेयेन सह योग इत्यनुयोगः, सचैकस्तीर्थकराणां प्रथमसम्यकत्वावाप्तिपूर्वभवादिगोचरो यः स मूलप्रथमानुयोगोऽभिधीयते यस्तु कुलकरादिव - क्तव्यता गोचरः स गण्डिकानुयोग इति । पूर्वगतमनन्तरमुक्तं, - मू. (277) चउव्विहे पायच्छित्ते paM0 taM0-नाणपायच्छित्ते दंसणपायच्छिते चरित्तपायच्छित्ते चियत्तकिखपायच्छित्ते, 1 / चउव्विहे पायच्छित्ते paM0 taM0-परिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते पलिउंचणापायच्छित्ते 2 / 217 वृ. तत्र च प्रायश्चित्तप्ररूपणाऽऽसीदिति प्रायश्चित्तसूत्रद्वयं, तत्र ज्ञानमेव प्रायश्चित्तं, यतस्तदेव पापं छिनत्ति प्रायः चित्तं वा शोधयतीति निरुक्तिवशात् ज्ञानप्रायश्चित्तमिति, एवमन्यत्रापि, वियत्तकिच्चे' ति व्यक्तस्य भावतो गीतार्थस्य कृत्यं करणीयं व्यक्तकृत्यं प्रायश्चित्तमिति, गीतार्थो हि गुरुलाघवपर्यालोचनेन यत् किञ्चन करोति तत्सर्वं पापविशोधकमेव भवतीति, अथवा ज्ञानाद्यतिचारविशुद्धये यानि प्रायश्चित्तान्यालोचनादीनि विशेषतोऽभिहितानि तानि तथा व्यपदिश्यन्ते, 'वियत्ते ऽति विशेषेण अवस्थाद्योचित्येन विशेषानभिहितमपि दत्तंवितीर्णमभ्यनुज्ञातमित्यर्थः, यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यम्-अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चित्तमेव, 'चियत्तकिच्चे' त्ति पाठान्तरतस्तु प्रीतिकृत्यं वैयावृत्त्यादीति, प्रतिषेवणमासेवनमकृत्यस्येति प्रतिषेवणा, सा च द्विधा - परिणामभेदात् प्रतिषेवणीयभेदाद्वा, तत्र परिणामभेदात्, - ॥ 1 ॥ 119 11 "पडिसेवणा उ भावो सो पुण कुलसोव्व hojja'kusalo वा । कुसलेण होइ कप्पो अकुसलपरिणामओ दप्पो " - प्रतिषेवणीयभेदात्तु - "मूलगुणउत्तरगुणे दुविहा पडिसेवणा समासेणं 1 / मूलगुणे पंचविहा पिंडविसोहाइगी इयरा " - तस्यां प्रायश्चित्तमालोचनादि, तच्चेदम् ॥ 1 ॥ " आलोयण 1 पडिकमणे 2 मीस 3 विवेगे 4 तहा विउस्सग्गे 5 / तव 6 छेय 7 मूल 8 अनवट्टया य 9 पारंचिए 10 चेव " इति प्रतिषेवणाप्रायश्चित्तं 1, संयोजनम् - एकजातीयातिचारमीलनं संयोजना यथा शय्यातरपिण्डो गृहीतः सोऽप्युदकार्ब्रहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधाकर्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तम्, तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं पुनः पञ्चदशरात्रिन्दिवमेवं यावत्षण्मासात् ततस्तस्याधिकं तपो देयं न भवति अपि - Page #221 -------------------------------------------------------------------------- ________________ 218 तु शेषतपांसि तत्रैवान्तर्भावनीयानि, इह तीर्थे षण्मासान्तत्वात् तपस इति, उक्तं ca"paMcAIyArovaNa नेयव्वा जाव होंति छम्मासा । 119 11 तेण पर मासियाणं छण्हुवरिं जोसणं कुजा " इति, स्थानाङ्ग सूत्रम् 4/1/277 आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति तथा परिकुञ्चनम् अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चना परिवञ्चना वा, उक्तं ca"davve खेत्ते काले भावे पलिउंचणा चउवियप्प" त्ति, तथाहि ॥ 1 ॥ सच्चित्ते अचित्तं 9 जणवयपडिसेवियं च अद्धाणे 2 / सुभिक्खे यदुभिक्खे 3 हट्टेण तहा गिलाणेणं " इति, तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तं, विशेषोऽत्र व्यवहारपीढादवसेय इति । प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रम् मू. (278) चउव्विहे काले paM0 taM0 पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले । वृ. तत्र प्रमीयते - परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः, स च अद्धाकालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति, उक्तं ca"duviho पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव" इति, ॥ 1 ॥ यथा-यत्प्रकारं नारकादिभेदेनायुः कर्म्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृतिःबन्धनं तस्याः सकाशाद्य; कालो - नारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृतिकालः, अथवा यथाऽऽयुषो निर्वृतिस्तथा यः कालो - नारकादिभवेऽवस्थानं स तथेति, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्त्तनादिरूप इति उक्तं च ॥ 1 ॥ "आउयमेत्तविसिठ्ठो स एव जीवाण वत्तणादिमओ । भन्नै अहाउकालो वत्तै जो जच्चिरं जेणं " इति, मरणस्य-मृत्योः कालः समयो मरणकालः, अयमप्यद्धासमयविशेष एव, मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति, उक्तं च ॥ 1 ॥ "कालोत्ति मयं मरणं जह मरणं गओत्ति कालगओ । तम्हास कालकालो जो जस्स मओ मरणकालो " इति, तथा अद्धैव कालः अद्धाकालः, कालशब्दो हि वर्णप्रमाणकालादिष्वपि वर्त्तते, ततोऽद्धाशब्देन विशिष्यत इति, अयं च सूर्यक्रियावलिशिष्टो मनुष्यक्षेत्रान्तर्वर्त्ती समयादिरूपयोऽवसेयः, उक्तं च- 119 11 "सूरकिरियाविसिट्टो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भन्नै समयक्खेत्तंमि समयाइ समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरओसप्पिरियट्टा" इति । द्रव्यपर्यायभूतस्य कालस्य चतुःस्थानकमुक्तम्, इदानीं पर्यायाधिकारात् पुद्गलानां ॥ 2 ॥ Page #222 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशकः - 1 - पर्यायभूतस्य परिणामस्य तदाह मू. (279) चउव्विहे पोग्गलपरिणामे पन्नत्ते taM0-वन्नपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । -- बृ. 'चउव्विहे' इत्यादि, परिणामः अवस्थातोऽवस्थान्तरगमनम् उक्तं ca119 11 "परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः " इति, 219 तत्र वर्णस्य-कालोदेः परिणामः अन्यथा भवनं वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणामः एवमन्येऽपि । अजीवद्रव्यपरिणाम उक्तोऽधुना तु जीवद्रव्यस्य परिणाम विचित्रा सूत्रप्रपञ्चेनाभिधीयन्ते तत्र च - मू. (280) भरहेरवएसुणं वासेसु पुरिमपच्छिमवज्जा मज्झिमगा बावीसं अरहंता भगवंता चाउनामं धम्मं पनवेति, taM0 सव्यातो पाणातिवायाओ वेरमणं, एवं मुसावायाओ वेरमणं, सब्बातो अदिन्नादाणाओ वेरमणं सव्वाओ बहिद्धादाणा [परिग्गहा] ओ वेरमणं 1, सव्वेषु णं महाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, taM0-सव्वाती पाणातिवायाओ वेरमणं, जाव सव्वातो बहिद्धादाणाओ वेरमणं । ॥ 2 ॥ वृ. 'भरते' त्यादिसूत्रद्वयं व्यक्तमेव, किन्तु पूर्वपश्चिमवर्जाः, किमुक्तं भवति ? -मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशतिरिति, चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा 'बहिद्धादाणाओ ऽत्ति बहिर्द्धा मैथुनं परिग्रहविशेषः आदानं च परिग्रहस्तयोर्द्वन्द्वैकत्वमथवा आदीयत इत्यादानं परिग्राह्यं वस्तु तच्च धर्मोपकरणमपि भवतीत्यत आह-बहिस्तात्-धर्मोपकरणाद् बहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य प्राणातिपातादेश्चतुर्विधत्वात् चतुर्यामता धर्म्मस्येति, इयं चेह भावना-मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्म्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवबोद्धुं पालयितुं च न क्षमाःस, मध्यमविदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद्बोद्धुं वर्जयितुं च क्षमा इति, भवतश्चात्र zlokI"purimA उज्जुजड्डाउ, वक्कजड्डा य पच्छिमा । मज्झिमा उज्जुपन्ना u, तेण धम्मे दुहा कए पुरिमाणं दुव्विसोज्झो u, चरिमाणं दुरनुपालए । कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए " इति । 11911 अनन्तरोक्तेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गतिसुगती भवतः, तद्वन्तश्च ते दुर्गतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोर्दुर्गतसुगतानां च भेदान् सूत्रचतुष्टयेनाहमू. (281) चत्तारि दुग्गतीतो paM0 taM0-नेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गत 9, चत्तारि सोग्गई ओपं0 taM0-सिद्धसोंगती देवसोग्गती मणुयसोग्गती सुकुलपञ्चायाति 2, चत्तारि दुग्गती paM0 taM0-नेरइयदुग्गता तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता 3, चत्तारि सुग्गता paM0 taM0 - सिद्धसुगता जाव सुकुलपच्चायाया 4 / Page #223 -------------------------------------------------------------------------- ________________ 220 स्थानाङ्ग सूत्रम् 4/1/281 वृ. 'चत्तारी' त्यादि गतार्थम्, नवरं मनुष्यदुर्गतिः निन्दितमनुष्यापेक्षया देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति, 'sukulapaJcAyAi'tti देवलोकादौ गत्वा सुकुले-इक्ष्वाकादी प्रत्यायातिःप्रत्यागमनं प्रत्याजाति-प्रतिजन्मेति, इयञ्च तीर्थकरादीनामेवेति मनुष्यसुगते गभूमिजादिमनुजत्वरूपायाभिद्यते, दुर्गतिरेषामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गताः एवं sugtH। अनन्तरं सिद्धसुगता उक्ताः ते चाटकर्मक्षयात् भवन्त्यतः क्षयपरिणामस्य क्रममाह-- मू. (282) पढमसमयजिनस्स णं चत्तारि कम्मंसा खीणा भवंति-नाणावरणिशं दसणावरणिज्जं मोहणिजं अंतरातितं 1, उप्पननाणदसणधरेणंअरहा जिने केवली चत्तारि कम्मसे वेदेति, taM0-वेदणिजं आउयं नामंगोतं 2, पढमसमयसिद्धस्स णं चत्तारिकम्मंसा जुगवंखिजंति taM0-वेयणिज्जं आउयं नामंगोतं 3 वृ. 'पढमे त्यादि सूत्रत्रयं व्यक्तं, परं प्रथमः समयो यस्य स तथा स चासौ जिनश्चसयोगिकेवली प्रथमसमयजिनस्तस्य कर्मणः-सामान्यस्यांशाः-ज्ञानावरणीयादयो भेदाइति, उत्पन्नेआवरणक्षयाजाते ज्ञानदर्शने-विशेषसामान्यबोधरूपे धारयतीत्युत्पन्नज्ञानदर्शनधरोऽनेनानादिसिद्धकेवलज्ञानवतः सदाशिवस्यासद्भावं दर्शयति, न विद्यते रहः-एकान्तो गोप्यमस्य सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्कारित्वादित्यरहा देवादिपूजाऽर्हत्वेनार्हन्वा रागादिजेतृत्वाजिनः केवलानि-परिपूर्णानि ज्ञानादीनि यस्य सन्ति स केवलीति, सिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि व्यपदिश्यते । असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्यं तावचतुःस्थानकावतारित्वादाहमू. (283) चौहि ठाणेहिं हासुप्पत्ती सिता taM0-पासित्ता भासेत्ता सुणेत्ता संभरेत्ता वृ. 'cauhI'tyAdi, हसनं हासः-हासमोहोदयजनितो विकारस्तस्योत्पत्तिः-उत्पादः हासोत्पत्तिः pAsitta'tti 6ष्ट्वा विदूषकादिचेष्टांचक्षुषा, तथा भाषित्वा वाचा किञ्चित्तसूरिवचनं तथा श्रुत्वा श्रोत्रेण परोक्तं तथाविधवाक्यं तथा तथाविधमेव चेष्टावाक्यादिकं स्मृत्वा हसतीति शेषः, एवं दर्शनादीनि हासकरणानि भवन्तीति । असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्तदार्शन्तिकार्थवत्सूत्रद्वयम्, मू. (284) चउबिहे अंतरे paM0 20-कहतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इथिए वापुरिसस्सवाचउबिहे अंतरेपं0taM0-कटुतरसमाणे पम्हंतरसमाणेलोहंतरसमाणे प्त्य्र्ण्त्र्स्मान्ने। वृ.चउबिहे' इत्यादि, काष्ठस्यचकाष्ठस्यचेतिकाष्ठयोरन्तरं-विशेषोरूपनिर्माणादिभिरिति काष्ठान्तरमेवं पक्ष्म-कपासरूतादि पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिः लोहान्तरं अत्यन्तच्छेदकत्वादिभिःप्रस्तरान्तरं-पाषाणान्तरं चिन्तितार्थप्रापणादिभिरिति, एवमेव काष्ठाद्यन्तरवत, स्त्रिया वा स्त्र्यन्तरापेक्षया पुरुषस्य वा पुरुषान्तरापेक्षया, वाशब्दी स्त्रीपुंसयोश्चातुर्विध्यं प्रति निर्विशेषताख्यापनार्थी, काष्ठान्तरेण समानं-तुल्यमन्तरंविशेषो विशिष्टपदवीयोग्यत्वादिना पक्ष्मान्तरसमानं वचनसुकुमारतयैव लोहांतरसमानं स्नेहच्छेदेन परीषहादौ निर्भङ्गत्वादिभिश्च प्रस्तरान्तरसमानं चिन्तातिक्रान्तमनोरथपूरकत्वेन विशिष्टगुणवद्वन्धपदवीयोग्यत्वादिना चेति । मू. (285)चत्तारि भयगा paM0-दिवसभयते जत्ताभयते उच्चत्तभयते क्ब्बाल्भ्य्ते। वृ.अनन्तरमन्तरमुक्तमिति पुरुषविशेषान्तरनिरूपणाय भृतकसूत्रं,तत्रभ्रियते-पोष्यते Page #224 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशकः -1 - 221 स्मेति भृतः स एवानुकम्पितो भृतकः कर्म्मकर इत्यर्थः, प्रतिदिवसं नियतमूल्येन कर्म्मकरणार्थं यो गृह्यते स दिवसभृतकः 1 यात्रा - देशान्तरगमनं तस्यां सहाय इति भ्रियते यः स यात्राभृतकः 2 मूल्यकालनियमं कृत्वा यो नियतं यथावसरं कर्म्म कार्यते स उच्चताभृतकः, कब्बाडभृतकःक्षितिखानकः ओडादिः, यस्य स्वं कर्म्मार्प्यते द्विहस्ता त्रिहस्ता वा त्वया भूमिः खनितव्यैतावत्ते धनं दास्यामीत्येव नियम्येति, इह गाथे ॥ 2 ॥ "दिवसभयओ उ धेप्पइ छित्रेण धनेण कम्म एत्तियधनेणं । एचिरकालुञ्चत्ते कायव्वं कम्म जं बेंति " उक्तं लौकिकस्य पुरुषविशेषस्यान्तरमधुना लोकोत्तरस्य तस्यान्तरप्रतिपादनाय प्रतिषेविसूत्रं, - मू. (286) चत्तारि पुरिसजाता paM0 taM0-संपागडपडिसेवी नामेगे नो पच्छन्नपडिसेवी पच्छन्नपडिसेवी नामेगे नो संपागडपडिसेवी एगे संपागडपडिसेवीवि पच्छन्नपडिसेवीवि एगे नो संपागडपडिसेवी नो पच्छन्नपडिसेवी । वृ. तत्र सम्प्रकटम्-अगीतार्थसमक्षमकल्प्यभक्तादि प्रतिषेवितुं शीलं यस्य स सम्प्रकटप्रतिसेवीत्येवं सर्वत्र, नवरं प्रच्छन्नमगीतार्थासमक्षं, अत्र चाद्ये भङ्गकत्रये पुथलम्बनो कुशादिः निरालम्बनो वा पार्श्वस्थादिर्द्रष्टव्यः, चतुर्थे तु निर्ग्रन्धः स्नातको वेति, अन्तरादधिकारादेव देवपुरुषाणां स्त्रीकृतमन्तरं प्रतिपादयन्नाह - मू. (287) चमरस्स णं असुरिंदस्स असुरकुमाररत्रो सोमस्स महारन्नोचत्तारि अग्गमहिसीओ paM0 taM0-कणगा कणगलता चित्तगुत्ता वसुंधरा, एवं जमस्स वरुणस्स वेसमणस्स, बलिस्स णं वतिरोयनिंदस्स वतिरोयणरन्नो सोमस्स महारनो चत्तारि अग्गमहिसीओ paM0 taM0-मित्तगा सुभद्दा विजुत्ता असणी, एवं जमस्स वेसमणस्स वरुणस्स, घरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो कालवालरस महारनो चत्तारि अग्गमहिसीओ paM0 taM0- असोगा विमला सुप्पभा सुदंसणा, एवं जाव संखवालस्स, भूतानंदस्स णं नागकुमारिंदस्स नागकुमाररन्नो कालबालस्स महारन्नो चत्तारि अग्ग0 paM0 taM0- सुनंदा सुभद्दा सुजाता सुमना, एवं जाब सेलवालस्स जहा घरणस्स, एवं सव्वेसिं दाहिणिंद लोगपालाणं जाव घोसस्स जहा भूतानंदस्स एवं जाव महाघोसस्स लोगपालाणं, कालस्स पिसाइंदस्स पिसायरनो चत्तारि अग्गमहिसीओ paM0 taM0-कमला कमलप्पभा उप्पला सुदंसणा, एवं महाकालस्सवि, सुरूवस्स णं भूतिंदस्स भूतरनो चत्तारि अग्गमहिसीओ paM0 taM0- रूववती बहुरूया सुरूवा सुभगा, एवं पडिरूवस्सवि, पुन्नभद्दस्स णं जक्खिदस्स जक्खरनो चत्तारि अग्गमहिसीओ paM0 taM0- पुत्ता बहुपुत्तिता उत्तमा तारगा, एवं माणिभद्दस्सविस भीमस्स णं रक्खसिंदस्स रक्खसरनो चत्तारि अग्गमहिसीओ paM0 taM0-पउमा वसुमती कणगा रतणप्पभा, एवं महाभीमस्सवि, किंनरस्स णं किंनरिंदस्स चत्तारि अग्ग0 paM0 taM0-वडेंसा केतुमती रतिसेणा रतिप्पभा, एवं किंपुरिसस्सवि, सप्पुरिसस्स णं किंपुरिसिंदस्स0 चत्तारि अग्गमहिसीओ paM0 taM0 - रोहिणी नवमिता हिरी पुप्फवती, एवं महापुरिसस्सवि, अतिकायस्स णं महोरगिंदस्स चत्तारि अग्गमहिसीओ paM0 taM0-भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीतरतिस्स णं गंधव्विंदस्स Page #225 -------------------------------------------------------------------------- ________________ 222 चत्तारि अग्ग0 paM0 taM0- सुघोसा विमला सुस्सरा सरस्वती, एवं गीयजसस्सवि, चंदस्स णं जोतिसिंदरस जोतिसरत्रो चत्तारि अग्गमहिसीओ paM0 taM0-चंदप्पभा दोसिणाभा अझिमाली पभंकरा, एवं सूरस्सवि, नवरं सूरप्पभदोसिणाभा अचिमाली पभंकरा, इंगालस्स णं महागहस्स चत्तारि अग्गमहिसीओ paM0 taM0- विजया वेजयंति जयंती अपराजिया, एवं सव्वेसिं महग्गहाणं जाव भावकेउस्स, स्थान सूत्रम् 4/1/287 सक्करस णं देविंदस्स देवरश्नो सोमस्स महारत्रो चत्तारि अग्ग0 pa0 taM0- रोहिणी मयणा चित्ता सोमा, एवं जाव वेसमणस्स, ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारनो चत्तारि अग्ग0 paM0 taM0- पुढवी राती रयणी विज्जू, एवं जाव वरुणस्स । वृ. 'चमरस्से' त्यादिकमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम्, नवरं 'महारन्नो ऽत्ति लोकपालस्याग्रभूताः प्रधाना महिष्योराजभार्या अग्रमहिष्य इति, वैरोयणत्ति- विविधैः प्रकारै रोच्यन्ते - दीप्यन्त इति विरोचतनास्त एव वैरोचनाः-uttaradigvAsina'surAH तेषामिन्द्रः, धरणसूत्रे 'एव' मिति कालवालस्येव कोलपालशैलपालशङ्खपालानामेतन्नमिका एव चतनश्चतस्रो भार्याः, एतदेवाह - 'जाव संखवालरस त्ति, भूतनन्दसूत्रे 'एव' मिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयास्थाने चतुर्थो वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेवहरिकान्ताग्निशिखपूर्णजलकान्त- अतितगतिवेलम्बघोषाख्यानामिन्द्राणां ये लोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्यउदीच्यनागराजस्य तया शेषाणामष्टानामौदीच्येन्द्राणां वेणुदालिहरिस्सहाग्निमानवविशिष्टजलप्रभामितवाहनप्रभञ्जनहाघोषाख्यानां ये लोकपालास्तेषामपीति, एतदेवाह - 'जहा धरणरसे' त्यादि । मू. (288) चत्तारि गोरसविगतीओ paM0 taM0 खीरं दहिं सप्पिं नवनीतं, चत्तारि सिनेहविगइतीओ paM0 taM0 तेल्लं घयं वसा नवनीतं, चत्तारि महाविगतीओ paM0 taM0-महुं मंसं म नवनीतं वृ. उक्तं सचेतनानामन्तरमथान्तराधिकारादेवाचेतनविशेषाणां विकृतीनां गोरस्नेहमत्त्वलक्षणमन्तरं सूत्रत्रयेणाह - ' चत्तारी' त्यादि, गवां रसो गोरसः, व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः शरीरमनसोः प्रायो विकारहेतुत्वादिति, शेषं प्रकटम्, नवरं सर्पिः घृतम्, नवनीतं प्रक्षणं, स्नेहरूपा विकृतयः स्नेहविकृतयो वसा- अस्थिमध्यरसः, महाविकृतयो - महारसत्वेन महाविकारकारित्वात्, महतः सत्त्वोपघातस्य कारणत्वाच्चेति, इह विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते ॥ 2 ॥ ॥ 1 ॥ " खीरे 5 दहि 4 नवनीयं 4 घयं 4 तहा तेल्लमेव 4 gur3a 2 मज्जं 2 / महु 3 मंसं 3 चैव तहा ओगाहिमगं च दसमी उ ॥ गोमहिसुट्टपणं एलगखीराणि पंच चत्तारि । दहिमाइयाई जम्हा उट्टीणं ताणि नो हुंति ॥ चत्तारि होंति तेल्ला तिलायसिकुसुंभसरिसवाणं च । विगईओ सेसाई डोलाईणं na vigaio ॥ ॥ 3 // Page #226 -------------------------------------------------------------------------- ________________ स्थानं -4,-उद्देशकः-1 223 ॥ 4 ॥ दवगुलपिंडगुला दो मज्जं पुण कट्टपिट्ठनिष्फनं । मच्छियकोत्तियभामरमेयं च तिहामहं होइ॥ जलथलखहयरमंसंचम्मं वस सोणियं तिहेय्ण्पि। आइल्ल तिनि चलचल ओगाहिमगंच विगीओ। -आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्य्र्थ्ः॥1॥ "सेसा न होति विगई अजोगवाहीण ते उ क्प्प्ण्ती। परिभुजंति न पायंजं निच्छयओ न नजंति ॥ 2 ॥ एगेण चेव तवओ पूरिज्जति पूयएण जो ताओ। बीओवि स पुण कपइ निविगई लेवडो नवरं" इत्यादि । अचेतनान्तराधिकारादेव गृहविशेषान्तरं दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दार्शन्तिकतया अभिधातुकामः सूत्रचतुष्टयमाह मू. (289) चत्तारि कूडागारा paM0 20-गुत्ते नाम एगे गुत्ते गुत्ते नाम एगे अगुत्ते अगुत्ते नाम एगे गुत्ते अगुत्ते नाम एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता paM0-गुत्ते नाममेगे गुत्ते 4, चत्तारि कूडागारसालाओ paM0 taM0-गुत्ता नाममेगा गुत्तदुवारा गुत्तानाममेगा अगुत्तदुवारा अगुत्ता नाममेगागुत्तदुवारा अगुत्ता नाममेगाअगुत्तदुवारा, एवामेव चत्तारित्थीओपं0 ta0-गुत्ता नाममेगा गुतिंदिता गुत्ता नाममेगा अगुतिंदिआ 4 / / वृ. 'चत्तारि kUr3e' त्यादि, कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि-गेहानि-अथवा कूटं-सत्त्वबन्धस्थानं तद्वदगाराणि कूटागाराणिं, तत्र गुप्तं प्राकारादिवृतं भूमिगृहादि वा पुनर्गुप्तं स्थगितद्वारतया पूर्वकालापरकालापेक्षया वेति, एवमन्येऽपि त्रयो भङ्गा बोद्धव्याः, पुरुषस्तु गुप्तो नेपथ्यादिनाऽन्तर्हितत्वेन पुनर्गुप्तो गुप्तेन्द्रियत्वेन, अथवा गुप्तः पूर्वं पुनर्गुप्तोऽधुनापीति, विपर्यय ऊह्यः, तथा कूटस्येव आकारो यस्याः शालाया-गृहविशेषस्य सा तथा, अयं च स्त्रीलिङ्गदृष्टान्तः स्त्रीलक्षणदार्थन्तिकार्थसाधर्म्यवशात्, तत्र गुप्ता-परिवारावृता गृहान्तर्गता वस्त्राच्छादिताङ्गा गूढस्वभावा वा गुप्तेन्द्रियस्तु निगृहीतानौचित्यप्रवृत्तेन्द्रियाः एवं शेषभङ्गा ऊह्याः । म. (290) चउविहा ओगाहणा paM0 20-दव्योगाहणा खेत्तोगाहणा कालोगाहणा भावोगाह्न्ना। वृ. अनन्तरं गुप्तेन्द्रियत्वमुक्तमिन्द्रियाणि चावगाहनाश्रयाणीत्यावगाहनानिरूपणसूत्रं, अवगाहन्ते-आसते यस्यां आश्रयन्ति वा यां जीवाः साऽवगाहना-शरीरं द्रव्यतोऽवगाहना द्रव्यावगाहना, एवंसर्वत्र, तत्र द्रव्यतोऽनन्तद्रव्या क्षेत्रतोऽसङ्ख्त्येयप्रदेशावगाढा, कालतोऽसद्धयेयसमयस्थितिका, भावतो वर्णाधनन्तगुणेति, अथवाऽवगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशाः, तत्र द्रव्याणामवगाहना द्रव्यावगाहना, क्षेत्रमेवावगाहना क्षेत्रावगाहना, कालस्यावगाहना समयक्षेत्रलक्षणा कालावगाहना, भाववतां द्रव्याणामवगाहनाभाववागाहना, भावप्राधान्यादिति, आश्रयणमात्रं वा अवगाहना, तत्र द्रव्यस्य पर्यायैरवगाहना-आश्रयणं द्रव्यावगाहना, एवं क्षेत्रस्य कालस्य, भावानां द्रव्येणेति, अन्यथा वोपयुज्य व्याख्येयमिति । Page #227 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 4/1/291 मू. (291) चत्तारि पन्नत्तीओ अंगबाहिरियातो paM0 taM0 - चंदपन्नत्ती सूरपन्नत्ती जंबुद्दीवपन्नत्ती दीवसागरपन्नत्ती ॥ वृ. अवगाहनायाश्च प्ररूपणा प्रज्ञप्तिष्विति तच्चतुःस्थानकसूत्रम्, तत्र प्रज्ञाप्यन्ते - प्रकर्षेण बोध्यन्ते अर्था यासुज्ञताः प्रज्ञप्तयः, अङ्गानि - आचारादीनि तेभ्यो बाह्याः अङ्गबाह्याः, यथार्थाभिधानाश्चैताः कालिकश्रुतरूपाः, तत्र सूरप्रज्ञप्तिजम्बूद्वीप्रज्ञप्ती पञ्चमषष्ठयोरुपाङ्गभूते, इतरे तु प्रकीर्णकरूपे इति, व्याख्याप्रज्ञप्तिरस्ति पञ्चमी केवलं साऽङ्गप्रविष्टेत्येताश्चत उक्ता इति ॥ स्थानं - 4 - उद्देशक:- 1 - समाप्तः 224 -: स्थानं - 4 - उद्देशक :- 2: बृ. व्याख्यातञ्चतुःस्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः - अनन्तरोद्देशके जीवादिद्रव्यपर्यायाणां चतुःस्थानकमुक्तमिहापि तेषामेव तदेवोच्यत इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयम् मू. (292) चत्तारि पडिसंलीणा paM0 taM0- कोहपडिसंलीणे माणपडिसंलीणे मायापडिसंलीणे लोभ पडिलीणे, चत्तारि अपडिसंलीणा paM0 taM0- कोह अपडिसंलीणे जाव लोभ अपडिसंलीणे, चत्तारि पडिसंलीणा paM0 taM0-मणपडिसंलीणे वतिपडिसंलीणे कायपडिसंलीणे इंदियपडिसंलीणे, चत्तारि अपडिसंलीणा paM0 -मणापडिसंलीणे जाव इंदिय अपडिसंतीणे, 4 / वृ. 'चत्तारि पडिलीणे' त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - अनन्तरसूत्रे प्रज्ञप्त उक्ताः, ताश्च प्रतिसंलीनैरेव बुध्यन्त इति प्रतिसंलीनाः सेतराः अनेनाभिधीयन्त इत्येवसम्बद्धमिदं सुगमं, नवरं, क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीना-निरोधवन्तः प्रतिसंलीनाः, तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः क्रोधप्रतिसंलीनः उक्तं च - " "उदयस्सेव निरोहो उदयम्पत्ताण वाऽफलीकरणं । 17 जं एत्थ कसायाणं कसायसंलीणया एसा' कुशलमन उदीरणेनाकुशलमनोनिरोधेन च मनः प्रतिसंलीनं यस्य स मनसा वा प्रतिसंलीनो मनः प्रतिसंलीनः, एवं वाक्कायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रति संलीन इति, अत्र गाथा ॥ 1 ॥ ॥ 1 ॥ 11911 "अपसत्थाण निरोहो जो गाणमुदीरणं च कुसलाणं । कमि य विही गमणं जोगे संलीणया भणिया ' # सद्देसु य भद्दयपावएसु सोयविसमुवगएसु । तुट्टेण व रुट्टेण व समणेण सया न होयव्वं " एवं शेषेन्द्रियेष्वपि वक्तव्या, इत्येवं मनः प्रभृतिभिरसंलीनो भवति विपर्ययादिति । असंलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भङ्गीरूपैर्दीनसूत्रैराह - यू. (293) चत्तारि पुरिसजाता paM0 taM0-दीने नाममेगे दीने दीने नाममेगे अदीने अदीने नाममेगे दीने अदीने नाममेगे अदीने 1, चत्तारि पुरिसजाता paM0 taM0-दीने नाममेगे दीनपरिणते दी नाम एगे अदीनपरिणते अदीने नामं एगे दीनपरिणते अदीने नाममेगे अदीनपरिणते 2, चत्तारि पुरिसजाता paM0 taM0-दीने नाममेगे दीनरूवे 3, एवं दीनमणे 4-4, दीनसंकप्पे Page #228 -------------------------------------------------------------------------- ________________ 125 स्थानं-4, - उद्देशकः-2 4-5, दीनपन्ने 4-6, दीनदिट्ठी 4-7, दीनसीलाचारे 4-8, दीनववहारे 4-9, चत्तारिपुरिसजायापं0 taM0-दीने नाममेगे दीनपरक्कमे, दीने नाममेगे अदीन0(4) 10, एवं सव्वेसिं चउभंगो भाणियव्वो, चत्तारिपुरिसजातापं020-दीने नाममेगेदीनवित्ती4-11, एवंदीनजाती 12, दीनभासी 13, दीनोभासी 14, चत्तारि पुरिसजाता paM0 ta0-दीने नामेगे दीनसेवी (4) 15, एवं दीने नाममेगे दीनपरियाए 16, दीने नाममेगे दीनपरियाले (4) 17, सव्वत्थ चउभंगो पृ. दीनो-दैन्यवान् क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव अथवा दीनो बहिर्वृत्त्या पुननोऽन्तर्वृत्त्योत्यादिश्चतुर्भङ्गी, तथा दीनो बहिर्वृत्याम्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः, एवंप्रज्ञासूत्रं यावदादिपदं व्याख्येयं, दीनपरिणतः अदीनःसन्दीनतया परिणतोऽन्तर्वृत्त्येत्यादि चतुर्भङ्गी 2, तथा दीनरूपोमलिनजीर्णवस्त्रादिनेपथ्यापेक्षया 3, तथादीनमनाः स्वभावतएवानुनतचेताः 4, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपिकथञ्चिद्धीनविमर्शः 5, तथा दीनप्रज्ञःहीनसूक्ष्मालोचनः 6, तथादीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदं, तथादीनष्टिविच्छायचक्षुः7, तथा दीनशीलसमाचारः हीनधर्मानुष्ठानः 8, तथा दीनव्यवहारो दीनान्योऽन्यदानप्रतिदानादिक्रियः हीनविवादो वा 9, तथा दीनपराक्रमो हीनपुरुषकार इति 10, तथा दीनस्येव वृत्तिः-वर्त्तनंजीविकायस्यस दीनवृत्तिः तथा दीन-दैन्यवन्तंपुरुषं दैन्यवद्वायथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा-हीना जातिरस्येति दीनजातिः 12, तथा दीनवद्दीनं वा भाषते दीनभाषी 13, दीनवदवभासते-प्रतिभाति अवभाषते वा-याचत इत्येवंशीलो दीनावभासी दीनावभाषी वा 14, तथा दीनं नायकं सेवत इति दीनसेवी 15, तथा दीनस्येव पर्यायः-अवस्था प्रव्रज्यादिलक्षणा यस्य स दीनपर्यायः 16, 'दीनपरियालेऽत्ति दीनः परिवारो यस्य स तथा 17, 'सव्वत्थ चउभंगों त्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति । पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री मू. (294) चत्तारि पुरिसजाता paM0 taM0-अखे नाममेगे अजे 4, 11 चत्तारि पुरिसजाता paM0 taM0-अजे नाममेगे अज्जपरिणए 4, 2 / एवं अजलवे 3 / अजमणे 4 / आसंकप्पे 5 ॥ अजपने 6 / अजदिट्ठी 7/ अजसीलाचारे 8 / अजववहारे 9/ आपरकमे 10 अञ्जवित्ती 111 अजजाती 121अजभासी 13 ॥ अजओभासी 14/अञ्जसेवी 15 एवं अञ्जपरियाए 16 / अजपरियाले 17, एवं सत्तर आलावगा 17, जहा दीनेणं भणिया तहा अजेणवि माणियब्वा, चत्तारि पुरिसजायापं020-अजे नाममेगेअजभावे अज्जे नाममेगेअणजभावेअणज्जे नाममेगेअजभावे अणजे नाममेगे अणजभावे 18 ॥ वृ. गतार्था, नवरं, आर्यो नवधा, यदाह-- ॥ 1 ॥ खेत्तेजाई कुल कम्म सिप्प भासाइ नाणचरणे y। दंसणआरिय नवहा मिच्छा सगजवणखसमाइ इति, तत्रआर्य क्षेत्रतः पुनरार्यः पापकर्मबहिर्भूतत्वेनापाप इत्यर्थः, एवं सप्तदशसूत्राणि नेयानि, Page #229 -------------------------------------------------------------------------- ________________ 226 स्थानाम सूत्रम् 4/2/294 तथा आर्यभावः क्षायिकादिज्ञानादियुक्तः अनार्यभावः क्रोधादिमानिति । पुरुषजातप्रकरणमेव दृष्टान्दान्तिकार्थोपेतमा विकथासूत्रादभिधीयते, पाठसिद्धं चैतत्, मू. (295) चत्तारिउसभा paM020-जातिसंपन्ने कुलसंपन्ने बलसंपन्ने ख्वसंपन्ने, एवामेव चत्तारि पुरिसजाता paM0 taM0-जातिसंपन्ने जाव स्वसंपन्ने 1, चत्तारिउसभा paM0 20-जातिसंपन्ने नाम एगे नो कुलसंपन्ने, कुलसंपन्ने नामंएगे नोजाइसंपन्ने, एगे जातिसंपन्नेवि कुलसंपत्रेवि, एगे नो जातिसंपन्ने नो कुलसंपन्ने, एवामेव चत्तारि पुरिसजाया paM0-जातिसंपन्ने नाममेगे 4,2 चत्तारि उसभा पनत्तातं0-जातिसंपन्ने नामएगेनोबलसंपन्ने, एवामेव चत्तारिपुरिसजाया paM0 taM0-जातिसंपन्ने 4, 3, चत्तारि उसभापं0 taM0-जाइसंपन्ने नामंएगेनो रुवसंपन्ने 4, एवामेव चत्तारिपुरिसजाया paM0 20-जातिसंपन्ने नामंएगे नो रूवसंपन्ने, स्वसंपने nAmamege4,4,चत्तारि उसभापं0 20-कुलसंपन्ने नामंएगे नोबलसंपन्ने 4 एवामेव चत्तारिपुरिसजायापं0 taM0-कुलसंपन्ने नाममेगे नो बलसंपन्ने 4,5, चत्तारि उसभापं020-कुलसंपन्ने नाममेगेनो रुवसंपन्ने, 4, एवामेव चत्तारिपुरिसजाता paM0 20-कुल0 4, 6, चत्तारि उसभा paM0 taM0-बलसंपन्ने नाम एगे नो स्वसंपन्ने 4 एवामेव चत्तारिपुरिसजाया पन्नत्ता taM0-बलसंपन्ने नाममेगे 4,7, / चत्तारि हत्थी paM0 taM0-भद्दे मंदे मिते संकिन्ने, एवामेव चत्तारि पुरिसजाया paM0 ta0-भद्दे मंदे मिते संकिन्ने, चत्तारि हत्थी paM0 saM0- भद्दे नाममेगे भद्दमने, भद्दे नाममेगे मंदमने, भद्दे नाममैगे मियमने, भद्दे नाममेगे संकिन्नमने, एवामेव चत्तारि पुरिसजाया paM0 taM0-मद्दे नाममेगे भद्दमने भद्दे नाममेगे मंदमने भद्दे नाममेगे मियमने भद्दे नाममेगे संकिन्नमने, चत्तारि हत्यी paM0 20-मंदे नाममैगे भद्दमणे मंदे नाममेगे मंदमणे मंदे नाममैगे मियमणे मंदे नाममेगे संक्रित्रमाणे, एवामेव चत्तारिपुरिसजाता, paM0 20-मंदे नाममेगे मद्दमणे तं चेव, चत्तारि हत्थी paM0 20-मिते नाममेगे भद्दमणे मिते नाममेगे मंदमणे मिते नाममेगे मियमणे मिते नाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता paM0, taM0-मिते नाममेगे भद्दमने तं चेव, चत्तारि हत्थी पंतं0-संकिन्ने नाममेगे भद्दमणे संकिन्ने नाममेसे मंदमणे संकिन्ने नाममेगे मियमणे संकिन्ने नाममेगे स्ण्किन्न्म्न्ने,| वृ. नवरं ऋषमा-बलीवाः जातिः-गुणवन्मातृकत्वं कुलं-गुणवत्पितृकत्वं बलंभारवहनादिसामर्थ्य स्वपं-शरीरसौन्दर्यमिति, पुरुषास्तुस्वयंभावयितव्याः, 2 अनन्तरष्टान्तसूत्राणि तुसपुरुषदान्तिकानिजात्यादीनिचत्वारि पदानि भुवि विन्यस्यषण्णांद्विकसंयोगानां 'जाइसंपन्ने नो कुलसंपन्ने' इत्यादिना स्थानमङगकक्रमेण षडेव चतुर्भङ्गिकाः कृत्वा समयसेयानि । हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, य्दाः॥1॥ "भद्रो मन्दो मृगश्चेति, विज्ञेयास्त्रिविधा गजाः । वनप्रचार 1 सारूप्य 2, सत्त्वभेदोपलक्षिताः3" इति, तत्र भद्रोहस्ती भद्र एवधीरत्वादिगुणयुक्तत्वात्, मन्दोमन्द एव धैर्यवेगादिगुणेषुमन्दत्वात्, मृगो मृग एवतनुत्वभीरुत्वादिना, सङ्कीर्णः किञ्चिद् भद्रादिगुणयुक्तत्वात् सङ्कीर्णः एवेति, Page #230 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशक: 2 - 227 पुरुषोऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदार्थन्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमनः प्रभृतीनि च विन्यस्य "भद्दे नामं एगे भद्रमणे" इत्यादिना क्रमेण समवसेयानि, तत्र भद्रो जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः, मन्दं मन्दस्येव वा मनो यस्य स तथा नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेतमना विचित्रचित्त इत्यर्थः, पुरषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्तप्रशस्तस्वरूपा मन्तव्या इति, भद्रादिलक्षणमिदम्- पू. (296) मधुगुलियपिंगलक्खो अनुपुव्वसुजायदीहणंगूलो । पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो । वृ. 'महु' गाथा माधुगुटिकेव-क्षौद्रवटिकेव पिङ्गले पिङ्गे अक्षिणी - लोचने यस्य स तथा, अनुपूर्वेण परिपाठ्या सुष्ठु जातः उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्गुलश्च दीर्घपुच्छ इति स तथा, अनुपूर्व्येण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातं दीर्घं लाङ्गूलं यस्य स तथेति, पुरतः अग्रभागे उदग्रः उन्नतः तथा धीरः - अक्षोभः तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि व्यवस्थितानि यस्य स सर्वाङ्गसमाहितो भद्रो नाम गजविशेषो भवतीति । मू. (297) चलबहलविसमचम्मो धूलसिरो थूलएण पेएण । थूलणहदंतवाली हरिपिंगललोयणो मंदे खृ. 'चल' गाहा, चलं-श्लथं बहलं स्थूलं विषमं वलियुक्तं चर्म्म यस्य स तथा, स्थूलशिराः, स्थूलकेन 'पेएण' त्ति पेचकेन पुच्छमूलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गललोचनः - सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति । मू. (298) तणुओ तणुतग्गीवो तणुयततो तणुयदंतणहवालो । भीरू तत्युव्विगो तासी य भवे मिते नामं घृ. 'taNu'gAhA, तनुकः-कृशः तनुग्रीवः तनुत्वक्-तनुचर्म्मा तनुकदन्तनखवालः, भीरु:भयशीलः स्वभावतस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहारादावुद्वेगवान् स्वयं त्रस्तः परानपि त्रासयतीति नासी च भवेन्मृगो नाम गजभेद इति । एतेसिं हत्थीणं थोवं थोवं तु जो हरति इत्थी । रूवेण व सीलेण व सो संकिन्नोत्ति नायव्वो पू. (299) वृ. 'एएसिं गाहा' (स्पष्टा) सू. (300) 119 11 भद्दो भज्जइ सरए मंदो उण मज्जते वसंतंमि । मिउ मज्जति हेमंते संकिन्ने सव्वकालंमि । वृ. 'भद्दो गाहा' कण्ठ्या । तथा दंतेहिं हणइ भद्दी मंदो हत्थेण आहाणइ हत्थी । गत्ताघरेहि य मिओ, संकिनो सव्वओ हाइ ?? इति, अनन्तरं संकीर्णः सङ्गीर्णमना इत्यत्र मनः स्वरूपमुक्तमथ वाचः स्वरूपभणनाय विकथाकथाप्रकरणमाह Page #231 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 4/2/301 मू. (301) चत्तारि विकहातो paM0, taM0- इत्थिकहा भत्तकहा देसकहा रायकहा, इत्थिकहा चउब्विहा paM0 taM0 इत्थीणं जाइकहा इत्यीणं कुलकहा इत्थीणं रूवकहा इत्थीणं नेवत्थकहा, भत्तकहा चउव्विहा paM0 taM0 भत्तस्स आवावकहा भत्तस्स निव्वावकहा भत्तस्स आरंभकहा भत्तस्स निट्ठाणकहा, देसकहा चउव्विहा paM0 taM0 देसविहिकहा देसविकप्पकहा देसच्छंदकहा देसनेवत्थकहा, रायकहा चउव्विहा paM0 taM0- रन्नो अतिताणकहा रनो निजाणकहा रन्नो बलवाहणकहा रनो कोसकोट्ठागारहका, चउव्विहा धम्मकहा paM0 taM0-अक्खेवणी विक्खेवणी संवेयणी निव्वेगणी, अक्खेवणी कहा चउव्विहा paM0 taM0 - आयार अक्खेवणीववहार अक्खेवणी पत्रत्ति अक्खेवणी दिट्टिवात अक्खेवणी, विक्खेवणी कहा चउव्विहा paM0 taM0 - ससमयं कहेइ, ससमयं कहित्ता परसमयं कहेइ 1, परसमयं कहेत्ता ससमयं ठावतित्ता भवति 2, सम्मावातं कहेइ सम्मावातं कहेत्ता मिच्छावातं कहेइ 3 मिच्छावातं कहेत्ता सम्मावातं ठावतित्ता भवति 4, 228 संवेगणी कथा चउब्विहा paM0 taM0 इहलोगसंवेगणी परलोगसंवेगणी आतसरीरसंवेगणी परसरीसंवेगणी, निव्येगणीकहा चउब्विहा paM0 taM0 इहलोगे दुचित्रा कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति 1, इहलोगे दुचित्र कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति 2, परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति 3, परलोगे दुच्चिन्ना कम्मा परलोये दुहफलविवागसंजुत्ता भवंति 4, इहलोगे सुचित्रा कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति 1, इहलोगे सुचिन्ना कम्मा परलोगे सुहफविवागसंजुत्ता भवंति 2 एवं चउभंगो 4 / वृ. सुगमम्, नवरं, विरुद्धा संयमबाधकत्वेन कथा-वचनपद्धतिर्विकथा, ततः स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, इयं च कथेत्युक्तापि स्त्रीविषयत्वेन संयमविरुद्धत्वाद्विकथेति भावनीयेति, एवं भक्तस्य भोजनस्य, देशस्य जनपदस्य, राज्ञोनृपस्येति, ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वाकथेति जातिकथा, यथा 119 11 'धिग्ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः, पतिलक्षेऽप्यनिन्दितः' इति, - एवं उग्रादिकुलोत्पन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथाऽअहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्य विशन्त्यग्रनी, याः प्रेमरहिता अपि ' इति, 119 11 तथा अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा, यथा 'चन्द्रवक्रत्रा सरोजाक्षी, सद्गीः पीनघनस्तनी । 119 11 ॥ 1 ॥ किं लाटी नो मता साऽस्य, देवानामपि दुर्लभा ? " इति, तासामेव अन्यतमायाः कच्छाबन्धादिनेपथ्यस्य यत्प्रशंसादि नेपथ्यकथेति, यथाऽधिग्नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यवनं न यूनां चक्षुर्मोदाय भवति सदा" इति, - स्त्रीकथायां चैते दोषाः - Page #232 -------------------------------------------------------------------------- ________________ स्थानं-4, - उद्देशकः -2 ॥ 1 ॥ "आयपरमोहुदीरणं उड्डाहो सुत्त्माइप्रिहान्नी। बंभवयस्स अगुत्ती पसंगदोसाय गमणादी" उनिष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपजुयज्यन्त इत्येवंरूपाकथा आवापकथा, एतावन्तस्तत्रपक्वापक्वान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतांतत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणंतत्रोपयुज्यत इति निष्ठानकथेति, उक्तश्च "सागघयादावादो पक्वापक्वो य होइ निव्वावो । आरंभ तित्तिराई निट्ठाणंजा सयसहस्सं" - इति, इह चामी दोस्साः॥2॥ "आहारमन्तरेणवि गेहीओ जायए सइंगालं ! अजींदिय ओदरियावाओ उ अणुनदोसाय" इति, तथा देशे मगधादौ विधिः- विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तत्कथा देशविधिकथा, एवमन्यत्रापि, नवरं, विकल्पः-सस्यनिष्पत्तिः वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दो गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं-स्त्रीपुरुषाणां वेशः स्वाभाविको विभूषाप्रत्ययश्चेति, इह दोस्साः॥1॥ "रागद्दोसुप्पत्ती सपक्खपरपक्खओ य अहिग्र्न्न्ण्। बहुगुण इमोत्ति देसो सौंगमणं च अन्नेसिं " इति, तथा अतियानं-नगरादौ प्रवेशस्तत्कथा अतियानकथा, य्था॥1॥ "सियसिंधुरखंधगओ siyacamaro seychttchnnnnho| जणणयणकिरणसेओ एसो पविसइ पुरे राया" इति, एवं सर्वत्र, नवरं निर्याण-निर्गमः, तत्कथा य्था॥1॥ "वजंताउज्जममंदबंदिसदं मिलंतसामंतं । संखुद्धसेन्नमुटुंयचिंधं नयरा निवो नियै" - बलं हस्त्यादि वाहनं-वेगसरादि, तत्कथा य्था॥1॥ "हेसंतहयं गांतमयगलं घनघनंतरहलक्खं । kassa'nnassavi सेनं निन्नासियसत्तुसिन भो!" - कोशो-भाण्डागारं कोष्ठागारं-धान्यागारमिति, तत्कथा यथा-- ॥ 1 ॥ 'पुरिसपरंपरत्तेण भरियविस्संभरेण कोसेन्न्ण्। निजियवेसमणेणं तेन समो को निवो अन्नो?" इति, -इह चैते दोस्साः॥1॥ "चारिय चोरा 1 भिमरे 2 हिय 1 मारिय 2 संक काउकामा वा । मुत्ताभुत्तोहाणे करेज वा आससपओगं" भुक्तभोगोऽभुक्तभोगोवाअवधावनं कुर्यादित्यर्थः |आक्स्सिप्य्ते-मोहात्त्त्त्व्ण्प्र्त्याकृस्स्य्ते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते सन्मार्गातकुमार्गकुमार्गाद्वासन्मार्गे श्रोताऽनयेतिविक्षेपणी, Page #233 -------------------------------------------------------------------------- ________________ 230 स्थानाङ्ग सूत्रम् 4/2/301 संवेगयति संवेगं करोतीति संवेद्यते वा संबोध्यते संवेज्यते वा संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी संवेजनी वेति, निर्विद्यते संसारादेर्भिर्व्विण्णः क्रियते अनयेति निर्वेदनीति, आचारोलोचास्नानादिस्तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणीति, एवमन्यत्रापि, नवरं व्यवहारःकथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य श्रोतुर्मधुरवचनैः प्रज्ञापनं, दृष्टिवादः श्रोत्रपेक्षया नयानुसारेण सूक्ष्मजीवादिभावकथम्, अन्ये त्वभिदधति - आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, अस्याश्चायं रसः - ॥ 1 ॥ "विजाचरणं च तवो पुरिसक्कारो य समीगुत्तीओ । उवइस्सइ खलु जं सो कहाए अक्खेवणीइ रसो " इति, स्वसमयं स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्वं ततस्तं कथयित्वा पररसमयं कथयति, तद्दोषान् दर्शयतीत्येका, एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता स्वसमयगुणानां स्थापको भवतीति द्वितीया, 'सम्मावाय' मित्यादि, अस्यायमर्थः - परसमयेष्वपि घुणाक्षरन्यायेन यो यावान् जिनागमतत्त्वादसध्शतया सम्यग्-अविपरीततत्त्वानां वादः सम्यग्वादः तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वात् विरुद्धत्वान्मिथ्यावादस्तं दोषदर्शनतः कथयतीति तृतीया, परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वदं स्थापयिता भवतीति चतुर्थी, अथवा सम्यग्वादः - अस्तित्वं, मिथ्यावादो- नास्तित्वं, तत्र आस्तिकवादिष्टीरुक्त्वा नास्तिकवादिदृष्टीर्भणतीति तृतीया, एतद्विपर्यया चतुर्थीति, इहलोको - मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहलोकसंवेगनी, सर्वमिदं मानुषत्वमसारमध्ध्रुवं कदलीस्तम्भसमानमित्यादिरूपा, एवं परलोकसंवेदनी देवादिभवस्वभावकथनरूपादेवा अपीष्याविषादभयवियोगादिदुः खैरभिभूताः, किं पुनस्तिर्यगादय इति, आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवेगनी, अथवा परशरीरं-मृतकशरीरमिति, इहलोके दुश्चीर्णानि - चौर्यादीनि कर्माणि क्रिया इहलोके दुःखमेव कर्म्मद्रुमजन्यत्वात् फलं दुःखफलं तस्य विपाकः अनुभवो दुःखफलविपाकस्तेन संयुक्तानि दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आ गर्भात् व्याधिदारिद्याभिभूतानामिवेति तृतीया, प्राक्कृताशुभकर्मोत्पन्नानां नरकप्रायोग्यं बध्नतां काकगृधादीनामिव चतुर्थीति, 'इहलोए सुचित्रे' त्यादि चतुर्भङ्गी तीर्थकरदानदातृ 1 सुसाधु 2 तीर्थकर 3 देवभवस्थतीर्थकरादीना 4 मिव भावनीयेति । उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह मू. (302) तहेव चत्तारि पुरिसजाया paM0 taM0- किसे नाममेगे किसे किसे नाममेगे दढे दढे नाममेगे किसे दढे नाममेगे दढे, चत्तारि पुरिसजाया paM0 taM0-किसे नाममेगे किससरीरे किसे नाममेगे दढसरीरे दढे नाममेगे किससरीरे दढे नाममेगे दढसरीरे 4 / चत्तारि पुरिसजाया paM0 taM0 - किससरीरस्स नामेगस्स नाणदंसणे समुप्पञ्जति नो दढसरीरस्स दढसरीरस्स नाम एगस्स नाणदंसणे समुप्पज्जति नो किससरीरस्स एगस्स किससरीरस्सवि नाणदंसणे समुपज्जति दढसरीरस्सवि एगस्स नो किससरीरस्स नाणदंसणे समुप्पञ्जति no dddhsriirss। Page #234 -------------------------------------------------------------------------- ________________ 231 स्थानं-4, - उद्देशकः -2 वृ. 'चत्तारिपुरिसे' त्यादि कण्ठ्यं, नवरं कृशः-तनुशरीरः पूर्वपश्चादपि कृश एव अथवा कृशो भावेन हीनसत्त्वादित्वात् पुनः कृशः शरीरादिभिरेवं दोऽपि विपर्ययादिति, पूर्वसूत्राविशेषाश्रितमेव द्वितीयं सूत्रं, तत्र kRshobhaavtH,shesssugm|kRshsyaiv चतुर्भङ्गयाज्ञानोत्पादमाह 'cattAri'tyAdi व्यक्तं, किन्तु कृशशरीस्यविचित्रतपसाभावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् ज्ञानञ्चदर्शनञ्चज्ञानदर्शन ज्ञानेन वा सहदर्शनंज्ञानदर्शनंछामस्थिकं कैवलिकंवातत्समुत्पद्यते, नवशरीरस्य, तस्य हिउपचितत्वेन बहुमोहतयातथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य ढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते, स्वस्थशरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमादिभावात् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य हेढस्य वा तदुत्पद्यते विशिष्टसंहननस्याल्पमोहस्योभयथापिशुभपरिणामभवात्कृशत्वध्ढत्वे नापेक्षत इति तृतीयः, चतुर्थः सुज्ञ्यान्ः। ज्ञानदर्शनयोरुत्पादः उक्तोऽधुना तद्वयाघात उच्यते, तत्र मू. (303) चौहि ठाणेहिं निग्गंथाणवा निग्गंधीण वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुप्पजिउकामेविनसमुप्पजेजा, taM0-अभिक्खणं अभिक्खणमिथिकह भत्तकहं देसकहं रायकहं कहेता भवति, विवेगेण विउस्सग्गेणंनोसम्ममप्पाणंभाविता भवति र पुब्बरतावरत्तकालसमयसि नो धम्मजागरितं जागरतिता भवति 3, फासुयस्स एसणिजस्स उछस्स सामुदानियस्स नो सम्म गवेसिता भवति 4, __इचेतेहिं चौहिं ठाणेहिं निग्गंथाण वानिग्गंथीण वाजाव नो समुष्पज्जेज्जा । चौहि ठाणेहि निग्गंथाण वा निग्गंथीण वा अतिसेसे नाणदंसणे समुप्पजिउकामे समुप्पओञ्जा, taM0-इत्यीकहं भतकहं देसकहं रायकहं नो कहेत्ता भवति, विवेगेण विउसग्गेणं सम्ममप्पाणं भावेता भवति, पुबरतावरत्तकालसमयंसि धम्मजागरियं जागरतिता भवति, फासुयस्स एसणिजस्स उंछस्स सामुदानियस्स सम्मं गवेसिया भवति, इच्छेएहिं चौहि ठाणेहिं निग्गंधाण वा निग्गंथीण वा जाव smuppshejaa। पृ. 'cauhI'tyAdi सूत्रं स्फुटं, परं निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्पद्यत इत्याह, 'अस्मिन्नितिअस्मिन्प्रत्यक्ष इवानन्तरप्रत्यासन्नेसमये ऐसेसेऽत्तिशेषाणि-मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलमित्यर्थः समुत्पत्तुकाममपीतीहैवार्थो द्रष्टव्यः, ज्ञानादेरभिलाशाभावात, कथयितेति शीलार्थिकस्तृन्तेन द्वितीयान विरुद्धेति, विवेकेने ति अशुद्धादित्यागेन विउस्सग्गेणंतिकायव्युत्सर्गेणपूर्वरात्रश्च-रात्रेः पूर्वोभागोअपररात्रश्च-रात्रेरपरो भागः तावेव कालः स एव समयः- अवसरो जागरिकायाः पूर्वरात्रापररात्रकालसमयस्तस्मिन् कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका-निद्राक्षयेण बोधो धर्मजागरिका, भावप्रत्युपेक्षेत्यर्थो, य्था॥1॥ "किं कय किं वा सेसं किं करणिज्जं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा" इति, (अथवा)- "को मम कालो ? किमेयस्स उचियं? असारा विसया नियमगामिणो विरसावसाणा भीसणो मधु " Page #235 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 4/2/303 इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता-जागरको भवति, अथवा धर्म्मजागरिकां जागरिता-कर्तेति द्रष्टव्यमिति, तथा प्रगता असवः उच्छ्वासादयः प्राणा यस्मात् स प्रासुकोनिर्जीवस्तस्य एष्यते - गवेष्यते उद्गमादिदोषरहिततयेत्येषणीयः कल्प्यस्तस्य उञ्छयतेअल्पाल्पतया गृह्यत इत्युञ्छो भक्तपानादिस्तस्य समुदाने भिक्षणे याञ्चाया भवः सामुदानिकः तस्य नो सम्यग्गवेषयिता - अन्वेष्टा भवति, इत्येवंप्रकारैः - एतैरनन्तरोदितैरित्यादि निगमनम्, एतद्विपर्ययसूत्रं कण्ठ्यं ॥ निर्ग्रन्थप्रस्तावात्तदकृत्यनिषेधाय सूत्रे - मू. (304) नो कप्पति निग्गंधाण वा निग्गंधीण वा चौहिं महापाडिवएहिं सज्झायं करेत्तए, taM0 - आसाढपाडिवए इंदमहपाडिवए कत्तियपाडिवए सुगिम्हपाडिवए 1, नो कप्पइ निग्गंधाण वा निग्गंधीण वा चौहिं संझाहिं सज्झाई करेत्तए, taM0-पढमाते पच्छिमाते मज्जण्हे अड्डरते 2 ॥ कप्पइ निग्गंथाण वा निग्गंधीण वा चाउक्कालं सज्झायं करेत्तए, taM0-पुव्वण्हे, अवरण्हे पओसे पसे , ॥ 1 ॥ . 'नो कम्पई' त्यादिके कण्ठ्ये, केवलं महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्धर्मविलक्षणतया महाप्रतिपदस्तासु, इह च देशविशेषरूढ्या पाडिवएहिंति निर्देशः, स्वाध्यायो - नन्द्यादिसूत्रविषयो वाचनादिः, अनुप्रेक्षा तुन निषिध्यते, आषाढस्य पौर्णमास्या अनन्तरा प्रतिपदाषाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहः - अश्वयुक्पौर्णमासी, सुग्रीष्मः चैत्रपौर्णमासीति, इह च यत्र विषये यतोदिवसान्महामहाः प्रवर्त्तन्ते तत्रतद्दिवसात् स्वाध्यायोन विधीयते महसमाप्तिदिनं यावत्, तच पौर्णमास्येव प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वर्ज्यन्त इति, उक्तं ca"ASADhI इंदमहो कत्तिय सुगिम्हए य बोद्धव्वो । एए महामहा खलु सव्वेसिं जाव पाडिवया " इति, - अकालस्वाध्याये चामी दोषाः "सुयनाणंमि अभत्ती लोगविरुद्धं पमत्तछलणा य । विजासाहणवेगुन्नधम्मया एव मा कुणसु" इति, विद्यासाधनवैगुण्यसाधर्म्येणैवेत्यर्थः, प्रथमा सन्ध्या अनुदिते सूर्ये पश्चिमा-अस्तम-यसमये उक्तविपर्ययसूत्रं कण्ठ्यं, किन्तु 'पुव्वण्हे अवरण्हे' त्ति दिनस्याद्यचरमप्रहरयोः 'पओसे पच्चूसे ऽत्ति . रात्रेरिति । स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाह भू. (305) चउव्विहा लोगाट्ठिता paM0 taM0-आगासपतिट्ठिए बाते वातपतिट्ठिए उदधी उदधिपतिट्टिया पुढवी पुढविपइट्टिया तसा थावरा पाणा 4 वृ. 'चउव्विहे ऽत्यादि, लोकस्य क्षेत्रलक्षणस्य स्थितिः -व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो बातो धनवाततनुवातलक्षणः, उदधिः- धनोदधिः, पृथिवी रत्नप्रभादिका, त्रसाहीन्द्रियादयस्ते पुनर्येरलप्रभादिपृथ्वीष्वप्रतिष्ठितास्तेऽपि विमानपर्वतादपृथिवीप्रतिष्ठितत्वात् पृथिवीप्रतिष्ठिता एव, विमानपृथिवीनां चाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम्, अविवक्षा वेह विमानादिगतदेवादित्रसानामिति, स्थवरास्त्विह बादरवनस्पत्यादयो ग्राह्याः, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात्, शेषं सुगममिति । अनन्तरं त्रसाः प्राणा उक्ताः, अधुना त्रसप्राणविशेषस्य - 232 ॥ 1 ॥ Page #236 -------------------------------------------------------------------------- ________________ 233 स्थानं-4,- उद्देशकः-2 मू. (306) चत्तारिपुरिसजाता paM0 taM0-तहे नाममेगे नोतहे नामभेगे सोवत्थी नाममेगे पधाणे नाममेगे 4, चत्तारि पुरिसजाया paM0 20-आयंतकरे नाममेगे नो परंतकरे 1 परंतकरे नाममेगे नो आतंतकरे 2 एगे आतंतकरेवि परंतकरेवि 3 एगेनो आतंतकरे नो परंतकरे 4, 2, चत्तारि पुरिसजाता paM0 taM0-आतंतमे नाममेगे नो परंतमे परंतमे नो 4,3, चत्तारि पुरिसजाया paM0 taM0-आयंदमे नाममेगे नो परंदमे 4,4 / / वृ. 'cattAri'tyAdibhizcaturbhizcaturbhaGgIsUtreH स्वरूपं दर्शयति, कण्ठ्यानि चैतानि, केवलं 'taha'tti सेवकः सन्यथैवादिश्यते तथैव यः प्रवर्ततेस तथा, अन्यस्तु नो तथैवान्यथापीत्यर्थः, इति नोतथः, तथा स्वस्तीत्याहचरति वा सौवस्तिकःप्राकृतत्वात् ककारलोपेदीर्घत्वे च सोवत्थीमाङ्गलिकाभिधायी मागधादिरन्यः, एतेषामेवाराध्यतया प्रधानः-प्रभुरन्य इति, 'आयंतकरेऽत्ति आत्मनोऽन्तम्-अवसानं भवस्य करोतीत्यात्मान्तकरः, नो परस्य भवान्तकरो, धर्मदेशनानासेवकः प्रत्येकबुद्धादिः 1, तथा परस्य मवान्तं करोति मार्गप्रवर्तनेन परान्तकरो नात्मान्तकरोऽचरमशरीर आचार्यादिः 2, तृतीयस्तु तीर्थकरोऽन्यो vA3, चतुर्थो दुष्षमाचार्यादिः4, अथवाऽऽत्मनोऽन्तं-मरणं करोतीति आत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधको द्वितीयः परवधकः तृतीय उभयहन्ता चतुर्थस्त्ववधक इति, अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि, इह तु प्रथमो जिनो, द्वितीयो भिक्षुः, तृतीय आचार्यादिः, चतुर्थः कार्यविशेषापेक्षया शठ इति, अथवा आत्मतन्त्र-आत्मायत्तं धनगच्छादिकरोतीत्यात्मतन्त्रकर एवमितरापिभङ्गयोजना स्व्य्मूह्येति। तथा आत्मानं तमयति-खेदयतीत्यात्मतमः-आचार्यादिः, परं-शिष्यादिकं तमयतीति परमतः, सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तमः-अज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमितरेऽपि, तथा आत्मानं दमयति-शमवन्तं करोति शिक्षयति वेत्यात्मदमः आचार्योस्श्वदमकादिर्वा, एवमितरेऽपि, नवरं परः-शिष्योऽश्वादि । 'मू. (307) चउविधा गरहा paM0 20-उवसंपज्जामित्तेगा गरहा वितिगिच्छामित्तेगा गरहा जंकिंचिमिच्छामीत्तेगा गरहा एवंपि पन्नत्तेगा गरहा वृ. दमश्च gar3agA~taH स्यादिति गर्हासूत्रं, तत्र गुरुसाक्षिका आत्मनो निन्दा गर्दा, तत्र उपसंपद्ये-आश्रयामि गुरुंस्वदोषनिवेदनार्थं अभ्युपगच्छामि वोचित्तं प्रायश्चित्तं इतीत्येवंप्रकारः परिणाम एका गहेंति, गर्हात्वं चास्योक्तपरिणामस्ये गर्दायाः कारणत्वेन कारणे कार्योपचाराद् गर्दासमनफलत्वाच्च द्रष्टव्यमिति, अभिधीयते हि भगवत्याम् ___निग्गंथे णं गाहावैकुलं पिंडवायपडियाए, पविटेणं अन्नयरे अकिञ्चट्ठाणे पडिसेविए, तस्सणंएवंभवै-इहेवताव हंएयरस ठाणस्स आलोएमि पडिकमामि निंदामिजावपडिवजामि, तओ पच्छा थेराणं अंतियं आलोइस्सामि0 से य संपर्3हिए असंपत्ते अप्पणा य पुव्वमेव कालं करेजा से णं भंते ! किं आराहए विराहए? गोयमा! आराहए नो virAhae"tti, तथा वितिगिच्छामित्तिवीति-विशेषेण विविधप्रकारैर्वाचिकित्सामि-प्रतिकरोमिनिराकरोमिगर्हणीयान्दोषान् इतीत्येवंविकल्पात्मिकाएकाऽन्या गर्दा, ततएवेति, तथा जंकिंचिमिच्छामीतित्तियत्किञ्चनानुचितं तन्मिथ्या-विपरीतंदुष्ठुमे-ममैत्येवंवासनागर्भवचनरूपाएकाऽन्यागर्हा, एवंस्वरूपत्वादेवगर्हायाः, Page #237 -------------------------------------------------------------------------- ________________ 234 स्थानाम सूत्रम् 4/2/307 तथा evamapI'tianenApi-स्वदोषगर्हणप्रकारेणापिप्रज्ञप्ता-अभिहिताजिनैर्दोषशुद्धिरिति प्रतिपत्तिरेका गर्हा, एवंविधप्रतिपत्तेर्गाकारणत्वादिति, "एवंपि पन्नत्तेगा गरहेऽति पाठे व्याख्यानमिदम्, 'एवंपिपन्नत्तेएगा' इति पाठेत्विदं-यत्किञ्चनावचंतन्मिथ्येत्येवं प्रतिपत्तव्यमित्येवमपि प्रज्ञप्ते सत्येका गर्दा भवति, एवंविधप्ररूपणायाः प्रज्ञापनीयस्य गर्दाकारणत्वात्, अथवा उपसंपधे-प्रतिषेधाम्यहमतिचारानित्येवं स्वदोषप्रतिपत्तिरेका गर्हा, तथा विचिकिप्सामि-शङ्के अशङ्कनीयानपि जिनभाषितभावान् गुर्वादीन् वा दोषवत्तयेत्येवंप्रकारा अपि गर्दा स्वदोषप्रतिपत्तिरूपत्वादेवेति, तथायत्किञ्चनसाधूनामनुचितंतदिच्छामि-साक्षादकरणेऽपिमनसाऽभिलषामि, इहमकारआगमिकः प्राकृतत्वादिति, अथवा यत्किञ्चन साधुकृत्यमाश्रित्य मिथ्या-विपर्यस्तोऽस्मिभवामि मिथ्याकरोमि वा मिथ्ययामीति, "मिच्छामि; म्लेच्छवदाचरामिवा म्लेच्छामीतिमिच्छामि, शेषं पूर्ववत्, तथा असदनुष्ठानप्रवृत्तःसन्प्रेरितःसन्केनापिस्वकीयचितसमाधानार्थवास्वकीयासदनुष्ठानसमर्थनाय क्लिष्टचित्ततयैवं प्ररूपयामि भावयामि वा, यदुत-एवमपि प्रज्ञप्तिः-प्ररूपणाऽस्ति जिनागमे, पाठान्तरे त्वेवमपि प्रज्ञप्तोऽयं भाव इत्यस्थानाभिनिवेशी उत्सूत्रप्ररूपको वाऽहमित्येका गर्दा, एवं स्वदोषप्रतिपत्तिरूपा गर्दा सर्वत्रेति । / गर्हा च दोषवर्जकस्यैव सम्यग् भवति नेतरस्येति दोषवर्जकजीवस्वरूपनिरूपणाय सप्तदशचतुर्भङ्गी सूत्राणि मू. (308) चत्तारि पुरिसजाया paM0 20-अप्पणो नाममेगे अलमंथू भवति नो परस्स परस्स नाममैगे अलमंधू भवति नो अप्पणो एगे अप्पणोवि अलमंथू भवति परस्सवि एगे नो अप्पणो अलमंथू भवति नो परस्स चत्तारिमग्गा paM0 20-उज्जू नाममेगे उजूउजूनाममेगे वंके वंके नाममेगे उज्जू वंके नाममेगे वंके 2 / एवामेव चत्तारि पुरिस paM0 -उज्जू नाममेगे उज्जू 4,3 / चत्तारिमग्गा paM0 ta0-खेमे नाममेगे खेमे खेमेणाममेगे अखेमे (4), 4 एवामेव चत्तारि पुरिसजाता paM0 ta0-खेमे नाममेगे खेमे, (4),4 चत्तारि मग्गा paM0 ta0-खेमे नाममेगे खेमलवे, खेमे नाममेगे अखेमरूवे 4,6 / एवामेव चत्तारि पुरिसजाया paM0-खेमे नाममेगे खे mlve4,7| चत्तारि संबुक्का paM020-वामे नाममेगेवामावत्तेवामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे वामावते दाहिणे नाममेगे दाहिणावते 8 एवामेव चत्तारि पुरिसजाया paM0 taM0-वामे नाममेगे वामावत्ते, (4) 9/ चतारिधूमसिहाओपं020-वामा नाममेगा वामावत्ता 4,10 एवामेव चत्तारित्थीओ paM0 taM0-वामा नाममेगा वामावत्ता 4,11 ॥ चत्तारि अग्गिसिहाओपं0 20-वामाणाममेगावामावत्ता,4,12 एवामेव चत्तारित्यीओ paM020-वामा nA04, 13 ॥ चत्तारि वायमंडलियापं0 saM0-वामानाममेगा वामावत्ता 4,14, एवामेव चत्तारित्यीओ paM020-वामा नाममेगा वामावत्ता 4, 15 ॥ चत्तारि वनसंडा paM0 ta0-वामे नाममेगे वामावते 4,16, एवामेव चत्तारि पुरिसजाया paM020-वामे नाममेगे वामावत्ते, 4, 17 / 1.व्यक्तानि, केवलं अलमस्तु-निषेधो भवतुय एवमाह सोडलमस्त्वित्युच्यते, निषेधक Page #238 -------------------------------------------------------------------------- ________________ 235 स्थानं - 4, - उद्देशकः -2 इत्यर्थः, स चात्मनो दुर्नयेषु प्रवर्तमानस्यैको निषेधकः, अथवा 'alamaMthu'tti समयभाषया समर्थोऽभिधीयते, ततः आत्मनो निग्रहे समर्थः कश्चिदिति, एको मार्ग ऋजुरादावन्तेऽपि ऋजुः अथवा ऋजुः प्रतिभाति तत्त्वतोऽपि ऋजुरेवेति, पुरुषस्तुऋजुः पूर्वापरकालापेक्षया, अन्तस्तत्त्वबहिस्तत्त्वापेक्षया वेति, क्वचित्तु 'उजूनामंएगे उजूमणेऽत्ति पाठः, सोऽपि बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येयः, क्षेमो नामैको मार्ग आदी निरुपद्रवतयापुनः क्षेमोऽन्तेतथैव, प्रसिद्धितत्त्वाभ्यां वा, एवंपुरुषोऽपिक्रोधादयुपद्रवरहिततया क्षेमैति, क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूपआकारणमार्गः, पुरुषस्तुप्रथमोभावद्रव्यलिङ्गयुक्तः साधुः, द्वितीयः कारणिको द्रव्यलिङ्गवर्जितः साधुरेव, तृतीयोनिहवः, च्तुर्थो|'न्य्तीथिको गृहस्थो वेति,7, शम्बूकाः-शङ्काः वामो वामपार्श्वव्यवस्थितत्वात्प्रतिकूलगुणत्वाद्वा, वामावर्तः प्रतीतः, एवं दक्षिणावर्तोऽपि, दक्षिणो दक्षिणपावनियुक्तत्वादनुकूलगुणत्वाद्वेति, पुरुषस्तु वाम; प्रतिकूलस्वभावतया वाम एवावर्तते-प्रवर्तत इति वामावर्तो विपरीतप्रवृत्तेरेकः अन्यो वाम एव स्वरूपेण कारणवशाद् दक्षिणावर्तः-अनुकूलवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभावतया कारणवशात् वामावर्त्तः-अननुकूलवृत्तिरित्येवं चतुर्थोऽपीति, धूमशिखा वामा वामपार्श्ववर्तितया अननुकूलस्वभावतया वा वामत एवावर्तते या तथावलनात्सा वामावर्ता, स्त्री पुरिषवद्व्याख्येया, कम्बुदृष्टान्ते सत्यपिधूमशिखादिष्टान्तानां स्त्रीदान्तिके शब्दसाधर्येणोपपन्नतरत्वाद् भेदेनोपादानामिति 11, एवमग्निशिखापि 13, वातमण्डलिका मण्डलेनोर्द्धप्रवृत्तो वायुरिति, इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखादिष्टान्तत्रयोपन्यास इति, ॥ 1 ॥ (उक्तञ्च-) "चवला मैलणसीला सिणेहपरिपूरियावि तावेइ। दीवयसिहव्व महिला लद्धप्पसरा मयं देइ" इति, 15, 15, वनखण्डस्तु शिखावत्, नवरं वामावर्तो वामवलनेन जातत्वाद् वायुना वा तथा धूयमानत्वादिति 16, पुरुषस्तु पूर्ववदिति 17 ॥ अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थः सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह-- मू. (309) चौहिं ठाणेहिं निग्गंधे णिग्गंथिं आलवमाणे वा संलवमाणे वा नातिकमति taM0-पंथं पुच्छमाणे वा 1 पंथं देसमाणे वा 2 असणं वा पाणं वा खाइमंवा साइमं वा दलेमाणे वा 3 दलावेमाणे vaa3| वृ.'चौही त्यादि, स्फुटं, किन्त्वालपन्-ईषप्रथमतया वाजल्पन संलपन् मिथो भाषणेन नातिक्रामति-न लक्ष्यति निर्ग्रन्थाचारं, "एगो एगित्थिए सद्धिं नेव चिट्टे न संलवे" विशेषतः साध्व्या इत्येवंरूपं, मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति, तत्र मार्ग पृच्छन्, प्रश्नीयसाधर्मिकगृहस्थपुरुषादीनामभावे-हे आर्ये! कोऽस्माकमितो गच्छतां मार्गइत्यादिनाक्रमेण मार्ग वा तस्या देशयन्-धर्मशीले ! अयंमार्गस्ते इत्यादिनाक्रमेण, अशनादिवाददद्-धर्मशीले! गृहाणेदमशनादीत्येवं, तथाअशनादिदापयन, आर्ये! दापयाम्येतत्तुभ्यं आगच्छेह गृहादावित्यादिविधिनेति। Page #239 -------------------------------------------------------------------------- ________________ स्थानाग सूत्रम् 4/2/310 मू. (310) तमुक्कायस्सणंचत्तारिनामधेजा paM020-तमितिवातमुक्कातेति वाअंधकारेति वामहंधकारेति वा । तमुक्कायस्सणंचत्तारिनामधेजा paM0 taM0-लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा । तमुक्कायस्स णं चत्तारि नामधेजा paM0 20-वातफलिहेति वा वातफलिहखोमेति वा देवरनेति वा देववूढेति वा । तमुक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति taM0-सोधम्मीसाणं स्न्न्ण्कुमार्माहिद्ण्। वृ.तथा तमस्कायं तम इत्यादिभिः शब्दैः व्याहरन्नातिक्रमति भाषाचारं यथार्थत्वादिति तानाह-'तमुक्काये त्यादि सूत्रत्रयं सुगम, नवरंतमसः-अप्कायपरिणामरूपस्यान्धकारस्य कायःप्रचयस्तमस्कायो,योह्यसङ्ख्याततमस्यारुणवराभिधानद्वीपस्यबाह्यवेदिकान्तादरुणोदाख्यं समुद्र द्विचत्वारिंशद्योजनसहाण्यवगाह्योपरितनाजलान्तादेकप्रदेशिकया श्रेण्या समुत्थितः सप्तदशैकविंशत्यधिकानि योजनशतानि ऊर्द्धमुत्पत्य ततः तिर्यक् प्रविस्तृणन् सौधर्मादींश्चतुरो देवलोकानावृत्त्योर्द्धमपिचब्रह्मलोकस्य रिष्ठं विमानप्रस्तटंसम्प्राप्तः, तस्य नामान्येव नामधेयानि, 'तम' इति तमोरुपत्वादितिरुप्रदर्शने वा विकल्पे तमोमात्ररूपताभिधायकान्याधानि चत्वारि नामधेयानि, तथाऽपराणिचत्वार्येवात्यन्तिकतमोरुपताभिधायकानीति, लोके अयमेवान्धकारोनान्यो ऽस्तीश इति लोकान्धकारः, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपितत्राप्रभवनादिति देवान्धकारः, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्याश्रयाणि वातस्य परिहननात् परिघः-अर्गला, परिघ इवपरिघः, वातस्यपरिघो वातपरिघः, तथा वातंपरिघवत्क्षोभयतिहतमार्गकरोतीति-वातपरिघक्षोभः, वातएव वा परिघस्तंक्षोभयति यःसतथा, पाठान्तरेण वातपरिक्षोभ इति, क्वचिद्देवपरिघोदेवपरिक्षोम इतिचाद्यपदद्वयस्थाने पठ्यते, देवानामरण्यमिव बलवद्भयेन नाशनस्थानत्वाद्यः स देवारण्यमिति, देवानां व्यूहः सागरादिसाङ्ग्रामिकव्यूह इवयोदुरधिगम्यत्वात्स देवव्यूहैति, तमस्काय-स्वरूपप्रतिपादनायैव 'तमुक्काये Na'mityAdi सूत्रं गतार्थम्, किन्तु सौधर्मादीनावृणोत्यसौ कुक्कुटपारसंस्थानसंस्थितस्य तस्य प्रतिपादनाद्, उक्तं च-"तमुक्काए गंभंते! किंसंठिए पन्नते?,गोयमा! अहे मल्लगमूलसंठिए उपिंकुक्कुडपंजरसंठिए पन्नत्ते" त्ति ॥ अनन्तरं तमस्कायोवचनपर्यायैरुक्तोऽधुनाअर्थपर्यायैः पुरुषंनिरूपया पञ्चसूत्री गदिता मू. (311)चत्तारिपुरिसजातापं0taM0-संपागडपडिसेवी नाममेगेपछत्रपडिसेवी नाममेगे पडुप्पननंदी नाममेगे निस्सरणनंदी नाम्मेगे। / चत्तारि सेनाओ paM0 taM0-जतित्ता नाममेगे नो पराजिणित्ता पराजिणित्ता नामभेगे नो जतित्ता एगा जतित्तावि पराजिणित्तावि एगा नो जतित्ता नो पराजिणित्ता 2 एवामेव चत्तारि पुरिसजाता paM0 20-जतिता नाममेगे नो पराजिणित्ता 4,3 ॥ चत्तारि सेनाओ paM0 taM0-जतितानामंएगाजयईजैत्तानाममेगापराजिणतिपराजिणित्ता नाममेगा जयति पराजिणित्ता नाममेगा पराजिणति 4 / एवामेव चत्तारिपुरिसजाता paM0 taM0. जैत्ता नाममेगे जयति 4,5/ वृ. सुगमा च, नवरं कश्चित्साधुर्गच्छवासी सम्प्रकटमेव-अगीतार्थप्रत्यक्षमेव प्रतिसेवते Page #240 -------------------------------------------------------------------------- ________________ स्यानं-4, - उद्देशकः 2 237 मूलगुणानुत्तरगुणान् वादप्तः कल्पेन वेतिसम्प्रकटप्रतिसेवीत्येकः,एवमन्यः प्रच्छन्नंप्रतिसेवत इति प्रच्छन्नप्रतिसेवी, अन्यस्तु प्रत्युत्पन्नेन-लब्धेन वस्त्रशिष्यादिना प्रत्युत्पन्नो वा-जातः सन् शिष्याचार्यादिरूपेण नन्दतियःसप्रत्युत्पन्नन्दी,अथवा नन्दनंनन्दिः-आनन्दः,प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दिः, तथा प्राघूर्णकशिष्यादीनामात्मनो वा निःसरणेन-गच्छादेर्निर्गमेन नन्दति यो नन्दि यस्य स तथा, पाठान्तरे तु प्रत्युत्पन्नं-यथालब्धं सेवते-भजते नानुचितं विवेचयतीति प्र्त्युत्प्न्न्सेवीति। 'jaitta'tijetrIjayatiripubalamekA न पराजेत्री-नपराजयते-रिपुबलान भज्यते द्वितीया तु पराजेत्री-परेभ्यो भङ्गभाक, अत एव नोजेत्रीति, तृतीया कारणवशादुभयस्वभावेति, चतुर्थी त्वविजिगीषुत्वादनुभयरूपेति, पुरुषः-साधुसजेतापरीषहाणांनतेभ्यः पराजेता-उद्विजते इत्यर्थो महावीरवदित्येको, द्वितीयः कण्डरीकवत्, तृतीयस्तु कदाचिजेता कदाचित्कर्मवशात् पराजेता शैलकराजर्षिवत्, चतुर्थस्त्वनुत्पन्नपरीषहः । जित्वा एकदा रिपुबलं पुनरपि जयतीत्येका अन्या जित्वा पराजयते-भज्यते अन्या पराजित्य-परिभज्यपुनर्जयतिचतुर्थीतु पराजित्य-परिभज्यैकदा पुनः पराजयते, पुरुषस्तु परीषहादिष्वेवं चिन्तनीय इति ॥ जेतव्याश्चेह तत्त्वतः कषाया एवेति तत्स्वरूपदर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वान्मायादिकषायत्रयप्रकरणमाह मू. (312) चत्तारि केतणा paM0 20-वंसीमूलकेतणते मेंढविसाणकेतणते गोमुत्तिकेणते अवलेहणितकेतणते, एवामेव चउविधामाया paM0 taM0-वंसीमूलकेतणासमाणा जाव अवलेहणितासमाणा, वंसीमूलकेतणासमाणमायं अनुपविढेजीवेकालंकरेति नेरइएसुज्ववञ्जति, मेंढविसाणकेतणासमाणमायमनुप्पविढे जीवेकालंकरेतितिरिक्खजोणितेसूववजति, गोमुत्ति0 जाव कालं करेति मणुस्सेसु उववज्जति, अवलेहणिता जाव देवेसु उववज्जति __चत्तारि धंभा paM0 taM0-सेलथंभे अहिथंभे दारुथंभे तिणिसलताथंभे, एवामेव चउबिधे माने paM0 ta0-सेलथंभसमाणे जावतिणिसलताथंभसमाणे, सेलथंभसमाणं मानं अणुपविढे जीवे कालं करेति नेरतिएसु उववज्जति, एवं जाव तिणिसलताथंभसमाणं मानं अनुपविढे जीवे कालं करेति देवेसु उव्व्न्य्ज्ति। चत्तारिवत्थापं020-किमिरागरते कद्दमरागरत्तेखंजणरागरत्तेहलिद्दरागरत्ते, एवामेव चउबिधेलोभेपं0 20-किमिरागरतवत्यसमाणे कद्दमरागरत्तवत्थसमाणेखंजणरागरत्तवत्थसमाणे हलिद्दरागरतवत्यसमाणकिमिरागरत्तवत्थसमाणंलोभमनुपवितुजीवेकालंकरेइ नेरइएसूववजइ, तहेव जाब हलिद्दरागरत्तवत्यसमाणं लोभमनुपविढे जीवे कालं करेइ देवेसु उवयजति । . 'चत्तारित्यादि प्रकटं, किन्तु केतनं-सामान्येन वक्र वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलकं, तब वक्रं भवति, केवलमिह सामान्येन वक्रं वस्तु केतनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं सर्वत्र, नवरं मेण्ढविषाणं-मेषश्रृङ्गंगोमूत्रिका प्रतीता, avalehaNiya'tti अवलिख्यामानस्य वंशशलाकादेर्या प्रतन्वीत्वक्साऽवलेखनिकेति, वंशमूलकेतनकादिसमतातुमायायास्तद्वतामनार्जवभेदात, तथाहि यथावंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायाऽपीत्येवमल्पाल्पतराल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इयं धानन्ता Page #241 -------------------------------------------------------------------------- ________________ 238 स्थानाङ्ग सूत्रम् 4/2/312 नुबन्ध्यप्ररत्याख्यानप्रत्याख्यानावरणसजवलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्याउदयेऽपि देवत्वादिनविरुध्यते, एवंमानादयोऽपि, वाचनान्तरेतुपूर्वक्रोधमानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि चत्तारिराइओपन्नत्ताओ, taM0-पव्वयराई पुढविराईरेणुराई जलराई, एवामेव चउबिहे कोहे' इत्यादि भायासूत्राणीवाधीतानीति, फलसूत्रे अनुप्रविष्टाःतदुदयवर्तीति, शिलाविकारः शैलः स चासौ स्तम्भश्च-स्थाणुः शैलस्तम्भः, एवमन्येऽपि, नवरं, अस्थि दारुच प्रतीतं, तिनिशो-वृक्षविशेषस्तस्य लता-कम्बातिनिशलता, साचात्यन्तमृद्वीति, मानस्यापि शैलस्तम्भादिसमानतातद्वतो नमनाभावविशेषातज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण श्यः, तत्फलसूत्रं व्यक्तं, मिरागेवृद्धसम्प्रदायोऽयं मनुष्यादीनांरुधिरंगृहीत्वाकेनापियोगेनयुक्तंभाजनेस्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते, तेच वाताभिलाषिणः छिद्रनिर्गताआसन्ना भ्रमन्तो निहरिलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते, तधस्वपरिणामरागरञ्जितमेव भवति, अन्येभणन्ति-येरुधिरेकृमयौत्पद्यन्ते तान्तत्रैवमृदित्वा कचवरमुत्तार्यतद्रसेकञ्चिद्योगंप्रक्षिप्य पट्टसूत्रं रजयन्ति,सचरसः कृमिरागो भण्यते अनुत्तारिति, तत्र कृमीणांरागो-राकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम्, एवं सर्वत्र, नवरं कईमो-गोवाटादीनां खञ्जनं-दीपादीनां हरिद्रा प्रतीतैवेति, कृमिरागादिरक्तवस्त्रसमानता च लोभस्य अनन्तानुबन्ध्यादित दवतां जीवानां क्रमेण ढहीनहीनतरहीनतमानुबन्धत्वात्, तथाहि-कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तद्भस्मनोऽपि रक्तत्वाद्, एवं यो मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति, फलसूत्रं स्पष्टम्, इह क्स्साय्प्र्रूप्न्नागाथाः॥1॥ "जलरेणुपुढविपव्वयराईसरिसो चउबिहो कोहो । तिणिसलयाकमुट्ठियसेलत्यंभोवमो मानो ॥ 2 ॥ मायाऽव्लेहिगोमुत्तिमेण्द्ध्सिण्ग्ध्न्व्ण्सिमूल्स्मा। लोभो हलिद्दखंजणकद्दमकिमिरागसारिच्छो ॥ 3 ॥ पक्वचउमासवच्छरजावञ्जीवाणुगामिणो kmso। देवनरतिरियनारयगैसाहणहेयवो भणिया" इति ॥ अनन्तरंकषायाः प्ररूपिताः, कषायैश्च संसारो भवतीति संसारस्वरूपमाह मू (313) चउबिहे संसारे paM0 20-नेरतियसंसारे जाव देवसंसारे चउब्बिहे आउते paM0 taM0-नेरतिआउते जाव देवाउते । चउबिहे भवे paM0 ta0-नेरतिययभवेजाव देव्भ्वे। घ. 'चउब्दिहे' इत्यादि व्यक्तं, किन्तु संसरणं संसार:-मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वायुर्नामगोत्रादिषु कर्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्तं च-"नेरइए णं भंते ! नेरइएसु उववनै अनेरइए नेरइएसु उववञ्जइ ?, गोयमा !, neraie neraiesu uvavajai no aneraie neraiesu उववजई" इति, ततो नैरयिकस्य संसरणम्-उत्पत्तिदेशगमनमपरापरावस्थागमनं वा नैरयिकसंसारः, अथवा संसरन्ति जीवा यस्मिन्नसौ संसारो - गतिचतुष्टयं, तत्र नैरयिकस्यानुभूयमानगतिलक्षणः परम्परया धतुर्गतिको Page #242 -------------------------------------------------------------------------- ________________ 239 स्थानं - 4,-उद्देशकः -2 वा संसारो नैरयिकसंसारः, एवमन्येऽपि ॥ उक्तरूपश्चसंसार आयुषि सति भवतीतिआयुःसूत्रं, तत्रएतिचयातिचेत्याः-कर्मविशेष इति, तत्र येन निरयभवेप्राणीध्रियतेतन्निरयायुरेवमन्यान्यपि, उक्तरूपंचायुभवेस्थितिकारयतीति भवसूत्रं, कण्ठ्यं, केवलं भवनं भवः-उत्पत्तिनिरये भवो निरयभवो मनुष्येषु मनुष्याणां वा भवो मनुष्यभवः, एव्म्न्याव्पि। मू. (314) चउब्बिहे आहारे paM0 20-असणे पाणे खाइमे साइमे|चुब्विहे आहारे paM0 taM0-उवक्खरसंपन्ने उवक्खडसंपन्ने सभावसंपन्ने prijusiysNpnne। vR.भवेषुचसर्वेष्वाहारकाजीवाः इत्याहारसूत्रे, तत्राहियत इत्याहारःअश्यत इत्यशनमोदनादि पीयत इति पानं-सौवीरादि खादः प्रयोजनमस्येति खादिम-फलवर्गादि स्वादः प्रयोजनमस्येति स्वादिम-ताम्बूलादि, उपस्क्रियतेऽनेनेत्युपस्करो-हिङ्गवादिस्तेन सम्पन्नोयुक्त उपस्करसम्पन्नः,तथा उपस्करणमुपस्कृत-पाकैत्यर्थस्तेन सम्पन्नओदनमण्डकादिः उपस्कृतसम्पन्नः पाठान्तरेण नो उपस्करसम्पन्नो-हिङ्गादिभिरसंस्कृत ओदनादिः, स्वभावेन-पाकं विना सम्पन्नःसिद्धःद्राक्षादिः स्वभावसम्पन्नः, परिजुसिय तिपर्युषितं-रात्रिपरिवसनंतेन सम्पन्नः पर्युषितसम्पन्न इसरिकादिः, यतस्ताः पर्युषितकलनीकृताः अम्लरसा भवन्ति, आरनालस्थिताम्रफलादिति अननतरोदिताः संसारादयो भावः कर्मवतां भवन्तीति 'चउविहे बंधे' इत्यादि कर्मप्रकरणमारादेककसूत्रात् मू. (315)चउब्बिहे बंधे paM0 sN0-प्ग्तिब्ण्धेत्थितीब्ण्धेअनुभाव्ब्ण्धेप्देस्ण्ब्धे। चउबिहे उवक्कमे paM0 20-बंधणोवक्कमे उदीरणोवकमे उवसमणोवक्कमे विप्परिणामणोवक्कमे । बंधणोवक्कमे चउब्बिहेपं0 20-पगतिबंधणीवक्कमे ठितिबंधणोवक्कमे अनुभावबंधणोवक्कमे पदेसंबधणीवक्कमे । उदीरणोक्कमे चउव्विहे paM0 taM0-पगतीउदीरणोवक्कमे ठितीउदीरणोवकमे अनुभावौदीरणोवक्कमे प्देसुदीर्न्नोव्क्क्मे। उवसमणोवक्कमे चउबिहे paM0 ta0-पगतिउसामणोवक्कमे ठिति0 aNu0 पतेसुवसामणोवक्कमे । विष्परिणामणोवक्कमेचउविहे paM020-पगति0ठिती0 anu0 पतेसविप0 चविहे अप्पाबहुए paM0 taM0-पगतिअप्पाबहुए ठिति0 anu0 पतेसप्पाबहुते । चउब्बिहे संकमे paM0 20-पगतिसंकमे ठिती0 aNu0पएससंकमे । चउबिहे निधत्ते paM0-पगतिनिधत्ते ठिती0 anu0पेस्न्निव्त्ते। चउब्बिहे निकायितेपं020-पगतिनिकायितेठिति0 anu0 पेस्निकायिते। . वृ. प्रकटं चैतत्, नवरं सकषायत्वात् जीवस्य कर्मणो योग्यानां पुद्गलानां बन्धनमादानं बन्धः, तत्र कर्मणः प्रकृतयः-अंशा भेदा ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेर्वाअविशेषितस्य कर्मणो बन्धः प्रकृतिबन्ध;, तथा स्थितिः-तासामेवावस्थानं जघन्यादिभेदभिन्न तस्या बन्धो-निर्वर्तनं स्थितिबन्धः, तथा अनुभावो-विपाकः तीव्रादिभेदो रस इत्यर्थस्तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः-सम्बन्धनं प्रदेशबन्धः, परिमितपरिमाणगुडादिमोदकबन्धवदिति, __एवञ्च मोदकष्टान्तंवर्णयन्ति वृद्धाः-किल मोदकः कणिक्कागुडघृतकटुभाण्डादिद्रव्यबद्धः सन्कोऽपिवातहर; कोऽपि पित्तहरः कोऽपि कफहरः कोऽपि मारकः कोऽपिबुद्धिकरः ko'pi For Page #243 -------------------------------------------------------------------------- ________________ 240 स्थानाम सूत्रम् 4/2/315 व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुःखादिवेदनमुत्पादयतीति, तथा तस्यैव मदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिभवति, एवञ्च कर्मणोऽपि तद्भावेन नियतकालावस्थान स्थितिबन्धः, तथा तस्यैव मोदकस्य यथा स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसो भवति, एवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभागबन्धः, तथा तस्यैवमोदकस्य यथा कणिक्कादिद्रव्याणांपरिमाणवत्त्वं एवं कर्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति। उपक्रम्यते-क्रियतेऽनेनेत्युपक्रमः-कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषोयोऽन्यत्र करणमिति रूढः, उपक्रमणं वोपक्रमो-बन्धनादीनामारम्भः, स्यादारम्भ उपक्रम इति वचनादिति, तत्र बन्धनं-कर्मपुद्गलानांजीवप्रदेशानांचपरस्परंसम्बन्धनं, इदंच सूत्रामात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यं तस्योपक्रमः-उक्तार्थो बन्धनोपक्रमः, आसकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणं बन्धनं तदेवोपक्रमो-वस्तुपरिकर्मरूपो बन्धनोपक्रमो, वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमस्याभिहितत्वादिति, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्मणामुदये प्रवेशनमुदीरणा, उक्त्ण्च्॥1॥ "जं करणेणोकष्टिय उदए दिज्जइ उदीरणा एसा । प्गीत्थीअनुभाग्प्पेस्मूलुत्र्विभागा|" तथा उदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुपशमनेति, उक्तंच-"ओवट्टणउववट्टण संकमणाइंच तिन्नि करणाई" इति, उपशमनायां सन्तीति प्रक्रमः, तथा विविधैः प्रकारैः कर्मणां सत्तोदयक्षयक्षयोपशमोद्वर्तनापवर्तनादिभिरेतद्रूपतयेत्यर्थःगिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इह च विपरिणामना बन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वाद् भेदेनोक्तेति। बन्धनोपक्रमो-बन्धनकरणंचतुर्द्धा, तत्रप्रकृतिबन्धनस्योपक्रमोजीवपरिणामोयोगरूपः, तस्य प्रकृतिबन्धहेतुत्वादिति, स्थितिबन्धनस्यापि स एव, नवरं, कषायरूपः, स्थितेः कषायहेतुकत्वादिति, अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरं कषायरूपः, प्रदेशाबन्धनोपक्रमस्तु स एव योगरूप इति, यत उक्तम्-"जोगा पयडिपएसं ठीअणुभागं कसायओ कुणै" इति, प्रकृत्यादिबन्धनानामारम्मा वा उपक्रमा इति, एव्म्न्य्त्रापि। ___ यन्मूलप्रकृतीनामुत्तरप्रकृतीनांवादलिकंवीर्यविशेषेणाकृष्योदये दीयतेसाप्रकृत्युदीरणेति, वीदिव चाप्राप्तोदययास्थित्या सहाप्राप्तोदया स्थितिरनुभूयतेसास्थित्युदीरणेति, तथैव प्राप्तोदयेन रसेन सहाप्राप्तोदयोरसोयोवेद्यतेसाऽनुभागोदीरणेति,तथाप्राप्तोयदयैर्नियतपरिमाणकर्मप्रदेशः सहाप्राप्तोदयानां नियतपरिमाणानां कर्मप्रदेशानां यद्वेदनं सा प्रदेशोदीकरणेति, इहापि कषाययोगरूपः परिणाम आरम्मो वोपक्रमार्थः, प्रकृत्युपशमनोपक्रमादयश्चत्वारोऽपि सामान्योपशम-नोपक्रमानुसारेणावगन्तव्याः, प्रकृतिविपरिणामनोपक्रमादयोऽपिसामान्यविपरिणामनोपक्रमल-क्षणानुसारेणावबोद्धव्याः, उपक्रमस्तुप्रकृत्यादित्वेनपुद्गलानांपरिणमनसमर्थ जीव्वीय्मिति। 'अपाबहुए त्तिअल्पंच-स्तोकंबहुच-प्रभूतमल्पबहुतद्मावोऽस्पबहुत्वं, दीर्घत्वासंयुक्तत्वे Page #244 -------------------------------------------------------------------------- ________________ स्थानं - 4, - उद्देशकः -2 च प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वाद्, बहुतरबन्धक उपशमकादिसूक्ष्मसम्परायः, षड्विधबन्धकत्वात्, बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथा- "सव्वत्थोवो संजयस्स जहन्नओ ठीबंधो, एगेदियबायरपज्जत्तगस्स जहन्नओ ठीबंधो असंखेज्जगुणो" इत्यादि, अनुभागं प्रत्यल्पबहुत्वं यथा, - " सव्वत्थोवाई अनंतगुणवुड्डिठाणाणि असंखेज्जगुणवुड्डिठाणाणि असंखेज्जगुणाणि जाव अनंतभागवुड्डिठाणाणि असंखेज्जगुणाणि " प्रदेशाल्पबहुत्वं yathA"aTThavihabaMdhagassa आउयभागो थोवो नामगोयाणं तुल्लो विसेसाहिओ नाणदंसणावरणंतरायाणं तुल्लो विसेसाहिओ मोहस्स विसेसाहिओ वेयणीयस्स विसेसाहिओ" इति, यां प्रकृतिं बध्नाति जीवः तदनुभावेन प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषेण यत्परिणमयति स सङक्रमः, उक्तं ca119 11 " सो संकमोत्ति भन्नै जब्बंधणपरिणओ पओगेणं । पययंतरत्थदलियं परिणामै तदनुभावे जं" इति, ॥ 1 ॥ तत्र प्रकृतिसङ्क्रमः सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षणं अपकर्षणं वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसङ्क्रम इति उक्तं ca"TiisaMkamotti वुच्चै मूलुत्तरपगईओ उ जा हि ठिई । उव्वट्टिया व ओवट्टिया व पगई निया va'nnaM " इति, -- अनुभागसंक्रमोऽप्येवमेव, यदाह - "तत्यट्ठपयं उव्वट्टिया व ओवट्टिया व अविभागा । अनुभागको एस अन्नपगई निया वावि " इति, 119 11 241 अट्ठपयंति- अनुभागसङक्रमस्वरूपनिर्द्धारणं, 'अविभाग' त्ति अनुभागाः 'niya'tti नीता इति । यत्कर्म्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेशसङ्क्रमः, उक्तञ्च "जं दलियमन्नपगई निज्जइ सो संकमो पएसस्स" इति, निधानं निहितं वा निधत्तं, भावे कर्म्मणि वा क्तप्रत्यये निपातनात्, उद्वर्त्तनापवर्त्तनावर्जितानां शेषकरणानामयोग्यत्वेन कर्म्मणोऽवस्थापनमुच्यते नितरां काचनं बन्धनंनिकाचितं कर्म्मणः सर्वकरणानामयोग्यत्वेनावस्थापनं, उक्तञ्चोभयसंवादि - "संकमणंपि निहत्तीए नत्थि सेसाणि वत्ति इयरस्स" इति, निकाचनाकरणस्येति, अथवा पूर्वबद्धस्य कर्म्मणस्तप्तसंमीलितलोहशलाकासम्बन्धसमानं निधत्तं, तप्तमिलितसंकुट्टितलोहशलाकासम्बन्धसमानंनिकाचितमिति, प्रकृत्यादिविशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय इति, विशेषतोबन्धादिस्व- रूपजिज्ञासुना कर्मप्रकृतिसङ्ग्रहणिरनुसरणीयेति । इहानन्तरमल्पबहुत्वमुक्तं, तत्रात्यन्तमल्पमेकं शेषं त्वपेक्षया बहु इत्यल्पबहुत्वाभिधायिन एककतिसर्वशब्दान् चतुः स्थानकेऽवतारयन् 'चत्तारी' त्यादि सूत्रत्रयमाह, मू. (316) चत्तारि एक्का paM0 taM0-दविए एक्कते माउ उक्कते पज्जते इक्कते संगहे इक्कते बृ. एकसङ्घयोपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि, तत्र द्रव्यमेवैककं द्रव्यैककं सचित्तादिभेदात् त्रिविधमिति, 'माउपएक्कए' त्ति मातृकापदैककम् एकं मातृकापदं, तद्यथा- उपपन्ने इवेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा-उप्पन्ने इ वा विगए इ वा धुवे इ वत्ति, अमूनि च मातृकापदानीव अ आ इत्येवमादीनि 316 Page #245 -------------------------------------------------------------------------- ________________ 242 स्थानागसूत्रम् 4/2/316 सकलशब्दा-शास्त्रार्थव्यापारव्यापकत्वान्मातृकापदानीति, पर्यायककः-एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनन्तरं, स चानादिष्टो वर्णादिरादिष्टः कृष्णादिरिति, सङ्गहैककः शालिगति, अयमर्थः-सङ्गहः-समुदायस्तमाश्रित्यैकवचनगर्भशब्दप्रवृत्तिः, तथा चैकोऽपि शालिः शालिरित्युच्यते, बहवोऽपि शालयः शालिरिति, लोके तथादर्शनादिति, क्वचित्पाठः 'दविए एक्कए' इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादि व्याख्येय्मिति। मू. (317) चत्तारि कती paM0 20-दवितकती माउयकती पज्जवकती स्ण्घ्क्तीय्। वृ. कतीतिप्रश्नगर्भापरिच्छेदवत्सङ्ख्यावचनो बहुवचनान्तः, तत्र द्रव्याणिचतानि कति चद्रव्यकतिकतिद्रव्याणीत्यर्थः, द्रव्यविषयोवा कतिशब्दो द्रव्यकतिः, एवंमातृकापदादिष्वपि, नवरं सङ्ग्रहाः शालियवगोधूमा इत्यादि। मू. (318)चत्तारिसव्या paM0 20-नामसब्बएठवणसम्बएआएससब्बते मिरवसेससब्बते वृ.नामच तत्सर्वंचनामसर्वसचेतनादेविस्तुनो यस्य समिति नामतन्नामसर्वनाम्ना सच सर्व इति वा नाम यस्येति विग्रहाद-नामशब्दस्य च पूर्वनिपातः, तथा स्थापनयासर्वमेतदितिकल्पनया अक्षादिद्रव्यं सर्वस्थापनासर्वस्थापनैववाअक्षादिद्रव्यरूपासवस्थापना सर्च,आदेशनमादेशः-उपचारोव्यवहारः सचबहुतरेप्रधानेवाआदिश्यतेदेशेऽपि यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे मुक्ते स्तोकेच शेषे उपचारः क्रियते-सर्वघृ-तंभुक्तं, प्रधानेऽप्युपचारः यथाग्रामप्रधानेषुगतेषुपुरुषेषुसर्बोग्रामोगत इतिव्यपदिश्यतेइति, अतआदेशतःसर्वमादेशसर्व उपचारसमित्यर्थः, तथा निरवशेषतया - अपरिशेषव्यक्तिसमाश्रयेण सर्वं निरवशेषसच, यथा-अनिमिषाः सर्वे देवाः, न हिदेवव्यक्तिरनिमिषत्वंकाचिद्व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्र्स्स्त्त्व्य्ः॥अन्न्त्र्ण् सर्वप्ररूपितंत प्रस्तावात्सर्वमनुष्यक्षेत्रपर्यन्तवर्तिनिपर्वतेसर्वासु तिर्याग्दिक्षु कूटानि प्ररूपयवाह मू. (319) मानुसुत्तरस्स णं पव्वयस्स चउदिसिं चत्तारि कूडा paM0 20-रयणे रतनुचते सब्बरयणे rtnsNcye। vR. 'मानुसुत्तरस्से त्यादि स्फुटं, किन्तु 'चउदिसिन्ति चतसृणां दिशां समाहारश्चतुर्दिक तस्मिंश्चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति, कूटानि-शिखराणि, इह च दिग्ग्रहणेऽपिविदिक्ष्विति द्रष्टव्यं, तत्र दक्षिणपूर्वस्यां दिशिरलकूट, गरुडस्य वेणुदेवस्य निवासभूतं, तथा दक्षिणापरस्यां दिशिरलोचयकूटवेलम्बसुखदमित्यपरनामकंवेलम्बस्यवायुकुमारेन्द्रस्य सम्बन्धि, तथापूर्वोत्तरस्यां दिशिसर्वरलकूटवेणुदालिसुपर्णकुमारेन्द्रस्य, तथाअपरोत्तरस्यां रलसञ्चयकूटप्रमानापरनामकं प्रभानवायुकुमारेन्द्रस्येति, एवं चैतद् व्याख्यायते द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्यनुसारेण, य्त्स्त्त्रोक्त्म्॥1॥ "दक्खिणपुव्वेण रयणकूडं garulassa vennudevss| - सव्वरयणंच पुव्वुत्तरेण तं वेणुदालिस्स ॥ 2 ॥ रयणस्स अवरपासे तिन्निवि समैच्छिऊण कूद्दाई। कूडं वेलंबस्स उ विलंबसुहयं सया होइ सव्वरयणस्स अवरेण तिनि समैच्छिऊण kuudd'aaii। कूडं पमंजणस्स उपमंजणं आढियं होइ" इति, Page #246 -------------------------------------------------------------------------- ________________ 243 स्थानं-4, - उद्देशकः-2 इह चतुःस्थानकानुरोधेन चत्वार्युक्तानि, अन्यथा अन्यान्यपि द्वादश सन्ति, पूर्वदक्षिणापरोत्तरासु त्रीणि त्रीणि, द्वादशापि चैकैकदेवाधिष्ठितानीति, उक्त्ण्च्॥1॥ "पुब्वेण तिनि कूडादाहिणओ तिन्नि तिनि अव्रेन्न्ण्। उत्तरओ तिनि भवे चउद्दिसि माणुसनगस्स" इति । अनन्तरंमानुषोत्तरेकूटद्रव्याणिप्ररूपितानि, अधुनातेनावृतक्षेत्रद्रयाणांचतुःस्थानकावतारं मू. (320) जंबुद्दीवे 2 भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसमसुसमाए समाए फ्तारि सागरोवमकोडाकोडीओकालो हुत्याजंबूद्दीवर भरहेरवतेइमीसेओसप्पिणीएदूसमसुसमाए समाएजहन्नपएणंचत्तारि सागरोवमकोडाकोडीओकालो हुत्था, जंबुद्दीवेर भरहेरवएसुवासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमातेसमाए चत्तारिसागरोवमकोडाकोडीओ कालो भ्विस्सि। मू. (321)जंबूद्दीवेर देवकुरूत्तरकुरुवजाओ चत्तारिअकम्मभूमीओ paM0 taM0-हेमवते हेरनवते हरिवस्से रम्मगवासे, चत्तारि वट्टवेयपव्वता paM0 20-सदावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महिद्धितीया जाव पलिओवमहितीता परिवसंति, taM0साती पभासे अरुणे paume, jaMbUddIvera महाविदेहे वासे चविहे paM0 20-पुब्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सव्वेऽविणंनिसढनीलवंतवासहरपब्बता चत्तारिजोयणसयाइंउहंउच्चत्तेणंचत्तारिगाउयसयाई उब्वेहेणं paM0, __जंबूद्दीवेर मंदरस्सपव्ययस्सपुरस्थिमेणंसीताए महानदीए उत्तरेकूलेचत्तारिवक्खारपब्वया paM0 20-चित्तकूडे पम्हकूर्3e नलिनकूडे एगसेले, जंबू-मंदर0 पुर0 सीताए महानदीए दाहिणकूले चत्तारिवक्खारपब्बयापं0 ta0-तिकूडे वेसमणकूडे अंजणे मातंजणे, जंबू0 मंदर0 पञ्चत्यिमेणं सीओदाए महानतीए दाहिणकूले चत्तारि वक्खारपव्वतापं020-अंकावती पम्हावतीआसीविसे सुहावहे, जंबू0 मंदर0 पञ्च0 सीओदाए महानतीते उत्तरकूले चत्तारि वखारपब्वया paM0 20सोमणसे विजुप्पभे गंधमायणे मालवंते, जंबूद्दीवे 2 महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिंसु वा उप्पजति वा उप्पजिस्संति वा, जंबूद्दीवे 2 मंदरपब्बते चत्तारि वनापं0 20-भद्दसालवने नंदनवने सोमनसवने पंडगवने, जंबू0 मन्दरेपव्वएपंडगवनेचत्तारिअभिसेगसिलाओपं0 saM0-पंडुकंबलसिलाअइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिलासमंदरचूलियाणं उवरिंचत्तारिजोयणाइविक्खंभेणं पत्रत्ता, एवं धायैसंडदीवपुरच्छिमद्धेवि कालं आदि करेत्ता जाव मंदरचूलियत्ति, एवं जाव पुखरवरदीवपश्यच्छिमद्धे जाव मंदरचूलियत्ति-1 वृ. 'जंबूद्दीवेत्यादिना चत्तारि मंदरचूलियाओ एतदन्तेन ग्रन्थेनाह-व्यक्तश्चायं, नवरं, चित्रकूटादीनां वक्षारपर्वतानां षोडशानादमिदं स्व्रूप्म्॥1॥ "पंचसए बाणौए सोलस य सहस्स दो क्लाओय्। विजया 1 वक्तारं 2 तरनईण 3 तह वणमुहायामो4" इति, ॥ 1 ॥ (तथा)-"जत्तो वासहरगिरी तत्तो जोयणसयं स्म्व्गाद्धा। घसारिजोयणसए उबिद्धा सवरयणमया Page #247 -------------------------------------------------------------------------- ________________ 244 स्थानाङ्ग सूत्रम् 4/2/321 ॥ 4 ॥ // 2 // जत्तो पुण सलिलाओ त्त्तोप्ण्च्स्य्गाऊव्वेहो। पंचेव जोयणसए उविद्धा आसखंधनिभा" इति, -visskmbhshcaissaamevm||1|| "विजयाणं विक्खंभो बावीससयाई tershiyaaii। पंचसए वक्खारा पणुवीससयंच सलिलाओ" (इति) / / पद्यते-गम्यते इति पद-सङ्ख्यास्थानं तच्चानेकधेति जघन्यं-सर्बहीनं पदं जघन्यपदं तत्र विचार्येसत्यवश्यंभावेन चत्वारोऽहंदादय इति॥भूम्यां भद्रशालवनंमेखलायुगले चनन्दनसौमनसे शिखरे पण्डकवनमिति, अत्र गाथाः॥1॥ ___ "बावीससहस्साइंपुव्वावरमेरुभद्दसालवनं । अड्वाइजसया उण दाहिणपासे य उत्तरआ ॥ 2 ॥ पंचेव जोयणसए उर्ल्डगंतूण पंचसयपिहुलं । नंदनवनं सुमेरुं परिक्खिवित्ता ठियं रम्म ॥ 3 ॥ बासविसहस्साई पंचेव सयाई न्ण्द्न्व्नाओ। उद गंतूण वणं सोमनसं नंदनसरिच्छं सोमनसाओ तीसं छच्च सहस्से विलग्गिऊण गिरि। विमलजलकुंडगहणं हवै वनं पंडगंसिहरे ॥ 5 ॥ चत्तारिजोयणसया चउणउया चक्कवालओ रुद्ण्। इगतीस जोयणसया बावट्ठी परिरओ तस्स " (इति), तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिलाःचूलिकायाः पूर्वदक्षिणापरोत्तरासुदिक्षु क्रमेणावगम्या इति, उवरिति अग्रे ऽविक्खंभेणं ति विस्तरेणेति यथा ___ "जंबूद्दीवे दीवे bharaheravalaesuvAsesu'ityAdibhiH सूत्रः कालादयश्चूलिकान्ताअभिहिताः एवं धातकीखण्डस्य पूवार्द्ध पश्चिमाः पुष्करार्द्धस्यापि पूर्वार्द्ध पश्चिमाः च वाच्याः, एकमेरुसम्बद्धवक्तव्यतायाः चतुष्वप्यन्येषु समानत्वाद्, एतदेवाह-eva'mityAdi, अमुमेवातिदेशं सङ्ग्रहगाथया आहम. (322) जंबूद्दीवगआवस्सगंतु कालाओ चूलिया जाव्। धायैसंडे पुक्खरवरे य पुव्वावरे पासे । वृ. 'जंबूद्दीवेऽत्यादि, जंबुद्दीपस्येदंजम्बूद्वीपकावश्यकंजम्बूद्वीपुगावश्यकं वा वस्तुजातं, तुःपूरणे, किमादि किमन्तं चेत्याह-कालात् सुषमसुषमालक्षणादारभ्यचूलिकां-मंदरचूलिकां यावत् यत्तदिति गम्यते धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वापरौ पार्टी प्रत्येकं पूवार्द्धमपरार्द्ध च तयोः पूर्वापरेषु वर्षेषु वा-क्षेत्रेष्वन्यूनाधिकं द्रष्टव्यमिति शेष इति॥ मू. (323)जंबूद्दीवस्सणंदीवस्स चत्तारिदारापं020-विजये वेजयंतेजयंते अपराजिते, तेणं दारा चत्तारिजोयणाइविक्खंभेणं तावतितं चैव पवेसेणं paM0, तत्यणं चत्तारि देवामहिटीया जाव पलिओवमद्वितीता परिवसति विजते वेजयंते जयंते अपराजिते । Page #248 -------------------------------------------------------------------------- ________________ 245 स्यानं - 4, - उद्देशकः -2 वृ.विजयादीनिक्रमेण पूर्वादिदिक्षु विष्कम्भो-द्वारशाखयोरन्तरं प्रवेशः-कुड्यस्थूलत्वमष्ट योजनान्युच्चमिति, उक्त्ण्च्॥1॥ "चउज्जोयणविच्छिन्ना अडेव य जोयणाणि उब्विद्धा । उभओवि कोसकोसं कुड्डा बाहल्लओ तेसिं" - इति, क्रोशं शाखाबाहल्यमित्यर्थः, ॥ 2 ॥ "पलिओवमट्टिईया सुरगणपरिवारिया स्देवीया। एएसुदारनामा वसंति देवा महिड्डीया " इति, मू. (324) जंबूद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपब्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि 2 जोयणसयाई ओगाहित्ता एत्य णं चत्तारि अंतरदीवा paM0 taM0-एगूल्यदीचे आभासियदीवे वेसाणितदीवे नंगोलियदीवे, तेसुणं दीवेसु चउव्विहा मणुस्सा परिवसंति, taM0-एगूरूता आभासिता वेसाणिता नंगोलिया, तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं चत्तारि 2 जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा paM0 20-हयकनदीवे गयकनदीवे गोकनदीवे संकुलिकन्नदीचे, तेसु णं दीवेसु चउविधा मणुस्सा परिवसंतितं0-हयकन्ना गयकन्ना गोकन्ना संकुलिकन्ना, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं पंच 2 जोयणसयाई ओगाहित्ता एत्य णं चत्तारि अंतरदीवा paM0 ta0-आयंसमुहदीवे मेंढमुहदीवे अओमुहदीवे गोमुहदीवे, तेसुणं दीवेसु चउब्बिहा मणुस्सा भाणियचा, तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं छ छ जोयणसयाई ओगाहेत्ता एत्य णं चत्तारि अंतरदीवा paM0 20-आसमुहदीवे हत्थिमुहदीवे सीहमुहदीवे वग्धमुहदीवे, तेसुणंदीवेसु मणुस्सा भाणियव्वा, तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं सत्त सत्तजोयणसयाई ओगाहेत्ता एस्थ णं चत्तारि अंतरदीवा paM0 20-आसकन्नदीवे हत्यिकन्नदीवे अकनदीचे कनपाउरणदीवे, तेसु णं दीवेसु मणुया भाणियब्वा, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं अट्ठट्ट जोयणसयाइं ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा paM0 20-उक्कामुहदीवे मेहमुहदीवे विज्जुमुहदीवे विजुदंतदीवे, तेसु णं दीवेसु मणुस्सा भाणियव्वा, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं नव नव जोयणसयाई ओगाहेत्ता एत्य णं चत्तारि अंतरदीवा paM0 taM0-नदंतदीवेलदंतदीवे गूढदंतदीवे, सुद्धदंतदीवे, तेसुणंदीवेसुचौचिहा मणुस्सा परिवसंति, taM0-घनदंता लट्ठदंता गूढदंता सुद्धदंता, जंबूद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि 2 जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा paM0 20-एगूरूयदीवे सेसंतदेव निरवसेसं भाणियव्वं जाव suddhdNtaa। धृ. 'cullahimavaMtassa'tti महाहिमवदपेक्षया लघोहिमवतः, तस्य हि प्राग्भागापरभागयोः प्रत्येक शाखाद्वयमस्तीत्युच्यते 'चउसु विदिसासु' विदिक्षु पूर्वोत्तराद्यासु लवणसमुद्रं त्रीणि त्रीणि Page #249 -------------------------------------------------------------------------- ________________ 246 स्थानान सूत्रम् 4/2/324 योजनशतान्यवगाह्य-उल्लङ्ग्य ये शाखाविभागा वर्तन्ते "etya'tti एतेषु शाखाविभागेषु अन्तरेमध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं-परस्परविभागस्तप्रधाना द्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरुकाभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिकवैषाणिकलाङ्गलिकद्वीपाअपिक्रमेणाग्नेयीनैऋतीवायव्यास्विति, चतुर्विधाइतिसमुदायापेक्षयान त्वेकैकस्मिन्निति, अतःक्रमेणैते योज्याः, द्वीपनामतः पुरुषाणां नामान्येव, तेतुसर्वाङ्गोपाङ्गसुन्दरा दर्शने मनोरमाः स्वरूपतो, नैकोरुचकादय एवेति, तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक् चतुर्योजनशतायामविष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तरं तेषां तावदेवायामविष्कम्भप्रमाणं यावत्सप्तमानां नवशतान्यन्तरं तावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतन्मनुष्यास्तुयुग्मप्रसवाः पल्योपमासङ्खयेयभागायुषोऽष्टयनुःशतोच्चाः, तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणैतन्नामिकैवान्तरद्वीपानामष्टाविंशतिरिति, अन्त्र्द्वीप्र्क्र्न्न्र्थ्स्न्ग्ग्र्ह्गाथाः॥1॥ "चुल्लहिमवंत पुव्वावरेण विदिसासु सागरं तिसे। गंतूनंतरदीवा तिन्नि सए होति विच्छिन्ना ॥ 2 ॥ औणावन्ननवसए किंचूणे परिहि तेसिमेनामा । एगूरुगआभासिय वेसाणी चेव नंगूली ॥ 3 ॥ एएसिं दीवाणं परओ चत्तारि जोय्न्न्स्याई। ओगाहिऊण लवणं सपडिदिसिंचउसयपमाणा ॥ 4 ॥ चत्तारंतरदीवा hygygoknnsNkuliiknaa| एवं पंचसयाइंछसत्ताद्वैव नवचेव ॥ 5 ॥ ओगाहिऊण लवणं विक्खंभोगाहसरिसया भणिया! चौरो चौरो दीवा इमेहिं नामेहिं नेयव्वा ॥ 6 ॥ आयंसगमेंढमुहा अओमुहा गोमुहा य छुरेते। अस्समुहा हत्यिमुहा सीहमुहा चेव वग्यमुहा ॥ 7 ॥ तत्तो आस्सकन्ना हत्थियकन्ना अकत्रपाउरणा । / उक्कामुहमेहमुहा विजुमुहा विजुदंता य ॥ 8 ॥ घनदंत लट्ठदंता निगूढदंता य सुद्धदंता y॥ वासहरे सिहरंमिवि एवं चियाट्ठवीसावि ॥ 9 ॥ अंतरदीवेसु नरा धनुसयाद्भूसिया सया मुइया । पालिंति मिहुणधम्मं पल्लस्स असंखभागाऊ ॥ 10 ॥ घौसट्ठिपिट्टिकरंडयाणि mnnuyaann'vccpaalnnyaa| औणासीइंतु दिणा चउत्थभत्तेण आहारो" इति । / म. (325)जंबूद्दीवस्सणंदीवस्सबाहिरिल्लाओवेतितंताओचउदिसिं लवणसमुदं पंचानौइ जोयणसहस्साई ओगाहेत्ता एत्थणं महतिमहालता महालंजरसंठाणसंठिता चत्तारि महापायाला Page #250 -------------------------------------------------------------------------- ________________ स्थान-4, - उद्देशकः-2 247 paM0 20-वलतामुहे केउते जूवए ईसरे, एत्थ णं चत्तारि देवा महिड्डिया जाव पलि-ओवमद्वितीता परिवसंति, taM0-काले महाकाले वेलंबेपभंजणे, जंबूद्दीवस्सणं दीवस्स बाहिरिल्लाओवेतितंताओ चउदिसि लवणसमुद्दे बायालीसं 2 जोयणसहस्साइउंओगाहेत्ता एत्थणंचउण्हं वेलंघरनागराईणं चत्तारि आवासपव्वता paM0 taM0-गोथूभे उदयभासे संखे दगसीमे, तत्थ णं चत्तारि देवा महिहिया जाव पलिओवमट्टितीता परिवसंति taM0-गोथूभे सिवए संखे मनोसिलाते, जंबूद्दीवस्सणं दीवस्स बाहिरिल्लाओ वेइयंताओ चउसु विदिसासु लवणसमुहं बायालीसं 2 जोयणसहस्साई ओगाहेत्ता एत्य णं चउण्हं अनुवेलंघरनागरातीणं चत्तारिआवासपव्वतापं020-कक्कोडए विजुप्पभे केलासे अरुणप्पभे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीता परिवसंति, taM0-कक्कोडए कद्दमए केलासे अरुणप्पभे, लवणे णं समुद्दे णं चत्तारि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, चत्तारि सूरिता तविंसु वा तवंति वा तविस्संति वा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ, लवणस्स णं समुदस्स चत्तारि दारा paM0 taM0-विजए विजयंते जयंते अपराजिते, ते णं दाराणं चत्तारि जोयणाई विखंभेणं तावतितं चैव पवेसेणं paM0, तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमद्वितिया परिवसंति-विजये वेजयंते जयंते अप्राजिए। वृ. 'एत्य ण ति मध्यमेषु दशसु योजनसहस्रेषु महामहान्त इति वक्तव्ये समयभाषया महैमहालया' इत्युक्तम्, महच्च तदरारंच अरंजरं-उदकुम्भ इत्यर्थः महारारं तस्य संस्थानेन संस्थिता येतेतथा, तदाकारा इत्यर्थः, महान्तस्तदन्यक्षुल्लकव्यवच्छेदेन पातालमिमिवागाधत्वात् गम्भीरत्वात्पातालाः पातालव्यवस्थितत्वाद्वा पातालाः महान्तश्च ते पातालाश्चेति महापातालाः, वडवामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिक्ष्विति, एतेच मुखे मूले चदश सहस्राणि योजनानां, मध्ये उच्चैस्त्वेनचलक्षमिति, एषामुपरितनभागेजलमेवमध्ये वायुजले मूले वायुरेवेति, एतन्निवासिनो देवाः वायुकुमाराः कालदय इति, इह गाथाः "पणनौइ सहस्साई ओगाहिंत्ताण चउद्दिसिं लवणं । चौरोऽलंजरसंठाणसंठिया होति पायाल । / ॥ 2 ॥ वलयामुह केऊए जूयग तह इस्सरे य बोद्धव्वे । सव्ववैरामयाणं कुड्डा एएसिं दससैया । / ॥ 3 ॥ जोयणसहस्सदसगं मूले उवरिंच होति विच्छिन्ना। मझे य सयसहस्संतत्तियमेत्तं च ओगाढा । / ॥ 4 ॥ पलिओवमठिईया एएसि अहिवई सुरा इन्न्मो। काले य महाकाले वैलंब पभंजणे चेव ॥ ॥ 5 ॥ अन्नेवि य पायाला खुड्डालंजरगसंठिया ल्व्न्ने। अट्ठसया चुलसीया सत्त सहस्सा य्स्व्वेवि॥ ॥ 6 ॥ जोयणसयविच्छइन्ना मूलुवरिं दस सयाणि म्झ्मि। ओगाढा य सहस्सं दस जोयणिया य सिं कुड्डा । / ॥ 1 ॥ Page #251 -------------------------------------------------------------------------- ________________ 248 // 7 // पायालाण विभाग सव्वाणवि तिन्नि तिनि बोद्धव्वा । भागे वाऊ मज्झे वाऊ य उदयं च ॥ उवरिं उदगं भणियं पढमगबीएसु वाउसंखुभइओ । वामे, उदगं तेण य परिवड्डइ जलनिही खुहिओ । / परिसंठियंमि पवणे पुनरवि उदगं तमेव संठाणं । वच्चेइ तेण उदही परिहायैनुक्कमेणेवं ॥ " इति, वेलां - लवणसमुद्रशिखामन्तर्विशन्तीं बहिर्वाऽऽयान्तीमगशिखां च धारयन्तीति संज्ञात्वाद्वेलंधरास्ते च ते नागराजाश्च नागाकुमारवराः वेलंधरनागराजास्तेषामावासपर्वताः पूर्वादिदिक्षु क्रमेण गोस्तूपादयः, विदिक्षु-पूर्वोत्तरादिषुवेलंधराणांपश्चाद्वृ त्तयो अनुनायकत्वेन नागराजा अनुवेलंघरनागराजाः, वेलंधरवक्तव्यतागाथाः 11911 ॥ 8 ॥ ॥ 9 // "दसजोयणस्सहस्स लवणसिहा चक्कवलाओ रुंदा । सोलससहस्सउच्चा सहरसमेगं तु ओगाढा ॥ देसूणमद्वजोयण लवणसिहोवरि दगं तु कालदुगे । अगं अगं परिवढइ हायए वावि । / अतिरियं वेलं धर्मेति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरिसहस्स बाहिरियं ॥ " सट्टिं नागसहस्स धरिति अग्गोदगं समुद्दस्स । वेलंधर आवासा लवणे य चउद्दिसिं चौरो । / पुव्वाइ अनुक्रमसो गोथुभदगभाससंखदगसीमा । गोथुम सिवए संखे मनोसिले नागरायाणो ॥ अनुवेलंधरवासा लवणे विदिसासु संठिया चौरो । ककोडे विजुप्प kelAsa'ruNappabhe चेव !! कक्कोस्य कद्दमए kelAsa'ruNappabhe य रायाणी । बायालीससहस्से गंतुं उदहिंमि सव्वेवि ॥ चत्तारि जोयणसए तीसे कोसं च उग्गया भूमिं । सत्तरस जोयणसए इगवीसे ऊसिया सव्वे । / इति, 'pabhAsiMsu'tti चन्द्राणां सौम्यदीप्तिकत्वाद्वस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् 'तवइंसु' त्ति तापनमुक्तमिति । चतुः सख्यत्वाच्चन्द्राणां तत्परिवारस्यापि नक्षत्रादेश्चतुः सङ्कयत्वमेवेत्याहा चतः कृत्तिका नक्षत्रापेक्षया न तु तारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति भरण्या देवता, अङ्गारक आद्यो ग्रहः भावकेतुरित्यष्टाशीतितम इति शेषं यथा द्विस्थानके, समुद्रद्वारादि जम्बूद्वीपद्वारादिवदिति, चक्रवालस्य-वलयस्य विष्कम्भोविस्तरः । ॥ 2 ॥ ॥ 3 // // 4 // // 5 // // 6 // स्थानाङ्ग सूत्रम् 4/2/325 ॥ 7 ॥ // 8 // मू. (326) घायैसंडे दीवे चत्तारि जोयणसयसहस्साइं चक्कवालविक्खंभेणं paM0, जंबूद्दीवस्स णं दीवस बहिया चत्तारि भरहाई चत्तारि एरवयाई, एवं जहा सहुद्देसते तहेव निरवसेसं भाणियव्वं Page #252 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशक: 2 - 249 जाव चत्तारि मंदरा चत्तारि मन्दरचूलिआओ । वृ. जम्बूद्वीपाद्बहिर्धातकीखण्डपुष्करार्द्धयोरित्यर्थः, शब्दोपलक्षित उद्देशकः शब्दोद्देशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानानुरोधेन 'दो भरहाई' इत्याद्युक्तमिह तु 'चत्तारी' त्यादि । उक्तं मनुष्यक्षेत्रवस्तूनां चतुःस्थानकमधुना क्षेत्रसाधर्म्याननन्दीश्वरद्वीपवस्तूनामासत्यसूत्राच्चतुः स्थानकं 'नंदीसरस्से' त्यादिना ग्रन्थेनाह मू. (327) नंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजनगपव्वत paM0 taM0 - पुरत्थिमिल्ले अंजनगपव्वते दाहिणिल्ले अंजनगपव्वए पचत्थिमिल्ले अंजनगपव्वते उत्तरिल्ले अंजनगपव्वते 4 ते णं अंजनगपव्वता चौरासीति जोयणसहस्साई उड्वं उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं मूले दस जोयणसहस्साइं विक्खंभेणं तदनंतरंचणं मायाए 2 परिहातेमाणा 2 उवरिमेगंजोयणसहस्सं विक्खंभेणं पन्नत्ता मूले इकतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं उपरिं तन्नि 2 जोयणसहस्साइं एगं च छावडं जोयणसतं परिक्खेवेणं, मूले विच्छिन्ना मज्झे संखेत्ता, उप्पितणुया0 गोपुच्छसंठाणसंठिता सव्व अंजणमया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निप्पंका निक्कंकडच्छाया सप्पभा समिरीया सौज्जोया पासाईया दरिसणीया अभिरुवा पडिरूवा, तेसि णं अंजनगपव्वयाणं उवरिं बहुसमरमणिज्जभूमिभागा paM0, तेसि णं बहुसमरमणिजभूमिभागाणं बहुमज्जदेसभागे चत्तारि सिद्धाययणा पत्रत्ता, ते णं सिद्धाययणा एवं जोयसयं आयामेणं पन्नत्ता पन्नासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्डुं उच्चत्तेणं, तेसिं सिद्धाययणाणं चउदिसिं चत्तारि द्वारा paM0 taM0 - देवदारे असुरदारे नागदारे सुवन्नदारे, तेसु णं दारेसु चउव्विहा देवा परिवसंति, taM0- देवा असुर नागा सुवन्ना, तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा paM0, तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाधरमंडवा paM0, तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वैरामया अक्खाडगा paM0, तेसि णं वैरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो paM0, तासि णं मणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता, तेसिणं सीहसणाणं उवरिं चत्तारि विजयदूसा पत्रत्ता, तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि बैरामता अंकुसा paM0, तेसु णं वतिरामतेसु कुसेसु चत्तारि कुंभिका मुत्तादामा paM0, तेणं कुभिका मुत्तादामा पत्तेयं 2 अन्नेहिं तदद्धौच्चत्तपमाणमित्तेहिं चौहिं अद्धकुंभिकेहिं मुत्तादामेहिं, सव्वतो समंत संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पत्रत्ताओ, तासि णं मणिपेढियाणं उवरि चत्तारि 2 चेत्तितथूमा पन्त्रत्ता, तासि णं चेतितथूभाणं पत्तेयं 2 चउद्दिसिं चत्तारि मणिपेढियातो paM0, तासि णं मणिपेढिताणं उवरिंचत्तारि जिनपडिमाणो सव्वरयणामईतो संपलियंकनिसन्नाओ थूभभिमुहाओ चिट्ठति, taM0 - रिसमा वद्धमाणा चंदाननावारिसेणा, तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ paM0, तासि णं मणिपेढिताणं उवरिं चत्तारि चेतितरुक्खा paM0, तेसि णं चेतितरुक्खाणं पुरओचत्तारि मणिपेढियाओ paM0, तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया paM0, तेसि णं महिंदज्झताणं पुरओ चत्तारि नंदातो पुक्खरणीओ paM0, तासि णं पुक्खरिणीणं पत्तेयं 2 चउदिसिं चत्तारि वनसंडा paM0 taM0- पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं-1 Page #253 -------------------------------------------------------------------------- ________________ 250 स्थानाग सूत्रम् 4/2/327 वृ.सूत्रसिद्धश्चायं, ॥ 1 ॥ केवलं-जम्बू 1 लवणे धायै 2 कालोए पुक्खराइ 3 जुय्लाई। वारुणि 4 खीर 5 घय 6 इक्खू 7 नंदीसर 8 अरुण 9 दीवुदही ति गणनयाऽष्टमो नन्दीश्वरः स एव वरः 2, अमनुष्यद्वीपापेक्षया बहुतरजिनभवनादिसद्भावेन तस्य वरत्वादिति, तस्य चक्रवाल-विष्कम्भस्य प्रमाणं 1638400000, उक्त्ण्च्॥1॥ "तेवढे कोडिसयंचौरासीइंच syshssaaii। नंदीसरवरदीवे विक्खंभोचक्कवालेणं । / " इति, मध्यश्चासौ देशभागश्च-देशावयवोमध्यदेशभागः,सचनात्यन्तिक इति बहुमध्यदेशभागो नप्रदेशादिपरिगणनयानिष्टङ्कितः,अपितुप्राय इति, अथवाअत्यन्तंमध्यदेशभागोबहुमध्यदेशभाग इति, तत्रैहाञ्जनकाः मूले दशयोजनसहस्राणि विष्कम्भेणेत्युक्तम्, द्वीपसागरप्रज्ञप्तिसङग्रहिण्यां तूक्त्म्॥1॥ "चुलसीति सहस्साई उविद्धा ओगया सहस्समहे । धरणितले विच्छिन्ना यऊणगा ते दससहस्सा ॥ ॥ 2 ॥ नव चेव सहस्साई पंचेव य होण्तिजोय्न्न्स्याई। अंजनगपव्वयाणं मूलंमि उ होइ विक्खंभो । / " ॥ 3 ॥ नवचेव सहस्साइंचत्तारिय होति जोयणसयाई । अंजनगपब्बयाणं धरणियले होइ विख्ण्भो॥" इति, तदिदं मतान्तरमित्यवसेयमेवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति, 'gopucchasaMThANa'tti गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति, 'savvaMjaNamaya'tti आनंकृष्णरत्नविशेषः तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाचनमयाः सर्वाअनमयाः, परमकृष्णा इति भावः, उक्तंच-- ॥ 1 ॥ "भिंगंगरुइलकज्जलांजणधाउसरिसा विराय्ण्ति। गगनतलमनुलिहंता अंजनगा पव्वया रम्मा । / " इति, अच्छाः आकाशस्फटिकवत्, सहा-लक्षणपरमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवत्, लण्हा-लक्ष्णमसृणा इत्यर्थः, घुण्टिवपटवत्, तथा घृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावत्, मृष्टा इव मृष्टाः सुकुमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्जनिकयेव अत एव नीरजसः रजोरहितत्वात् निर्मलाः कठिनमलाभावात् धौतवस्त्रवद्वा निष्पका आर्द्रमलाभावात् अकलङ्कत्वाद्वा निकंकडच्छाया' निष्कङ्कटा निष्कवचा निरावरणेत्यर्थः छाया-शोभा येषां ते तथा अकलशोभा वा सप्रभा देवानन्दकत्वादिप्रभावयुक्ताः अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभाः यतः "समिरीया' सहमरीचिभिः-किरणैर्येते तथा, अतएव सौज्जोया' सहोद्योतेनवस्तुप्रभासनेन वर्तन्ते येते तथा pAsAIya'ttiprAsAdIyAH-मनःप्रसादकराः दर्शनीयास्तांश्चक्षुषा पश्यन्नपि न श्रमं गच्छतीत्यर्थः अभिरूपाः-कमनीयाः प्रतिरूपाः द्रष्टारं द्रष्टारं प्रति रमणीया इति यावत्-शब्दसङ्ग्रहः, बहुसमाः-अत्यन्तसमा रमणीयाश्च येते तथा सिद्धानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामर्हप्रतिमानामायतनानि-स्थानानि सिद्धायतनानि, उक्तंच Page #254 -------------------------------------------------------------------------- ________________ स्थानं - 4, - उद्देशकः-2 251 ॥ 1 ॥ "अंजनगपव्वयाणं सिहरतलेसुंहवंति पत्तेयं । अरहंताययणाई सीहनिसायाई तुण्गाई|" मुखे-अग्रद्वारे आयतनस्यमण्डपामुखमण्डपाः पट्टशालारूपाःप्रेक्षा-प्रेक्षणकंतदर्थंगृहरूपाः मण्डपाः प्रेक्षागृहमण्डपाः प्रसिद्धस्वरूपाः, वैरं-वज्रं रत्नविशेषस्तन्मयाः आखाटकाःप्रेक्षाकारिजनासनभूताः प्रतीता एव विजयदूष्याणि-वितानकरूपाणि वस्त्राणि तन्मध्यभाग एवाङ्कुशाः अवलम्बननिमित्तं, कुम्भोमुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानि मुक्तादामानि-मुक्ताफलमालाः, कुम्भप्रमाणञ्च - "दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुडवो चत्तारि कुडवापतथो चत्तारि पत्था आढयं चत्तारि आढया दोणो सट्ठी आढयाइं जहन्नो कुंभो असीइ मज्झिमो सयमुक्कोसो" इति, 'तदद्धेति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदर्बोच्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः 'अद्धकुंभिक्केहिति मुक्ताफलार्द्धकुम्भवद्भिः सर्वतः सर्वासु दिक्षु, किमुक्तं भवति?- समन्तादिति, - चैत्यस्य सिद्धायतनस्य प्रत्यासन्नाः स्तूपाः-प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्याः स्तूपाः चैत्यस्तूपाः संपर्यङ्कनिषन्नाः-पद्मासननिषन्नाः, एवं चैत्यवृक्षाअपि, महेन्द्राइति-अतिमहान्तः समयभाषयातेचतेध्वजाश्चेति, अथवामहेन्द्रस्येव-शक्रादेर्ध्वजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्यः सर्वा अपि सामान्येन नन्दा इत्युच्यन्ते । मू. (328) पुव्वेणं असोगवणं दाहिणओ होइ स्त्त्व्न्न्व्न्ण्। अवरेणं चंपगवनंचूतवनं उतरे पासे । / वृ. 'सत्तपन्नवणं ti sptcchdvnmiti| mU. (329) tattha गंजे से पुरच्छिमिल्ले अंजनगपव्वते तस्स णं चउद्दिसिं चत्तारि नंदाओ पुक्खरिणीतो paM0 taM0 - नंदुत्तरा नंदा आनंदा नंदिवद्धणा, ताओ नंदाओ पक्खरिणीओ एगं जोयणसयसहस्संआयामेणं पन्नासंजोयणसहस्साइंविखंभेणं दसजोयणसताइंउव्हेणं, तासि णंपुक्खरिणीणं पत्तेयं र चउद्दिसिंचत्तारितिसोवाणपडिरूवगा, तेसिणंतिसोवाणपडिरूवागाणं पुरतो चत्तारि तोरणा paM0, taM0. - पुरच्छिमेणं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं, तासि णं पुक्खरणीणं पत्तेयं 2 चउद्दिसिं चत्तारि वनसंडा paM0, taM0 - पुरतो दाहिण0 पञ्च0 उत्तरेणं, पुवेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासिणं पुक्खरिणीणंबहुमज्झदेसभागे चत्तारिदधिमुहगपव्वया paM0, ते णंदधिमुहगपव्वया चउसद्धिं जोयणसहस्साई उई उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं सव्वस्थ समा पल्लगसंठाणसंठिता दसजोयणसहस्साइंविखंभेणंएकतीसंजोयणसहस्साइं छचतेवीसेजोयणसते परिक्खेवेणं, सव्वरयणामता तहेव निरवसेसं भाणियव्वं, जाव चूतवणं उत्तरे पासे, तत्य णं जे से दाहिणिल्ले अंजनपव्वते तस्स णं चउदिसिं चत्तारि नंदाओ पुक्खरणीओ पन्नत्ताओ, taM0-भद्दा विसाला कुमुदा पोंडरिगिणी, तातो नंदातोपुक्खरणीतोएगंजोयणसयसहस्सं सेसंतंचेव जाव दधिमुहगपव्वता जाव वनसंडा, तत्थ णंजे से पञ्चस्थिमिल्ले अंजनगपव्वते तस्स णं चउद्दिसिं चत्तारिनंदाओ पुक्खरणीओ paM0, taM0 -नंदिसेना अमोहा गोथूभा सुदंसणा, सेसंतं चेव, तहेव दधिमुहगपव्वतातहेव सिद्धाययणाजाव वनसंडा, तत्थणंजे सेउत्तरिले अंजनगपव्वते तस्संणं चउदिसिं चत्तारिनंदाओ पुक्खरणीओ paM0, taM0 -विजया वेजेयंती जयंती अपराजिता, Page #255 -------------------------------------------------------------------------- ________________ 252 स्थानाङ्ग सूत्रम् 4/2/328 ततोणंपुक्खरिणीओएगंजोयणसयसहस्संतंचेवपमाणंतहेवदधिमुहगपव्वतातहेव सिद्धाययणा जाव वनसंडा, नंदीसरवरस्सणं दीवस्स चक्कवालदिक्खंभस्स बहुमज्झदेसभागे चउसुविदिसासु चत्तारि रतिकरगपव्वता paM0, taM0 - उत्तरपुरच्छिमिल्ले रतिकरगपव्यते दाहिणपुरच्छिमिल्ले रैकरगपव्वए दाहिणपञ्चथिमिले रतिकरपगव्यते उत्तरपञ्चस्थिमिल्ले रतिकरगपव्वए, ते णं रतिकरगपव्वता दसजोयणसयाइं उडंउच्चत्तेणं दस गाउतसताई उव्वेहेणं सव्वत्थ समा झल्लरिसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एकदीसं जोयणासहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता, अच्छाजाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिल्ले रतिकरगपव्वते तस्स णं चउदिसिं ईसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवपमाणाओ चत्तारि रायहाणीओ paM0 20 - नंदुत्तरा नंदा उत्तरकुरा देवकुरा, कण्हाते कण्हरातीते रामाए रामरक्खियाते, तत्थणंजे सेदाहिणपुरच्छिमिलले रतिकरगपव्वते, तस्सणंचउदिसिंसक्कस्स देविंदस्स देवरनो चउण्हमग्गमहिसीणंजंबूद्दीवपमाणातो चत्तारि रायहाणीओ paM0, taM0 - समणा सोमनसा अचिमाली मनोरमा पउमाते सिवाते सतीते अंजूए, तत्थ णं जे से दाहिणपञ्चस्थिमिल्ले रतिकरगपवते तत्थ णं चउदिसि सक्कस्स देविंदस्स देवरलोचउण्हमग्गमहिसीणंजंबूद्दीवपमाणमेत्तातो चत्तारिरायहाणीओ पं, taM0-भूता भूतवडेंसा गोथूमा सुदंसणा, अमलाते अच्छराते नवमिताते रोहिणीते, वत्य णं जे से उत्तरपञ्चस्थिमिल्ले रतिकरपव्वते तत्थ णं चउदिसिमिसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवप्पमाणमित्तातो चत्तारिरायहाणीओ, paM0, taM0- रयणा रतणुच्चतासवरतणा रतणसंचया, वसूते वसुगुत्ताते वसुमित्ताते व्सुण्ध्राए। वृ. 'तिसोवाण paDiruvaga'tti एकद्वार प्रति निर्गमप्रवेशार्थं त्रिदिगभिमुखास्तिः सोपानपङ्कतयः, दधिवत् श्वेतं मुखं-शिखरं रजतमयत्वात् येषां ते तथा, उक्तं c॥7॥ "स्ण्ख्द्ल्विम्ल्निम्म्ल्धिध्न्न्गोखीर्हार्स्ण्कासा। गगनतलमनुलिहंता सोहंते दहिमुहा रम्मा ॥ " इति, बहुमध्यदेशभागे-उक्तलक्षणे विदिक्षु-पूर्वोत्तराद्यासुरतिकरणाद्रतिकराः 4, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्यैतरयोरीशानस्योत्तरलोकार्दाधिपतित्वात्तस्येति, एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदधिमुखेषु 4-16 विंशतिर्जिनायतानि भवन्ति, अत्र च देवाः चतुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टालिकामहिमाः कुर्वन्तः सुखंसुखेन विहरन्तीत्युक्तंजीवाभिगमे,ततो यद्यन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधः, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिवेति, तथा श्यते च पञ्चदशस्थानोद्धारलेशः - ॥ 1 ॥ "सोलसदहिमुहसेला kuNdaamlsNkhcNdsNkaasaa| कणयनिभा बत्तीसंरैकरगिरि बाहिरा तेसिण्॥" - द्वयोर्द्धयोर्बाप्योरन्तराले बहिःकोणयोः प्रत्यासत्तौ द्वौ द्वावित्यर्थः, Page #256 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशक: 2 119 11 "अंजनगाइगिरीणं नानामणिपज्जलंतसिहरेसु । बावन्नं जिननिलया मणिरयणसहस्सं कूडवरा ॥ " इति, तत्त्वन्तु बहुश्रुता विदन्तीति । एतच्च पूर्वोक्तं सर्वं सत्यं जिनोक्तत्वात् इति सत्यसम्बन्धेन सत्यसूत्रम् मू. (330) चउव्विहे सच्चे paM0 taM0 - नामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे । वृ. नामस्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपि भावसत्यं तु यत्स्वपरानुपरोधेनोपयुक्तस्येति । सत्यं चारित्रविशेष इति चारित्रविशेषानुद्देशकान्तं यावदाहमू. (331) आजीवियाणं चउव्विहे तवे paM0 taM0 - उग्गतवे घोरतवे रसनिज्जूहणता जिम्भिदियपडिसंलीनता । वृ. 'आजीविए' त्यादि, 'आजीविकानां ' गोशालक शिष्याणां उग्रतपः- अष्टमादि क्वचन 'उदार' मिति पाठः तत्र उदारं- शोभनं इहलोकाद्याशंसारहितस्वेनेति घोरं - आत्मनिरपेक्षं 'रसनिज्जूहणया' घृतादिरसपरित्यागः जिह्वेन्द्रियप्रतिसंलीनतामनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहार इति, आर्हतानां तु द्वादश घेति । मू. (332) चउव्विहे संजमे paM0- मनसंजमे वतिसंजमे कायसंजमे उवगरणसंजमे । चउव्विधे चिताते paM0 taM0 - मणचिताये वतिचियाते कायचियाते उवगरणचियाते । चउव्विहा अकिंचनता paM0 - मनाकिंचनता वतिअकिंचनता कायाकिंचनता उवगरणाकिंचनता । वृ. मनोवाक्कायानामकुशलत्वेन निरोधाः कुशलत्वेन तूदीरणानि संयमाः, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः, पुस्तकवस्त्रतृणचर्म्मपञ्चकपरिहारो वा, तत्र - 119 11 "गंडी कच्छवि मुट्ठी संय्डफले तहा छिवाडीय । एवं पोत्थयपनगं पन्नत्तं वीयरागेहिं ॥ बाहल्लपुहत्तेहिं गंडी पोत्थो उ तुल्लओ दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुनेयव्वो । चौरंगुलदीहो वा बट्टागिति मुट्ठिपोत्यओ अहवा । चौरंगुलदीहोच्चिय चौरंसो होइ विन्नेओ ॥ संगो दुगमाइ फलगा वोच्छं छिवाडित्ताहे । तणुपत्तूसियरूवा होइ छिवाडी बुहा बेंति । दीहो व हस्सो वा जो पिहुलो होइ अप्पबाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह ॥ " - वस्त्रपञ्चकं द्विधा, अप्रत्युपेक्षितदुष्प्रत्युपेक्षितभेदात्, तत्र - "अप्पडिलेहियदूसे तूलि उवहाणगं च नायव्वं । गंडुवहाणालिंगिणि मसूरए चेव पोत्तमए ॥ पल्हवि कोयव पावार नवयए तह य दाढिगालीओ । दुप्पडिलेहियदूसे एयं बीयं भवे पणगं ॥ पल्लवि हत्थत्थरणं तु कोयवो रूयपूरिओ पडओ । दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया ॥ ॥ 2 ॥ ॥ 3 // // 4 // // 5 // 11911 253 // 2 // // 3 // Page #257 -------------------------------------------------------------------------- ________________ 254 स्थानासूत्रम् 4/2/332 ॥ 4 ॥ तणपणगंपुण भणियं जिणेहिं kmmgNtthimhnnehiN| ___ साली वीही कोद्दव रालग रन्ने तणाईच । / " ॥5॥(crmpnyckmidm -)"अयएलगावि महिसी मिगाण अजिणंतु पंचमं होइ । तलिया खल्लगवज्झो कोसग कत्तीय बीयं तु ॥ " इति, 'चियाएऽत्ति त्यागो मनः- प्रभृतीनांप्रतीत एव, अथवा मनःप्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, एवमुपकरणेन पात्रादिना भक्तादेस्तस्य वा त्याग उपकरणत्यागः न विद्यते किञ्चन-द्रव्यजातमस्येत्यकिञ्चनस्तद्भावो अकिञ्चनता निष्परिग्रहतेत्यर्थः, सा च मनःप्रभृतिभिरूपकरणापेक्षया च भवतीति य्थोक्तेति॥ स्थानं-4 - उद्देशकः-2 समाप्तः -स्थानः-4 उद्देशकः 3:वृ, व्याख्यातो द्वितीयोद्देशकः, अथ तृतीयआरभ्यते, अस्य चायंपूर्वेणसहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादि सूत्रद्वयं मू. (333) चत्तारि रातीओ paM0 taM0 - पव्वयराती पुढविराती वालुयराती उदगराती, एवामेव चउविहे कोहे paM0 taM0 - पव्वयरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे, पव्वयरातिसमाणं कोहं अनुपविढे जीवे कालं करेइ नेरैतेसु उववज्जति, पुढविरातिसमाणकोहमनुप्पविढेतिरिक्खजोणितेसूववजति, वालुयरातिसमाणकोहं अनुपविढे समाणे मणुस्सेसु उववजति, उदगरातिसमाणं कोहमनुपविढे समाणे देवेसु उववाति । चत्तारि उदगा paM0 taM0 - कद्दमोदए खंजणोदए वालुओदए सेलोदए, एवामेव चउविहे भावे paM0 ta0 - कद्दमोदगसमाणे खंजणोदगसमाणे वालुओदगसमाणे सेलोदगसमाणे, कद्दमोदगसमाणं भावमनुपविढे जीवे कालं करेइ नेरइएसु उववज्जति, एवं जाव सेलोदगसमाणं भावमनुपविढे जीवे कालं करेइ देवेसु उव्व्ज्य्। वृ. cattArI'tyAdi,अस्य चायमभिसम्बन्धः-पूर्वंचारित्रमुक्तं, तत्प्रतिबन्धकश्चक्रोधादिभाव इति क्रोधस्वरूपप्ररूपणयेदमुच्यते, तदेवंसम्बन्धस्यास्य दृष्टान्तभूतादिसूत्रस्य व्याख्या - 'राजी' रेखा, शेषं क्रोधव्याख्यानं मायादिवत्, मायादिप्रकरणाच्चान्यत्र क्रोधविचारो विचित्रत्वात् सूत्रगतेरिति, द्वितीयं सुगममेव ॥ अयं च क्रोधो भावविशेष एवेति भावप्ररूपणाय दृष्टान्तादिसूत्रद्वयमाह - 'cattArI'tyAdi प्रसिद्धं, किन्तु कईमो यत्र प्रविष्टः पादादिक्रिष्टुं शक्यते कप्टेन वाशक्यते, खञ्जनं दीपादिखानतुल्यः पादादिलेपकारी कद्दमविशेष एव, वालुकाप्रतीता सा तु लग्नापि जलशोषे पादादेरल्पेनैव प्रयलेनापैतीत्यल्पलेपकारिणी, शैलास्तु पाषाणाः श्लक्ष्णरूपास्ते पादादेः स्पर्शनेनैव किञ्चिहुःखमुत्पादयन्ति, न तु तथाविधं लेपमुपजनयन्ति, कद्दमादिप्रधानान्युदकानि कद्दमोदका- दीन्युच्यन्ते, भावो-जीवस्य रागादिपरिणामः तस्य कईमोदकादिसाम्यंतस्वरूपानुसारेणकर्मलेपवकीकृत्यमन्तव्यमिति । अनन्तरंभावौक्तोऽधुना तद्वतः पुरुषान् सदृष्टान्तान् मू. (334) चत्तारि पक्खी paM0 taM0 - रुयसंपन्ने नाममेगे नो रूवसंपन्ने सवसंपन्ने नाममेगे नोरुतसंपन्ने एगेरूवसंयन्नेविरुतसंपन्नेवि नो रुतसंपन्ने नो रुवसंपन्ने, एवामेव चत्तारि पुरिसजाया Page #258 -------------------------------------------------------------------------- ________________ स्थानं-4, - उद्देशकः -3 255 paM0 20 - रुयसंपन्ने नाममेगे नो रूवसंपन्ने 4, चत्तारि पुरिसजाया paM0 ta0 - पत्तियं करेमीतेगे पत्तियं करेइ पत्तियं करेमीतेगे अपत्तितं करेतिअप्पत्तियं करेमीतेगे पत्तितं करेइअप्पत्तियंकरेमीतेगे अप्पत्तितं करेति, चत्तारि पुरिसजाया paM0 - अप्पणो नाममेगे पत्तितं करेति नो परस्स परस्स नाममेगे पत्तियं करेति नो अप्पणो 4 चत्तारि पुरिसजाया paM0 20 - पत्तियं पवेसामीतेगे पत्तितं पवेसेइ पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति 4 / चत्तारि पुरिसजाता paM0 taM0 - अप्पणो नाममेगे पत्तितं पवेसेइ नो परस्स परस्स 4 वृ. 'cattAripakkhI'tyAdinA 'अत्यमियत्थमियेऽत्येतदन्तेन ग्रन्थेनाह-व्यक्तश्चार्य, नवरंरुतं रूपंच सर्वेषामेव पक्षिणामस्त्यतस्ते विशिष्टे एवेह ग्राह्ये, ततो रुतं-मनोज्ञशब्दस्तेन सम्पन्नः एकः पक्षीनच रूपेण-मनोज्ञेनैव कोकिलवत्, रूपसम्पन्नोन रुतसम्पन्नः, प्राकृतशुकवत्, उभयसम्पन्नो मयूरवत्, अनुभयस्वभावःकाकवदिति, पुरुषोऽत्र यथायोगंमनोज्ञशब्दःप्रशस्तरूपश्च प्रियवादित्वसद्वेषत्वाभ्यां साधुर्वा सिद्धान्तप्रसिद्धशुद्धधर्मदेशनादिस्वाध्यायप्रबन्धवान् लोचविरलवालोत्तमाङ्गतातपस्तनुतनुत्वमलमलिनदेहताअल्पोपकरणतादिलक्षणसुविहितसाधुरूपधारी वा योज्य इति। 'pattiya'ti प्रीतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि रूढेनपुंसकतेति, तत्करोमि प्रत्ययं वा करोमीति परिणतः प्रीतिकमेव प्रत्ययमेव वा करोति, स्थिरपरिणामत्वात् उचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवत्त्वाद्वेति, अन्यस्तुप्रीतिकरणेपरिणतोऽप्रीतिंकरोति उक्तवैपरीत्यादिति, अपरोऽप्रीतौ परिणतःप्रीतिमेव करोति, सातपूर्वभावनिवृत्तत्वात्, परस्य वा अप्रीतिहेतुतोऽपि प्रीत्युत्पत्तिस्वभावत्वादिति, चतुर्थः सुज्ञानः,आत्मन एकः कश्चित् प्रीतिकम्-आनन्दं भोजनाच्छादनादिभिः करोति-उत्पादयति आत्मार्थप्रधानत्वान्न परस्य, अन्यः परस्य परार्थप्रधानत्वान्नात्मनोऽपर उभयस्याप्युभयार्थप्रधानत्वादितरो नोभयस्याप्युभयार्थशून्यत्वादिति, आत्मनः प्रत्ययं-प्रतीतिं करोति न परस्येत्याद्यपि व्याख्येयमिति, 'पत्तियं पवेसेमिति प्रीतिकं प्रत्ययं वाऽयं करोतीत्येवं परस्य चित्ते विनिवेशयामीति परिणतस्तथैवैकः प्रवेशयतीत्येक इति, सूत्रशेषोऽनन्तरसूत्रं च पूर्व्व्त्॥ मू. (335) चत्तारि रुक्खा paM0 taM0 - पत्तोवए पुष्फोवए फलोवए छायोवए, एवामेव चत्तारि पुरिसजाया paM0 taM0 - पत्तोवारुक्खसमाणे पुप्फोवारुक्खसमाणे फलोवारुक्खसमाणे छातोवारुक्ख्स्मान्ने। वृ. पत्राणिपर्णान्युपगच्छतीति पत्रोपगो बहलपत्र इत्यर्थः, एवं शेषा अपि, पत्रोपगादिवृक्षसमानतातुपुरुषाणां लोकोत्तराणां लौकिकानांचार्थिषुतथाविधोपकाराकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् 1, सूत्रदानादिना उपकारकत्वात् 2 अर्थदानादिना महोपकारकत्वात् 3, अनुवर्तनापायसंरक्षणादिना सततोपसेव्यत्वाच्च 4 क्रमेण द्रष्टव्येति । मू. (336) भारनं वहमाणस्स चत्तारि आसासा पन्नत्त, तंजहा - जत्थ गं अंसातो असं साहरैतत्थविय से एगेआसासे पन्नत्ते 1, जत्थवियणंउच्चारंवापासवणंवा परिहावेतितत्वविय से एगे आसासे पन्नत्ते 2, जत्थविय णं नागकुमारावासंसि वा सुवनकुमारावसंसि वा वासं उवेति तत्थविय से एगे आसासे पन्नते 3, जत्थविय णं आवकधाते चिट्ठति तत्थविय से एगे आसासे Page #259 -------------------------------------------------------------------------- ________________ 256 स्थानाङ्ग सूत्रम् 4/3/336 पत्ते 4, एवामेव समणोवासगस्स चत्तारि आसासा paM0 taM0 जत्थ णं सीलव्वतगुणव्वत वेरमणपञ्चक्खाणपोसहोववासाइं पडिवज्जेति तत्थविअ से एगे आसासे पन्नत्ते 1, जत्थविय णं सामाइयं देसावगासियं सम्ममनुपालेइ तत्थविय से एगे आसासे paM0 2, जत्थवियं णं चाउद्दसमुद्दिपुन्नमासिणीसु पडिपुत्रं पोसहं सम्मं अनुपालेइ तत्थवि य से एगे आसासे पन्नत्ते 3, जत्थवि य णं अपच्छिममारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमनवकखमाणे विहरति तत्थविय से एगे आसासे पन्नत्ते 4 वृ. भारं धान्यमुक्तोल्यादिकंवहमानस्य- देशाद्देशान्तरं नयतः पुरुषस्य आश्वासा-विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्रावसरे अंसाद्-एकस्मात् स्कन्धादंसमिति-स्कन्धान्तरं संहरतिनयति भारमिति प्रक्रमः तत्रावसरे अपिचेति उत्तराश्वासापेक्षया समुच्चये 'से' तस्य वोदुरिति 1, परिष्ठापयति व्युत्सृजति 2, नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र वाऽऽयतने वासुमुपैतीतिरात्रौ वसति 3 यावती यत्परिमाणा कथा-मनुष्योऽयं देवदत्तादिर्वाऽयमिति व्यपदेशलक्षणा यावत्कथा तया यावज्जीवमित्यर्थः, तिष्ठति वसति इत्ययं ध्ष्टान्तः 4, 'evameva'tyAdi दान्तिकः, श्रमणान् साधूनुपास्ते इति श्रमणोपासकः - श्रावकस्तस्य सावद्यव्यापारभाराक्रान्तस्य आश्वासाः तद्विमोचनेन विश्रामाः चित्तस्याश्वासनानि -स्वास्थ्यानि इदं मे परलोकभीतस्य त्राणमित्येवंरूपाणीति, स हि जिनागमसङ्गमावदातबुद्धितया आरम्भपरिग्रही दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो महान्तं खेदसन्तापं भयं चोद्वहति, भावयति चैवं 11911 "हियए जिणाण ANA चरियं मह एरिसं औन्नस्स । एवं आलप्पालं अव्वो दूरं विसंवयै ॥ हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं । जे किल लद्धविवेया विचेट्टिमो वालबालव्व ॥ " त्ति, यत्रावसरे शीलानि समाधानविशेषाः ब्रह्मचर्यविशेषा वा व्रतानि-स्थूलप्राणातिपातविरमणादीनि अन्यत्र तु शीलानि - अणुव्रतानि व्रतानि सप्त शिक्षाव्रतानि तदिह न व्याख्यातं, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्व्रतोपभोगपरिभोगव्रतलक्षणे विरमणानिअनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्यानानि - नमस्कारसहितादीनि पोषध:पर्वदिनमष्टम्यादि तत्रोपवसनम् - अभक्तार्थः पोषधोपवासः, एतेषां द्वन्द्वस्तान प्रतिपद्यतेअभ्युपगच्छति तत्रापि च 'से' तस्यैक आश्वासः प्रज्ञप्तो 1, यत्रापि च सामायिकं सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यद्-व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे - दिग्व्रतगृहीतस्य दिक्खपरिमाणस्य विभागे अवकाश:अवस्थानमवतरो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकं दिव्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं सङ्क्षेपकरणलक्षणं सर्वव्रतसङ्क्षेपकरणलक्षणं वा अनुपालयति प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक आश्वासः प्रज्ञप्त इति 2, उद्दिष्टेत्यमावास्या परिपूर्णमिति - अहोरात्रं यावत् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति 3, यत्रापिच पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा ॥ 2 ॥ - Page #260 -------------------------------------------------------------------------- ________________ स्थानं-4, - उद्देशकः-3 257 मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ सङ्लिख्यतेऽनया शरीरकषायादीति सङ्गलेखना-तपोविशेषः सा चेति अपश्चिममाराणान्तिकीसङ्लेखना तस्याः 'jUsaNa'tti जोषण सेवनालक्षणो यो धर्मस्तया 'jUsiya'tti जुष्टः सेवितः अथवा क्षपितः-क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो-निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, कालं-मरणकालंअनवकासन्तत्रानुत्सुक इत्यर्थः,विहरति तिष्ठति मू. (337) चत्तारि पुरिसजाया paM0 ta0 - उदितोदिते नाममेगे उदितत्यमिति नाममेगे अस्थमितोदिते नाममेगे अत्थमियत्थमिते नाममेगे, भरहे राया चाउरंतचक्कवट्टी णं उदितोदिते, बंभदत्ते णंराया चाउरंतचक्कचट्टी उदिअस्थमिते, हरितेसबले गंअनगारेणंअत्थमिओदिते, काले णं सोचरिये अत्थ्मितेत्थ्मिते। . उदितश्चासी उन्नतकुलबलसमृद्धिनिरवद्यकर्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धं 1, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इवसर्वसमृद्धिभ्रष्टत्वात् दुर्गतिगतत्वाचेत्युदितास्तमितो ब्रह्मदत्तचक्रवर्तीव, सहिपूर्वमुदितौन्नतकुलोत्पन्नत्वादिनास्वभुजोपार्जितसाम्राज्यत्वेनच पश्चादस्तमितः अतथाविधकारणकुपितब्राह्मणप्रयुक्तपशुपालनधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदनाप्राप्ततयाचेति 2,तथाअस्तमितश्चासौ हीनकुलोत्पत्तिदुर्भगत्वदुर्गतत्वादिना उदितश्च समृद्धिकीर्तिसुगतिलाभादिनेति अस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः, स हि जन्मान्तरोपात्तनीधैर्गोत्रकर्मवशावाप्तहरिकेशाभिधानचाण्डाललुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति, पश्चात्तु प्रतिपन्नप्रवज्यो निष्पकम्पचरणगुणावर्जितदेवकृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति 3, तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्तिसमृद्धिक्षणतेजोवर्जितत्वादस्तमितश्चदुर्गतिगमनादित्यस्तमितास्तमितः, यथाकालाभिधानः सौकरिकः, स हि सूकरैश्चरति-मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चशतीव्यापादक इतिपूर्वमस्तमितः पश्चादपिमृत्वासप्तमनरकपृथिवींगत इति अस्तमित एवेति 4, भरहेत्यादि तु उदाहरणसूत्रं भावितार्थमेवेति । ये एवं विचित्रभावैश्चिन्त्यन्ते ते जीवाः सर्व एव चतुर्यु राशिष्ववतरन्तीति तान् दर्शयन्नाह मू. (338) चत्तारिजुम्मा paM0 taM0 - कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारिजुम्मा paM0 taM0-कडजुम्मे तेओएदावरजुम्मे कलितोए, एवं असुरकुमाराणंजाव थणियकुमाराणं, एवं पुढविकाइयाणं Au0 teu0 vAu0 वणस्सति0 बेदिताणं तेदियाणंचौरिदियाणं पंचिदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणवेमाणियाणं सव्वेसिंजहानेरइयाणं वृ. 'चत्तारि जुम्मे त्यादि, जुम्मत्ति-राशिविशेषः, यो हि राशिश्चतुष्कापहारेण अपहियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स योजः द्विपर्यवसितो द्वापरयुग्मः एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशियुग्ममुच्यते विषमस्तु ओज इति, इयश्च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते "द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम्" इति, Page #261 -------------------------------------------------------------------------- ________________ 258 स्थानाम सूत्रम् 4/3/338 उक्तराशीनारकादिषु निरूपयन्नाह- नेरइएऽत्यादि सुगम, नवरं नारकादयश्चतुर्खाऽपि स्युः, जन्ममरणाभ्यां हीनाधिकत्वसंभवादिति, पुनर्जीवानेव भावनिरूपयन्नाह - मू. (339) चत्तारि सूरा paM0 taM0-खंतिसूरे तवसूरे दानसूरे जुद्धसूरे, खंतिसूरा अरहंता तवसूरा अनगारा दानसूरे वेसमणे जुद्धसूरे वासुदेवे। वृ. चत्तारि सूरे त्यादि सूत्रद्वयंकण्ठयं, किन्तुशूरावीराः, शान्तिशूराअर्हन्तोमहावीरवत्, तपःशूरा अनगाराः दृढप्रहारिवत्, दानशूरो वैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरलवृष्टिपातनादिनेति, उक्त्न्य्च्॥1॥ "वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा। कोडिग्गसो हिरना रयणाणिय तत्थ उवणेति "त्ति, युद्धशूरो वासुदेवः कृष्णवत् तस्य षष्ट्यधिकेषु त्रिषु सङ्ग्रामशतेषु ल्ब्ध्ज्य्त्वादिति। मू. (340) चत्तारिपुरिसजाया paM0 20-उच्छे नाममेगे उच्चच्छंदे उच्चे नाममेगे नीतच्छंदे नीते नाममेगे उच्छच्छंदे नीए नाममेगे नीय्च्छ्ण्दे। वृ. उच्चः पुरुषः शरीरकुलविभवादिभिः तथा उन्नतच्छन्दः-उच्चताभिप्रायः औदार्यादियुक्तत्वात् नीचच्छन्दस्तु-विपरीतो नीचोऽप्युच्विप्र्य्यादिति|अन्न्त्र्मुच्चेत्राभिप्राय् उक्तः, सच लेश्याविशेषाद्भवतीति लेश्यासूत्राणि, सुगमानि c। मू. (341) असुरकुमाराणं चत्तारि लेसातो paM0 taM0-कण्हलेसा नीललेसा काउलेसा तेउलेसा, एवं जाव थणियकुमाराणां, एवंपुढविकाइयाणं आउवणस्सैकाइयाणं वाणमंतराणं सव्वेसिंजहा असुर्कुमारान्न्ण्। घृ. नवरं असुरादीनां चतनो लेश्या द्रव्याश्रयेण भावतस्तु षडपि सर्वदेवनां, मनुष्यपञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यब्वनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषांचतनोइतिउक्तलेश्याविशेषेणचविचित्रपरिणामामानवाः स्युरितियानादि:ष्टान्तचतुङ्गिकाभिरन्यथाचपुरुषचतुर्भङ्गिकायानसूत्रादिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह मू. (342) चत्तारि जाणा paM0 20-जुत्ते नाममेगे जुत्ते जुत्ते नाममेगे अजुत्ते अजुत्ते नाममेगे जुत्ते अजुत्ते नाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया paM0 20-जुत्ते नाममेगे जुत्ते जुने नाममेगे अजुत्ते 4, चत्तारि जाणा paM0 20-जुत्ते नाममेगे जुत्तपरिणते जुत्ते नाममेगे अजुत्तपरिणते0, एवामेव चत्तारि पुरिसजाया paM0 saM0-जुत्ते नाममेगे जुत्तपरिणते 4, चत्तारिजाणा paM0 20-जुत्ते नाममेगे जुत्तरूवे जुत्ते नाममेगे अजुत्तरूवे अजुत्त नाममेगे जुत्तरूवे04, एवामेव चत्तारि पुरिसजाया paM0 20 जुत्ते नाममेगेजुत्तरूवे4, चत्तारिजाणा paM0 taM0-जुत्ते नाममेगेजजुत्तसोमे 4, एवमेव चत्तारि पुरिसजाया paM0 ta0-जुत्ते नाममेगे जुत्त्सोमे। चत्तारि जुग्गा paM0 20-जुत्ते नाममेगे जुत्ते, एवामेव चत्तारि पुरिसजाया paM0 taM0-जुत्ते नाममेगेजुत्ते4,एवंजधा जाणेण चत्तारिआलावगातथा जुग्गेणवि, पडिपक्खीतहेवपुरिसजाता जाव सोभेत्ति। चत्तारि सारही paM020-जोयावैत्ता नामंएगे नो विजोयावैत्ता विजोयावैत्ता नामंएगे नी जोयावैत्ता एगे जोयावैत्तावि विजोयावैत्तावि ege no joyAvaittA no vijoyAvaittA, Page #262 -------------------------------------------------------------------------- ________________ 259 स्थानं - 4, - उद्देशकः -3 एवामेव चत्तारिहयापं0 20-जुत्तेनामंएगेजुत्तेजुत्ते नाममेगे अजुत्ते 4 एवामेव चत्तारिपुरिसजाया paM0 taM0-जुत्ते नाममेगे जुत्ते, एवं जुत्तपरिणते जुत्तरवे जुतसोमे सव्वेसिंपडिवक्खो पुरिसजाता चत्तारि गया paM0 taM0-जुत्ते नाममेगे जुत्ते 4, एवामेव चत्तारि पुरिसजाया paM0 taM0-जुत्ते नाममेगे जुत्ते 4 एवं जहा इयाणं तहा गयाणवि भाणियव्वं, पडिवक्खो तहेव पुरिस्जाया। चत्तारिजुग्गारिता paM0 taM0-पंथजाती नाममेगे नो उप्पहजाती उम्पहजाती नाममेगे नो पंथजाती एगे पंथजातीवि उप्पहजातीवि, एगेनो पंथजाती नो उप्पहजाती, एवामेव चत्तारि पुरिसजाया चत्तारि पुष्फा paM0 20-स्वसंपन्ने नाममेगे नो गंधसंपन्ने गंधसंपन्ने गंधसंपन्ने नाममेगे नो वसंपन्ने एगे रूवसंपन्नेविगंधसंपन्नेविएगे नो रूवसंपन्ने नो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता paM0 taM0-रूवसंपन्ने नाममेगे नो सीलसंपन्ने 4, चत्तारि पुरिसजाया paM0 taM0-जातिसंपन्ने नाममेगे नो कुलसंपन्ने 4, 1, चत्तारि पुरिसजाया paM0 taM0-जातिसंपन्ने नामं एगे नो बलसंपन्ने बलसंपन्ने नाम एगे नो जातिसंपन्ने 4, 2, एवंजातीते स्वेण 4 चत्तारि आलावगा 3, एवं जातीते सूएण 4,4 एवं जातीते सीलेण 4,5, एवंजातीते caritteNa4,6, एवं कुलेण baleNa4,7, एवं कुलेण saveNa4,8, कुलेणसुतेण 4, 9, कुलेण सीलेण4, 10, कुलेण चरित्तेण 4,11, चत्तारि पुरिसजाता paM0 20-बलसंपन्ने नाममेगे नो रूवसंपन्ने 4, 12, एवं बलेण सुतेण 4,13, एवं baleNasIleNa4,14, एवं बलेण चरित्तेण 4, 15, चत्तारि पुरिसजाया paM0 तंग-रूपसंपन्ने नाममेगेनोसुयसंपन्ने 4, 16, एवं रूवेण सीलेण 4, 17, रूवेण चरित्तेण 4,18, चत्तारि पुरिसजाता paM0 20-सुयसंपन्ने नाममेगे नो सीलसंपन्ने 4, 19, एवं सुतेण चरितेण य 4, 20, चत्तारि पुरिसजाता paM0 20-सीलसंपन्ने नाममेगे नो चरित्तसंपन्ने 4, 21, एते एकवीसं भंगा भाणितब्वा, चत्तारि फला paM0 taM0-आमलगमहुरे मुदितामहुरे खीरमहुरे खंडमहुरे, एवामेव चत्तारि आयरिया paM0 20-आमलगमहरफलसमाणे जाव खंडमहुरफलसमाणे, चत्तारिपुरिसजाया paM0 taM0-आववेतावच्चकरे नाममेगेनो परवेतावच्चकरे4, चत्तारि पुरिसजाता paM020-करेति नाममेगे वेयारचं नो पडिच्छइ पडिच्छइ नाममेगे वेयावचं नो करेइ 4, चत्तारि पुरिसजाता paM0 20अट्ठकरे नाममेगे नो माणकरे माणकरे नाममेगे नो अट्ठकरे एगे अट्ठकरेवि माणकरेवि एगे नो अट्ठकरे नो माणकरे, चत्तारि पुरिसजाता paM020-गणट्टकरे नाममेगे नो माणकरे 4, चत्तारिपुरिसजाता paM0 taM0-गणसंग्गह करे नाममेगे णो माणकरे4, चत्तारि पुरिसजाया paM020-गणसोभकरे नामंएगे नो माणकरे4, चत्तारिपुरिसजाया paM020-गणसोहिकरे नाममेगे नो माणकरे 4, चत्तारिपुरिसजाया paM020-सवें नाममेगे जहतिनो धम्मंधम्मनाममेगेजहति नो रूवंएगे रूवंपि जहति धम्मपिजहति एगे नो रूवंजहति नो धम्म, चत्तारिपुरिसजाया paM0 20. धम्मनाममेगेजहतिनो गणसंठितिं 4, चत्तारिपुरिसजाया paM020-पियधम्मे नाममेगेनो ढधम्मे दधम्मे नाममेगे नो पितधम्मे एगे पियधम्मेवि दधम्मेवि एगे नो पियधम्मे नो दधम्मे, ___ चत्तारि आयरिया paM0 20-पब्वायणायरितेनाममेगे नौवट्ठावणायरितेउवट्ठावणायरिए नाममेगे नो पव्वयणायरिए एगे पव्वायणारितेवि उवट्ठावणातरितेविएगेनो पव्वायणातरिते नो Page #263 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 4/3/343 उवद्वावणातरिते धम्मायरीए, चत्तारि आयरिया paM0 taM0 उद्देसणायरिए नाममेगे नो वायणायरिए 4 धम्मायरिए, चत्तारि अंतेवासी paM0 taM0-पव्वायणंतेवासी नामं एगे नो उबट्ठावणंतेवासी 4 धम्मंतेवासी, चत्तारि अंतेवासी paM0 taM0 उद्देसणंतेवासी नामं एगे नो वायणंतेवासी 1 4 धम्मंतेवासी, चत्तारि निग्गंथा paM0 taM0- रातिनिये समणे निग्गंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अनाराधते भवति 1 राइणिते समणे निग्गंथे अप्पकम्मे अप्यकिरिते आतावी समिए धम्मस्स आराहते भवति 2 ओमरातिणिते समणे निग्गंधे महाकम्मे महाकिरिते अनातावी असमिते धम्मस्स अनाराहते भवति 3, ओमरातिणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति 4, चत्तारि निग्गंधीओ पं-taM0-रातिणिया समणी निग्गंधी एवं चैव 4, चत्तारि समणोवासगा paM0 taM0-रायणिते समणोवासए महाकम्मे तहेव 4, चत्तारि समणोवासियाओ paM0 taM0 - रायणिता समणोवासिता महाकम्मा तहेव चत्तारि गमा । वृ. ' चत्तारी' त्यादि कण्ठ्यश्चायं, नवरं यानं शकटादि, तद्युक्तं बलीवर्द्धादिभिः, पुनर्युक्तंसङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया वा इत्येकं अन्यत् युक्तं तथैवायुक्तं तूक्तविपरीतत्तवादिति, एवमितरौ, पुरुषवस्तु युक्तो धनादिभिः पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धनधर्म्मानुष्ठानादिभिः पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिङ्गेन चेति प्रथमः साधुः, द्रव्यलिङ्गेन नेतरेणेति द्वितीयो निह्नवादिः, न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति तृतीयः प्रत्येकबुद्धादिः, उभयवियुक्तश्चतुर्थो गृहस्थादिरिति, एवं सूत्रान्तराण्यपि, नवरं युक्तं गोभिः युक्तपरिणतं तु अयुक्तं सत्सामग्य्रा युक्ततया परिणतमिति, पुरुषः पूर्ववत्, युक्तरूपं - सङ्गत्तस्वभावं प्रशस्तं वा युक्तं युक्तरूपमिति, पुरुषपक्षे युक्तो धनादिना ज्ञानादिगुणैर्वा युक्तरूपः- उचितवेषः सुविहितनेपथ्यो वेति, तथा युक्तं तथैव युक्तं शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभमिति, पुरुषस्तु युक्तो गुणैस्तथा युक्ता उचिता शोभा यस्य स तथेति, युग्यंवाहनमश्वादि, अथवा गोल्लविषये जंपानं द्विहस्तप्रमाणं चतुरनं सवेदिकमुपशोभितं युग्यकमच्यते तद्युक्तमारोहणसामग्ग्रा पर्याणादिकया पुनर्युक्तं वेगादिभिरित्येवं यानवद् व्याख्येयम्, etadevAha'evaM जहे ऽत्यादि, प्रतिपक्षो दार्शन्तिकस्तथैव, कोऽसावित्याह 260 'पुरिसजाय ' त्ति पुरुषजातानीत्येवं परिणतरूपशोभसूत्रचतुर्भङ्गिकाः सप्रतिपक्षा वाच्याः, यावच्छोभसूत्रचतुर्भङ्गी यथा अजुत्ते नामं एगे अजुत्तसोमे, एतदेवाह 'जाव सोभेऽत्ति, सारथि:शाकटिकः, योजयिता शकटे गवादीनां न वियोजयिता - मोक्ता, अन्यस्तु वियोजिता न तु योजयितेति, एवं शेषावपि, नवरं चतुर्थः खेटपत्येवेति, अथवा योत्रकयन्तं प्रयुङ्क्ते यः स योञ्क्रापयिता वियोच्क्रयतः प्रयोक्ता तु वियोक्कापयितेति, लोकोत्तरपुरुषविवक्षायां तु सारथिरिव सारथिर्योजयिता-संयमयोगेषु साधूनांप्रवर्त्तयिता, वियोजयिता तु तेषामेवानुचितानां निवर्त्तयितेति, यानसूत्रवत् हयगजसूत्राणीति, 'juggAriya'tti युग्यस्य चर्या वहनं गमनमित्यर्थः, क्वचित्तु 'juggAyariya'tti पाठः, तत्रापि युग्याचर्येति, पथयायि एकं युग्यं भवति नोत्पथयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देदेशे चतुर्विधत्वेनोक्त्वात् तत्रर्याया एवोद्देशेनोक्तं चातुर्विध्यमवसेयमिति, भावयुग्यपक्षे तु युग्यमिव युग्यं-संयमयोगभरवोढा साधुः, स च पथियाय्यप्रमत्त उत्पथयायी लिङ्गावशेषः उभययायी प्रमत्तः चतुर्थः सिद्धः क्रमेण 1 - Page #264 -------------------------------------------------------------------------- ________________ 261 स्थान - 4, - उद्देशकः-3 सदसदुभयानुभयानुष्ठानरूपत्वात्, अथवा पथ्युत्पथयोः स्वपरसमयरूपत्वाद् यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमयपरसमय-बोधापेक्षयेयं चतुर्भङ्गी नेयेति, एकंपुष्पं रूपसम्पन्न न गन्धसम्पन्नमाकुलीपुष्वत् द्वितीयञ्च बकुलस्येव तृतीयं जातेरिव चतुर्थं बदयदिरिवेति, पुरुषो रूपसम्पनो-रूपवान् सुविहितरूपयुक्तो वेति 7 जाति 6 कुल 5 बल 4 रूप 3 श्रुत 2 शील 1 चारित्रलक्षणेषु सप्तसुपदेषु एकविंशतौ द्विकसंयोगेषुएकविंशतिरेव चतुर्भङ्गिकाः कार्याः सुगमाश्चेति, ___आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरं 'muddiya'tti मृद्वीकाद्राक्षा तद्वत्सव वा मधुरं मृद्वीकामधुरं क्षीरवत् खण्डवच्च मधुरमिति विग्रहः, यथैतानि क्रमेणेषद्बहुबहुतरबहुतममाधुर्यवन्ति तथा येआचार्या ईषद्बहुबहुतरबहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति, आत्मवैयावृत्त्यकरोऽलसो विसम्भोगिको वा परवैयावृत्त्यकरः स्वार्थनिरपेक्षः स्वपरवैयावृत्त्यकरः स्थविरकल्पिकः कोऽपि उभयनिवृत्तोऽशनविशेषप्रतिपन्नकादिरिति, करोत्येवैकोवैयावृत्त्यं निःस्पृहत्वात् 1 प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वादिना 2 अन्यः करोतिप्रतीच्छतिच स्थविरविशेषः 3 उभयनिवृत्तस्तु जिनकल्पिकादिरिति 4, 'अट्ठकरेऽत्ति अर्थान्-हिताहितप्राप्तिपरिहारादीन राजादीनां दिग्यात्रादौ तथपदेशतः करोतीत्यर्थकर:-मन्त्री नैमित्तिको वा, स चार्थकरो नामेको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्र च व्य्व्हार्भास्स्य्गाथा॥1॥ "पुढापुट्ठो पढमो जत्ताइ हियाहियं प्रिखेइ। तइओ पुट्ठो सेसा उ निष्फला एव गच्छेवि" इति, गणस्य-साधुसमुदायस्यार्थान्-प्रयोजनानिकरोतीतिगणार्थकर:-आहारादिभिरुपष्टम्भकः, नच मानकरोऽभ्यर्थनानपेक्षत्वात्, एवं त्रयोऽन्ये, उक्तं c॥1॥ "आहारौवहिसयणाइएहिं गच्छस्सुवग्गहं कुन्नि। बीओ न जाइ माणं दोनिवि तइओ न उचउत्थो;" इति, अथवा 'नो माणकरोऽत्ति गच्छार्थकरोऽहमिति नमाद्यतीति । अनन्तरंगणस्यार्थ उक्तः, स च सङ्ग्रहोऽत आह-गणसंगहकरेऽत्ति गणस्याहारादिना ज्ञानादिना च सङग्रहं करोतीति गणसङग्रहकरः, शेषं तथैव,स उक्तं च- / ॥ 1 ॥ "सो पुण gacchassa'ho उ संगहो तत्थ संगहो दुविहो। दव्वे भावे नियमाउ होति आहारणाणादी" आहारोपधिशय्याज्ञानादीनीत्यर्थः, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितयामदाभावेन वा, गणस्य यथायचोगंप्रायश्चित्तदानादिना शोधि-शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः सप्रथमः, यस्तुमानानगच्छतिसद्वितीयः, यस्त्वभ्यर्थितोगच्छतिस तृतीयः, यस्तुनाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति, Page #265 -------------------------------------------------------------------------- ________________ 262 स्थानाम सूत्रम् 4/3/343 __रूप-साधुनेपथ्यं जहाति-त्यजति कारणवशात् न धर्म-चारित्रलश्रणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तुधर्मन रूपं निहववत्, उभयमपिउप्रव्रजितवत्, नोभयंसुसाधुवत, धर्म त्यजत्येको जिनाज्ञारूपं न गणसंस्थिति-स्वगच्छकृतां मर्यादां, इह कैश्चिदाचार्यः तीर्थकरानुपदेशेन संस्थितिः कृतायथा नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्कायदेयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म त्यजति न गणस्थितिं, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशो ह्येवं-सर्वेभ्यो योग्येभ्यः श्रुतंदातव्यमिति प्रथमो, यस्तु ददाति सद्वितीयः, यस्त्वयोग्येभ्यः तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदार्थं तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थं इति, उक्तं ॥ 1 ॥ "सयमेव दिसाबंधं काऊण पडिच्छगस्स जो देइ । उभयमवलंबमाणं कामं तु तयंपि पूएमो" त्ति, प्रियो धर्मो यस्य तत्रप्रीतिभावेन सुखेन च प्रतिपत्तेः सप्रियधानच ढो धर्मोयस्य, आपद्यपि तत्परिणामाविचलनात्, अक्षोभत्वादित्यर्थः स दृढधर्मेति, उक्त्ण्च्॥1॥ "दसविहवेयावच्चे अन्नतरे खिप्पमुज्जमं कुणति । अच्चंतमनेव्वाणि धीविरियकिसो पढमभंगो" अन्यस्तु हेढधा अङ्गीकृतापरित्यागात् न तु प्रियधर्मा कष्टेन धर्मप्रतिपत्तेः, इतरी सुज्ञानी, उक्त्ण्च्॥1॥ "दुक्खेण उगाहिजइ बीओ गहियं तुनेइ जा तीर्ण्। उभयं तो कल्लाणो तइओ चरिमो उपडिकुट्ठो" इति, आचार्यसूत्रचतुर्थभङ्गे यो न प्रव्राजनया न चोत्थापनयाचार्यः स क इत्याह - धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह c॥1॥ "धम्मोजेणुवइट्ठो सो धम्मगुरू गिही व समणो वा । कोवि तिहिं संपउत्तो दोहिवि एकेकगेणेव " इति, त्रिभिरिति-प्रव्राजनोत्थापनाधर्माचार्यत्वैरिति, उद्देशनम्-अङ्गादेः पठनेऽधिकारित्वकरणं तत्रतेन वाऽऽचार्यो-गुरुः उद्देशनाचार्यः,उभयशून्यः को भवतीत्याह-धर्माचार्य इति, अन्तेगुरोः समीपे वस्तुं शीलमस्यान्तेवासी-शिष्यः प्रव्राजनया-दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दीक्षित इत्यर्थः, उपस्थापनान्तेवासीमहाव्रतारोपणतःशिष्य इति, चतुर्थभनकस्थःकैत्याह-धान्तेवासी धर्मप्रतिबोधनतः शिष्यः, धार्थितयोपसम्पन्नोवेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, सक इत्याह-धर्मान्तेवासीति, निर्गताबाह्याभ्यन्तरग्रन्थानिर्ग्रन्थाः-साधवो, रलानिभावतो ज्ञानादीनि तैव्यवहरतीति रालिकः पर्यायज्येष्ठ इत्यर्थः श्रमणो-निर्ग्रन्थो महान्ति-गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यङ्गयानि कर्माणि यस्य स महाका, महती क्रियाकायिक्यादिका कर्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति-आतापनां शीतादिसहनरूपां करोतीत्यनातापी मन्दश्रद्धत्वादिति, अतएवासमितःसमितिभिः, सचैवंभूतो धर्मास्यानाराधको भवतीत्येकः, अन्यस्तु पर्यायज्येष्ठ एवाल्पका-लघुका अल्पक्रिय इति द्वितीयः, अन्यस्तु Page #266 -------------------------------------------------------------------------- ________________ 263 स्यानं-4, - उद्देशकः-3 अवमो-लघुः पर्यायेण रात्निको अवमरात्निकः, एवं निर्ग्रन्थिकाश्रमणोपासकश्रमणोपासिकासूत्राणि चत्तारिगम तित्रिष्वपि सूत्रषुचत्वार आलापका भवन्तीति । / मू. (343) चत्तारिसमणोवासगा paM0 taM0-अम्मापितिसमाणे भातिसमाणे भित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासगा paM0 taM0-अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकंट्यसमाणे 4/ वृ. 'अम्मापीसमाणे मातापितसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वात्, भ्रातृसमानः अल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाचेति, मित्रसमानःसोपचारवचनादिनाप्रीतिक्षतेः, तसतौचापद्यप्युपेक्षकत्वादिति समानः-साधारणः पतिरस्याः सपत्नी, यथा सा सपल्याईष्यावशादपराधान् वीक्षतेएवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सप्तनीसमानोऽभिधीयत इति, 'adAga'tiAdarzasamAnoyo हिसाधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान भावान् यथावप्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः, यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाहग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा निरन्तरा निष्ठुरावा कण्टा:-कण्टका यस्मिंस्तत्खरकण्टं-बुब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकंहस्तादिषुकण्टकैः विध्यतीति, अथवा खरण्टयति लेपवन्तं करोतियत्तत्खरण्टकमशुच्यादि तत्समानो, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति, कुबोधकुशीलतादुष्प्रसिद्धिजन- कत्वेनोत्सूत्रप्ररूपकोऽयमित्यसढूषणोद्भावकत्वेन वेति । श्रमणोपासकाधिकारादिदमाह म. (344) समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाई ठिती प्न्न्ता। वृ. 'समणस्से' त्यादि कण्ठ्यं, नवरं, श्रमणोपासकानामानन्दादीनामुपासकदशाभिहितानामिति । देवाधिकारादेवेदमाह-- मू. (345) चौहि~ ठाणेहिं अहुणोववन्नेदेवेदेवलोगेसुइच्छेजामाणुसंलोगंहब्वमागच्छित्तते नो वेवणं संचातेति हब्वमागच्छित्तते, taM0-अहुणोववन्ने देवे देवलोगेसुदिव्येसु कामभोगेसु मुच्छिते गिद्धेगढिते अन्झोववन्ने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति नो अटुंबंधै नो निताणं पगरेतिनोठितिपगप्पं पगरेति 1, अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसुमुच्छिते 3 तस्स णं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकेते भवति 2, अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते 4 तस्स णं एवं भवति-इण्हि गच्छं मुहत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, 3, अहुणोववन्ने देवे देवलोएसुदिव्वेसुकामभोगेसु मुच्छिते 4 तस्सणं माणुस्सएगंधे पडिकूले पडिलोमे तावि भवति, उपियणं माणुस्सएगंधेजाव चत्तारि Page #267 -------------------------------------------------------------------------- ________________ 264 स्थानाङ्ग सूत्रम् 4/3/345 पंचजोयणसताई हव्वमागच्छति 4, इच्छेतेहिं चाहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसुइच्छेजा माणुसं लोग हव्वमागच्छित्तए नो चेवणं संचातेति ह्व्व्माग्च्छित्ते। चौहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसुइच्छेज्जा माणुसं लोगहव्वमागच्छित्तते संचाएइ हव्दमागच्छित्तएतं0-अहुणोववन्ने देवेदेवलोगेसुदिव्वेसुकामभोगेसुअमुच्छितेजावाणझोववन्ने, तस्स णं एवं भवति-अस्थि खलुमम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा धेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविटी दिव्बादेवजुत्ती लद्धा पत्ताअभिसमन्नागया, तंगच्छामिणंतेभगवंते वंदामिजावपज्जुवासामि, 1, अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने तस्स णमेवं भवति-एस णं माणुस्सए भवे नाणीति वा तवस्सीति वा ऐदुक्कररकारते, तं गच्छामिणं ते भगवंते वंदामि जाव पञ्जुवासामि 2, अहुणोववन्ने देवे देवलोएसुजाव अणज्झोववन्ने तस्स णंएवं भवति अत्थिं णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामिणं तेसिमंतितं पाउब्भवामि पासंतु ता मे इममेतारूवं दिव्वं देविद्धिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमानागतं 3, अहुणोववन्ने देवे देवलोगेसुजाव अणज्झोववन्ने तस्स णमेवं भवति-अस्थिणं मम माणुस्सए भवे मित्तेति वा, सहीति वा सुहीति वा सहाएति वा संगएति वा, तेसिंचणं अम्हे अत्रमन्नस्स संगारे पडिसुते भवति, जो मे पुब्बिं चयति से संबोहेतब्बे, इचेतेहिं जाव संचातेति हव्यमागच्छितते 4 / वृ. 'cauhI'tyAdi, त्रिस्थानके तृतीयोद्देशके प्रायो व्याख्यातमेवेदं तथापि किञ्चिदुच्यते, चौहिं ठाणेहिं नो संचाएइत्ति सम्बन्धः, तथा देवलोकेषुदेवमध्ये इत्यर्थः, हव्वं-शीघ्रं, संचाएइत्तिशक्नोति, काममोगेषु-मनोज्ञशब्दादिषु मूर्च्छित इह मूर्च्छितो-मूढस्तस्त्वरूपस्यानित्यत्वादेर्विबोधाक्षमत्वात् गृद्धः-तदाकाङ्क्षावान् अतृप्त इत्यर्थः ग्रथितएव ग्रथितस्तद्विषयस्नेहरज्जुभिस्संदर्भित इत्यर्थः, अध्युपपन्नःअत्यन्तंतन्मना इत्यर्थः, नाद्रियते-नतेष्वादरवान् भवति,नपरिजानाति-एतेऽपिवस्तुभूताइत्येवंनमन्यते, तथा तेष्वितिगम्यतेनोअर्थबध्नाति-एतैरिदंप्रयोजनमिति निश्चयंकरोति, तथानोतेषुनिदानप्रकरोति-एतेमे भूयासुरित्येवमिति, तथानोतेषुस्थितिप्रकल्पमवस्थानविकल्पनमेतेष्वेहंतिष्ठामि एतेवामम तिष्ठन्तु-स्थिरा भवन्वित्येवंरूपंस्थित्यावा-मर्यादया प्रकृष्टः कल्पः-आचारः स्थितिप्रकल्पस्तंप्रकरोति-कर्तुमारभते, प्रशब्दस्यादिकार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरेकंकारणं, तथायतोऽसावधुनोत्पन्नो देवःकामेषुमूर्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादीति दिव्यप्रेमसङ्क्रान्तिः द्वितीय, तथाऽसौदेवोयतो भोगेषुमूर्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स 'मित्यादि इति देवकार्यायत्ततया मनुष्यकार्यानायत्तत्वं तृतीयम्, तथा दिव्यभोगमूर्छितादिविशेषणात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलोदिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनास्तादकत्वाद्, एकार्थों वैती अत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति, यावदिति परिमाणार्थः, चत्तारिपंचेति विकल्पदर्शनार्य कदाचित् भरतादिष्वेकान्तसुषमागदी चत्वार्येवान्यदा तु पञ्चापि, मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति, आगच्छति मनुष्यक्षेत्रादाजिगमिपुं देवं प्रतीति, इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तं, न च देवोऽन्यो Page #268 -------------------------------------------------------------------------- ________________ स्थान - 4, - उद्देशकः -3 265 वा नवभ्यो योजनेभ्यः परतः आगतं गन्धं जानातीति, अथवा अत एव वचनात् यदिन्द्रियविषयप्रमाणमुक्तं तदीदारिकशरीरेन्द्रियापेक्षयैव सम्भाव्यते, कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषुदूरस्थिता देवाधण्टाशब्दं श्रृणुयुर्यदिपरंप्रतिशब्दद्वारेणान्यथा वेति नरभवाशुभत्वं चतुर्थमनागमनकारणमिति, शेषनगमनम्, आगमनकारणानिप्रायःप्राग्वत्तथापि किञ्चिदुच्यते, कामभोगेष्वमूर्छितादिविशेषणो यो देवस्तस्य __ "एव मिति एवंभूतं मनो भवति यदुत अस्ति ने, किन्तदित्याह-आचार्य इति वा आचार्य एतद्वास्ति इतिः-उपप्रदर्शने वा विकल्प एवमुत्तरत्रापि कचिदितिशब्दो न दृश्यतेतत्र तु सूत्रं सुगममेवेति, इह च आचार्यः-प्रतिबोधकप्रव्राजकादिरनुयोगाचार्यो वा उपाध्यायः-सूत्रदाता प्रवर्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, प्रवर्त्तिव्यापारितान् साधून् संयमयोगेषु सीदतः स्थिरीकरोति स्थविरो, गणोऽस्यास्तीति गणी-गणाचार्यः गणधरो-जिनशिष्यविशेषः आर्यिकाप्रतिजागरको वा साधुविशेषः समयप्रसिद्धः, गणस्यावच्छेदो-देशोऽस्यास्तीति गणावच्छेदकः, यो हितं गृहीत्वा गच्छावष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरात, 'इमत्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्यान कालान्तरादावपि रूपान्तरभाक्सा तथा, दिव्या-स्वर्गसम्भवा प्रधाना वा देवर्द्धिः-विमानरत्लादिका द्युतिःशरीरादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणालब्धा-उपार्जिताजन्मान्तरे प्राप्ता इदानीमुपनता अभिसमन्वागता-भोग्यावस्था गता, तंतितस्मात्तान् भगवतःपूज्यान्वन्दे स्तुतिभिः, नमस्यामिप्रणामेन सत्करोमिआदरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासेसेवामीत्येकम्, तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीय, तथा भाया इवा भजाइ वा भइणी इवा पुत्ताइवाधूयाइवेतियावच्छब्दाक्षेपः, स्नुषा-पुत्रभार्या 'तं तस्मा-त्तेषामन्तिक-समीपंप्रादुर्भवामिप्रकटीभवामि 'ता' तावत् 'मे' मम 'इमे' इति पाठान्तर इति तृतीयं, तथा मित्रं-पश्चास्नेहवत् सखा-बालवतस्यः सुहतू-सज्जनोहितैषी सहायः-सहचरस्तदेककार्यप्रवृत्तो वा सङ्गतं विद्यतेयस्यासी साङ्गतिकः-परिचितस्तेषां, 'अम्हेऽत्ति अस्माभिः 'annamantrassa"tti अन्योऽन्यं संगारे त्ति सङ्केतः प्रतिश्रुतः-अभ्युपगतो भवति स्मेति, 'जे मो' त्तियोऽस्माकंपूर्वंच्यवते देवलोकात्स सम्बोधयितव्य इति चतुर्थ, इदञ्च मनुष्यभवे कृतसङ्केतयोरेकस्यपूर्वलक्षादिजीवेषुभवनपत्यादिषूत्पद्यच्युत्वाचनरतयोत्पन्न-स्यान्यः पूर्वलक्षादिजीवित्वा सौधर्मादिषूत्पद्यसम्बोधनार्थंयदेहागच्छति तदाऽवसेयमिति, इत्येतैरित्यादि निगमनमिति । अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आह मू.(346) चौहि ठाणेहिं लोगंधारे सिया, taM0-अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पुब्बगते वोच्छिज्जमाणे जायतेते वोच्छिज्जमाणे, चौहि ठाणेहिं लौञ्जोते सिता, taM0अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वतमाणेहिं अरहंताणं नाणुप्पयमहिमासु अरहंताणं परिनिव्वाणमहिमासु 4, एवं देवंधगारे देवुश्2ओते देवसन्निवाते देवुक्कलिताते देवकहकहते, चौहि ठाणेहिं देविंदा माणुस्सं लोगहब्वमागच्छंति एवंजहा तिठाणेजाव लोगंतिता देवा माणुस्सं लोगहव्यमागच्छेजा, taM0-आरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु । Page #269 -------------------------------------------------------------------------- ________________ 266 स्थानाङ्ग सूत्रम् 4/3/346 वृ.'cauhI'tyAdi व्यक्तं, किन्तु लोकेऽन्धकार-तमिस्नं द्रव्यतो भावतश्च यत्र यद् स्यात्, सम्भाव्यते ह्यहंदादिव्यवच्छेदे द्रव्यतोऽन्धकार, उत्पादरूपत्वात् तस्य, छत्रभङ्गादौ रजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारंद्रव्यतएव, तथास्वभावात् दीपादेरभावाद्वा, भावतोऽपि वा, एकान्तदुष्षमादावागमादेरभावादिति । पूर्वं देवागम उक्तः, अतो देवाधिकरवन्तमादुःखशय्यासूत्रात् सूत्रप्रपञ्चमाह __'cauhI'tyAdi, सुगमश्चार्य, नवरं लोकोद्योतश्चतुष्वपि स्थानेषु देवागमात्, जन्मादित्रये तुस्वरूपेणापि, एवमितियथालोकान्धकारंतथा देवान्धकारमपिचतुर्भिःस्थानः, देवस्थानेष्वपि ह्यहंदादिव्यवचछेदकाले वस्तुमाहास्यात् क्षणमन्धकारं भवतीति, एवं देवोद्योतोऽर्हतां जन्मादिष्विति, देवसन्निपातो:-देवसमवायएवमेवदेवोत्कलिका-देवलहरिः, एवमेव देवकहकहेत्तिदेवप्रमोदकलकलः, एवमेवदेवेन्द्रा मनुष्यलोकमागच्छेयुः अर्हतांजन्मादिष्वेवेतियथा त्रिस्थानके प्रथमोद्देशके तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रावसनानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति । पूर्वमहतां जन्मादिव्यतिकरणे देवागम उक्तः, अधुना अर्हतामेव प्रवचनार्थे दुःस्थितस्य साधोः दुःखशय्या इतरस्येतरा भवन्तीति सूत्रद्वयेनाह मू. (347) चत्तारि दुहसेज्जाओ paM0 taM0-तत्य खलु इमा पढमा दुहसेजा taM0-से णं मुंडे भवित्ताअगारातोअनगारियंपव्वतितेनिग्गंथे पावयणे संकितेकंखितेवितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंध पावयणं नो सद्दहति नो पत्तियति नो रोएइ, निग्गंथं पावयणं असद्दहमाणे अपत्तितमाणे अरोहएमाणे मणंउच्चावतं नियच्छति विनिघातमावञ्जतिपढमादुहसेजा 1, अहावरा दोच्चा दुहसेजा से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभेणं णो तुसस्सति परस्स लाभमासएति पीहेतिपत्थेतिअभिलसतिपरस्सलाभमासाएमाणेजाव अभिलसमाणेमणंउच्चावयं नियच्छइ विणिघातमावञ्जति दोच्चा दुहसेञ्जा 2, अहावरा तचा दुहसेञ्जा-सेणं मुंडे भवित्ता जाव पव्वइएदिब्वे माणुस्सएकामभोगे आसाएइजावाभिलसतिदिव्वमाणुस्सएकामभोगेआसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति विनिघातमावज्जति तथा दुहसेजा 3, अहावरा चउत्था दुहसेजा-से णं मुंडे जाव पव्वइए तस्स णमेवं भवति जया णं अहमगारवासमावसामि तदाणंअहं संवाहणपरिमद्दणगातब्भंगगातुच्छोलणाईलभामिजप्पमींचणं अहं मुंडेजाव पव्व तितेतप्पभींचणं अहंसंवाहणजाव गातुच्छोलणाइंनो लभामि, सेणंसंबाहणजाव गातुच्छोलणाई आसाएति जाव अभिलसति सेणं संबाहण जाव गातुच्छोलणाइंआसाएमाणेजाव मणं उच्चावतं नियच्छति विनिघायमावजन्ति चउत्था दुहसेजा 4/ चत्तारि सुहसेजाओ paM0 taM0-तत्व खलुइमा पढमा सुहसेजा, से गं मुंडे भवित्ताअगारातो अनगारियं पव्वतिए निग्गंथे पावयणे निस्संकिते निकंखिते निवितिगिच्छिए नो भेदसमावने नो कलुससमावन्ने निग्गंथं पावयणं सद्दहै पत्तीयै रोतेति निग्गंध पावयणं सदहमाणे पत्तितमाणे रोएमाणे नो मणं उच्चावतं नियच्छति नो विणिघातमावज्जति पढमा सुहसेज्जा 9, अहावरा दोच्या सुहसेजा, सेणं मुंडेजाव पव्वतिते सतेणं लाभेणं तुस्सति परस्स लाभंनो आसाएति नो पीहेतिणो पत्येइ नो अभिलसति परस्सा लाभमणासाएमाणेजावानभिलसमाणे नोमणंउछावतंणियच्छति नो विनिघातमावति, दोघा सुहसेजा 2, अहावरा तच्चा सुहसेजा-से णं मुंडे जाव पब्वइए Page #270 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशक: 3 - 260 दिव्यमाणुस्सए कामभोगेनो आसाएति जाव नो अभिलसति दिव्यमाणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति नो विणिघातमावज्रति तच्चा सुहसेज्जा 3, अहावरा चउत्था सुहसेजा-से गं मुंडे जाव पव्वतिते तस्स णं एवं भवति- जै ताव अरहंता भगवंतो इट्टा आरोग्गा बलिया कल्लसरीरा अन्नयराई ओरालाई कल्लाणाई वडलाई पयताई पग्गहिताई महाणुभागाई कम्मक्खयकारणाइं तवोकम्पाइं पडिवज्जति किमंग पुण अहं अब्भोवगमिओवक्कमियं वेणं नो सम्म सहामि खमामि तितिक्खेमि अहियासेमि ममं च णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स अक्खममाणस्स अतितिक्खमाणरस अनहियासेमाणस्स किं मन्त्रे कजति ?, एतसोमे पावे कम्मे कञ्जति, ममंचणं अब्भोवगमिओ जाव सम्मं सहमाणस्स जाव अहियासेमाणस्स किं मन्त्रे कजति ?, एगंतसो मे निजरा कज्जति, चउत्था सुहसेजा 4 / वृ. ' चत्तारी 'त्यादि, चतनः चतुः सङ्ख्या दुःखदाः शय्या दुःखशय्याः, ताश्च द्रव्यतो' तथाविघखट्वादिरूपाः भावतस्तुदुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धानं 1 परलाभप्रार्थना 2 कामाशंसन 3 स्नानादिप्रार्थन 4 विशेषिताः प्रज्ञप्ताः, 'तत्रे' ति तासु मध्ये 'से' इति स कश्चित् गुरुकर्म्मा अथार्थो वा अयं स च वाक्योपक्षेपे 'प्रवचने' शासने दीर्घत्वञ्च प्रकटादित्वादिति शङ्कितः- एकभावविषयसंशययुक्तः काङ्क्षितो-मतान्तरमपि साध्वितिबुद्धिः विचिकित्सितः फलं प्रति शङ्कावान् भेदसमापन्न-बुद्धिद्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति कलुषसमापन्नो-नैतदेवमिति विपर्यस्त इति, न श्रद्धते-सामान्येनैवमिदमति नो प्रत्येति- प्रतिपद्यते प्रीतिद्वारेण नो रोचयति-अभिलाषातिरेकेणासेवनाभिमुखतयेति, मनः चित्तमुच्चावचम् - असमञ्जसं निर्गच्छति - याति करोतीत्यर्थः, ततो विनिघातं धर्मभ्रंशं संसारं वा आपद्यते, एवमसौ श्रामण्यशय्यायां दुःखमास्त इत्येका, तथा स्वकेन स्वकीयेन लभ्यते लम्भनं वेति लाभः - अन्नादे रत्नादेर्वा तेन आशां करोतीत्याशयति न नूनं मे दास्यतीत्येवमिति आस्वादयति वा लभते चेत् भुङ्कत एव स्पृहयतिवाञ्छयति प्रार्थयति-याचते अभिलषति-लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थमेवमप्यसौ दुःखमास्त इति द्वितीया, तृतीया कण्ठया, अगारवासो-गृहवासस्तमावसामि - तत्र वर्त्ते सम्बाधनंशरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्द्दनविशेषः परिमर्द्दनं तु-पिष्टादेर्मलनमात्रं परिशब्दस्य धात्वर्थमात्रवृत्तित्वात् गात्राभ्यङ्गः - तैलादिनाऽङ्गम्रक्षणं गात्रोत्क्षालनम् अङ्गधावनमेतानि लभे न कश्चित् निषेधयतीति, शेषं कण्ठ्यमिति चतुर्थी । दुःखशय्याविपरीताः सुखशय्याः प्रागिवावगम्याः, नवरं 'हट्ठ' त्ति-शोकाभावेन हृष्टा इव हृष्टा अरोगा - ज्वरादिवर्जिताः बलिकाः - प्राणवन्तः कल्पशरीराः पटुशरीरा अन्यतराणि - अनशनादीनां मध्ये एकतराणि उदाराणि आंशसादोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वात् विपुलानि बहुदिनत्वात् प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपत्रत्वात् महानुभागानि अचिन्त्यशक्तियुक्तत्वात् ऋद्धिविशेषकारणत्वात् कर्मक्षयकारणानि मोक्षसाधकत्वात् तपःकर्माणितपःक्रियाः प्रतिपद्यन्ते - आश्रयन्ति, 'किमंग puNa'tti किं प्रश्ने अत्त्यात्मामन्त्रणेऽलङ्कारे वा 'पुन 'रिति पूर्वोक्तार्थवैलक्षण्यदर्शने शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी उपक्रम्यतेऽनेनायुरित्युपक्रमो ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी साचासौ सा चेति आभ्युपगमिकौपक्रमिकी तां वेदनां दुःखं सहामि तदुत्पत्तावभिमुखतया, अस्ति - Page #271 -------------------------------------------------------------------------- ________________ 268 स्थानाङ्ग सूत्रम् 4/3/347 च सहिरवैमुख्यार्थे यथाऽसौ भटस्तं भटं सहते, तस्मान्न भज्यत इति भावः, क्षमे आत्मनि परे वाऽविकोपतया तितिक्षामि अदैन्यतया अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः, एकार्था चैते शब्दाः, किं 'मन्नेत्ति मन्ये निपातो वितर्कार्थः क्रियते-भवतीत्यर्थः, 'एगंतसो त्ति एकान्तेन सर्वधेत्यर्थ इति ॥ एते च दुःखसुखशय्यावन्तो निर्गुणसगुणाः मू. (348)चत्तारि अवायणिजा, paM0 20-अविणीएवीगईपडिबद्धे अविओसवितपाहुडे माई। चत्तारि वातणिज्जा paM0 taM0-विणीते अविगतीपडिबद्धे वितोसवितपाहुडे अमाती वृ.अतस्तद्विशेषाणामेव वाचनीयावाचनीयत्वदर्शनाय सूत्रद्वयं, कण्ठ्यं, नवरं 'चीयई' त्ति विकृतिः-क्षीरादिका अव्यवशमितप्राभृत' इति प्राभृतम्-अधिकरणकारी कोप इति । अनन्तरं वाचनीयावाचनीयाः पुरुषा उक्ता इति पुरुषाधिकारात् तद्विशेषप्रतिपादनपरं चतुर्भङ्गिकाप्रतिबद्धं सूत्रप्रबन्धमाह मू. (349) चत्तारि पुरिसजाया paM0 taM0-आतंभरे नाममेगे नो परंभरे परंभरे नाममेगे नो आतंभरे एगे आतंभरेवि परंभरेवि एगे नो आयंभरे नो परंभरे, चत्तारि पुरिसजाया paM0 taM0दुग्गए नाममेगे दुग्गए दुग्गए नाममेगे सुग्गाइ सुग्गाइ नाममेगे दुग्गए सुग्गए नाममेगे सुग्गए, चत्तारिपुरिसजाया paM020-दुग्गते नाममेगे दुव्बएदुग्गए नाममेगे सुब्वए सुग्गए नाममेगे दुब्धाइ सुग्गए नाममेगे सुव्वए4, चत्तारि पुरिसजाया paM0 20-दुग्गते नाममेगे दुप्पडितानंदे दुग्गते नाममेगे सुप्पडितानंदे 4, चत्तारि पुरिसजाया paM0 taM0-दुग्गते नाममेगे दुग्गतिगामी दुग्गए नाममेगे सुग्गतिगामी 4, चतक्तारिपुरिसजाया paM0 ta0-दुग्गते नागमेगे दुग्गतिं गते दुग्गते नाममेगे सुगतिं गते 4, चत्तारि पुरिसजाता paM0 20-तमे नाममेगे तमे तमे नाममेगे जोती जोती नाममेगे तमे जोती नाममेगे जोती4, चत्तारिपुरिसजाता paM0 20-तमे नाममेगे तमबले तमे नाममेगे जोतिबले जोती नाममेगे तमबले जोती नाममेगे जोतीबले, चत्तारिपुरिसजाता paM0 20-तमे नाममेगे तमबलपलज्जणे तमे नाममेगे जोतीबलपलक्षणे 4, चत्तारि पुरिसजाता paM0 20-परिन्नायकम्मे नाममेगे नो परिनातसन्ने परित्रातसन्ने नाममेगे नो परिनातकम्मे एगे परिन्नातकम्मेवि04, चत्तारि पुरिसजाता paM0 taM0-परिन्नायकम्मे नाममेगे नो परिनातगिहावासे परिन्नायगिहावासे नाम एगेनो परिन्नातकम्मे 4, चत्तारिपुरिसजाता paM0 taM0परिनायसन्ने नाममेगे नो परिन्नातगिहावासे परिन्नातगिहावासे नाम ege04, चत्तारिपुरिसजाता paM020-इहत्थे नाममेगे नो परत्थे परत्ये नाममेगे नो इहत्थे 4, चत्तारि पुरिसजाता paM0 20-एगेणं नाममेगे वड्वति एगेणं हायति एगेणं नाममेगे वडि दोहिं हायति दोहिं नाममेगे वड्डात एगेणं हातति एगे दोहिं नाममेगे बद्धति दोहिं हायति, चत्तारि कंथका paM020आइन्ने नाममेगे आइन्ने आइमन्ने नाममेगे खलुंके खलुंके नाममेगे आइन्ने खलुंके नाममेगे खलुंके 4, एवामेव चत्तारि पुरिसजाता paM0 20-आइन्ने नाममेगे आइने चउभंगो, चत्तारिकंथगा paM020-आतिने नाममेगे आतिनताते विहरतिआइने नाममेगेखलुंकत्ताए विहरति 4, एवामेव चत्तारि पुरिसजाता paM0 20-आइन्ने नाममेगे आइन्नताए विहरै, घौभंगो चत्तारिपकंथगा paM0 ta0 जातिसंपन्ने नाममेगे नो कुलसंपन्ने 4, एवामेव चत्तारिपुरिसजाता paM0 Page #272 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशकः - 3 - 269 taM0-जातिसंपन्ने नाममेगे चउभंगो, चत्तारि कंथगा paM0 taM0-जातिसंपन्ने नाममेगे नो बलसंपत्रे 4, एवामेव चत्तारि पुरिसाजाता paM0 taM0-जातिसंपन्ने नाममेगे नो बलसंपन्ने 4, चत्तारि कंथगा paM0 taM0 - जातिसंपन्ने नाममेगे नो रूवसंपन्ने 4, एवामेव चत्तारि पुरिसजाता paM0 taM0-जातिसंपन्ने नाममेगे नो रूवसंपन्ने 4 चत्तारि कंथगा paM0 taM0-जाइसंपन्ने नाममेगे नो जयसंपन्ने 4 एवामेव चत्तारि पुरिसजाया paM0 taM0-जातिसंपन्ने 4, एवं कुलसंपन्त्रेण य बलसंपन्नेण त 4, कुलसंपन्नेय य रूवसंपन्नेण त 4 कुलसंपन्नेत जयसंपन्नेण त 4 एवं बलसंपन्नेण त रूवसंपन्नेण त 4 बलसंपन्त्रेण त जयसंपन्त्रेणत 4, सव्वत्थ पुरिसजाया पडिकक्खो, चत्तारि कंथगा paM0 taM0-रूवसंपन्ने नाममेगे नो जयसंपात्रे 4 एवामेव चत्तारि पुरिसजाया paM0 taM0 - रूवसन्ने नाममेगे नो जयसंपन्ने 4 / चत्तारि पुरिसजाया paM0 तंजहा सीहत्ताते नाममेगे निक्खते सीहत्ताते विहरै सीहत्ताते नाममेगे निक्खते सियालत्ताए विहरै सीयालत्ताए नाममेगे निक्खते सीहत्ताए विहरै सीयालत्ताए नाममेगे निक्खते सीयालत्ताए विहरै । वृ. 'cattArI'tyAdi, आत्मानं बिभर्त्ति - पुष्णातीत्यात्मम्भरिः प्राकृतत्वादायंभरे, तथा परं बिभर्तीति परम्भरिः, प्राकृतत्वात्परं भरे इति, तत्र प्रथमभंगे स्वार्थकारक एव, स च जिनकल्पिको, द्वितीयः परार्थकारक एव, स च भगवानर्हन्, तस्य विवक्षया सकलस्वार्थसमाप्तेः वरप्रधानप्रयोजनप्रापणप्रवणप्राणितत्वात्, तृतीये स्वपरार्थकारी, स च स्थविरकल्पिकः विहितानुष्ठानतः स्वार्थकरत्वाद्विधिवत्सिध्धान्तदेशनातश्च परार्थसम्पादकत्वात्, चतुर्थे तूभयानुपकारी, सच मुग्धमतिः कश्चिद्यथाच्छन्दो वेति, एवं लौकिकपुरुषोऽपि योजनीयः । उभयानुपकारी च दुर्गत एव स्यादिति दुर्गतसूत्रं, दुर्गतो- दरिद्रः, पूर्वं धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अथवा दुर्गतोद्रव्यतः पुनर्दुर्गतो भावत इति प्रथमः एवमन्ये त्रयो, नवरं सुगतो द्रव्यत धनी भावतो ज्ञानादिगुणवानिति । दुर्गतः कोऽपि व्रती स्यादिति दुर्व्रतसूत्रं, दुर्गतोदरिद्रः दुर्व्रतः असम्यग्व्रतोऽथवा दुर्व्ययः आयनिरपेक्षव्ययः कुस्थानव्ययो वेत्येकः, अन्यो दुर्गतः सन् सुव्रतो-निरतिचारनियमः, सुव्ययो वौचित्यप्रवृत्तेरिति, इत्तरौप्रतीतौ । दुर्गतस्यैव दुष्प्रत्यानन्दः- उपकृतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तं स सुप्रत्यानन्द इति । दुर्गतो दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरं सुगतिं गमिष्यतति सुगतिगामी, सुगतः - ईश्वर इत्यर्थः । दुर्गतस्तथैव दुर्गतिं गतः यात्राजनकुपिततन्मारणप्रवृत्तद्रमकतवत्, एवमन्ये त्रयः । तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्व पश्चाज्योतिरिवज्योतिरूपार्जितज्ञानत्वात् प्रसिदाधिप्राप्तत्वाद्वा, शैषौ सुज्ञानौ । तमः-कुकर्मकारितया मलिनस्वभावस्तमः - अज्ञातं बलं -सामर्थ्यं यस्य तमः - अन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरो वा चौरादिरित्येकः, तथा तमस्तथैव ज्योतिः -ज्ञानं बलं यस्य आदित्यादिप्रकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो दानवान् दिनचारी वा चौरादिरिति द्वितीयो ज्योतिः - सत्कर्मकारितयोज्जवलस्वभावस्तमोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः, चतुर्थः सुज्ञानः, अयश्चसदाचारवान् ज्ञानी दिनचरो वेति । तथा तमस्तथैव 'तमबलपलज्जणे' त्ति तमो-मिथ्याज्ञानं अन्धकारं वा तदेव बलं तत्र वा Page #273 -------------------------------------------------------------------------- ________________ 270 स्थानाङ्ग सूत्रम् 4/3/349 अथवा तमसि-उक्तरूपे बले च-सामर्थ्य प्ररज्यते-रतिं करोतीति तमोबलप्ररञ्जनः एवं ज्योतिर्बलप्ररञ्जनोऽपि, नवरंज्योतिः-सम्यग्ज्ञानमादित्यादिप्रकाशो वेति, एवमितरावपि, इहापि त इव पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररञ्जनविशेषिताः द्रष्टव्याः, अथवा तमस्तथैवाप्रसिध्धो वा तमोबलेन-अन्धकारबलेन सञ्चरन् प्रलज्जते इति तमोबलप्रलज्जनः-प्रकाशचारी, एवमितरेऽपि, नवरं द्वितीयोऽन्धकारचारी तृतीयः प्रकाशचारी चतुर्थः कुतोऽपि कारणादन्धकारचार्येवेति, 'पज्जलणे त्ति क्वचित्पाठ; तत्राज्ञानबलेनान्धकारबलेन वाज्ञानबलेनप्रकाशबलेन वा प्रज्वलतिदर्पितो भवत्यवष्टम्भं करोति यः स त्थेति। परिज्ञातानि-ज्ञपरिज्ञयास्वरूपतोऽवगतानि प्रत्याख्यानपरिक्षयाच परिहतानि कर्माणिकृष्यादीनि येन स परिज्ञातकर्मा नो-नच परिज्ञाताः संज्ञा-आहारसंज्ञाद्या येन स परिज्ञातसंज्ञः, अभावितावस्थः प्रव्रजितः श्रावकोवेत्येकः, परिज्ञातसंज्ञः सद्भावनाभावितत्वात्न परिज्ञातकर्मा कृष्याद्यनिवृत्तेः श्रावकैति द्वितीयः, तृतीयः saadhushcturtho'sNytiti|प्रिज्ञ्यात्क्र्मा-साव्ध्क्र्न्न्कार्न्नानुम्तिनिवृत्त्ः कृष्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रव्रजित इत्येकः, अन्यस्तु परिज्ञातगृहावासोनत्यक्तारम्भोदुष्प्रव्रजितैति द्वितीयः तृतीयः साधुश्चतुर्थोऽसंयतः, त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहावासो गृहस्थत्वादेकःअन्यस्तुपरिहतगृहवासोयतित्वादभावितत्वान परिहतसंज्ञः अन्य उभयथा अन्यो नोभयथेति । इहैव जन्मन्यर्थः-प्रयोजनं भोगसुखादि आस्था वा-इदमेव साध्विति बुद्धिर्यस्य स इहार्थ इहास्थो वा भोगपुरुष इहलोकप्रतिबद्धो वा, परत्रैव जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः परास्थो वा साधुर्बालतपस्वी वा इह परत्र च यस्यार्थ आस्था वास सुश्रावक उभयप्रतिबद्धो वा उभयप्रतिषेधवान् कालशौकरिकादिर्मूढो वेति, अथवा इहैव विवक्षिते ग्रामादौ तिष्ठतीति इहस्थस्तत्प्रतिबन्धान्न परस्थो अन्यस्तु परत्र प्रतिबन्धात्परस्थः अन्यस्तूभयस्थः अन्यः सर्वाप्रतिबद्धत्वादनुभयस्थः साधुरिति। एकेनेति श्रुतेन एकः कश्चिद्वर्द्धते एकेनेति सम्यग्दर्शनेन हीयते, य्थोक्त्म्॥1॥ "जह जह बहुस्सुओ संमओय सीसगणसंपरिवुडो य । अविणिच्छिओय समए तह तह सिद्धतपडिणीओ" इत्येक; तथा एकेन श्रुतेनैवान्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयते इति द्वितीयः, द्वाभ्यांश्रुतानुष्ठानाभ्यामन्योवर्द्धते एकेन सम्यग्दर्शनेन हीयते इतितृतीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यां अन्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत इति चतुर्थः, अथवा ज्ञानेन वर्धते रागेण हीयते इत्येक;, अन्यो ज्ञानेन वर्द्धते रागद्वेषाभ्यां हीयते इति द्वितीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागेण हीयते इति तृतीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागद्वेषाभ्यां हीयत इति चतुर्थः, अथवा क्रोधेन वर्द्धते मायया हीयते कोपेन वर्द्धतेमायालोभाभ्यां हीयते क्रोधमानाभ्यां वर्द्धते मायया हीयते क्रोधमानाभ्यां वर्तते मायालोभाभ्यां हीयत इति । प्रकन्थकाः पाठान्तरतः कन्थका वा-अश्वविशेषाः, आकीर्णो-व्याप्तो जवादिगुणैः पूर्व पश्चादपि तथैव, अन्यस्तावकीर्णः पूर्व पश्चात्खलुको-गलिरविनीत इति, अन्यः पूर्वखलुङ्गः पश्चादाकीर्णो गुणवानिति चतुर्थः पूर्व पश्चादपि खलुक एवेति। Page #274 -------------------------------------------------------------------------- ________________ स्थानं 4, उद्देशक:-3 - 271 आकीर्णो गुणवान् आकीर्णतया गुणवत्तया विनयवेगादिभिरित्यर्थः, वहति - प्रवर्तते विहरतीति पाठान्तरं आकीर्णोऽन्य आरोहदोषेण खलुङ्कतया - गलितया वहति, अन्यस्तु खलुङ्कः आरोहक गुणात् आकीर्णगुणतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दान्तिका योज्याः, सूत्रे तु क्वचित्रोक्ताः, विचित्रत्वात् सूत्रगतेरिति, 5 जाति 4 कुल 3 बल 2 रूप 1 जयपदेषु दशभिर्द्धिकसंयोगैर्दशैव प्रकन्यकध्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दान्तिक पुरुषसूत्राणि भवन्तीति, नवरं जयः पराभिभव इति, सिंहतया ऊर्जवृत्त्या निष्कान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, श्रृगालतया - दीनवृत्त्येति । पूर्वं पुरुषाणा - मश्वादिभिर्जात्यादिगुणेन समतोक्ताऽधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह मू. (350) चत्तारि लोगे समा paM0 taM0 - अपइट्टाणे नरए 1 जंबुद्दीवे दीवे 2 पालते जाणविमाणे 3 सव्यट्ठसिद्धे महाविमाणे 4, चत्तारि लोगे समा सपक्खि सपडिदिसिं paM0 taM0सीमंतए नरए समयक्खेत्ते उडुविमाणे ईसीपन्भारा पुढवी । वृ. ' चत्तारी' त्यादि सूत्रद्वयं प्रायो व्याख्यातार्थं तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तभ्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां मध्यवर्त्ती, स च योजनलक्षं, पालकं पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानश्च यानाय वा गमनाय मविमानं यानविमानं, नतु शाश्वतमिति, सर्वार्थसिद्धं पञ्चानामनुत्तरविमानानां मध्यमिति । चत्वारो लोके समा भवन्ति, कथमिहत्याह-'सपक्खि सपडिदिसं 'ति समानाः पक्षाः - पार्वा दिशो यस्मिन् तत्सपक्षं इहेकारः प्राकृतत्वेन तथा समानाः प्रतिदिशो-विदिशो यस्मिंस्तत्सप्रतिदिक् तद्यथा भवत्येवं समा भवन्तीति, सध्शाः पक्षैरिति सपक्षमित्यव्ययीभावो वेति, पृथुसङ्कीर्णयोर्हि द्रव्ययोरधौपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोर्न समा दिशो विदिशश्च भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति, सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण इति, समयः - कालस्तदुपलक्षितं क्षेत्रं समय क्षेत्रं मनुष्य क्षेत्रमित्यर्थः, उडुविमानं सौधर्मे प्रथमप्रस्तट एवेति, ईषद् - अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः उच्छ्रयादिलक्षणो यस्यां सेषत्प्राग्भारा । ईषत्प्राग्भारा ऊर्ध्वलोके भवतीति ऊर्ध्वलोकप्रस्तावादिदमाह मू. (351) उडलोगे णं चत्तारि बिसरीरा paM0 taM0- पुढविकाइया Au0 वणरसइ0 उराला तसा पाणा, अहो लोगे णं चत्तारि बिसरीरा paM0 taM0-एवं चेव, एवं तिरियलोएवि 4 / वृ. 'उड्डे' त्यादि, द्वे शरीरे येषां ते द्विशरीराः, एकं पृथिवीकायिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं केषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनात्, 'ओराला तस' त्ति उदाराः स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणः, तेषामनन्तरभवे मानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात्, तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्याः, विकलेन्द्रियाणामन्तरभवे सिद्धेरभावाद्, उक्तञ्च- 'ऽविगला लभेज विरई नहु किंचि लभेज सुहुमतसा" इति । लोकसम्बन्धायाते अधोलोकतिर्यग्लोकयोरलतिदेशसत्रे, गतार्थेइति । तिर्यग्लोकाधिकारात् तदुद्भवं संयतादिपुरुषं भेदैराह मू. (352) चत्तारि पुरिसजाया paM0 taM0-हिरिसत्ते हिरिमणसत्ते चलसत्ते विरसत्ते । Page #275 -------------------------------------------------------------------------- ________________ 272 स्थानाङ्ग सूत्रम् 4/3/352 वृ. 'चत्तारि त्यादि, ह्रिया-लजया सत्त्वं-परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स हीसत्त्वः, तथा ह्रिया-हसिष्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्षकम्पादिभयलिङ्गोपदर्शनात् सत्त्वं यस्य स हीमनःसत्त्वः, चलम्-अस्थिरंपरीषहादिसम्पाते ध्वंसात् सत्वं यस्य स चलसत्त्वः, एतद्विपर्ययात स्थिरसत्त्व इति । स्थिरसत्त्वोऽनन्तरमुक्तः, स चाभिग्रहान् प्रतिपद्य पालयतीति तदर्शनाय सूत्रचतुष्टयमिदं मू. (353)चत्तारिसिञ्जपडिमाओपं0, चत्तारिवत्थपडिमाओपं0, चत्तारिपायपडिमाओ paM0, चत्तारि ठाणपडिमाओ pN0| वृ. चत्तारिसिजे त्यादि, सुगमं, नवरं शय्यतेयस्यांसाशय्या-संस्तारकः तस्याः प्रतिमाअभिग्रहाःशय्याप्रतिमाः, तत्रोद्दिष्टंफलकादीनामन्यतमत् ग्रहीष्यामिनेतरदित्येका, यदेवप्रागुद्दिष्टं तदेव यदि द्रक्ष्यामितदा तदेवग्रहीष्यामि नान्यदिति द्वितीया, तदपियदि तस्यैव शय्यातरस्य गृहे भवतिततोग्रहीष्यामि नान्यतआनीयतत्रशायिष्य इतितृतीया, तदपिफलकादिकंयदियथासंस्तृतमेवास्तेततोग्रहहीष्यामिनान्यथेतिचतुर्थी, आसुचप्रतिमास्वाद्ययोःप्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तरगतानं तु चतस्रोऽपि कल्पन्त इति, वस्त्रप्रतिमा-वस्त्रग्रहणविषयेप्रतिज्ञाः, काप्पासिकादीत्येवमुद्दिष्टंवस्त्रंयाचिष्ये इतिप्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परभुक्तप्रायंवस्त्रं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकंग्रहीष्यामीतिचतुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्यतथा प्रेक्षितं 2 तथा दातुः स्वाङ्गिकं परिभुक्तप्रायं द्वित्रेषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्र याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी,स्थानंकायोत्सर्गाद्यर्थंआश्रयः तत्र प्रतिमाः स्थानप्रतिमाः, तत्र कस्यचिभिक्षोरेवंभूतोऽभिग्रहोभवाति यथा-अहमचित्तस्थानमुपाश्रयिष्यामितत्रचाकुञ्चनप्रसारणादिकांक्रियांकरिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथातत्रैवस्तोकपादविहरणंसमाश्रयिष्यामीतिप्रथमा प्रतिमा, द्वितीया त्वकुञ्चनप्रासारणादिक्रियामवलम्बनंच करिष्येन पादविहरणमिति,तृतीयात्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुर्थी पुनर्यत्रत्रयमपि न विधत्ते । अनन्तरं शरीरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयं मू. (354) चत्तारिसरीरगाजीवकुडापं020-वेउविएआहारएतेयए कम्मए, चत्तारि सरीरंगा कम्मुम्मीसगा paM0 20-ओरालिए वेउब्बिए आहारते तेउते। .'चत्तारित्यादि व्यक्तं, किन्तुजीवेनस्पृष्टानि व्याप्तानिजीवस्पृष्टानि,जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिकं जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'kammummIsaga'tti कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति भावः । शरीराणि कार्मणेनोन्मिश्राणीयुक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं मू. (355) चौहिं अस्थिकाएहि लोगे फुडे paM0 ta0-धम्मत्यिकारणं अधम्मत्थिफाएणं जीवस्थिकारणं पुग्गलस्थिकारणं, चौहिं बादरकातेहिं उवामाणेहिं लोगे कुडे paM0 ta0पुढविकाइएहि Au0 pAu0 व्न्न्स्सिकाइएहिण्। Page #276 -------------------------------------------------------------------------- ________________ स्थानं 4, " उद्देशकः -3 - 273 वृ. 'चौही 'त्यादि, गतार्थं, केवलं 'फुडे' त्ति स्पृष्टः प्रतिप्रदेशं व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोकात् सर्वलोक उत्पादात् बादरतैजसानां तु सर्वलोकादुद्वृत्त्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोत्पद्यमानानां द्वयोरूर्द्धकपाटयोरेव बादरतेजस्त्वव्यपदेशस्येष्टत्वाच्च 'चौहिं बादरकाएहिं' इत्युक्तं, बादरा हि पृथिव्यम्बुवायुवनस्पतयः सर्वतो लोकादुद्व त्त्य पृथिव्यादि घनोदध्यादि धनवातवलयादि घनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तकावस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकं स्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोकासङ्घयेय भागमेव स्पृशन्तीति, उक्तञ्च प्रज्ञापनायाम् " एत्थ णं बादरपुढविकाइयाणं पञ्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स, असंखेज्जइभागे," तथा "बादरपुढविकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता, उववाएणं सव्वलोए," एवमब्बायुवनस्पतीनां तथा "बादरते उक्काइयाणं पज्जत्ताणं ठाणां पत्रत्ता, उववाएणं लोयस्स असंखेज्जइभागे" बादरतेउक्काइयाणं अपजत्ताणं ठाणा पन्नत्ता, लोयस्स दोसु उड्डकवाडेसुं तिरियलोयतट्ठे य" त्ति द्वयोरूध्धूर्वकपाटयोरूर्ध्वकपाटस्थतिर्यग्लोके चेत्यर्थः, तिर्यग्लोकस्थालके चेत्यन्ये, तथा "कहिन्नं भंते! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपजत्तगाण य ठाणा पन्नत्ता ?, गोयमा ! सुहुमपुढविकाइया जे पचत्तगा जे य अपजत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्नगा पन्नत्ता समणाउसो !" त्ति, एवमन्येऽपि, "एवं बेइंदियाणं पञ्जत्तापञ्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स asaMkhejjaibhAgo"tti, एवं शेषाणामपीति । चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति लोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योऽन्यं प्रदेशतः समतामाह मू. (356) चत्तारि पएसग्गेणं तुल्ला paM0 taM0-धम्मत्थिकाए अधम्मत्थिकाए लोगागासे एग जीवे । वृ. ' चत्तारि त्यादि कण्ठ्यं, नवरं प्रदेशाग्रेण प्रदेशपरिमाणेनेति तुल्याः समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात्, 'लोयागासे' ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिकायादिभिः सहातुल्यताप्रसक्तेर्लोकग्रहणं, 'एगजीवे ऽत्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकरग्रहणमिति । पूर्वं पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाहमू. (357) चउण्हमेगं सरीरं नो सुपस्सं भवै, taM0- पुढविकाइयाणं Au0 teu0 वणस्सैकाइयाणं । वृ. 'चउण्ह' मित्यादि कण्ठ्यं, किन्तु 'नो पस्सं' ति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात्, क्वचित् नो सुपस्संति पाठः, तत्र न सुखश्यं न चक्षुषः प्रत्यक्ष ध्श्यमनुनादिभिस्तु दृश्यमपीत्यर्थः, बादरवायूनां तथा सूक्ष्माणां पञ्चानामपि तदेकमनेकं वा अध्श्यमिति चतुर्णामित्युक्तं, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति । पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाह मू. (358) चत्तारि इंदियत्था पुट्ठा वेदेति, taM0-सोतिंदियत्थे घाणिंदियत्थे जिब्मिंदियत्थे फासिंदियत्थे । वृ. 'चत्तारींदिये ऽत्यादि, स्पष्टं, किन्तु इन्द्रियैरर्यन्ते-अधिगम्यन्त इतीन्द्रियार्थाः शब्दादयः, 'पुट्ठ' त्ति स्पृष्टाः इन्द्रियसम्बद्धा 'वेति' त्ति वेद्यन्ते - आत्मना ज्ञायन्ते, नयनमनोवर्जानां श्रोत्रादीनां 3 18 Page #277 -------------------------------------------------------------------------- ________________ 274 स्थानाम सूत्रम् 4/3/358 प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तंच "पुढे सुणेइ सई रूवं पुण पासई अपुढे तु। गंधरसंच फासंच बद्धपुढे वियागरे" इति म. (359) चौहि ठाणेहिं जीवाय पोग्गला य नो संचातेति बहिया लोगंता गमणताते, taM0-गतिअभावेणं निरुवग्गहताते लुक्खताते लोगानुभावेन्न्ण्। वृ, अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म चिन्तयन्नाह- 'चौही त्यादि, व्यक्तं, परमन्येषां गतिरेव नास्तीति 'जीवायपुग्गला ये त्युक्तम्, 'नोसंचाऐंति' न शक्नुवन्ति नालं 'bahiya'tti बहिस्ताल्लोकान्तात् अलोके इत्यर्थः, गमनतायैगमनाय गन्तुमित्यर्थः, गत्यभावेन-लोकान्तात् परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया-धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भाभावात् गन्त्र्यादिरहितपमुवत्, तथा रुक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति यथा परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन-लोकमर्यादया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति । अनन्तरोक्ता अर्था उक्तवन्निदर्शनतःप्रायःप्राणिनांप्रतीतिपथपातिनो भवन्तीनिनिदर्शनभेदप्रतिपादनाय पञ्चसूत्री मू. (360) चउविहे नाते paM0 taM0-आहरणे आहरणतैसे आहरणतद्दोसे 1, आहरणे चउविहे paM0 20-अवाते उवाते ठवणाकम्मे पडुपन्नविणासी 2, आहरणतसे चउब्बिहे paM0 taM0-अणुसिट्टि उवालंभे पुच्छा निस्सावयणे 3, आहरणतद्दोसे चउब्धिहे paM0 20-अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते 4, उवनासोवणए चउबिहे paM020-तव्वत्युते तदन्नवत्थुते पडिनिभे हेतूहेऊ5, चउव्विहेपं0 taM0-पच्चक्खे अनुमाने ओवम्मे आगमे, अहवा हेऊ चउविहे paM0 taM0-अस्थित्तं अस्थि सो हेऊ 1, अस्थित्तं नस्थि सो हेऊ 2, नत्थित्तं अस्थि सो heU3, नत्थित्तं नत्यिसो heU4/ वृ.तत्र ज्ञायते अस्मिन् सति दार्शन्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञातंछष्टान्तः, साधनसद्भावेसाध्यस्यावश्यंभवः साध्यभावेवासाधनस्यावश्यमभाव इत्युपदर्शनलक्षणो, यदाह-- ॥ 1 ॥ "साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधर्येतरो द्विधा" इति, तत्र साधर्म्यष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधर्म्यष्टान्तस्तु अग्नयभावे धूमो नभवतियथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातं, तच्च चरितकल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयं, यथा पाण्डुपत्रेण किशलयानां देशितं, त्थाहि॥1॥ "जह तुब्भे तह अम्हे तुब्भेऽविय होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किस्ल्यान्न्ण्"| अथवोपमानमात्रंज्ञातंसुकुमारः करः किशलयमिवेत्यादिवत्, अथवा ज्ञातमुपपत्तिमात्र Page #278 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशक: 3 275 ज्ञातहेतुत्वात्, चतुर्विधं दर्शयति तत्र A-अभिविधिना ह्रियते प्रतीती नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दान्तिकोऽर्थः उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य - आहरणार्थस्य देशस्तद्देशः स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र यत्र दृष्टान्तार्थदेशेनैव दार्शन्तिकार्थस्योपनयनं क्रियते तत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासावर्जितत्त्वकलङ्कादिनेति, तथा तस्यैवआहरणस्य सम्बन्धी साक्षात्प्रसङ्गसम्पन्नो वा दोषस्तद्दोषः स चासौ धमर्मे धर्म्मिणः उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोष इति, अथवा तस्य- आहरणस्य दोषो यस्मिंस्तत्तथा, शेषं तथैव, अयमत्र भावार्थः यत्साध्यविकलत्वादिदोषदुष्टं तद्दोषाहरणं, यथा नित्यः शब्दो' मूर्त्तत्वात् घटवत्, इह साध्यसाधवैकल्यं नाम ध्ष्टान्तदोषो, यच्चासमाभायिदवचनरूपं तदपि तद्दोषाहरणं; यथा सर्वथाऽहमसत्यं परिहरामिगुरुमस्तककर्त्तनवदिति यद्वा साध्यसिद्धि कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्म्ममिच्छन्ति लौकिकमुनयोऽपि ॥ 1 ॥ "वरं कूपशताद्वापी, वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम् इति वचनवक्तृनारदवदिति, अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्म्मप्रतीतिराहितेति आहरणतद्दोषतेति, यथा वा बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्त्वात् घटवत् स चेश्वरैति, अनेन हि स बुद्धिमान् कुम्भकारतुल्यो ऽनीश्वरः सिद्धतीति, ईश्वरश्च स विवक्षित इति, तथा वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनायः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञाततत्वादिति, यथा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युके अन्य आह-आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टं चैतदिति, यथा वामांसभक्षणमदुष्टं प्राण्यङ्गत्वादोदनादिवत्, अत्राहान्यः - ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्रपात्रादिसङग्रहं न कुर्वन्ति ऋषभादिवत्, अत्राहकुण्डिकाद्यपि ते न गृह्णन्ति तद्वंदेवेति, तथा कस्मात्कर्म कुरुषे यस्माद् धनार्थीति, इह प्रथमं ज्ञातं समग्रसाधर्म्यं द्वितीयं देशसाधर्म्यं तृतीयं सदोषं चतुर्थं प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति, इहब देशतः संवादगाथा - ॥ 1 ॥ "चरियं च कप्पियं वा दुविहं तत्तो चउव्विहेक्वेक्कं । आहरणे तसे तद्दोसे चेबुवन्नासा" इति, 'अवाये' अपायः - अनर्थः स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता वाऽस्य यन्त्राभिधीयते तदाहरणमपाय इति, स च चतुर्धा द्रव्यादिभिः-तत्र द्रव्यात् द्रव्ये वाऽपायो द्रव्यमेव वा तत्कारणत्वादपायो द्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगो-द्रव्यापायः परिहार्यस्तत्र वाऽपायो वर्त्तते देशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात्परस्परमारणपरिणतयोः स्वग्रामाद् बहिः प्राप्तावनुतापात् ह्रदत्यक्तमत्स्यगिलिततद्वित्तयोर्मत्स्यबन्धकपार्श्वात् गृहीतस्य तस्य मत्स्यस्य विदारणे' Page #279 -------------------------------------------------------------------------- ________________ 276 स्थानाङ्ग सूत्रम् 4/3/360 वाप्तद्रव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकायास्तथाविधव्यतिकरदर्शनोत्पन्नसंवेगात्प्रतिपन्नप्रव्रज्ययोर्धातृवणिजोरिव, तत्परिहारश्च प्रव्रज्यया तत्त्यागादिति, आहरणताचास्य देशेनोपनयस्याविवक्षणादिति,तथा क्षेत्रात क्षेत्रेवा क्षेत्रमेववाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि, तत्पप्रयोगः-उपायवत् क्षेत्रं वर्जयेत् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरी यथादशार्हचक्रं वर्जयामासेति, अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रेससर्पगृहवत्, कालापायो यथा-सापायकालवर्जने यतेत, द्वैपायनो द्वारकामावर्षद्वादशकाद्धक्ष्यतीति श्रुतनेमिनाथवचनो द्वादशवर्षलक्षणसापायकालपरिजिहीर्षयोत्तरापथप्रवृत्तो द्वैपायनो यथेति, अथवा सापायोऽपि भवति कालो रुद्रादिवदिति, तथा भावापायो यथा भावापायं परिहरेत् महामागवत् नागदत्तक्षुल्लकवद्वेति, तथाहि-किल कश्चित क्षपकः प्रस्तुतपारणकः सक्षुल्लकः समारब्धभिक्षार्थभ्रमणकः कथञ्चिन्मारितमण्डूकिकः क्षुल्लकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यककाले स्मारिततदर्थः समुत्पन्नकोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भ आपतितो मृतो ज्योतिष्केषूत्पनोऽनन्तरं च्युतो जातिस्मरष्टिविषसप्तयोत्पन्नः सर्पदष्टमृतपुत्रेण च सर्पेषु कुपितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाप्योषधिबलादाकृष्यमाणो हटकोपविपाकतयाच मष्टिविषेण माघातकपुरुषविघातो भवत्वितिभावनयापुच्छतो निर्गच्छन् यथानिर्गमं च खण्ड्यमानः कोपलक्षणभावापायं परिहतवानिति, तथा स एवानन्तरं, नागदत्ताभिधानराजसुततयोत्पन्नो बालत्व एव प्रतिपन्नप्रव्रज्योऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाचात्यन्तक्षुधालुरादित्योदयादस्तमयं यावद् भोजनशीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्येविषयीभूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतभोजनः तैश्च मत्सराभोजनमध्यनिष्ठयूतनिष्ठीवनोत्यन्तोपशान्तचित्तवृत्तितया यः सञ्जातकेवलः पुर्देवतावन्दितस्तेषामपि क्षपकाणां संवेगहेतुत्वेन केवलज्ञानदर्शनसमृद्धिसम्पादकः कोपरूपं भावापायं परिजहारेति अथवा कोपादिलक्षणो भावोऽपायो भवति क्षपकस्येवेति, गाथे इः॥1॥ "दव्वावाए दुन्नि उवाणियगा मायरो धननिमित्तं । ___ वहपरिणयमेक्कमिक्वं दहमि भच्छेण निव्वेओ ॥ 2 ॥ खित्तमि अवक्कमणं दसारवग्गस्स होइ अवरेणं । वायणो व काले भावेमंडुकियाखमओ" इति, 'उवाएऽत्ति उपायः- उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत, उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्द्धव, तत्र द्रव्यस्य सुवणदिः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तायोगश्चैवम्-अस्ति सुवर्णादिचूपायः उपायेनैव वा सुवर्णादी प्रवर्तितव्यं, तथाविधधातुवादसिध्यादिवदिति, एवं क्षेत्रोपायः क्षेत्रपरिकर्मणोपायोयथाअस्त्यस्य Page #280 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशकः -3 क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्त्तितव्यमत्र तथाविधान्यक्षेत्रवदिति, एवं कालोपायः कालज्ञानोपायः, यथा अस्ति कालस्य ज्ञाने उपायः धान्यादेरिव, जानीहि वा कालं घटिकाच्छायादिनोपायेन तथा भूतगणितज्ञवदिति, एवं भावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभावाभयकुमारवदिति, तथाहि -किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्वर्तुकफलादिसमृद्धारामस्यानफलानां अकालम्रफलदोहदवमार्यादोहदपूरणार्थं चाण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थं नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत्, तथाहि काचिद् वृद्धकुमारिकावाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पार्श्वे समागन्तव्यमित्यभ्युपगमं कारयित्वा मुक्ता ततः कदाचित् विवाहिता सती पतिमापृच्छय रात्रावारामपतिपार्श्वे गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पार्श्वे आगन्तव्यमितिकृताभ्युपगमा मुक्ता आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोकाः पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ तत ईष्यालुप्रभृतयः पत्यादीन् दुष्करकारित्वेनाभिदधुः, चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य धौर इतिकृत्वा तं बन्धयामासेति, अत्रापि गाथे 119 11 277 "एमेव चउविगप्पो होइ उवाओ' वि तत्थू दव्वम्मि । धाउव्वाओ पढमो नंगलकुलिएहिं खेत्तं तु कालोऽवि नालियाईहिं होइ भावम्मि पंडिओ अभओ । चोरस्स कए नट्टि य वहुकुमारिं परिकहिंसु । " इति 'ठवणाकम्मे ऽत्ति स्थापनं प्रतिष्ठापनं स्थापना तस्याः कर्म्म-करणं स्थापनाकर्म्म येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना क्रियते तत्स्थापनाकर्मेति भावः, तच्च द्वितीयाङ्गे द्वितीय श्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यं तत्र ह्युक्तमस्ति - काचित्पुष्करिणी कर्द्दमप्रचुरजला तन्मध्यदेशे महत्पुण्डरीकं तदुद्धरणार्थं चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकर्द्दममार्गः प्रवेष्टुमारब्धाः, ते चाकृततदुद्धरणा एवं पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकर्द्दम एवामोघवचनतया तदुध्धृ तवानितिज्ञातम्, ॥ 2 ॥ उपनयश्चायमत्र-कर्द्दमस्थानीया विषयाः पुण्डरीकं राजादिर्भव्यपुरुषः चत्वारः पुरुषाः परतीर्थिकाः पञ्चमः पुरुषः साधुः अमोधवचनं धम्मदेशना पुष्करिणी संसारः तदुद्धारो निर्वाणमिति, अनेन च ज्ञातेन विषयाभिष्वङ्गवतां तीर्थिकानां भव्यस्य संसारानुत्तारकत्वं साधोश्च तद्विपर्ययं वदता आचार्येण परमतदूषणेन स्वमतं स्थापितमतो भवतीदं ज्ञातं स्थापनाकर्मेति, अथवाऽऽपन्नं दूषणमपोह्य स्वाभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत्स्थापनाकर्म्म, किल मालाकारेण केनापि राजमार्गपुरीषोत्सर्गलक्षणापराधापोहाय तत्स्थाने पुष्पपुञ्जकरणेन किमिदमिति पृच्छतो लोकस्य हिंगुशिवो देवोऽयमिति वदता व्यन्तरायतनस्थापना कृतेति एतस्मात्किला Page #281 -------------------------------------------------------------------------- ________________ 278 स्थानाङ्ग सूत्रम् 4/3/360 ख्यानकादुक्तार्थः प्रतीयत इतीदं स्थापनाकर्मेति तथा नित्यानित्यं वस्त्वित्यसङ्गतं जनमतं विरुद्धधर्माध्यासादिति दूषणमापन्नमेतद्वयपोहायोच्यतेविरुद्धधर्माध्यासो न भेदनिबन्धनं विकल्पस्येव, विकल्पो हि क्रमभाविवर्णोल्लेखवान् विरुद्धधम्र्म्मोपेतो भवति, न च कथञ्चिदेको न भवति, खण्डशो विभक्तस्य तस्य स्वरूपलाभाभावात् प्रवृत्तिनिवृत्त्योरकारणता स्यादसमञ्जसं चैवमिति, एवञ्च विरुद्धधर्माध्यासस्य कथञ्चिदभेदकत्वे सति न केवलं नित्यानित्यं न भवतीति दूषणमपोढमपि तु सर्वमनेकान्तात्मकमिति विकल्पज्ञानेन स्वमतं प्रसाधिमत्, अतो विकल्पज्ञातं स्वमतस्थापनेन स्थापनाकम्र्मेति, अत्र नियुक्तिगाथा: ॥ 1 ॥ "ठवणाकम्मं एक्कं दिट्टंतो तत्थ पुंडरीयं तु । अहवाऽवि सन्त्रढक्कण हिंगुसिवकयं उदाहरणं " इति, सव्यभिचारो हेतुर्यः सहसोपन्यस्तस्तस्य समर्थनार्थं यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनाकर्मेति, उक्तं च ॥ 1 ॥ " सव्वभिचारं हेउं सहसा वोत्तुं तमेव अन्नेहिं । उववूहै सप्पसरं सामत्थं ca'ppaNo नाउं "ति, तद्यथा-अनित्यः शब्दः कृतकत्वात्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिहितत्वादिति व्यभिचारः, समर्थना पुनर्वर्णात्मा शब्दः कृतको निजकारणभेदेन भिद्यमानत्वात् घटपटादिवत्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापितमिति भवत्ययं स्थापनाकर्मेति, 'पडुप्पनविणासि ' त्ति प्रत्युत्पन्नस्य तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणानिकायाः स्वगृहे कुलदेवतनिवेशनाद् गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यनादव्याजेन राजापराधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यध्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्विकाख्यानकस्यावगन्तव्येति, उक्तञ्च "होति पडुप्पन्नविणासणंमि गंधव्विया उदाहरणं । 11 9 11 सीसोऽवि कत्थई जई अज्झोवज्जेज्ज तो गुरुणा । / वारेयव्यो उवावरणं' इति, अथवा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युत्पन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विनाशायोच्यते कर्त्तवात्मा कथञ्चिन्मूर्त्तत्वाद्देवदत्तवदिति । व्याख्यातमाहरणं, आहरणता चैतद्मेदानां देशेन दोषवत्तया चोपनयनाभावादिति । अथाहरणतद्देशी व्याख्यायते स च चतुर्द्धा तत्र अनुशासनमनुशास्तिः- सद्गुणोत्कीर्त्तनेनोपबृंहणं सा विधेयेति यत्पोपदिश्यते साऽनुशास्तिः, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचंपागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च- 119 11 "आहरणं तद्देसे छउहा अनुसट्टि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽनुसट्ठीए Page #282 -------------------------------------------------------------------------- ________________ 279 स्थानं. 4, - उद्देशकः -3 ॥ 2 ॥ साहुक्कारपुरीयं जह सा अनुसासिया पुरजणेणं । वेयावधाईसुवि एव जयंतेवबूहेजा " इति, इह च तथाविधवैयावृत्त्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति, तथाउपालम्भनंउपालम्भो-भङ्गवन्तरेणानुशासनमेवसयत्राभिधीयतेसौपालंभो यथा क्वचिदपराधवृत्तयो विनेयाउपालम्भनीयाः यथा महावीरसमवसरणेसविमानगतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाग्नि साध्वी स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरार्यचन्दनासमीपं गता तया चोपालब्धा - अयुक्तमिदं भवाशीनामुत्तमकुलजातानामिति, तथा पृच्छा-प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सापृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहि-किल कोणिकः श्रेणिकराजपुत्रः श्रमणं भगवन्तं महावीरं पप्रच्छ, तद्यथा-भदन्त! चक्रवर्तिनोऽपरित्यक्तकामामृताः क्वोत्पद्यन्ते?, भगवताऽभिहितं-सप्तमनरकपृथिव्यां, ततोऽसौ बभाण-अहं कोत्पत्स्ये?, स्वामिनोक्तं-षष्ठयां, स उवाच-अहं किं न सप्तम्यां?, स्वामिना जगदेसप्तम्यां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ-किमहं न चक्रवर्ती ?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे-तव रत्ननिधयो न सन्ति, ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः कृतमालिकयक्षेण गुहाद्वारे व्यापादितः षष्ठी गत इति। तथा 'निस्सावयणेऽत्ति निश्रया वचनं निश्रावचनम्, अयमर्थः-कमपि सुशिष्यमालम्ब्य यदन्यप्रबोधार्थवचनं तन्निश्रावचनं तद्यत्र विधेयतयोच्यतेतदाहरणं निश्रावचनं, यथा असहनान् विनेयान् माईवसम्पन्नमन्यमालम्ब्य किञ्चिब्रूयात्, गौतममाश्रित्य भगवानिवेति, तथाहि-किल गौतमंतापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्नकेवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम! चिरपरिचितोऽसि गौतम ! मा त्वमधृति कार्षीरित्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासिताः, तदनुशासनार्थं द्रुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तं च - "पुच्छाए कोणिए खलुनिस्सावयणंमिगोयमस्सामि" इति|vyaakhyaatNtddeshodaahrnnm, तद्दोषोदाहरणमथ व्याख्यायते, तच्च चतुर्दा, तत्र 'अहम्मजुत्तेतियदुदाहरणंकस्यचिदर्थस्य साधनायोपादीयतेकेवलंपापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तं, तद्यथा-उपायेन कार्याणि कुर्यात् कोलिकनलदामवत्, तथाहि-पुत्रखादकमत्कोटकमार्गेणोपलब्धबिलवासानामशेषमत्कोटकानां तप्तजलस्य बिले प्रक्षेपणतो मारणदर्शनेन रजितचितचाणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविन्देन चौर्यसहकारितालक्षणोपायेन विश्वासिता मिलिताचौरा विषमिश्रभोजनदानतः सर्वे व्यापादिता इति, आहरणतद्दोषता चास्याधर्मयुक्तत्वात् तथाविधश्रोतुरधर्मबुद्धिजनकत्वाञ्चेति, अत एव नैवंविधमुदाहर्त्तव्यं यतिनेति, 'पडिलोमेत्ति प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते यथा शठं प्रति शठत्वं कुर्यात्, यथा चण्डप्रद्योते तदपहरणार्थ तदपहृताभयकुमारश्चकारेति, तद्दोषता चास्यश्रोतुः परापकारकरणनिपुणबुद्धिजनकत्वात्, अथवाधृष्टप्रतिवादिना द्वावेवराशिजीवश्चाजीवश्चेत्युक्तेतप्रतिघात्तार्थ Page #283 -------------------------------------------------------------------------- ________________ 280 स्थानाङ्ग सूत्रम् 4/3/360 कश्चिदाह- तृतीयोऽप्यस्ति नोजीवाख्ये गृहकोलिकादिच्छन्नपुच्छवदिति, अस्यापि तद्दोषताऽपसिद्धान्ताभिधानादिति, 'अत्तोवणीए त्ति आत्मैवोपनीतः तथा निवेदितो नियोजितो यस्मिंस्तत्तथा, येन ज्ञातेन परमतदूषणायोपात्तेनात्ममतमेव दुष्टतयोपनीयते यथा पिङ्गलेनात्मा तदात्मोपनीतं, तथाहि-कथमिदं तडागमभेदं भविष्यतीति राज्ञा पृष्टः पिङ्गलाभिधानः स्थपतिरवोचत् भेदस्थाने कपिलादिगुणे पुरुषो निखाते सतीति, अमात्येन तु स एव तत्र तद्गुणत्वान्निखात इति तेनात्मैव नियुक्तः, स्ववचनदोषात्, तदेवंविधमात्मोपनीतमिति, अत्रोदाहरणं यथा सवर्वे सत्त्वा न हन्तव्या इत्यस्य पक्षस्य दूषणाय कश्चिदाह- अन्यधर्मस्थिता हन्तव्या विष्णुनेव दानवा इत्येवंवादिना आत्मा हन्तव्यतयोपनीतो धम्र्मान्तरस्थिरपुरुषाणामिति, तद्दोषता तु प्रतीतैवास्येति, 'दुरुवणीए' त्ति दुष्टमुपनीतं निगमितं योजितमस्मिन्निति दुरूपनीतं परिव्राजकवाक्यवद्, यथा हि किल कश्चित् परिव्राजको जालव्यग्रकरो मत्स्यबन्धाय चलितः, केनचिद् धूर्त्तेन किञ्चिदुक्तस्तेन च तस्योत्तरमसङ्गतं दत्तम्, अत्र च वृत्तं - "कन्याऽऽचार्याऽधना ते ननु शफरवधे जालमश्नासि मत्स्यास्तेमे मद्योपदंशान् पिबसि ननु ? युतो वेश्यया यासि वेश्याम् ? / दत्त्वाऽरीणां गलेऽहि क्व नु तव रिपवो ? येषु सन्धि छिनधि, चौरस्त्वं ? द्यूतहेतोः कितवैति कथं ? येन दासीसुत्तोऽस्मि" इत्येवं प्रकृतसाध्यानुपयोगि स्वमतदूषणावहं वा यत्तद्दार्थन्तिकेन सह साधर्म्याभावाद् दुरूपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुतस्तत्साधर्म्याचछब्दस्य नित्यत्वमस्तु ?, अपि त्वनित्यत्वात् घटस्य तत्साधर्म्याच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति साध्यानुपयोगीदमुदाहरणू, तथा सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीपध्टान्तादनादिमतोऽपि सन्तानस्यावस्तुता प्रतीयते, तथाहि - दीपस्यात्मनश्च सन्तानोच्छेद उत्तरक्षणाजनकत्वात्, तत्त्वे चार्थक्रियाकारित्वलक्षणसत्त्वाभावादन्त्यक्षणस्यावस्तुत्वम् अवस्तुत्वजनकत्वात् पूर्वक्षणस्यापि तत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम्, अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञान- जननलक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, नैवम्, एवं हि भूतभाविपर्यायपरम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकत्वाद् घटवदिति वक्तव्ये सम्प्रमादनित्यो घटः कृतकत्वाच्छब्दवदिति वदतो दुरूपनीतं विपर्ययोपनयनादिति, अत्र गाथा: 11911 "पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवनासो दुरुवणियं च चउत्थं अहम्मजुतंमि नलदामो ॥ पडिलोमे अह अभओ पज्जोयं हरै अवहिओ संतो" इति, "अत्तौवन्नासंमि य तलायभेयंमि पिंगलो थवई । अनिमिसगेण्हणमिच्छुग दुरुवणीए उदाहरणं । ' इति, उक्त आहरणतद्दोषोऽधुनोपन्यासोपनय उच्यते, स च चतुर्द्धा तत्र 'तव्वत्थुए ऽति तदेवपरोपन्यस्तसाधनं वस्त्विति-उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये सतद्वस्तुकोऽथवा तदेव परोपन्यस्तं वस्तु तद्वस्तु तदेव तद्वस्तुकं तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक त्युच्यते एवमुत्तरत्रापि, यथा कश्चिदाह- समुद्रतटे महान् वृक्षोऽस्ति, तच्छाखा जलस्थलयोरुपरि स्थिताः, तत्पत्राणि च यानि ॥ 1 ॥ Page #284 -------------------------------------------------------------------------- ________________ स्थानं 4, उद्देशकः -3 - 281 जले निपतन्ति तानि जलचरा जीवा भवन्ति यानि च स्थले निपतन्ति तानि स्थलचरा इति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुकं विघटयति, तदुत- यानि पुनर्मध्ये तेषां का वार्त्तेत्येतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयो, ज्ञातत्वं चास्य ज्ञातनिमित्तत्वात्, अथवा यथारूढमेव ज्ञातमेतत्, तथा हि एवं प्रयोगोऽस्य - जलस्थलपतितपत्राणि न जलचरादिसत्त्वाः सम्भवन्ति, जलस्थलमध्यपतितपत्रवत्, तन्मध्यपतितपत्राणां हि जलस्थलपतितपत्रजलचरत्वादिप्राप्तिवदुभयरूपप्रसङ्गो, न चोभयरूपाः सत्त्वा अभ्युपगता इति, अथवा नित्यो जीवः अमूर्त्तत्वादाकाशवदित्युक्ते आह-अनित्य एवास्तु अमूर्त्तत्वात् कर्म्मवदिति । तथा 'तयन्नवत्थुए ऽत्ति तस्मात् परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद् विघटनाय पतनादन्यदुत्तरमाह- यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति ?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढमेव ज्ञातमेषः, तथाहि न जलस्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो यथा जलाद्याश्रितत्वात् जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभययूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषात्, नच तानि तथाऽभ्युपगम्यन्त इति जलादिगतानामपि जलचरत्वाद्यसम्भव इति, तथा 'पडिनिभे' त्ति यत्रोपन्यासोपनये वादिनोपन्यस्तव स्तुनः सध्शं वस्तूत्तरदानायोपनीयते प्रतिनिभो यथा कोऽपि प्रतिजानीने यदुत-यो मामपूर्वं श्रावयति तस्मै लक्षमूल्यमिदं कटोरकं ददामीति, स च श्रावितोऽपि तन्त्रापूर्वमिति प्रतिपद्यते, तत एकेन siddhaputreNoktam"tujjha पिया मज्झ पिउणो, धारेइ अनूनयं सयसहस्सं । जै सुयपुव्यं दिजौ अह न सुयं खोरयं देहि । / " इति, 11911 प्रतिनिभताचास्य सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य परस्य निग्रहाय तव पिता मम पितुर्द्धारयति लक्षमित्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्वमुक्तमिति, अथवा यथारूढमेव ज्ञातमेषः, तथाहि अत्रायं प्रयोगः- नास्त्यश्रुतपूर्वं किञ्चित् श्लोकादि ममेत्येवमभिमानधनं ब्रूमो वयम्-अस्ति तवाश्रुतपूर्वं वचनं तव पिता मम पितुर्द्धारयत्यनूनं शतसहस्रमिति यथेति । तथा 'हेउ' त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति, यथा केनापि कश्चित् पर्यनुयुक्तः - अहो किं यवाः क्रीयन्ते त्वया ? सत्वाह-येन मुधैव न लभ्यन्तेइति, तथा कस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते ?, यस्मादकृततपसां नरकादी गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति, अथवाऽयमपि यथारूढं ज्ञातमेव, तथाह्यस्यैवं प्रयोगः कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह-यतस्तां विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तामाह भी यवग्राहिन् किमिति त्वया यवाः क्रीयन्ते ?, स त्वाह-येन मुधा न लभ्यन्ते, साधोश्चायमभिप्रायो यथामुधालाभाभावात् तान् क्रीणासि त्वमेवमहं तां विना तदभावात्तां करोमीति, इह च मुधा यवालाभस्य क्रयणे हेतोः सतो दृष्टान्ततयोपन्यस्तत्वाद्वेतूपन्यासोपनयज्ञाततेति, इह च किश्चिद्विशेषेणैवंविधा ज्ञातबेदाः सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः अन्तर्भावो वा कथञ्चित् गुरुभिर्विवक्षितो न Page #285 -------------------------------------------------------------------------- ________________ 282 स्थानाङ्गसूत्रम् 4/3/360 च तं वयं सम्यग् जानीम इति। अथ ज्ञातानंतरंज्ञातवद्धतोः साध्यसिद्धयङ्गत्वात्तभेदान्हेऊ इत्यादिना सूत्रत्रयेणाहव्यक्तं चैतत्, नवरं हिनोति-गमयत्ति ज्ञेयमिति हेतुः-अन्यथाऽनुपपत्तिलक्षणः, उक्त्न्य्च्॥1॥ "अन्यथाऽनुपपन्नत्वं, हेतोर्लक्षणमीरितम् । तदप्रसिद्धिसन्देहविपर्यासरतदाभता । / " इति, प्रागुक्तश्च हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रमयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधष्टान्तस्मृततद्भाव इति, स चैकलक्षणोऽपि किञ्चिद्विशेषाचतुर्द्धा, तत्र 'जावएत्ति यापयति-वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्ट्रलिण्डं दातव्यमिति दत्तशिक्षस्य पत्युस्तहिक्रयार्थमुज्जयनीप्रेषणोपायेन विटसेवायांकालयापनांकृतवतीति यापकः, उक्तञ्च-"उमामियायमहिला जाव्घेउम्मिउत्त्त्त्लिण्द्दाई॥" इति, इह वृद्धव्यार्खयातम्प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्तव्यो यथा कालयापना भवति, ततोऽसौ नावगच्छतिप्रकृतमिति,सचेशः सम्भाव्यते-सचेतना वायवः अपरप्रेरणेसतितिर्यगनियतत्वाभ्यां गतिमत्त्वात् गोशरीरवदिति, अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगमत्वात् वादिनः कालयापनां करोति, स्वरूपमस्यानवबुध्ध्यामानो हि परो न झगित्येवानैकान्तिकत्वादिदूषणाद्भावनाय प्रवर्तितुंशक्नोति, अतो भवत्यस्माद्, वादिनः कालयापनेति, अथवायोऽप्रतीतव्याप्तिकतयाव्याप्तिसाधकप्रमाणन्तरसव्यपेक्षत्वान्न झगित्येवसाध्यप्रतीतिंकरोति अपितुकालक्षेपेणेत्यसौ साध्यप्रतीतिं प्रति कालयापनाकारित्वाद्यापकः, यथा क्षणिकं वस्त्विति पक्षे बौद्धस्य सत्त्वादिति हेतुः, नहि सत्त्वक्षवणादेव क्षणिकत्वं प्रत्येति पर इत्यतो बौद्धः सत्त्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमुपक्रमते, तथाहि-सत्त्वं नामार्थक्रियकारित्वमेव, अन्यथा वन्ध्यासुतस्यापिसत्त्वप्रसङ्गः, अर्थक्रियातुनित्यस्यैकरूपत्वान्न क्रमेण नापियोगपधेन क्षणान्तरे अकर्तृत्वप्रसङ्गादित्योऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्तमान क्षणिकएवावतिष्ठत इत्येवंक्षेपेण साध्यसाधनेकालयापनाकारित्वाद्यापकः सत्त्वलक्षणोहेतुरिति तथास्थापयतिपक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् समर्थयति, यथा परिव्राजकधूर्तेलोकमध्यभागे दत्तं बहुफलं भवति तचाहमेव जानामीति मायया प्रतिग्राममन्यान्यं लोकमध्यं प्ररूपयति सति तन्निग्रहाय कश्चित् श्रावको लोकमध्यस्यैकत्वात्कथंबहुषुग्रामादिषुतत्सम्भव इत्येवंविधोपपत्त्या त्वद्दर्शितो भो लोकमध्यभागोन भवतीतिपक्षस्थापितवानिति स्थापको हेतुः, उक्तञ्च-"लोगस्स मन्झजाणण थावगहे. उदाहरणं" इति, स चायं-अग्निरत्र धूमात् तथा नित्यानित्यं वस्तु द्रव्यपर्यायतस्तथैवप्रतीयमानत्वादिति,अनयोश्चप्रतीतव्याप्तिकतयाअकालक्षेपेण साध्यस्थापनात् स्थाप्क्त्व्मिति। तथाव्यंसयति-परंव्यामोहयति शकटतित्तिरीग्राहकधूतवद्यः सव्यंसक इति, तथाहिकश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथा-शकटतित्तिरी कथं लभ्यते?,सच किलायंशकटस्यसत्कांतित्तिरीयाचत इत्यभिप्रायादवोचत्-तर्पणालोडिकयेति, सक्त्वालोडनेनजलाद्यालोडितसक्तुभिरित्यर्थः, ततोधूतः साक्षिण आहृत्य सतित्तिरीकं शकट जग्राह, उक्तवांश्च मदीयमेतद्, अनेवैव शकटतित्तिरीति दतत्वात, मया तु शकटसहिता Page #286 -------------------------------------------------------------------------- ________________ 283 स्थानं-4, - उद्देशकः -3 तित्तिरीशकटतित्तिरीतिगृहीतत्वादिति,ततोविषन्नःशाकटिक इति, अत्रोक्तम्- "सासगडतित्तिरी वंसगंमि हेमि होइ नायव्वा ॥ " इति, सचैवं-अस्तिजीवोऽस्तिघटैत्युभ्युपगमे जीवघटयोरस्तित्वमविशेषेण वर्तते ततस्तयोरेकत्वं प्राप्तमभिन्नशब्दविषयत्वादिति व्यंसको हेतुःघटशब्दविषयघटस्वरूपवत्, अथास्तित्वं जीवादीन वर्ततेततोजीवाद्यभावः स्यादस्तित्वाभावादितिव्यंसकः प्रतिवादिनोव्यामोहकत्वादिति, तथा 'लूसएऽत्ति लूषयति-मुष्णाति व्यंसकापादितमनिटमिति लूषको हेतुः, स एव शाकटिको, यथा-धूर्तान्तरशिक्षितेन हिशाकटिकेन तेन याचितोऽसौधूर्ततर्हि देहिमेतर्पणालोडिकामिति, ततो धूर्तेनोक्ता स्वभार्या-देह्यस्मै सत्तूनालोड्येति, ताञ्च तथा कुर्वन्तीं तद्भार्यां गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि-मदीयेयं तर्पणमिति सत्कूनालोडयतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति, सचायं यदिजीवघटयोरस्तित्ववृत्त्या एकत्वं सम्भावयसि तदा सर्वभावानामेकत्वं स्यात्, सर्वेष्वप्यस्तित्ववृत्तेरविशेषात्, न चैवमिति, इहास्तित्ववृत्तेरविशेषादित्ययं लूषकोजीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति, अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति-गमयति प्रमेयमर्थं स वा हीयते-अधिगम्यते अनेनेति हेतुः-प्रमेयस्य प्रमिती कारणं प्रमाणमित्यर्थः, स चतुर्विधः स्वरूपादिभेदात्, तत्र 'पञ्चक्खेऽत्ति अश्नाति अश्नुते-व्याप्नोत्य नित्यक्षः-आत्मा तंप्रति यद्वर्त्तते ज्ञानंतप्रत्यक्ष निश्चयतोऽवधिमनः पर्यायकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तप्रत्यक्ष व्यवहारतस्तचक्षुरादिप्रभवमिति, लक्षणमिदमस्य - "अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीशम् । प्रत्यक्षमितरत् ज्ञेयं, परोक्षं ग्रहणेक्षया । / " ग्रहणापेक्षयेति भावः,अन्विति-लिङ्गदर्शनसम्बन्धानुस्मरणयोः पञ्चान्मानं-ज्ञानमनुमानम्, एत्ल्ल्क्स्स्न्न्मिद्म्॥1॥ "साध्याविनामुवो लिङ्गात्, साध्यनिश्याकं स्मृतम् । अनुमानं तदभ्रान्तं, प्रभाणत्वात् समक्षवद् । / " इति, एतच्चसाध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमासैवोपम्यंअनेन गवयेन सशोऽसौ गौरिति साश्यप्रतिपत्तिरूपं, उक्तश्च - ॥ 7 ॥ "गांदृष्टवाऽयमरण्येऽन्यं, गवयं धीक्षते य्दा। भूयोऽवयवसामान्यभाजं vrtulknntthkm॥ // 2 // तस्यामेव त्ववस्थायां, यद्विज्ञानं प्र्व्र्त्ते। पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोप्मा|" इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति, आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्त्न्य्च्॥1॥ "टेष्टाव्याहताद् वाक्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्तितम् । / ॥ 2 ॥ ___ aaptopjnymnulaaymhttessttvirodhkm| तत्त्वोपदेशकृत् सार्व, शास्त्र कापथघट्टनम् ॥ " इति, ॥ 1 ॥ Page #287 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 4/3/360 इहान्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात्, तत्र अस्ति-विद्यते तदिति-लिङ्गभूतं धूमादिवस्तु इतिकृत्वा अस्ति सः - अग्न्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानं, तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसी तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदग्न्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तद्वृक्षत्वादिकमिति नास्ति शिशपात्वादिकोऽर्थैत्यपि हेतुरनुमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निर्महानस इवेत्यादिकं स्वभावानुमानं कार्यानुमानञ्च प्रथमभङ्गकेन सूचितम् 1, तथा अग्नेरस्तित्वाद्धूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादि विरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानुमानञ्च तथाऽग्नेर्धूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादिः पुरुषविकारो महानसवदित्यादि कारणविरुद्धोपलम्भानुमानम् कारणविरुद्धकायोपलम्भानुमानं च द्वितीयभङ्गकेनाभिहितं 2, 284 तथा छत्रादेरग्नेर्वा नास्तित्वादस्तिक्वचित्कालदिविशेषे आतपः शीतस्पर्शो वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारणानुपलम्भानुमानं विरुद्धानुपलम्मानुमानञ्च तृतीयभङ्गकेनोपात्तं 3 तथा दर्शनसामग्यां सत्यां घटोपलम्भस्य नास्तित्वान्नास्तीह घटो विवक्षितप्रदेशवदित्यादि स्वभावानुपलब्ध्यनुमानं तथा धूमस्य नास्तित्वान्नास्त्यविकलो धूमकारणकलापः प्रदेशान्तरवदित्यादि कार्यानुपलब्ध्यनुमानम्, तथा वृक्षनास्तित्वात्, शिंशषा नास्तीत्यादि व्यापकानुपलम्भानुमानं तथाऽग्रेर्नास्तित्वाद्धूमो नास्तीत्यादि कारणानुपलम्भानुमानञ्च चतुर्थभङ्गकेनावरुद्धमिति, न च वाच्यं न जैनप्रकियेयं, सर्वत्र जैनाभिमतान्यथानुपपन्नत्वरूपस्य हेतुलक्षणस्य विद्यमानत्वादिति 4 / अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाह मू. (361) चउव्विहे संखाणे paM0 taM0- पडिकम्मं 1 ववहारे 2 रज्जू 3 रासी 4 / अहोलेगे पंचत्तारि अंधगारं करेति, taM0 - नरगा नेरइया पावाइं कम्माई असुभा पोग्गला 1, तिरियलोगेणं चतारि उज्जोतं करेति, taM0 - चंदा सूरा मणि जोसी 2, उड्डलोगे णं चतारि उज्जोतं करेति, taM0देवा 1 देवीओ 2 विमाणा 3 आभरणा 4, 3 ॥ -- वृ. 'चउव्विहे' इत्यादि, सङ्ख्यायते-गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थः, तत्र परिकर्म सङ्कलनादिकं पाटीप्रसिद्धं, एवं व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रज्जुगणितं क्षेत्रगणितमित्यर्थः, राशिरिति त्रैराशिकपञ्चराशिकादीति । रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणामाह 'अहे' इत्यादि सुगमं, किन्तु अधोलेके - उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरकानरकावासा नैरयिका-नारका एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानालक्षणभावान्धकारकारित्वादन्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलेके प्राणिनामुत्पादकत्वेन पापानां कर्म्मणामन्धकारकर्तृत्वमिति, तथा अशुभाः पुद्गलाः-तमिश्रभावेन परिणता इति । 'मणि' त्ति मणयः - चन्द्रकान्ताद्याः, 'जोइ' त्ति ज्योतिरग्निरिति स्थानं-4- उद्देशकः - 3 समाप्तः Page #288 -------------------------------------------------------------------------- ________________ स्थानं - 4, " उद्देशक:- -4 -: स्थानं-4 - उद्देशक:-4 वृ. व्याख्यातस्तृतीयोद्देशकः, तदनन्तरंचतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके विविधा भावाश्चतुः स्थानकतयोक्ता इहापि त एव तथैवोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रं - 285 मू. (362) चत्तारि पसप्पगा paM0 taM0 - अनुप्पन्नाणं भोगाणं उप्पाएता एगे पसप्पए पुव्युप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते अनुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्पए पुव्युप्पन्नानं सोक्खाणं अविप्पओगेणं एगे पसप्पए । बृ. 'चत्तारि पसप्पगे' त्यादि, अस्य चानन्तरसूत्रेण सहायं सम्बन्धः - अनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्प्यकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या प्रकर्षेण सर्पन्ति गच्छन्ति भोगाद्यर्थं देशानुदेशं सञ्चरन्ति आरम्भपरिग्रहतो वा विस्तारं यान्तीति प्रसपकाः, 'अनुष्पन्नाणं' ति द्वितीयार्थे षष्ठीति अनुत्पन्नानसम्पन्नान् भोगान्-शब्दादीन् तत्कारणद्रविणाङ्गनादीन् वा 'उप्पाइत्त' त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता- उत्पादकः सन् एकः कोऽपि प्रसर्पति-प्रगच्छति, प्रसर्पको, वा प्रगन्ता भवतीति गम्यते, प्रसर्प्पयन्ति च भोगाद्यर्थिनो देहिनः, उक्तञ्च - "धावेइ रोहणं तरै सागरं भमै गिरिनिगुंजेसु । ॥ 1 ॥ भाइ बंधवंपिहु पुरिसो जो होज धणलुद्धो ॥ अडै बहुं वह भरं सहै छुहं पावमायरै धिट्टो । कुलसीलजातिपच्चयट्टीं च लोभहुओ चयै ॥ ' इति, तथा पूर्वोत्पन्नानां पाठान्तरेण प्रत्युत्पन्नानां वा 'अविप्पओगेणं' ति अविप्रयोगाय रक्षणार्थमिति 'सौख्यानाऽमिति भोगसम्पाद्यानन्दविशेषाणां, शेषं सुगमं । भोगसौख्यार्थञ्च प्रसर्पन्तः कर्म बद्धवा नारकत्वेनोत्पद्यन्त इति नारकानाहारतो निरूपयन्नाह - ॥ 2 ॥ सू. (363) नेरतिताणं चउव्विहे आहारे paM0 taM0 - इंगालोवमे मुम्भरोमे सीतले हिमसीतले, तिरिक्खजोणियाणं चउव्विहे आहारे paM0 taM0 - कंकोवमे बिलोवभे पाणमंसोवमे पुत्तमंसोवमे, मस्साणं चउव्विहे आहारे paM0 taM0 - असणे जाव सातिमे, देवाणं चउव्विहे आहारे paM0 taM0 - वनमंते गंधमंते रसमंते फासमंते । वृ. 'नेरइयाण' मित्यादि व्यक्तं, केवलं अङ्गारोपमः अल्पकालदाहत्वात् मुर्मुरोपमः स्थीरतरदाहत्वात् शीतलः शीतवेदनोत्पादकत्वात् हिमशीतलोऽत्यन्तशीलतवेदनाजनकत्वात् अधोऽध इति क्रम इति । आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रत्रयं- 'तिरिक्खजोणियाण' मित्यादि व्यक्तं, नवरं कङ्कः पक्षिविशेषः तस्याहारेणोपमा यत्र स मध्यपदलोपात् कङ्कोपमः, अयमर्थो यथा हि कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चा सुभक्षः सुखपरिणामश्च स कङ्कोपम इति, तथा बिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा बिले हि अलब्धरसास्वादं झगिति यथा किल किञ्चित् प्रविशति एवं यस्तेषां गलबिले प्रविशति स तथोच्यते, पाणो मातङ्गस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुः स्वाद्यं स्यादेवं यस्तेषां दुःखाद्यः स पाणमांसोपमः, पुत्रमांसं तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः स पुत्रमांसोपमः, Page #289 -------------------------------------------------------------------------- ________________ 286 स्थानाङ्ग सूत्रम् 4/4/363 क्रमेण चैते शुभसमा शुभशुभतरा वेदितव्याः, वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुविति । आहारो हि भक्षणीय इति भक्षणाधिकारादाशीविषसूत्रं, सुगमञ्चेदं, नवरं मू. (364) चत्तारि जातिआसीविसा paM0 taM0 - विच्छुतजातीयासीविसं मंडुक्कजातीयासीविसे उरगजातीयासीविसे मनुस्स जाति आसीविसे, विच्छुयजाति आसीविसस्स णं भंते! केवइए विसए पन्नत्ते ?, पभू णं विच्छुयजातिआसीविसे अद्धभर हप्पमाणमेत्तं बोदिं विसेणं विसपरिणयं विसट्टमाणि करितए विसए से विसट्ठताए नो चेव णं संपत्तीए करेंसु वा करेति वा करिस्संति वा, मंडुक्कजाति आसीविसस्स पुच्छा, पभू णं मंडुक्कजाति आसीविसे भरहम्पमाणेमेत्तं बोदिं विसेणं विसट्टमाणि, सेसं तं चैव जाव करेस्संति वा, उरगजाति पुच्छा, पभूणंउरगजाति आसीविसे जंबूद्दीवपमाणमेत्तं बोदिं विसेण सेसं तं चैव जाव करेस्संति वा, मनुस्सजातिपुच्छा, पभू णं मनुस्सजाति आसीविसे समतखेत्तपमाणयेत्तं बोदिं विसेणं विसपरिणतं विसट्टमाणिं करेत्तए, विसते से विट्टताते नो चेव णं जाव करिस्संति वा । वृ. 'आसीविस' त्ति आश्यो- दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च, तत्र कर्मतस्तिर्यङ्गनुष्याः कुतोऽपि गुणादाशीविषाः स्युः देवाश्चासहस्राराच्छापादिना परव्यापादनादिति, उक्तञ्च - 11911 "आसी दाढा तग्गमहाविसाऽऽसीविसा दुविह भेया । ते कम्मजाइएण नेगहा चउव्विहविग्गप्पा ॥" इति, जातित आशीविषा जात्याशीविषाः वृश्चिकादयः, 'kevaiya'tti कियान् विषयोगोचरो विषस्येति गम्यते, प्रभुः समर्थः, अर्द्धभरतस्य यठयमाणं सातिरेकत्रिषष्ठ्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा - प्रमाणं यस्याः साऽर्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीर विषेणस्वकीयाशी प्रभवेण करणभूतेन विषपरिणतां विषरूपापन्नां विषपरिगतामिति क्वचित्पाठे तद्व्याप्तामित्यर्थः, 'विसट्टमाणि' विकसन्तीं विदलन्तीं 'कर्तु' विधातुं विषः सः - गोचरोऽसौ अथवा 'से' तस्य वृश्चिकस्य, विषमेवार्थो विषार्थस्तद्भावस्तत्ता तस्या विषार्थतायाः विषत्वस्य तस्यां वा 'नो चेव' त्ति नैवेत्यर्थः 'सम्पत्त्या' एवंविधबोन्दिसम्प्राप्तिद्वारेण 'करिंसु' त्ति अकार्षुर्वृश्चिका इति गम्यते, इह चैकवचनप्रकमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थं, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, समयक्षेत्रं मनुष्यक्षेत्रं । विषपरिमाणो हि व्याधिरिति तदधिकाराद् व्याधिभेदानाह - सू. (365) चउव्विहे वाही paM0 taM0 - वातिते पित्तिते सिंभिते सत्रिवातिते, चउव्विहा तिमिच्छा paM0 taM0 - विज्जो ओसधाई आउरे परिचारते 9 / वृ. 'चउव्विहे' इत्यादि कण्ठ्यं, केवलं वातो निदानमस्येति वातिकः एवं सर्वत्र नवरं सन्निपातः संयोस्त्रगो द्वयोयाणां वेति, वातादिस्वरूपं चैतत् ॥ 1 ॥ " तत्र रूक्षो 1 लघुः 2 शीतः 3 खरः 4 सूक्ष्म 5 चलो 6'निलः । पित्तं सस्नेह 1 तीक्ष्णो 1ष्णं 3 लघु 4 विनं 5 सरं 6 द्रवम् 7 Page #290 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशकः -4 * ॥ 2 ॥ कफो गुरु 1 हिम: 2 स्निग्धः 3 प्रक्लेदी 4 स्थिर 5 पिच्छिलः 6 / सन्निपातस्तु सङ्कीर्णलक्षणो दुव्यादिमीलकः - वातादीनां कार्याणि punarimAni"pAruSyasaGkocanatodazUlazyAmatvamaGgavyathaceSTabhaGgAH / सुप्तत्वशीतत्वखरत्वशोषाः, कर्माणि वायोः प्रवदन्ति तज्ज्ञाः ॥ 2 ॥ परिवस्वेदविदाहरागा, वैगन्ध्यसङ्कलेदविपाककोपाः । प्रलापमूर्च्छाभ्रमिपीतभावाः, पित्तस्य कर्माणि वदन्ति तज्ज्ञाः श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः । उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्ज्ञाः " इति । अनन्तरं व्याधिरुक्तः, अधुना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाह - मू. (366) चत्तारि तिगिच्छगा paM0 - आततिगिच्छते बाममेगे णो परतिगिच्छते 1 परतिगिच्छए नाममेगे 4, 2, 119 11 ॥ 3 // 287 चत्तारि पुरिसजाया paM0 taM0 वणकरे नाममेगे नो वणुपरिभासी वणपरिमासी नाममेगे नो वणकरे एगे वणकरेवि वणपरिमासीवि एगे नो वणकरे नो वणपरिमासीवि 1, चत्तारि पुरिसजाया paM0 taM0 वणकरे नाममेगे नो वणसारक्खी 4, 2, चत्तारि पुरिसजाया paM0 taM0 वणकरे नामं एगे णो वणसंरोही 4, 3, चत्तारि वणा paM0 taM0 - अंतोसल्ले नाममेगे नो बाहिंसल्ले 4, 1, एवामेव चत्तारि पुरिसजाया paM0 taM0 - अंतोसल्ले नाममेगे नो बाहिंसल्ले 4, 2, चत्तारि वणा paM0 taM0- अंतो दुडे नामं एगे नो बाहि दुट्ठे बाहिं दुट्ठे नाम एगेनो अंको 4, 3, एवामेव चत्तारि पुरिसजाया paM0 taM0- अंतो दुट्टे नाममेगे नो बाहिं दुट्टे 4, 4, चत्तारि पुरिसजाया paM0 taM0 - सेतंसे नाममेगे सेयंसे सेयंसे नामगेगे पावंसे पावंसे नामं एगे सेयंसे पावंसे नाममेगे पावसे, 1, चत्तारि पुरिसजाया paM0 taM0-सेतंसे नाममेगे सेतंसेत्ति सालिसए सेतंसे नाममेगे पावंसेत्ति सालिसते 4, 2, चत्तारि पुरिसा paM0 taM0-सेतंसेत्ति नाममेगेसे- तंसेत्ति मन्नति सेतंसेत्ति नाममेगे पावसेत्ति मन्नति 4, 3, चत्तारि पुरिसजाता paM0 taM0- सेयंसे नाममेगे सेयंसेत्ति सालिसते मन्त्रति सेतंसे नाममेगे पावंसेत्ति सालिसते मन्नति 4, 4, चत्तारि पुरिसजाता paM0 taM0- आघवतित्ता नाममेगे नो परिभावतित्ता परिभावतित्ता नाममेगे नो आधवतित्ता 4, 5, चत्तारि पुरिसजाया paM0 taM0-आधवत्तिता नाममेगे नो उंछजीविसंपन्ने उंछजीवि संपन्ने नाममेगे नो आधवैत्ता 4, 6, चउव्विहा रुक्खविगुव्वणा paM0 taM0-पवालत्ताए पत्तत्ताए पुष्फत्ताए फलताए । घृ. 'चउव्विहे' त्यादि, कण्ठ्यं, नवरं चिकित्सा- रोगप्रतीकारस्तस्याश्चातुर्विध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि 119 11 "भिषग् 1 द्रव्याण्यु 2 पस्थाता 3, रोगी 4 पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम् Page #291 -------------------------------------------------------------------------- ________________ 288 स्थानाङ्ग सूत्रम् 4/4/366 ॥ 2 ॥ दक्षो 1 विज्ञातशास्त्रार्थो 2, टेष्टका 3 शुचि 4 भिषक् । बहुकल्पं 1 बहुगुणं 2, सम्पन्नं 3 योग्यमौषधम् 4 ॥ 3 ॥ अनुरक्तः 1 शुचि 2 दक्षो 3, बुद्धिमान् 4 प्रिचार्क्ः। आढ्यो 1 रोगी भिषग्वश्यो 2, ज्ञापकः 3 सत्ववानपि 4" -इति, इयं द्रव्यरोगचिकित्सा मोहभावरोगचिकित्सा त्वेवं,-- ॥ 1 ॥ __ निविगइ निब्बलोमे तौद्धट्ठाणमेव उब्मामे । वेयावच्चाहिंडण मंडलि कप्पट्टियाहरणं" इति चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतो रागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकित्सकः-प्रतिकर्तेत्यात्मचिकित्सक इति|अथात्म्चिकित्स्कान्भेद्त्ः सूत्रत्रयेणाह ___ 'चत्तारित्यादिकण्ठ्यं, नवरंव्रणं देहे क्षतस्वयं करोतिरुधिरादिनिर्गालनार्थमितिव्रणकरो नो-नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमीत्येकः, अन्यस्त्वन्यकृतं व्रणं परिमृशति न च तत् करोतीति, एवं भावव्रणं-अतिचारलक्षणं करोति कायेन न च तदेव परिमृशति-डसपुनः पुनः संस्मरणेन स्पृशति, अन्यस्तु तत्परिमृश्यत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति, व्रणं करोति न च तत्पट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावव्रणं त्वाश्रित्यातिचारंकरोतिनचतंसानुबन्धं भवन्तंकुशीलादिसंसर्गतन्निदानपरिहारतोरक्षत्येकोऽन्यस्तु पूर्वकृतातिचारंनिदानपरिहारतो रक्षति नवंचन करोति, 'नो' नैव व्रणं संरोहयत्यौषधदानादिनेति व्रणसरोही, भावव्रणापेक्षया तु नो व्रणरोही प्रायश्चित्ताप्रतिपत्तेः, व्रणरोही पूर्वकृतातिचारप्रायश्चित्तप्रतिपत्त्या, नो व्रणकरोऽपूर्वातिचाराकारित्वादिति । उक्ता आत्मचिकित्सकाः, अथ चिकित्स्यं व्रणं दृष्टान्तीकृत्य पुरुषभेदानाह 'चत्तारी' त्यादि चतुःसूत्री, सुगमा, नवरं, अन्तः-मध्ये शल्यं यस्य अदृश्य मानमित्यर्थः तत्तथा, 'बाहिं सल्लेऽत्ति यच्छल्यं व्रणस्यान्तरल्पं बहिस्तु बहु तबहिरिव बहिरित्युच्यते, अन्तो बहिः शल्यं यस्य तत्तथा, यदि पुनः सर्वथैव तत्ततोबहिः स्यात् तदा शल्यतैवन स्याद्, उध्धृ तत्वे वा भूतभावितया स्यादपीति 2, यत्र पुनरन्तर्बहु बहिरप्युपलभ्यते तदुभयशल्यं 3 चतुर्थः शून्य iti4,गुरुसमक्षमनालोचितत्वेनान्तःशल्यम्-अतिचाररूपंयस्य सतथा, बहिःशल्यंआलोचिततया यस्य तत्तथा, अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स तथा, चतुर्थः शून्यः । अन्तर्दुष्टं व्रणंलूतादिदोषतः,नबही रागाद्यभावेन सौम्यत्वात्4, पुरुषस्तुअन्तर्दुष्टः शठतया संवृताकारत्वान्न बहिरित्येकः, अन्यस्तु kaarnnenopdrshitvaakpaarussyaaditvaabhiriveti| पुरुषाधिकारात् तद्देतप्रतिपादनाय षट्सूत्री कण्ठ्या च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनःश्रेयान्प्रशस्तानुष्ठानत्वात् साधुवदित्येकः 1 अन्यस्तु श्रेयांस्तथैव अतिशयेनपापः पापीयान्, सचाविरतत्वेन दुरनुष्ठायित्वादिति 2 अन्यस्तु पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच श्रेयान् उदायिनृपमारकवत् 3चतुर्थःसएव कृतपाप iti4,अथवा श्रेयान्गृहस्थत्वे निष्क्रमणकालेवापुनःश्रेयान्प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि । श्रेयानेको भावतो द्रव्यतस्तु श्रेयान्प्रशस्यतर इत्येवंबुद्धिजनकत्वेन सध्शकः-अन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः 1, अन्यस्तु भावतः श्रेयानपिद्रव्यतः Page #292 -------------------------------------------------------------------------- ________________ स्थानं-4, - उद्देशकः-4 289 पापीयानित्येवंबुद्धिजनकत्वेन सशकः-अन्येन पापीयसा समानो न तु पापीयानेवेति द्वितीयः 2, भावतः पापीयानप्यन्यः संवृताकारतया श्रेयानित्येवंबुद्धिजनकतया सध्शकोऽन्येन श्रेयसेति तृतीयः, चतुर्थः सुज्ञ्यान्ः। श्रेयानेकः सद्वृत्तत्वात्श्रेयानित्येवमात्मनांमन्यतेयथावद्वोधात्लोकेन वामन्यते विशदसदनुष्ठानाद, इहचमन्निज्जइत्तिवक्तव्ये प्राकृतत्वेनमन्नईत्युक्तम्, श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वातपापीयानित्यात्मानं मन्यते, स एव वा पूर्वोपलब्धतदोषेण जनेन मन्यते ढप्रहारिवत् । पापीयानप्यपरो मिथ्यात्वाधुपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्मक्तेन वेति 2, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वात्, असंयतोवा मन्यते, संयतलोकेनेति3, श्रेयानेको भावतोद्रव्यतस्तुकिञ्चित्सदनुष्ठायित्वात् श्रेयानित्येवंविकल्पजनकत्वेन सशकोऽन्येन श्रेयसा मन्यते-ज्ञायते जनेनेति विभक्तिपरिमणामाद्वा सशकमात्मानं मन्यत इति एवं शेषाः 4, 'आघवैत्तेऽति आख्यायकः-प्रज्ञापकः प्रवचनस्य एकः-कश्चिन्न च प्रविभावयिताप्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वाप्रवचनार्थस्य नयोत्सर्गादिभिर्विवेचयितेति, अथवा आख्यायकः सत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति । आख्यायकएकः सूत्रार्थस्यनचोज्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्वतः संविग्नः संविग्नपाक्षिको वा, य्दाः॥1॥ "होज हु वसणं पत्तो सरीरदुब्बल्लयाए असमत्यो । चरणकरणे असुद्धे सुद्धं मग्गं परूवेजा" ॥ 2 ॥ तथा - "ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही y। चरणकरणं विसुद्धं उववूहंतो परवेंतो" इत्येकः द्वितीयो यथाच्छन्दः तृतीयः साधुः चतुर्थो गृहस्थादिरिति, पूर्वसूत्रे साधुलक्षणपुरुषस्याख्यापकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्यावृ. क्षविभूषामहा-'चउविहे' त्यादि, अथवा पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तः, तस्य च वैक्रिय-लब्धिमतस्तथाविधप्रयोजने वृक्ष विकुर्वतोयद्विधा तद्विक्रिया स्यात्तमाह-'चउबिहे त्यादि पातनयैवोक्तार्थं, नवरं 'प्रवालतयेऽति नवाङ्कुरतयेत्यर्थः एते हि पूर्वोक्ता आख्यायकादयः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह मू. (367) चत्तारिवातिसमोसरणा paM020-किरियावादीअकिरियावादी अन्नणितावादी वेणतियावादी । नेरइयाणं चत्तारि वादिसमोसरणा paM0 20-किरियावादी जाव वेणतितवादी, एवमसुरकुमाराणवि जाव थणियकुमाराणां एवं विगलिंदियवझंजाव वेमान्नियान्न्ण्। वृ. वादिनः-तीर्थिकाः समवसरन्ति-अवतरन्त्येष्विति समवसरणानि-विविधमतमीलकास्तेषांसमवसरणानि वादिसमवसरणानि, क्रियां-जीवाजीवादिरर्थोऽस्तीत्येवंरूपांवदन्तीति क्रियावादिनआस्तिका इत्यर्थः तेषांयत्समवसरणंतत्तएवोच्यन्ते अभेदादिति, तनिषेधादक्रियावादिनो-नास्तिका इत्यर्थः, अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः त एव वादिनोऽज्ञानिकवादिनः, अज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थः, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति, एतद्भेदसङ्ख्या चेयं 13197 Page #293 -------------------------------------------------------------------------- ________________ 290 स्थानाङ्ग सूत्रम् 4/4/367 ॥ 1 ॥ "असियसयं किरियाणं अकिरियवाईण होइ चुलसीई । अन्नाणिय सत्तट् वेणइयामं च बत्तीसा " इति, तत्राशीत्याधिकं शतं क्रियावादिनां भवति, इदं चामुनोपायेनावगन्तव्यम् - जीवाजीवश्रवसंवरबन्धनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ तयोरधो नित्यानित्यभेदी तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्याः - अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया ह्रस्वत्वदीर्घत्वे इव नित्यश्च कालवादिनः उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं ग्नि' मित्यादिप्रतिपत्तुरिति, चतुर्थो नियतिवादिनः, नियतिश्च पदार्थानमवश्यन्तया यद्यथाभवने प्रयोजककत्रीति पञ्चमः स्वभाववादिनः, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थः इह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा ह्रस्वत्वाद्यपेक्षो दीर्घत्वादिपरिच्छेदः, एवमेव चात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्वयतिरिक्ते हि वस्तुन्यात्मबुद्धिः प्रवर्त्तत इत्यतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवदिति । तथा अक्रियावादिनां तु चतुरशीतिर्द्रष्टव्या, एवञ्चेयंपुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यच्च्छान्यस्तयते, इयं चानभिसन्धिपूर्विकाऽर्थप्राप्तिरिति, पञ्चाद्विकल्पाभिलापः- नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यच्च्छावसानैः सर्वे षड्विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रत्येकं द्वादश विकल्पाः एवञ्च द्वादश सप्तगुणाश्चतुरशीतिविकल्पाः नास्तिकानामिति । अज्ञानिकानां तु सप्तषष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नव पदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्व 1 मसत्त्वं 2 सद्सत्त्वं 3 अवाच्यत्वं 4 सदवाच्यत्वं 5 असदवाच्यत्वं 6 सदसदवाच्यत्व 7 मिति, तत एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्व 1 मसत्त्वं सदसत्त्वं 3 मवाच्यत्वं 4 चेति, विषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, विकल्पाभिलापश्वैवं को जानाति जीवः सन्निति किं वा तेन ज्ञातेनेत्येको विकल्पः, वमसदादयोऽपि वाच्याः, तथा सती भावोत्पत्तिरिति को जानाति किं वाऽनया ज्ञातया ? एवमसती सदसती अवक्तव्या चेति, सत्त्वादिसप्तभङ्गञ्चायमर्थः स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं 1 पररूपमात्रापेक्षया त्वसत्त्वं 2 तथा एकस्य घटादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवात्वादिनाऽऽदिष्टस्य सत्त्वात् तथा घटादिद्रव्यदेशस्यैवापरस्य बुध्नादेरसद्भावपर्यायेण वृत्तत्वादिना परगतपर्यायेणैवादिष्टस्यासत्त्वाद् वस्तुनः सदसत्त्वम् 3 तथा सकलस्यैवाखण्डितस्य Page #294 -------------------------------------------------------------------------- ________________ 291 स्थानं-4,-उद्देशकः -4 घटादिवस्तुनोऽर्थान्तरभूतैः पटादिपर्यायैर्निचोर्द्धकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् तस्यघटादेव्यस्यावक्तव्यत्वम्4, तथा घटादिद्रव्यस्यैकदेशस्य सद्मावपर्यायरादिष्टस्य सत्त्वादपरस्य स्वपरपर्याययुगपदादिष्टतया सत्त्वेनासत्वेन वा वक्तुमशक्यत्वात् घटादिद्रव्यस्य सदवक्तव्यत्वमिति 5, तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वादपरदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वम् 6, तथा घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिषटत्वे नसत्त्वादपरस्य परपर्यायैरादिष्टतयाअसत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्यतथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति 7, इह च प्रथमद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शिताः, तथाऽन्यैस्तृतीयोऽपिविकल्पोऽखण्डवस्त्वाश्रितएवोक्तः,तथाहि-अखण्डस्य वस्तुनःस्वपर्यायः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायाम् - "इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पवयं न सम्भवति, पदार्थवयवापेक्षत्वात् तस्योत्पतेश्वावयवाभावादिति, एवम ज्ञानिकानां सप्तषष्टिर्भवतीति । वैनयिकानां च द्वात्रिंशत्, सा चैवमसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्टयधिकानीति, उक्तञ्च पूज्यैः॥1॥ "आस्तिकमतमात्माद्या 9 नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृतकाः स्वपरसंस्थाः ॥ 2 ॥ kaalycchaaniytiishvrsvbhaavaatmnshcturshiitiH| नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः ॥ 3 ॥ अज्ञानिकवादिमतं नवजीवादीन् सदादिसप्तविधान् । भावोत्पत्तिं सदसवैधाऽवाच्याञ्च को वेत्ति? ॥ 1 ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा" इति, एतान्येव समवसरणानि चतुर्विंशतिदण्डके निरूपयन्नाह- 'नेरइयाण' मित्यादि सुममं, नवरं नारकादिपञ्चेन्द्रियाणां समनस्कत्वाच्चत्वार्यप्येतानि सम्भवन्ति, "विगलेंदियवनंति एक्द्वित्रिच्तुरिन्द्रियान्नाम्म्न्स्क्त्वात्र्स्म्भ्व्न्तितानिति|purussaadhikaaraatpurussvishessprtipaadnaay प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं 'चत्तारि मेहे त्यादीत्याह, - मू. (368) चत्तारि मेहा paM0 20-गजित्ता नाममेगे नो वासित्ता वासित्ता नाममेगे नो गजित्ता एगे गजित्तावि वासित्तावि एगे नो गजित्ता नो वासित्ता 1, एवामेव चत्तारि पुरिसजाया paM020-गजित्ता नाममेगेनोवासित्ता 4, 2, चत्तारि मेहा paM020-गजित्ता नामभेगेनो विजुयाइत्ता विजुयाइत्ता नाममेगे4, 3, एवामेव चत्तारिपुरिसजाया paM020 गजित्ता नाममेगे नो विजुयाइत्ता 4,4, चत्तारि मेहा paM0 20-वासित्ता नाममेगे नो विजुयाइत्ता 4, 5, एवामेव धत्तारिपुरिस0 Page #295 -------------------------------------------------------------------------- ________________ 292 स्थानाङ्ग सूत्रम् 4/4/368 वासित्ता नाममेगे नो विजुयाइत्ता 4, 6, चत्तारि मेहा paM0 taM0- कालवासी 4, 7, नाममेगे नो अकालवासी एवामेव चत्तारि पुरिसजाया paM0 taM0- कालवासी नाममेगे नो अकालवासी 4, 8, चत्तारि मेहा paM0 taM0- खेत्तवासी नाममेगे नो अखित्तवासी 4, 9, एवामेव चत्तारि पुरिसजाया paM0 taM0-खेत्तवासी नाममेगे णो अखेत्तवासी 4, 10, चत्तारि मेहा paM0 taM0 जणतित्ता नाममेगे नो निम्मवैत्ता निम्मवैत्ता नाममेगे नो जणतित्ता 4, 11, एवामेव चत्तारि अम्मापियरो paM0 taM0-जणइत्ता नाममेगे नो निम्मवैत्ता 4, 12, चत्तारि मेहा paM0 taM0-देसवासी नाममेगे नो सव्ववासी 4, 13, एवामेव चत्तारि रायाणो paM0 taM0-देसाधिवती नाममेगे नो सव्वाधिवती 4, 14 वृ. सुगमानि च, नवरं मेघाः- पयोदाः गर्जिता गर्जिकृत् नो वर्षिता - न प्रवर्षणकारीति 1, एवं कश्चित्पुरुषो गर्जितेव, गर्जिता दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् नो-नैव वर्षितेव वर्षिता वर्षकोऽभ्युपगतसम्पदक इत्यर्थः, अन्यस्तु कार्यकर्त्ता न चोच्चैः प्रतिज्ञावानिति, एवमितरावपि नेयाविति 2 / 'विजुयाइत्त' त्ति विद्युत्कर्त्ता 3, एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थरम्भाडम्बरस्य कर्त्ताऽन्यस्तु आरम्भाडम्बरस्य कर्त्ता न प्रतिज्ञातेति, एवमन्यावपीति 4, वर्षिता कश्चिद् दानादिभिर्न तु तदारम्भाडम्बरकर्त्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्यो न किञ्चिदिति 5-6, / कालवर्षी अवसरवर्षीति एवमन्येऽपि, 7, पुरुषस्तु कालवर्षीव कालवर्षी अवसरे दानव्याख्यानादिपरोपकारार्थप्रवृत्तिक एकः अन्यस्त्वन्यथेति, एवं शेषौ 8, क्षेत्रं धान्याद्युत्पत्तिस्थानम् 9, पुरुषस्तु क्षेत्रवर्षीव क्षेत्रवर्षी पात्रे दानश्रुतादीनां निक्षेपकः, अन्यो विपरीतोऽन्यस्तथा विधविवेकविकलतया महौदार्यात् प्रवचनप्रभावनादिकारणतो वा उभयस्वरूपोऽन्यस्तु दानादावप्रवृत्तिक इति 10, जनयिता मेघो यो वृष्टया धान्यमुद्गमयति, निर्मापयिता, तु यो वृष्टैव सफलता नयतीति 11, एवं मातापितरावपीति प्रसिद्धं, एवमाचार्योऽपि शिष्यं प्रत्युपनेतव्य इति 12, - विवक्षित भरतादिक्षेत्रस्य पावृडादिकालस्य वा देशे आत्मनो वा देशेनं वर्षतीति देशवर्षी 1 यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षीस, अन्यस्तु क्षेत्रतो देशे कालतः सर्वत्रात्मनो वा सर्व्वः 2, अथवा कालतो देशे क्षेत्रतः सर्वत्र 3 आत्मनो वा सर्वतः 4, अथवा आत्मनो देशेन क्षेत्रतः 5, कालतो वा सर्वत्र 6, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वतः 7, अथवा क्षेत्रतो देशे, आत्मनो देशेन कालतः सर्वत्र 8, अथवा कालतो देशे आत्मनो देशेन क्षेत्रतो न सर्वत्रे 9 त्येवं नवभिर्विकल्पैर्वर्षति स देशवर्षी सर्ववर्षी चेति, चतुर्थः सुज्ञान इति 13, राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योगक्षेमकारितथा प्रभवति स देशाधि - पतिर्नसर्वाधिपतिः स च पल्लीपत्यादिः, यस्तु न पल्ल्यादौ देशे' न्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिर्यस्तूभयत्र स उभयाधिपतिरथवा देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत् स देशाधिपतिश्च सर्वाधिपतिश्चेति, चतुर्थो राज्यभ्रष्ट इति 14, / मू. (369) चत्तारि मेहा paM0 taM0-पुक्खलसंवट्टते पशुने जीमूते जिन्हे, पुक्खलचट्टए णं महामेहे एगेणं वासेण दसवाससहस्साइं भावेति, पचने णं महामेहे एगेणं वासेणं दस वाससयाई भावेति, जीमूते णं महामेहे एगेणं वासेणं दसवासाइं भावेति, जिन्हे णं महामेहे बहूहिं वासेहिं एगं Page #296 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशकः -4 * 293 वासं भावेति वा न वा भावेइ 15, / वृ. 'पुक्खले' त्यादि, 'एगेणं वासेणं' ति एकया वृष्टया भावयतीति उदकस्नेहवतीं करोति धान्यादिनिष्पादनसमर्थामितियावत् भुवमिति गम्यते, जिह्नस्तु बहुभिर्वर्षणैरेकमेव वर्षम्-अब्दं यावत् भुवं भावयति नैव वा भावयति रूक्षत्वात्तज्जलस्येति । अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कलावर्त्तसमानादयः पुरुषाधिकारतत्वात् अभ्युह्या इति, तत्र सकृदुपदेशेन दानेन वा प्रभूतकालं यावच्छुभस्वभावमीश्वरं वा देहिनंयः करोत्यसावाद्यमेघसमानः, एवं स्तोकतरस्तोकतमकालापेक्षया द्वितीयतृतीयमेघसमानी असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्व्वन्ननुपकुर्वन् वा चतुर्थमेघसमान इति 15 / मू. (370) चत्तारि करंडगा paM0 taM0- सोवागकरंडते वेसिताकरंडते गाहावतिकरंडते रायकरंडते 16, एवामेव चत्तारि आयरिया paM0 taM0-सोवागकरंडमसमाणे वेसिताकरंडगसमाणे गाहावैककरंडगसमाणे रायकरंडगसमाणे 17/ बृ. करण्डको वाभरणादिस्थानं जनप्रतीतः, श्वपाककरण्डकः-चाण्डालकरण्डकः, स च प्रायश्चर्म्मपरिकर्म्मोपकरणवदिचर्मांशस्थानतया अत्यन्तमसारी भवति, वेश्याकरण्डकस्तु जतुपूरितस्वर्णाभरणादिस्थानत्वात् किञ्चित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः श्रीमत्कौटुम्बिककण्डकः, स च विशिष्टमणिसुवर्णाभरणादियुक्तत्वात् सारतरः, राजकरण्डकस्तु अमूल्यरत्नादिभाजनत्वात्सारतम इति 16, मू. (371) चत्तारि रुक्खा पत्ता taM0-साले नाममेगे सालपरियाते साले नाममेगे एरंडपरियाए एरंडे0 4, 18, एवामेव चत्तारि आयरिया paM0 taM0- साले नाममेगे सालपरिताते साले नाममेगे एरंडपरियाते एरंडे नाममेगे0 4, 11 चत्तारि रुक्खा paM0 taM0-साले नाममेगे सालपरिवारे 04, 20 एवामेव चत्तारि आयरिया paM0 taM0-साले नाममेगे सालपरिवारे0 4, 21 वू. एवमाचार्यो यः षट्प्रज्ञकगाथादिरूपसूत्रार्थधारी विशिष्टक्रियाविकलश्च स प्रथमः अत्यन्तासारत्वात्, यस्तु दुरधीतश्रुतलवोऽपि वागाडम्बरेण मुग्धजनमावर्जयति स द्वितीयः परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वसमयपरसमयज्ञः क्रियादिगुणयुक्तश्च स तृतीयः सारतरत्वात्, यस्तु समस्ताचार्यगुणयुक्ततया तीर्थकरकल्पः स चतुर्थः सारतमत्वात् सुधर्मादिवदिति 17, 1 मू. (372) मू. (373) सालदुममज्झयारे जह साले नाम होइ दुमराया । इय सुंदर आयरिए सुंदरसीसे मुनेयव्वे ॥ एरंडमज्झयारे जह साले नाम होइ दुमराया । इय सुंदरआयरिए मंगलसीसे मुनेयव्वे ॥ सालदुममज्झयारे एरंडे नाम होति दुमराया । इय मंगलआयरिए सुंदरसीसे मुमेयव्वे ॥ एरंडमज्झयारे एरंडे नाम होइ दुमराया । इय मंगलआयरिए मंगलसीसे मुणेयव्वे ॥ मू. (374) पू. (375) वृ. सालो नामैकः सालाभिधानवृक्षजातियुक्तस्यात् सालस्यैव पर्याया-धर्मा Page #297 -------------------------------------------------------------------------- ________________ 294 स्थानाम सूत्रम् 4/4/372 बहलच्छायत्वासेव्यत्वादयो यस्य सः शालपर्याय इत्येकः, शालो नामैक इति तथैव एरण्डस्येव पर्याया धर्माअबहलच्छावत्वाऽऽसेव्यत्वादयो यस्यसएरण्डपर्याय इति द्वितीयः, एरण्डोनामैक एरण्डाभिधानवृक्षजातीयत्वात्सालपर्यायोबहलच्छायत्वादिधर्ममयुक्तत्वादितितृतीयः, एरण्डो नामैकस्तथैव एरण्डपर्यायः अबहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थः 18, आचार्यस्तु साल इवसालोयथाहि सालोजातिमानेवमाचार्योऽपियः सत्कुलः सद्गुरुकुलश्चससालएवोच्यते तथा सालपर्यायः-सालधर्मा यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा सालो नामैक इति तथैव एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीयः, एवमितरावपीति 19,तथा सालस्तथैवसाल एव परिवारः-परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति 20, आचार्यस्तुसाल इवसालो गुरुकुलश्रुतादिभिरुत्तमत्वात्सालपरिवारःसालकल्पमहानुभावसाधुपरिकरत्वात्, तथा एरण्डपरिवारः एरण्डकल्पनिगुणसाधुपरिकरत्वात् एवमेरण्डोऽपि श्रुतादिमिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्तचतुर्भङ्गया एव भावनार्थ 'सालदुमेऽत्यादि गाथाचतुष्कं, व्यक्तं नवरं मङ्गुलम्-असुन्दरं 21, मू. (376) चत्तारि गच्छा paM0 taM0-अनुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, 22 एवामेव चत्तारि भिक्खागा paM0 20-अणुसोयचारी पडियोचारी अंतचारी मज्झचारी, 23 चत्तारिगोलापं0 20-मधुसित्थगोलेजौगोलेदारुगोलेमट्टियागोले, 24एवामेवचत्तारिपुरिसजाया paM0 20-madhusitthagolasamANe4,25 चत्तारिगोलापं0 taM0-अयगोलेतौगोले तंबगोले सीसगोले, 26 एवामेव चत्तारि पुरिसजाया paM0 taM0-अयगोलसमाणे जाव सीसगोलसमाणे, 27 चत्तारि गोला paM0 20-हिरनगोले सुवन्नगोले रयणगोले वयरगोले, 28 एवामेव चत्तारिपुरिसजाया paM0 taM0-हिरनगोलसमाणेजाव वैरगोलसमाणे, 29 चत्तारिवत्तापं020-असिपत्ते करपत्तेखुरपत्ते कलम्बचीरितापत्ते, 30 एवामेव चत्तारि पुरिसजाया paM0 taM0-सुंब कडे विदलकडे चम्मकडे कंबलकडे, 32 एवामेव चत्तारिपुरिसजायापं0 20-सुंबकडसमाणेजाव कंबलकडसमाणे 33 वृ.अनुश्रोतसाचरतीत्यनुश्रोतश्चारी-नद्यादिप्रवाहगामीएवमन्ये त्रयः22,एवं भिक्षाकःसाधुः, यो ह्यभिग्रहविशेषादुपाश्रयसमीपात्क्रमेण कुलेषुभिक्षतेसोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतथारी प्रथमो, यस्तूक्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयो, यस्तु क्षेत्रान्तेषुभिक्षतेस तृतीयः, क्षेत्रमध्येचतुर्थः,23, मधुसित्थु-मदनंतस्य गोलो-वृत्तपिण्डोमधुसित्यगोल एवमन्येऽपि, नवरंजतु-लाक्षा दारुमृत्तिके प्रसिद्ध इति 24, यथैते गोला मृदुकठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदुढढतरढतमसत्वा भवन्ति ते मधुसित्थगोलसमाना इत्यादिभिव्यपदेशैव्यपदिश्यन्तैति 25, अयोगोलादयः प्रतीताः 26, एतैश्चायोगोलकादिभिः क्रमेणगुरुगुरतरगुरुतमात्यन्तगुरुभिः आरम्भादिविचित्रप्रवृत्युपार्जितकर्मभाराये पुरुषा भवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशवन्तो भवन्ति पितृमातपुत्रकलत्रगतसनेहभारतो वेति 27, __ हिरण्यादिगोलेषुक्रमेणाल्पगुणगुणाधिकगुणाधिकतरगुणाधिकतमेषुपुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः 28, पत्राणि-पर्णानि तद्वतनुतया यानि अस्यादीनि तानि पत्राणीति, असिः-खगः स एव पत्रमसिपत्रं करपत्रं-क्रकचं येन दारु छिद्यते सुर-छुरःस एव पत्रंक्षुरपत्रं, कदम्बचीरिकेति शस्त्रविशेष इति 29, तत्र द्राक्छेदकत्वादसेर्यः पुरुषो द्रागेव Page #298 -------------------------------------------------------------------------- ________________ स्थानं - 4, - उद्देशकः -4 295 स्नेहपाशं छिनत्ति सोऽसिपत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्त्तिवत्, यस्तु पुनः पुनरुच्यमानोभावनाभ्यासात्स्नेहतरुं छिन्तिसकरपत्रसमानः, तथाविधश्रावकवत्, करपत्रस्य हिगमनागमनाभ्यां कालक्षेपेणछेदकत्वादिति, यस्तु श्रुतधर्ममार्गोऽपिसर्वया स्नेहच्छेदासमर्थो देशविरतिमात्रमेवप्रतिपद्यतेस क्षुरपत्रसमानः, क्षुरोहि केशादिकमल्पमेवछिनतीति, यस्तुस्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थः अविरतसम्यग्दृष्टिरिति, अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते 31, कम्बादिभिरातानवितानभावेन निष्पाद्यतेयः सकटः कटैवकट इत्युपचारात्तन्त्वादिमयोऽपि कट एवेति, तत्र 'सुंबकडेऽत्ति तृणविशेषनिष्पन्नः 'बिदलकडेऽत्ति वंशशकलकृतः 'चम्मकडेऽत्ति वर्धव्यूतमञ्चकादिः 'कंबलकडेऽत्ति कम्बलमेवेति 32, एतेषु चाल्पबहुबहुतरबहुतमावयवप्रतिबन्धेषु पुरुषा योजनीयाः, तथाहि-यस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यसीकादिनापि विगमात्स सुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति 33, मू. (377) चउबिहाचउप्पयापं010-एगखुरादुखुरागंडीपदासणप्फदा, 34 चउब्विहा पक्खी paM0 20-चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी, 35 चउब्विहा खुडपाणा paM0 20-बेइंदिया तेइंदिया चौरिदिया संमुच्छिमपंचिंदियतिरिक्खजोणिया 36 / वृ.चतुष्पदाःस्थलचरपञ्चेन्द्रियतिर्यश्चः एकः खुरः पादे पादे येषांतेएकखुराः-अश्वादयः, एवंद्वी खुरौयेषांतेतथा तेच गावादयः गण्डी-सुवर्णकारा-दीनामधिकरणी गण्डिका तद्वत्पदानि येषांतेतथा तेहस्त्यादयः "saNaphaya'ttisanakhapadAH नाखराः-सिंहादयः, इहोत्तरसूत्रद्वयेच जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति 34, चर्ममयपक्षाः पक्षिणश्चमपक्षिणो-वल्गुलीप्रभृतयः एवंलोमपक्षिणो-हंसादयः समुद्गकवत् पक्षौ येषां ते समुद्गकपक्षिणः, समासान्त इन्, तेच बहिर्दीपसमुद्रेषु, एवं विततपक्षिणोऽपीति 35, क्षुद्रा-अधमाअनन्तरभवे सिद्धभावात्प्राणा-उच्छ्वासादिमन्तः क्षुद्रप्राणाः संमूर्छन निर्वृत्ताः सम्मूर्छिमाः,तिरश्चासत्कायोनिर्येषां तेतथा ततः पदत्रयस्य कर्मधारये सति सम्मूर्छिमपञ्चेन्द्रियतिर्यग्योनिका इति भवति 36, मू. (378) चत्तारि पक्खी paM0 taM0-निवत्तित्ता नाममेगे नो परिवतित्ता परिवैत्ता नामं एगे नो निवैत्ता एगे निवतित्तावि परिवतित्ताविएगेनो निवतित्तानो परिवतित्ता, 37 एवामेव चत्तारि भिक्खागा paM0 ta0-निवतित्ता नाममेगे नो परिवतित्ता 4,38 ॥ वृ. निपतिता-नीडादवतरीता-अवतरीतुं शक्तो नामैकः पक्षी धृष्टत्वाद- ज्ञत्वाद्वा न तु परिव्रजिता-नपरिव्रजितुंशक्तोबालत्वादित्येकः, एवमन्यः परिव्रजितुंशक्तः पुष्टत्वानतुनिपतितुं भीरुत्वा दन्यस्तूभयथा चतुर्थस्तूमयप्रतिषेधवानतिबालत्वादिति 37, निपतिता-भिक्षाचर्यायामवतरीता भोजनाधर्थित्वान्न तु परिव्रजिता-परिभ्रमको ग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकः अन्यः परिव्रजितापरिभ्रमणशील आश्रयानिर्गतः सन् न तु निपतिता-भिक्षार्थमवतरीतुमशक्तः सूत्रार्थसक्तत्वादिना, शेषो स्पष्टी 38, मू. (379) चत्तारिपुरिसजायापं0 taM0-निक्कटे नाममेगे निक्कटेनिक्कट्ठ नाममेगेअनिकट्टे 4,39 चत्तारि पुरिसजाया paM0 taM0-निक्कठे मनाममेगे निकट्टप्पा निकटे नाममेगे अनिकट्टप्पा 4, Page #299 -------------------------------------------------------------------------- ________________ 296 स्थानाङ्ग सूत्रम् 4/4/379 40 चत्तारिपुरिसजायापं020-बुहे नाममेगेबुहे बुहे नाममेगे अबुहे 4,41 चत्तारिपुरिसजाया paM0 taM0-बुधे नाममेगे बुधहियए4, 42 चत्तारि पुरिसजाया paM0 saM0-आयाणुकंपते नाममेगे नो परानुकंपते 4,43 / वृ.निष्कृष्टः-निष्कर्षितः तपसा कृशदेह इत्यर्थः पुनर्निकृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति 39, एतद्माव- नार्थमेवानन्तरं सूत्रं-निःकृष्टः कृशशरीरतया तथा निःकृष्टः आत्मा कषायादिनिर्मथनेन यस्य स तथेत्येवमन्ये त्रय इति, अथवा निःकृष्टस्तपसा कृशीकृतः पूर्वं पश्चादपि तथैवत्येवमाद्यसूत्रं व्याख्येयं, द्वितीयं तु यथोक्तमेवेति 40, बुधो बुधत्वकार्यभूतसक्रियायोगात्, उक्त्न्य्च्॥1॥ "पठकः पाठकश्चैव, ये चान्ये त्त्त्व्चिन्त्काः। सर्वे व्यसनिनो राजन्!, यः क्रियावान् स पण्डितः" इति, पुनर्बुधः सविवेकमनस्त्वादित्येकः, अन्यो बुधस्तथैव अबुधस्त्वविविक्तमनस्त्वात्, अपरस्त्वबुधोऽसक्रियत्वात्बुधो विवेकवञ्चित्तत्वाच्चतुर्थ उभयनिषेधादिति 41,अनन्तरसूत्रेणैतदेव व्यक्तीक्रियते-बुधः सक्रियत्वात्, बुधंहृदयं-मनोयस्यसबुधह्यदयो विवेचकमनस्त्वात्, अथवा बुधःशास्त्रज्ञत्वात्बुधहृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्येत्रय ऊह्याः 42, आत्मानुकभ्पकः-आत्महितप्रवृत्तः प्रत्येकबुद्धो जिनकल्पिको वा परानपेक्षो वा निघृणः, परानुकम्पको निष्ठितार्थतया तीर्थकरः आत्मानपेक्षो वा दयैकरसो मेतार्यवत्, उभयानुकम्पकः स्थविरकल्पिक उभयाननुकम्पकः पापात्मा कालशौकरिकादिरिति 43 / अनन्तरंपुरुषभेदाउक्ताः,अधुनातद्वयापारविशेषतवेदसम्पाद्यमभिधित्सः sUtrasaptakamAha'caubihe संवासे' इत्यादि मू. (380) चउविहे संवासे paM0 20-दिव्वे आसुरे रक्खसे माणुसे 1, चउब्विधे संवासे paM0 20-देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे नाममेगे देवीए सद्धिं संवासं गच्छइ असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति 2, चउबिधे संवासे paM0 20-देवे नाममेगे देवीए सद्धिं संवासंगच्छति देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रखसे नाममेगे देवीए सद्धिं संवासं गच्छति रक्खसे नाममेगं रक्खसीए सद्धिं संवासं गच्छति 4,3, चउविधेसंवासेपं020-देवेनाममेगे देवीए साढे संवासं गच्छति देवेनामभेगेमणुस्सीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे देवीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे मणुस्सीइ सद्धिं संवासंगच्छति4, चउबिधे संवासे paM0 20-असुरे नाममेगेअसुरीए सद्धिं संवासं गच्छति असुरे नाममेगे रखसीए सद्धिं संवासंगच्छति 4, 5, चउब्विधे संवासे paM0 ta0-असुरे नाममेगे असुरीए सध्धि संवासं गन्नति असुरे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति 4,6, चउबिधे संवासे paM0 taM0-रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे नाममेगे माणुसीए सद्धिं संवासं गच्छति 4,7, / पृ.कण्ठ्यं, नवरं स्त्रिया सह संवसन-शयनंसंवासः, धौः-स्वर्गःतद्वासी देवोऽप्युपचाराद् घौस्तत्रभवो दिव्यो वैमानिकसम्बन्धीत्यर्थः, असुरस्य-भवनपतिविशेषस्यायमासुर एवमितरी, Page #300 -------------------------------------------------------------------------- ________________ स्थान - 4, - उद्देशकः -4 297 नवरं राक्षसो-व्यन्तरविशेषः, चतुर्भङ्गिकासूत्राणि देवासुरेत्येवमादिसंयोगतः षड् भवन्ति! मू. (381) चउविहे अवद्धंसे paM0 taM0-आसुरे आभिओगे संमोहे देवकिब्बिसे चौहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेति, taM0-कोवसीलताते पाहुडसील याते संसत्ततवोकम्मेणं निमित्ताजीवयाते, चौहि ठाणेहिं जीवा आभिओगतातेकम्मंपगरेतितं0-अत्तुकोसेणंपरपरिवातेणं भूतिकम्मेणं कौयकरणेणं, चौहि ठाणेहिं जीया सम्मोहत्ताते कम्मं पगरेति, taM0-उम्मग्गदेसणाए मग्गंतराएणं कामासंसपओ गेणं भिजानियाणकरणेणं, चौहि ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंतितं0-अरहताणं अवनं वयमाणे अरहंतपन्नत्तस्स धम्मस्स अवनं वयमाणे आयरियौवज्झायाणमवत्रं वदमाणे चाउवनस्स संघस्स अवन्नं व्द्मान्ने। वृ. पुरुषक्रियाधिकारादेवापध्वंससूत्रं तत्रापध्वंसनमपध्वंसः-चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः, तत्रासुरभावनाजनितआसुरः, येषुवाऽनुष्ठानेषुवर्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना,एवं भावनान्तरमपि, अभियोगभावनाजनित आभियोगः, सम्मोहभावनाजनितःसाम्मोहः, देवकिल्बिषभावनाजनितोदैवकिल्बिषैति, इहचकन्दर्पभावनाजनितः कान्दोऽपध्वंसः पञ्चमोऽस्ति, सच सन्नपि नोक्तः, चतुःस्थानकानुरोधाद्, भावना हि पञ्चागमेऽभिहिताः, आह c॥1॥ "कंदप्प 1 देवकिव्विस 2 अभिओगा 3 आसुरा य 4 संमोहा 5 / एसा उ संकिलिट्ठा पंचविहा भावणा भणिया " आसाञ्च मध्ये यो यस्यां भावनायां वर्ततेसतद्विधेषुगच्छतिचारित्रलेशप्रभावाद्, उक्त्न्य्च्॥1॥ "जो संजओऽवि एयासु अप्पसत्थासु वट्टै कहंचि । सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणा" इति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह 'चौहि ThANohI'tyAdi कण्ठ्यं, नवरं असुरेषुभव आसुरः-असुरविशेषस्तद्मावः आसुरत्वं तस्मै आसुरत्वायतदर्थमित्यर्थः, अथवा असुरतायै असुरतया वा कर्म-तदायुष्कादि प्रकुर्वन्तिकर्तुमारभन्ते, तद्यथा-क्रोधनशीलतया-कोपस्वभावत्वेन प्राभृतशीलतया-कलहनसम्बन्धतया संसक्ततपःकर्मणा-आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन निमित्ताजीवनतयाकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराद्युपजीवनेनेति, अय्म्र्थोऽन्य्त्रैव्मुक्त्॥1॥ "अनुबद्धविग्गहोविय संसत्ततवो निमित्त्माएसी। निक्किवनिरानुकंपो आसुरियं भावणं कुणै" इति, तथाअभियोग-व्यापारणमर्हन्तीत्याभियोग्याः-किङ्करदेवविशेषास्तद्मावस्तत्तातस्यै तया वेति, आत्मोत्कर्षण-आत्मगुणाभिमानेन परपरिवादेन-परदोषपरिकीर्तनेन भूतिकर्मणांज्वरितादीनांभूत्यादिभीरक्षादिकरणेन कौतुककरणेन-सौभाग्यादिनिमित्तंपरस्नपनकादिकरणेनेति, iympyevmnytr॥1|| "kouya भूईकम्मे पसिणा इयरे निमित्त्माजीवी। इतिरससायगरुओ अभिओगंभावणं कुणै इति Page #301 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 4/4/381 तथा सम्मुह्यतीति सम्मोहः- मूढात्मा देवविशेष एव तद्भावस्तत्ता तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्म्मप्रथनेन मार्गान्तरायेण मोक्षाध्वप्रवृत्ततद्विधकरणेन, कामाशंसाप्रयोगेण शब्दादावभिलाषकरणेन, 'भिज्ज' त्ति लोभो गृद्धिस्तेन निदानकरणं एतस्मात्तपः प्रभृतेश्चक्रवत्यादित्वं मे भूयादिति निकाचनाकरणं तेनेति, इयमप्येवमन्यत्र ॥ 9 ॥ "उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । मोहेण य मोहेत्ता संमोहं भावणं कुणै' इति, देवानां मध्ये किल्बिषः पापोऽत एवास्पृश्यादिधर्म्मको देवश्चासी किल्बिषश्चेति वा देवकिल्विषः शेषं तथैव, अवर्णः - अश्लाधा असद्दोषोद्घट्टनमित्यर्थः, ayamartho'nyatraivamucyate"nANassa केवलीणं धम्मायरिआण सव्वसाहूणं । भासं अवन्नमाई किब्बिसियं भावणं कुणै इति ॥ 11911 इह कन्दर्पभावना नोक्ता चतुःस्थानकत्वादिति, अवसरञ्चायमस्या इति सा प्रदर्श्यते119 11 "कंदप्पे कुक्कुडए दवसीले यावि हासणकरे य । विम्हाविंतो य परं कंदप्पं भावणं कुणै" इति, अयञ्चापध्वंसः प्रव्रज्यान्वितस्येति प्रव्रज्यानिरूपणाय 'चउव्विहा पव्वज्ञे' त्यादि सूत्राटकंमू. (382) चउव्विहा पव्वज्जा paM0 taM0 - इहलोगपडिबद्धा परलोकपडिबद्धा दुहतो लोगपडिबद्धा अप्पडिबद्धा 1, चउव्विहहा पव्वज्जा paM0 taM0 - पुरओपडिबद्धा मग्गओपडिबद्धा दुहतो पडबद्धा अपविद्धा 2, चउव्विहपव्वज्जा paM0 taM0 - ओवायपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा विहगगैपव्वज्जा 3, चउव्विहा पव्वज्जा paM0 taM0 - तुयावैत्ता पुयावैत्ता भोयावैत्ता पूरिपूयावैत्ता 4, / 298 चउव्विहा पव्वज्जा paM0 taM0 - नडखइया भडखइया सीहखइया सियालक्खइया 5, चउव्विहा किसी paM0 taM0- वाविया परिवाविया निंदिता परिनिंदिता 6, एवामेव चडव्विहा पव्वज्जा paM0 taM0-वाविता परिवाविता निंदिता परिनिंदिता 7, चउव्विहा पव्वज्जा paM0 taM0 धन्नपुंजित समाणा धन्नविरल्लितसमाणा धन्नविक्खित्तसमाणा धन्नसङ्कट्टितसमाणा 8, / वृ. कण्ठ्यं, किन्तु इहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनां परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनां द्विधालोकप्रतिबद्धोभयार्थिनां अप्रतिबद्धा विशिष्टसामायिकवतामिति । पुरतः - अग्रतः प्रव्रज्यापर्यायभाविषु शिष्याहारादिषु या प्रतिबद्ध सा तथोच्यते, एवं मार्गतःपृष्ठतः स्वजनादिषु, द्विधाऽपि काचित्, अप्रतिबद्धा पूर्ववत् । 'ovAya'tti अवपातः सद्गुरूणां सेवा ततो या प्रव्रज्या साऽवपातप्रव्रज्या, आख्यातस्य प्रव्रजेत्याद्युक्तस्य या स्यात् साऽऽख्यातप्रव्रज्या आर्यरक्षितभ्रातुः फल्गुरक्षितस्येवेति, 'संगार' त्ति सङ्केतस्तस्माद्या सा तथा मेतार्यादीनामिव यदिवा यदि त्वं प्रव्रजसि तदाऽहमपीत्येवं सङ्केततो या सा तथेति, 'विहगगइ' त्ति विहगगत्या पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद् 'विहगपव्वङ्गे' ति पाठस्तत्र विहगस्ये वेति दृश्यमिति, विहतस्य वा दारिद्यादिभिररिभिर्वृति 'तुयावैत्त' त्ति तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य Page #302 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशक: 4 - 299 सागरचन्द्रेणेव सा तथोच्यते, 'उयावैत्त' त्ति क्वचित्पाठस्तत्र ओजो बलं शारीरं विद्यादिसत्कं वा तत्कृत्वा प्रदर्श्य या दीयते सा ओजयित्वेत्यभिधीयते, 'पुयावैत्त' त्ति 'लुङ्गता' विति वचनात् प्लावयित्वा अन्यत्र नीत्वाऽऽर्यराक्षितवत्पू, तं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, 'वुयावैत्त' ति सम्भाष्य गौतमेन कर्षकवत्, वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता, क्वचित् 'मोयावैत्त' त्ति पाठस्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, 'परिवुयावैत्त' त्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिना रङ्कवत् या सा तथोच्यत इति । नटस्येव संवेगविकलधर्म्मकथाकरणोपार्जितभोजनादीनां 'khaiya'tti खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा 'खैव' त्ति संवेगशून्यधर्मकथनलक्षणो हेवाकः स्वभावो यस्यां सा तथा, एवं भटादिष्वपि, नवरं भट" तथाविधबलोपदर्शनलब्धभोजनादेः खादिता आरभटवृत्तिलक्षहेवाको वा सिंहः पुनः शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा खादिता तथाविधप्रकृतिर्वा श्रृ गालस्तु न्यग्वृत्तोयपात्तस्यान्यान्यस्थान भक्षणेन वा खादिता तत्स्वभावो वेति । कृषिः धान्यार्थं क्षेत्रकर्षणम्, 'vAviya'tti सकृद्धान्यवपनवती 'parivAviya'tti द्विस्त्रिर्वा उत्पाट्य स्थानान्तरारोपणतः परिवपनवती शालिकृषिवत्, 'niMdiya'tti एकदाविजातीयतृणाद्यपनयनेन शोधिता निदाता, 'pariniMdiya'tti द्विस्त्रिर्वा तृणादिशोधनेनेति, प्रव्रज्या तु वाविया सामायिकारोपणेन परिवाविया महाव्रतारोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानतः, निन्दिया सकृततिचाकालोचनेन परिनिंदिया पुनः पुनरिति 'धन्नपुंजियसमाण 'त्ति खले लूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविहेण लब्धस्वस्वभावत्वात् एका, अन्या तु खलक एव यद्विरेल्लितं-विसारितं वायुना पूनमपुञ्जीकृतं धान्यं तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति, अन्या तु यद्विकीर्णं- गोखुरक्षुन्नतया विक्षिप्तं धान्यं तत्समाना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामग्ग्रन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते, अन्या तु यत्सङ्कर्षितं - क्षेत्रादाकर्षितं खलमानीतं धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति । / इयञ्च प्रव्रज्या एवं विचित्रा संज्ञावशाद्मवतीति संज्ञानिरूपणाय सूत्रपञ्चकं मू. (383) चत्तारि सन्नाओ paM0 taM0- आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना 1, चौहिं ठाणेहिं आहारसन्ना समुप्पजति, taM0 ओमकोट्टताते 1 छुहावेयणिजस्स कम्मस्स उदएणं 2 मतीते 3 तदट्ठीवओगेणं 4, 2, चौहिं ठाणेहिं भयसना समुप्पज्जति, taM0-हीनसत्तत्ताते भयवेयणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं 3, चौहिं ठाणेहिं मेहुणसन्ना समुप्पञ्जति, taM0 - चितमंससोणिययाए मोहणिज्जस्स कम्मस्स उदएणं मतीते तदट्टोव ओगेणं 4, चौहिं ठाणेहिं परिग्गहसन्ना समुप्पज्जइ, taM0-अविमुत्तयाए लोभवेयणिज्जस्स कम्पस्स उदएणंमतीते तदट्टोव ओगेणं 5/ } 7 वृ. 'चत्तारी' त्यादि व्यक्तं केवलं संज्ञानं संज्ञा - चैतन्यं तच्चासातवेदनीयमोहनीयकर्म्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा - आहाराभिलाषः Page #303 -------------------------------------------------------------------------- ________________ 300 स्थानाङ्ग सूत्रम् 4/4/383 भयसंज्ञा-भयमोहनीयसम्पाद्यो जीवपररिमाणो मैथुनसंज्ञावेदोदयजनितो मैथुनाभिलाषः परिग्रहसंज्ञा-चारित्रमोहोदयजनितः परिग्रहाभिलाष इति, अवमकोष्ठतया-रिक्तोदरतयामत्याआहारकथाश्रवणादिजनितया तदर्थोपयोगेन-सततमाहारचिन्तयेति । हीनसत्त्वतया-सत्त्वाभावेन मतिः-भयवाश्रिवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थोपयोगेन-इहलोकादिभयलक्षणा-र्थपर्यालोचनेनेति । चिते-उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया मत्या-सुरतकथाश्रवणादिजनितबुध्ध्या तदर्थोपयोगेन-मैथुनलक्षणार्थानुचिन्तनेनेति । अविमुक्ततया-सपरिग्रहतया मत्यासचेतनादिपरिग्रहदर्शनादिजनितबुद्धा त्द्र्थोप्योगेन्-प्रिग्र्हानुचिन्त्नेनेति। मू. (384) वउब्बिहा कामा paM0 taM0-सिंगारा कलुणा बीभत्सा रोद्दा, सिंगारा कामा देवाणं कलुणा कामा मणुयाणं बीभत्सा कामा तिरिक्खजोणियाणं रोद्दा कामा नेरियान्न्ण्। वृ.संज्ञा हि कामगोचराभवन्तीति कामनिरूपणसूत्रं व्यक्तञ्चं, किन्तुकामाः-शब्दादयः, श्रङ्गारा देवानां एकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हिश्रृङ्गारो, यदाह-"व्यवहारः पुनार्योरन्योऽन्यरक्तयोरतिप्रकृतिः श्रृङ्गारः" इति, मनुष्याणांकरुणामनोज्ञत्वस्यातथाविधत्वात्तुच्छत्वेन क्षणदष्टनष्टत्वेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेनचशोचनात्मकत्वात्, करुणो हिरसः शोकस्वभावः "karuNaHzokaprakRti"ritivacanAditi, तिरश्चांबीभत्सा जुगुप्सास्पदत्वात्, बीभत्सरसोहि जुगुप्सात्मको, यदाह-"भवति जुगुप्साप्रकृतिबीभत्सः' इति, नैरयिकाणां रौद्रा-दारुणा अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वात्, रौद्ररसो हि क्रोधरूपो, यत आह- 'रौद्रः क्रोधप्रकृति" रिति। एतेच कामाः तुच्छगम्भीरयोधिकेतरा इति तावभिधित्सुः सदष्टान्तान्यष्टौ सूत्राण्याह मू. (385) चत्तारि उदगा paM0 taM0-उत्ताणेनाममेगे उत्ताणोदए उत्ताणे नामभेगे गंभीरोदए गंभीरे नाममेगे उत्ताणोदए गंभीरे नाममेगे गंभीरोदए 1, एवामेव चत्तारि पुरिसजाया paM0 ta0उत्ताणे नाममेगे उत्ताणहिदए उत्ताणे नाममेगे गंभीरहिदए4, 2, चत्तारि उदगा paM0 taM0-उत्ताणे नाममेगे उत्ताणे नाममेगे उत्ताणोभासौ उत्ताणे नाममेगे गंमीरोभासी 4, 3, एवामेव चत्तारि पुरिसजाया paM0 taM0-उत्ताणे नाममेगे उत्ताणोभासी उत्ताणे नाममेगे गंभीरोभासी 4,4, / चत्तारि उदही paM0 20-उत्ताणे नाममेगे उत्ताणोदही उत्ताणे नाममेगे गंभीरोदही 4, 5, एवामेव चत्तारि पुरिसजाता paM0 taM0-उत्ताणे नाममेगे उत्ताणहियए 4, 6, चत्तारि उदही paM0 taM0-उत्ताणे नाममेगेउत्ताणोभासीउत्ताणे nAmamegegaMbhIrobhAsI4,7, एवामेव चत्तारिपुरिसजाया paM0 ta0-उत्ताणे नाममेगे उत्ताणोभासी 4,8 / / वृ. 'cattArI'tyAdIni व्यक्तानि च, किन्तु उदकानि-जलानि प्रज्ञप्तानि तत्रोत्तानं नामकं तुच्छत्वात्प्रतलमित्यर्थः पुनरुत्तानं स्वच्छतयोपलमभ्यमध्यस्वरूपत्वादुदकं जलम्, उत्ताणोदयेत्ति व्यस्तोऽयं निर्देशःप्राकृतशैलीवशात् समस्त इवावभासते, नचमूलोपात्तेनोदकशब्देनायांगतार्थो भविष्यतीति वाच्यम्,तस्य बहुवचनान्तत्वेनेहासम्बद्धमानत्वात्, साक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भाव्नीय्मिति|त्थोत्तान्ण् तथैव गम्भीरमुदकंगडुलत्वादनुपलभ्यमानस्वरूपं तथा गम्भीरम्-अगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छतयोपलभ्यम Page #304 -------------------------------------------------------------------------- ________________ स्थानं 4, * - उद्देशक:- -4 301 ध्यस्वरूपत्वात् तथा गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं गडुलत्वादिति, पुरुषस्तु उत्तानः अगम्भीरो बहिर्दर्शितमददैन्यादिजन्यविकृतकायवाक्चेष्टत्वादुत्तानहृदयस्तु दैन्यादियुक्तगुह्यधरणासमर्थचित्तत्दित्येकः अन्यउत्तानः कारणवशाद्दर्शितधिकृतचेष्टत्वात् गम्भीरहृदयस्तु स्वभावेनोत्तानहृदयविपरीतत्वात् तृतीयस्तु गम्भीरो दैन्यादिवत्वेऽपि कारणवशात् संवृताकारतया उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्ययादिति । तथा उत्तानं प्रतलत्वादुत्तानमवभासते स्थानविशेषात् तथोत्तानं तथैव गम्भीरमगाधमवभासते सङ्कीर्णाश्रयत्वादिना तथा गम्भीरम् - अगाधमुत्तानावभासि तु विस्तीर्णस्थानाश्रयत्वादिना । तथा गम्भीरम्-अगाधं गम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति, पुरुषस्तूत्तानःतुच्छ उत्तान एवावभासते प्रदर्शिततुच्छत्वविकारत्वाद् द्वितीयः संवृतत्वात् तृतीयः कारणतो दर्शितविकारत्वाच्चतुर्थः सुज्ञानः । तथा उदकसूत्रद्वयवदुदधिसूत्रद्वयमपि सदार्थन्तिकमवसेयमिति, अथवा उत्तानः सगाधत्वादेक उदधिः- उदधिदेशः पूर्वं पश्चादपि उत्तान एव वेलाया बहिः समुद्रेष्वभावात् द्वितीयस्तूत्तानः पूर्वं पश्चाद् गम्भीरो वेला'' गमेनागाधत्वात् तृतीयस्तु गम्भीरः पूर्वं पश्चात् वेलाविगमेनोत्तान उदधिः चतुर्थः सुज्ञानः । समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह मू. (386) चत्तारि तरगा paM0 taM0-समुद्दं तरामीतेगे समुद्दं तरै समुद्दं तरामीतेगे गोप्पतं तरति गोप्पतं तरामीतेगे 4, 1, चत्तारि तरगा paM0 taM0 समुद्दं तरित्ता नाममेगे समुद्दे विसीतते समुहं तरेत्ता नाममेगे गोप्पते विसीतति गोपतितं 4, 2 वृ. 'चत्तारि तिरगे' त्यादि व्यक्तं, नवरं तरन्तीति तराः त एव तरकाः, समुद्रं समुद्रवद्दुस्तरं सर्वविरत्यादिकं कार्यं तरामि करोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति तदेव समर्थयतीत्येकः, अन्यस्तु तदभ्युपगम्यासमर्थत्वात् गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमंतरतिनिर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्र प्रायमपि साधयतीति चतुर्थः प्रतीतः 1 / समुद्रप्रायं कार्यं तरीत्वा निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति न तन्निर्वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति 2 / - मू. (387) चत्तारि कुंभा paM0 taM0 पुन्ने नाममेगे पुन्ने पुन्ने नाममेगे तुच्छे तुच्छे नाममेगे तुच्छे, एवामेव चत्तारि पुरिसजाया paM0 taM0-पुत्रे नाममेगे पुत्रे 4, चत्तारि कुंभा paM0 taM0 पुन्ने नाममेगे पुत्रोभासी पुत्रे नाममेगे तुच्छोभासी तुच्छे नाममेगे पुन्नोभासी तुच्छे नाममेगे तुच्छोभासी, एवं चत्तारि पुरिसजाया paM0 taM0 पुन्ने नाममेगे पुत्रोभासी 4, / चत्तारि कुंभा paM0 taM0 पुन्ने नाममेगे पुनरूवे पुन्ने नाममेगे तुच्छरूवे 4, एवामेव चत्तारि पुरिसजाया paM0, taM0- पुत्रे नामभेगे पुत्ररुवे 4, चत्तारि कुंभा paM0 taM0 - पुन्नेवि एगे पितट्टे पुन्नेवि एगे अवदले तुच्छेवि एगे पियट्टे तुच्छेवि एगे अवदले, एवामेव चत्तारि पुरिसजाया paM0 taM0 - पुत्रेवि एगे पितट्टे 4, तहेव चत्तारि कुंभा paM0 taM0 - पुन्नेवि एगे विस्संदति पुत्रेवि एगे नो विस्संदति तुच्छेवि एगे विस्संदति तुच्छेवि एगे न विस्संदै, एवामेव चत्तारि पुरिसजाया paM0- पुत्रेवि एगे विस्संदति 4, तहेव चत्तारि कुंभा paM0 taM0 - भिन्ने जज्जरिए परिस्साई अपरिस्साइ, एवामेव caubvihe carite paM0 Page #305 -------------------------------------------------------------------------- ________________ . .. 302 स्थानाग सूत्रम् 4/4/387 taM0 -भिन्ने जाव अपरिस्साई, चत्तारि कुंभापं0 20 महुकुंभे नाम एगे महुष्पिहाणे महुकुंभे नाम एगे विसपिहाणे विसकुंभे नाम एगे महुपिहाणे विसकुंभे नाममेगे विसपिहाणे, एवामेव चत्तारि पुरिसजाया paM0 taM0 - महुकुंभे नाम एगे मधुपिहाणे 4 - पृ. पुरुषानेव कुम्भध्यान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह-सुगमश्चायं, नवरं पूर्णःसकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो-मध्वादिभृतः द्वितीय भङ्गे तुच्छो-रिक्तः, तृतीये तुच्छः-अपूर्णावयवोलघुर्वा, चतुर्थःसुज्ञानः,अथवापूर्णो-भृत पूर्वपश्चादपिपूर्णैत्येवं चत्वारोऽपि 1, पुरुषस्तु पूर्णो जात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिरिति अथवा पूर्णो धनेन गुणैर्वा पूर्व पश्चादपि तैः पूर्णएवेत्येवं शेषाअपि 2, पूर्णोऽवयवर्दध्यादिना वापूर्णएवावभासते द्रष्टृ णामिति पूर्णावभासीत्येकोऽन्यस्तु पूर्णोऽपिकुतश्चिद्धेतोर्विवक्षितप्रयोजनासाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ 3 / पुरुषस्तुपूर्णोधनश्रुतादिभिस्तद्विनियोगाच्चपूर्ण एवावभासते, अन्यस्तुतदविनियोगात्तुच्छ एवावभासते, अन्यस्तु तुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तुच्छोधनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति 4 / तथ पूर्णो नीरादिना पुनः पूर्णं पुण्यं वा-पवित्रं रूपंयस्य सतथेतिप्रथमोद्वितीयेतुच्छं-हीनंरूपम्-आकारोयस्य सतुच्छरूपः, एवंशेषी 5|पुरुस्स्स्तुपूर्न्नोज्ञ्यानादिभिः पूर्णरूपः पुण्यरूपोवा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात् दिसुसाधुरितिद्वितीयभङ्गेतुच्छरूपः कारणात्यक्तलिङ्गः सुसाधुरेवेतितृतीयेतुच्छो ज्ञानादिविहीनो निह्नवादिश्चतुर्थो ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति । तथा पूर्णस्तथैव अपिस्तुच्छापेक्षया समुच्चयार्थः एकः-कश्चित् प्रियाय-प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः, तथा अपदलम्-अपशदं द्रव्यं कारणभूतं मृत्तिकादि यस्यासावपदलः अवदलतिवा-दीर्यत इत्यवदलःआमपकतयाऽसारैत्यर्थः, तुच्छोऽप्येवमेवेति 7|purussodhnshrutaadibhiH पूर्णः प्रियार्थः कश्चिप्रियवचनदानादिभिः प्रियकारीसार इति,अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य ति, तुच्छोऽप्येवमेवेति 8 / पूर्णोऽपि जलादेर्विष्यन्दतेश्रवति, इह तुच्छ:-तुच्छजलादिः स एव विष्पन्दते, अपिः सर्वत्र समुचये प्रतियोग्यपेक्षयेति 9 / पुरुषस्तुपूर्मोऽप्येको विष्यन्दते-धनंददाति श्रुतंवाअन्योनेतितुच्छोऽपि-अल्पवित्तादिरपि धनश्रुतादि विष्यन्दतेऽन्यो नैवेति 10|त्था भिन्नः-स्फुटितः जर्जरितो-राजीयुक्तः परिश्रावीदुष्पक्वत्वात् क्षरकः अपरिश्रावी कठिनत्वादिति 111 चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या जर्जरितं छेदादिप्राप्तया परिस्रावि सूक्ष्मातिचारतया अपरिमावि निरतिचारतयेति, इह य पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्मधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति 12 / मू. (388) 'हिययमपावमकलुसंजीहाऽविय महुरभासिणी निछ । जमि पुरिसंमि विजति से मधुकुंभे म्धुपिहान्ने॥ मू. (389) हिययमपावमकलुसंजीहाऽवि य कडुयभासिणी निछ । जंमि पुरिसंमि विजति से मधुकुंभे विसपिहाणे । / मू. (390) जंहिययं कलुसमयंजीहाऽवि य मधुरभासिणी निखं । जंमि पुरिसंमि विमति से विसकुंभे महुपिहाणे ॥ Page #306 -------------------------------------------------------------------------- ________________ 303 स्थानं-4, - उद्देशकः-4 मू. (391) जंहिययं कलुसमयं जीहाऽविय कडुयभासिणी निन्छ । जमिपुरिसंमि विजति से विसकुंभे विसपिहाणे ॥ वृ.पुरुषसूत्रस्वयमेव हियमित्यादिगाथाचतुष्टयेन भावितमिति, तत्रहृदयं मनः अपापमहिंस्रमकलुषम्-अप्रीतिवर्जितमिति, जिह्वाऽपिच मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यतेस पुरुषोमधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इतिप्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम्-अप्रीत्यात्मकमुपलक्षणत्वात् पापंच जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भे मधुपिधानस्तत्साधादिति 14 / __ अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चउविहा उवसग्गेऽत्यादि सूत्रपञ्चकमाह मू. (392) वाब्बिहाउवसग्गापं020-दिव्यामाणुसातिरिक्खजोणियाआयसंचयणिज्जा 1, दिव्वा उवसग्गा चउब्विहा paM0 saM0 -हासापाओसा वीमंसा पुढोवेमाता2, माणुस्सा उवसग्गा चउविधा paM0 ta0 - हासा पाओसा वीमंसा कुसीलपडिसेवणया 3, तिरिक्खजोणिया उवसग्गा चाविहा paM0 - भता पदोसा आहारहेउं अवच्चलेणसारखणया 4, आतसंचेयणिज्जा उवसग्गा चउब्विहा paM0 20 - घट्टणता पवडणता थंभणता लेसणता 5/ वृ. कण्ट्यञ्चेदं, नवरमुपसर्जनान्युपसृज्यते वा-धर्मात् प्रच्याव्यते जन्तुरेभिरूपसर्गाबाधाविशेषाः, ते च कर्तृभेदाच्चतुर्विधाः, आह c॥1॥ "उवसज्जणमुवसग्गो तेण तओ य उवसिञ्जए ज्म्हा। सो दिव्यमणुयतेरिच्छआयसंवेणाभेओ । / " इति, आत्मना संचेत्यन्ते - क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हासत्ति-हासाद्भवन्ति हाससम्भूतत्वाद्वाहासा उपसर्गाएवेत्येवमन्यत्रापि, यथा भिक्षार्थनामान्तरप्रस्थिरक्षुल्लकैळन्तर्या उपयाचितंप्रतिपत्रं-यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धेचतत्रतवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितं, देवतयाच हासेन तद्रूपमावृत्य क्रीडितं अनागच्छत्सु च क्षुल्लकेषुव्याकुलेगच्छेनिवेदितमाचार्याणां देवतयाक्षुल्लकवृत्तं, ततो वृषमैरुण्डेरकादियाचित्वा तस्यै अतं, तया तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत, विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागवास्तत्रोषितः तं च देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति, पृथग्-भिन्ना विविधा मात्रा-हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग-विविधा मात्रा विमात्रा तया इत्येत्तलुप्त तीयैकवचनंपदंश्य, तथाहि-हासेन कृत्वाप्रद्वेषेण करोतीत्येवं संयोगाः, यथासङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति, तथा मानुष्या हासात् यथा गणिकादुहिता क्षुल्लकमुपसर्गितावतीसाचतेन दण्डेन ताडिता विवादेच राज्ञः श्रीगृहटान्तोनिवेदितस्तेनेति, प्रदेषाधथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपितः, विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थं लिङ्गिनोऽन्तःपुरेधर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोमितुंन शकिता इति, कुशीलम्-अब्रह्मतस्यप्रतिषेवणंकुशीलप्रतिषेवणंतद्भावः कुशीलप्रतिषेवणत्ता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः अथवा कुशीलप्रतिषेवणयेति व्याख्येयं, Page #307 -------------------------------------------------------------------------- ________________ 304 // 4 // स्थानाङ्ग सूत्रम् 4/4/392 यथा सन्ध्यायां वसत्यर्थे प्रोषितस्येआलोहे प्रबिष्टः साधुश्चतसृभिरीष्या जायाभिदर्तावासः प्रत्येकं चतुरोऽपियामानुरूपसर्गितोनचक्षुभितः, तथातैरश्च भयात्श्वादयो दशेयुः प्रद्वेषाच्चण्डकौशिको भगवन्तं दृष्टवानाहारहेतोः सिंहादयःअपत्यलयनसंरक्षणायकाक्यादयौपसर्गयेयुरिति, तथा आत्मसंचेतनीयाः घट्टनता घट्टनया वा यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षिणिगले वामांसाङ्कुरादिजातं घट्टयतीति प्रपतनताप्रपतनया वा यथा अप्रयत्नेन सञ्चरतः प्रपतनात् दुःखमुत्पद्यते स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थिती यावत् सुप्तः पादादिः स्तब्धो जातः श्लेषणता श्लेषणया वा यथा पादमाकुञ्चय स्थितो वातेन तथैव पादो लगित इति, भवन्ति, चात्र गाथा:-- ॥ 1 ॥ "हास 1 प्पदोस 2 चीमंसओ 3 विमायाय 4 वा भवे दिव्यो । एवं चिय माणुस्सो कुसीलपडिसेवणचउत्थो । ॥ 2 ॥ तिरिओ भय 1 प्पओसा 2 'ऽहरा 3 'वच्चादिरखणत्यं वा 4 / घट्टण 1 थंभण 2 पवडण 3 लेसणओ वाऽऽयसंचेओ 4 / / ॥ 3 ॥ दिव्वंभिवंतरी 1 संगमे 2 गजइ 3 लोभणादीया 4 गणिया 1 सोमिल 2 धम्मोवएसणे 3 सालुजोसियाईया 4 / तिरियंमि साण 1 कोसिय 2 सीहा अचिरसूवियगवाई । / कणुग 1 कुडणा 2 भिपयणाइ 3 गत्तसंलेसणादओ 4 नेया । आओदाहरणा वाय 1 पित्त 2 कफ 3 सन्निवाया va"tti । / - उपसर्गसहनात् कर्मक्षयो भवतीति कर्मस्वरूपप्रतिपादनायाह - मू. (393) घउबिहे कम्मे paM0 taM0 -सुभे नामभेगे सुभे सुभे नाममेगेअसुभे असुभे नाम 4, 1 caubvihe kamme paM0 taM0 - subhe नाममेगे सुभविवागे सुभे नाममेगे असुभविवागे असुभे नाममेगे सुभविवागे असुभे नाममेगे असुभविवागे 4,2 चउबिहे कम्मे paM0 20 - पगडीकम्मे ठितीकम्मे अनुभावकम्मे पदेसकम्मे 4, 3, / वृ. 'चउविहेऽत्यादि सूत्रत्रयं व्यक्तं, नवरं क्रियत इति कर्म ज्ञानावरणीयादि तत् शुभंपुण्यप्रकृतिरूपं पुनःशुभं-शुभानुबन्धित्वात् भरतादीनामिव, शुभं तथैवाशुभमशुभानुबन्धित्वात् ब्रह्मदत्तादीनामिव अशुभं-पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव अशुभंतथैव punrshubhmshubhaanubndhitvaatmtsybndhaadiinaamiveti|त्था शुभंसातादि सातादित्वैनैव बद्धंतथैवोदेति यत्तत् शुभविपाकंयत्तुबद्धंशुभत्वेन सङक्रमकरणवशात्तूदेत्यशुभत्वेन तद् द्वितीय, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सङक्रमाभिधानकरणवशाद्, उक्तञ्च - 119 ॥ "मूलप्रकृत्यभिन्नाः सङक्रमयति गुणत उत्तराः प्र्कृतीः। / नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण । / " इति, तथा मतान्तरम् - "मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पयडीणं उत्तरविहिसंकमो भ्न्निओ॥" यद्बद्धमशुभतयोदेतिचशुभतय तत्तृतीयंचतुर्थं प्रतीतमिति, तृतीयं krmsuutrmtrtydvitiiyoddeshkbndhsuutrvjnyeymiti| Page #308 -------------------------------------------------------------------------- ________________ 305 स्थानं-4, - उद्देशकः-4 म. (394) चउबिहे संधे paM0 ta0 - समणा समणीओ सावगा सावियाओ। वृ.चतुर्विधकर्मस्वरूपंसङ्गएव वेत्तीति सङ्घसूत्रं, सचसर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रं, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सयो-गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति-तपस्यन्तीति श्रमणाः अथवा सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्त्त इति समनसस्तथा समान-स्वजनपरजनादिषु तुल्यं मनो येषां ते समनसः, uktshc|||| "to समणो जै सुमणो मावेण य जै न होइपावमणो । सयणेय जणे यसमो समो य मानाव्मानेसुण्|" अथवा समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्तन्त इति समणाः, आह च. ॥ 1 ॥ "नत्थिय सि कोइवेसो पिओ व सव्वेसु चेवजीवेसु । ___ एएण होइ समणो एसो अन्नोऽविपज्जाओ ॥ " इति, प्राकृततयासर्वत्रसमणत्ति, एवंसमणीओ, तथा श्रृण्वन्ति जिनवचनमितिश्रावकाः, उक्त्न्य्च्॥1॥ "अवाप्तदृष्टयादिविशुद्धसम्पत्, परं समाचारमनुप्रभातम् । श्रृणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः । / " इति, अथवा श्रान्तिपचन्तितत्त्वार्थश्रद्धानं निष्ठाननयन्तीतिश्राः, तथावपन्ति-गुणवत्सप्तक्षेत्रेषु धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति-क्लिष्टकर्मरजो विक्षिपन्तीति कास्ततः कर्मधारये श्रावका इति भवति, यदाह - ॥ ॥ "श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु बपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापितं श्रावकमाहुरजसा । / " इति, एवं श्राविका अपीति, मू. (395) चउब्विहाबुद्धीपं0 20-उप्पत्तिता वेणतिताकम्मियापारिणामिया, चउविधा मई paM0 taM0 - उग्गहमती ईहामती अवायमई धारणामती, अथवा चउब्विहा मती paM0 20आंजरोदगसमाणा वियरोदयसमाणा सरोदगसमाणा साग्रोद्ग्स्मान्ना। वृ.तथा उत्पत्तिरेव प्रयोजनं यस्याःसाअउत्पत्तिकी, ननुक्षयोपशमः कारणमस्याः, सत्यं, किन्तुसखल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारणैतिनविवक्ष्यते, नचान्यच्छास्त्रकर्माम्यासादिकमपेक्षत इति, अपिच-बुद्धध्ध्युत्पादत्पूर्व स्वयमष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिरौत्पत्तिकीति, य्दाः॥7॥ "पुब्व्म्दित्त्त्थ्म्सुय्म्वेइय्त्क्ख्न्न्विसुद्धाघिय्त्या। अव्वाहयफलजोगा बुद्धी उप्पत्तियानाम । / " इति, नटपुत्ररोहकादीनामिवेति,तथ विनयो-गुरुशुश्रूषासकारणमस्यास्तप्रधानावावैनयिकी, अपिच-कार्यभरनिस्तरणसमर्थाधर्मार्थकामशास्त्राणांगृहीतसूत्रार्थसारालोकद्वयफलवतीचेयमिति, य्दाः॥9॥ "भरनित्थरणसमत्था तिवग्गसुत्तत्यगहिअपेयाला । उमओ लोगफलवती विनयसमुत्था हवै बुद्धि॥त्ति, 3120 Page #309 -------------------------------------------------------------------------- ________________ 306 स्थानाङ्ग सूत्रम् 4/4/395 नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म नित्यव्यापारस्तु शिल्पमिति, कर्मणो जाता कर्मजा, अपिच-कर्माभिनिवेशोप. लब्धकर्मपरमार्था काभ्यसविचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, य्दाः॥1॥ "उवओगदि}सारा कम्मपसंगपरिघोलणविसाला । ___साहुक्कारफलवती कम्मसमुत्था हवै बुद्धी । / " इति, हैरण्यककर्षकादीनामिवेति, परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्यआत्मधर्मः सप्रयोजनमस्यास्तप्रधाना वेतिपारिणामिकी, अपिच-अनुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह - ॥ 1 ॥ "अनुमानहेउदिटुंतसाहिया वयविवागपरिणामा । हियनिस्सेसफलवई बुद्धी परिणामिया नाम ॥ " इति अभयकुमारादीनामिवेति । तथ मननं मतिः तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानिर्देश्यस्य रूपादेः अव इति-प्रथमतो ग्रहणं परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरं तदर्थविशेषालोचनमीहा प्रकान्तार्थविशेषनिश्चयोऽवायः अवगतार्थविशेषधरणं धारणेति, उक्त्न्य्च्॥1॥ "सामनत्थावगहणमोग्गहो भेय्म्ग्ग्न्न्मिहेहा। तस्सावगमोऽवाओ अविच्चुई धारणा तस्स । / " इति, तथा अरञ्जरम्-उदकुम्भोअलञ्जरमितियप्रसिद्धंतत्रोदकंयत्तत्समानाप्रभूतार्थग्रहणोप्रेक्षणधरणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि सङ्क्षिप्तं शीघ्रं निष्टितं चेति, विदरोनदीपुलिनादौजलार्थोगतःतत्र यदुदकंतत्समानाअल्पत्वादपरापरार्थोहनमतारसमर्थत्वात्झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्पं तथाऽपरापरमलप्मल्पं स्यन्दते, अत एव क्षिप्रमनिष्ठितञ्चेति, सरौदकसमानातुविपुलत्वाद्बहुजनोपकारित्वादनिष्ठितत्वाच्चप्रायः सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येव्ण्भूत्त्वादिति। म. (398) चउब्बिहा संसारसमावनगाजीवापं020- नेरैतातिरिक्खजोणीयामणुस्सा देवा, चउब्विहा सव्वजीवा paM0 20 - मणजोगी वैजोगी कायजोगी अजोगी अहवा चउबिहा सव्वजीवा paM0 20 -इत्थिवेयगा पुरेइसवेदा नपुंसकवेदगा अवेदगा अथवा चउब्विहा सब्बजीवा paM0 ta0 - चक्खुदंसणी अचक्रवुवंसणी ओहिदंसणी केवलदसणी अहवा चउब्विहा सव्वजीवा pa0 taM0 संजया असंजया संजयासंजया नोस्ण्ज्यान्नोअस्ण्ज्या। वृ. यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैतानि, नवरं मनोयोगिनः-समनस्का योगत्रयसद्भावेऽपि तस्य प्राधानान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अयोगिनो-निरुद्धयोगाः सिद्धाश्चेति । अवेदकाः-सिद्धादयः । चक्षुषः सामान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्दर्शनं तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुः-स्पर्शनादि तदर्शनवन्तएकेन्द्रियादय इति|स्ण्य्ताः-स्र्व्विर्ताः असंयता-अविरताः संयतासंयता-देशविरताः जयप्रतिषेधवन्तः सिद्धा इति॥ Page #310 -------------------------------------------------------------------------- ________________ स्थानं - 4, - उद्देशकः -4 307 जीवाधिकाराजीवविशेषान् पुरुषभेदान् चतुःसूत्र्याऽऽह मू. (397) चत्तारि पुरिसजाया paM0 taM0 - मित्ते नाममेगे मित्ते मित्ते नाममेगे अमित्ते अमित्ते नाममेगे मित्तेअमित्ते नामेगे मित्ते1, चत्तारिपुरिसजाया paM020 - मिते नाममेगे मित्तरूवे चउमंगो, 4, 2 चत्तारि पुरिसजाया paM0 taM0 - मुत्ते नाममेगे मुत्ते नाममेगे अमुत्ते, 4, 3, चत्तारि पुरिसजाया paM0 taM0 - मुत्ते नाममेगे मुत्तवे 4,4 / / वृ. 'cattArI'tyAdi, स्पष्टा चेयं, नवरं मित्रमिहलोकोपकारित्वात्पुर्मित्र-परलोकोपकारित्वात्सद्गुरुवत्, 'अन्यस्तु मित्रस्नेहवत्त्वादमित्रं परलोकसाधनविध्वंसात्कलत्रादिवत्, अन्यस्त्वमित्रः प्रतिकूलत्वान्मित्रं निर्वेदोत्पादनेन परलोकसाधनोपकारकत्वादविनीतकलत्रादिवच्चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः सङ्गक्लेशहेतुत्वेन दुर्गतिनिमित्तत्वात्, पूर्वापरकालापेक्षया वेदं भावनीयमिति । तथा मित्रमन्तःस्नेहवृत्त्या मित्रस्यैव रूपम्-आकारो बाह्योपचारकरणात् यस्य स मित्ररूप इतिएको, द्वितीयोऽमित्ररूपो बाह्योपचाराभावात् तृतीयः अमित्रः स्नेहवर्जितत्वादिति चतुर्थः prtiitH। तथा मुक्तः-त्यक्तसङ्गो द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत्, द्वितीयोऽमुक्तः साभिष्वङ्गत्वावरकवतू, तृतीयोऽमुक्तोद्रव्यतः भावतस्तुमुक्तोराज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवर्त्तिवत्, चतुर्थोगृहस्थः, कालपेक्षयावेदंश्यमिति |मुक्तोनिर्भिस्स्व्न्ग्ग्त्या मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येको द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् गृहस्थावस्थायां महावीर इव तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवच्चतुर्थो गृहस्थ इति । मू. (398) पंचिंदियतिरिकखजोणिया चउगईया चउआगईया paM0 20 - पंचिंदियतिरिक्खजोणिया पंचिदियतिरिक्खजोणिएसु उववञ्जमाणा नेरइएहिंतो वा तिरिक्खजोणिएहितो वा मणुस्सेहिंतो वा देवेहिंतो वा उववजेजा, से चेवणं से पंचिंदियतिरिक्खजोणिए पंचिंदियतिरिक्खजोणियत्तं विप्पजहमाणे नेरैत्तत्ताए वा जाव देवत्तातेवा उवागच्छेजा, मणुस्स चउगईआ चउगतिता, एवं चेवं म्न्नुस्सावि। वृ.जीवाधिकारिकं पञ्चेन्द्रियतिर्यग्मनुष्यसूत्रद्वयं सुगम, मू. (399) बेइदियाणंजीवाअसमारभमाणस्सचउविहे संजमेकजतिं, taM0 जिब्मामयातो सोक्खातो अववरोवित्तभवति, जिब्भामएणंदुक्क्षणं असंजोगेत्ता भवति, फासमयातो सोक्खातो अववरोवेत्ता भवइएवं चेव 4, बेइंदियाणंजीवा समारभमाणस्स चउविघे असंजमे कज्जति, taM0 -जिम्मामयातो सोक्खाओववरोचित्ताभवति, जिम्मामतेणंदुक्खेणं संजोगिताभवति, फासामयातो सोक्खाओ ववरोवेत्ता भ्वा। .एवंद्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियान्जीवान् असमारभमाणस्य-अव्यापादयतः, जिताया विकारो जिह्वामयं तस्मात् सौख्याद्-सोपलम्भनन्दरूपदव्यपरोपयिता-अभ्रंशयिता, तथ जिह्वामयं-जिह्वेन्द्रियहानिरूपं यद् दुःखं तेनासंयोजयितेति । जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि चैतानि॥ मू. (100) सम्मद्दिहिताणं नेरइयाणंचत्तारि किरियाओ paM0 20-आरंभिता परिग्गहिता मातावत्तिया अपञ्चक्खाणकिरिया, सम्मदिद्विताणमसुरकुमाराणं चत्तारि किरियाओ paM0 तं . For Priv Page #311 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 4/4/400 308 एवं चेव, एवं विगलिंदियवज्रं जाव वेमाणियाणं । वृ. नवरं सम्यग्दृष्टीनां चतस्रः क्रिया मिथ्यात्वक्रियया अभावात्, एवं 'विगलिंदियवज्रं ति, एकद्वित्रिचतुरिन्द्रियाणां पञ्चापि तेषां मिथ्याधटित्वात्, द्वीन्द्रियादीनाञ्च सासादनसम्यकत्वस्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थं सूत्रद्वयं, तच्च सुगमं । मू. (401) चौहिं ठाणेहिं संते गुणे नासेज्जा, taM0- कोहेणं पडिनिसेवेणं अकयन्नुयाए मिच्छत्ताभिनिवेसेणं । चौहिं ठाणेहिं संते गुणे दीवेज्जा तंजहा - अब्भासवत्तितं परच्छंदानुवत्तितं कज्जहेउं कतपडिकतितेति वा । घृ. नवरं सतो - विद्यमानान् गुणान् नाशयेदिव नाशयेत् - अपलपति न मन्यते, क्रोधेन रोषेण तथा प्रतिनिवेशेन-एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनंन जनातीत्यकृतज्ञस्तद्भावस्तत्ता तया मिथ्यात्वभिनिवेशेन बोधविपर्यासेन, उक्तञ्च119 11 "रोसेण पडिनिवेसेण तहय अकयन्नुमिच्छभावेण । संतगुणेनासित्ता भाइ अगुणे असंते वा " इति असतः-अविद्यमानानाम क्वचित्संतेत्ति पाठस्तत्र च सतो- विद्यमानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो- हेवाको वर्णनीयासन्नता वा प्रत्ययो - निमित्तं यत्र दीपने तदभ्यासप्रत्ययं, दृश्यते ह्याभ्यासन्निर्विषयापि निष्फलापि च प्रवृत्तिः, सन्निहितस्य च प्रायेण गुण्णानामेव ग्रहणमिति, तथा परच्छन्दस्य- पराभिप्रायस्यानुवृत्तिः- अनुवर्त्तना यत्र तत्परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहतोः-प्रयोजनननिमित्तंचिकीर्षितकार्यं प्रत्यानुकूल्यकरणायेत्यर्थः, तथा कृते - उपकृते प्रतिकृतंप्रत्युपकारः तद्यस्यास्ति स कृतप्रतिकृतिकः 'इतिवा' कृतप्रत्युपकर्तेतिहेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा एकेनैकस्योपकृतं गुणा वोत्कीर्त्तिताः स तस्यासतोऽपि गुणान् प्रत्युपकारार्थमुत्कीर्त्तयतीत्यर्थः, इतिरुपप्रदर्शने वा विकल्पे । इदञ्च गुणनाशनादि शरीरेण क्रियत इति शरीरस्योत्पत्तिनिर्वृत्तिसूत्राणां दण्डकद्वयं कण्ठ्यं चैतत्, नवरं क्रोधादयः कर्म्मबन्धहेतवः, कर्म्म च शरीरोत्पत्तिकारणमिति कारणकारणे कारणोपचारात् क्रोधादयः शरीरोत्पत्तिनिमित्ततया व्यपदिश्यन्त इति । मू. (402) नेरइयाणं चौहिं ठाणेहिं सरीरुप्पत्ती सिता, तंजहा- कोहेणं माणेणं मायाए लोभेणं, एवं जाव वैमाणियाणं, नेरइयाणं चौहिं ठाणेहिं निव्वत्तिते सरीरे paM0 taM0 - कोहनिव्वत्तिए जाव लोभनिव्यत्तिए, एवं जाव वेमाणियाणं । वृ. 'चौहिं ठाणेहिं सरीरे' त्याद्युक्तं, क्रोधादिजन्यकम्र्म्मनिर्वर्त्तितत्वात् क्रोधादिमिर्निवर्त्तितं शरीरमित्यपदिष्टं, इह चोत्पत्तिरारम्भमात्रं निर्वृत्तिस्तु ष्पत्तिरिति । क्रोधादयः शरीरनिर्वृत्तेः कारणानीत्युक्तं तन्निग्रहास्तु धर्म्मस्येत्याह यू. (403) चत्तारि धम्मदारा पत्रत्ता, तंजहा-खंती मुत्ती अजवे मद्दवे । वृ. 'चत्तारिधम्मेत्यादि, धर्म्मस्य चारित्रलक्षणस्य द्वाराणीव द्वाराणि उपायाः । क्षान्त्यादीनि धर्म्मद्वाराणीत्युक्तं, अथारम्भादीनि नारकत्वादिसाधनकर्म्मणो द्वाराणीति विभागतः । Page #312 -------------------------------------------------------------------------- ________________ स्थानं-4, - उद्देशकः-4 मू. (104) घौहीं ठाणेहिं जीवा नेरतियत्ताए कम्मं पकरेंति, तंजहा-महारंभताते महापरिग्गहयाते पंचिंदियवहेणं कुणिमाहारेणं 1 चौहिं ठाणेहिं जीवातिरिक्खजोणियत्ताए कम्म पगरेति, taM0-माइल्लताते नियडिल्लताते अलियवयणेणं कूडतुलकूडमाणेणं 2 चाहिं ठाणेहिं जीवामणुस्सत्ताते कम्मं पगति, तंजहा-पगतिभद्दताते पगतिविनीययाए सानुक्कोसयाते अमच्छरिताते 3 चौहिं ठाणेहिं जीवा देवाउयत्ताए कम्म पगरेतिं, तंजहासरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिजराए 4 वृ. 'चौहि ठाणेहिं इत्यादिना सूत्रचतुष्टयेनाह-कण्ठ्यञ्चैतत्, नवरं 'नेरइयत्ताएऽत्ति नैरयिकत्वाय नैरयिकतायै नेरयिकतया वा कर्म-आयुष्कादि, नेरइयाउयत्ताएत्तिपाठान्तरे नैरयिकायुष्कतया नैरयिकायुष्करूपं कर्मदलिकमिति, महान्-इच्छापरिमाणेनाकृतमर्यादतया बृहनारम्भः-पृथिव्याधुपमईलक्षणोयस्यसमहारम्भः-चक्रवादिस्तद्भवस्तत्तातयामहारम्भतया एवं महापरिग्रहतयाऽपि, नवरं परिगृह्यत इति परिग्रहो-हिरण्यसुवर्णद्विप- दचतुष्पदादिरिति, 'कुणिम मिति मांसं तदेवाहारोभोजनं तेन, 'माइल्लयाएऽत्ति मायितया माया च मनःकुटिलता, 'नियडिल्लयाएऽति निकृतिमत्तया निकृतिश्च वञ्चनार्थं कायचेष्टाधन्यथकरणलक्षणा अभ्युपचारलक्षणा वा तद्वत्तया, कूटतुलाकूटमानेन यो व्यवहारः स कूटतुलाकूटमान एवोच्यते अतस्तेनेति, प्रकृत्या-स्वभावेन भद्रकता-परानुपतापिता या सा प्रकृतिभद्रकता तया सानुक्रोशतयासदयतया मत्सरिकता-परगुणासहिष्णुता तप्रतिषेधोऽमत्सरिकता तयेति, सरागसंयमेनसकषायचारित्रेण वीत्राग्स्ण्य्मिनामायुस्सो। बन्धाभावात् संयमासंयमो-द्विस्वभाववत्वाद्देशसंयमः बाला इव बाला-मिथ्याशस्तेषां तपःकर्म-तपःक्रिया बालतपःकर्म तेन अकामेन-निर्जरां प्रत्यनभिलाषेण निर्जरा-कर्मनिर्जरणहेतुर्बुभुक्षादिसहनं यत्सा अकामनिर्जरा त्या। अनन्तरं देवोत्पत्ति कारणान्युक्तनि, देवाश्च वाद्यनाट्यादिरतयो भवन्तीति वाद्यादिभेदाभिधानाय स्स्त्त्सूत्री। मू.(405) चउबिहे वझे paM0 taM0-तते वितते घणे झुसिरे 1 चउबिहे नट्टे paM0 taM0अंचिए rimie ArabhaDe misole 2 caubbihe gee paM0 20-ukkhittae pattae मंदए रोविंदए 3 चउब्बिहे मले paM0 20-गंथिमे वेढिमे परिमे संघातिमे4 चउबिहे अलंकारे paM0 20केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे 5 चउबिहे अभिणते paM0 taM0-दिट्ठतिते पांडुसुते सामंतोवातणिते लोगमभावसिते 6 वृ.तत्र वजेत्ति-वाद्यं त्त्र्॥1॥ 'ततं वीणादिकं ज्ञेयं, विततं प्त्थादिक्म्। __घनं तु कांस्यतालादि, वंशादि शुषिरं मतम्" इति, नाट्यगेयाभिनयसूत्राणिसम्प्रदायाभावान्नविवृतानि, मालायांसाधुमाल्यं-पुष्पंतद्रचनापि माल्यं ग्रन्थः-सन्दर्भः सूत्रेण ग्रन्थनं तेन निर्वृत्तं ग्रन्थिमं मालादि, वेष्टनं वेष्टस्तेन निर्वृत्तं वेष्टिमंमुकुटादि, पूरेण-पूरणेन निर्वृत्तं पूरिम-मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरं वा यत्पुष्पैः पूर्यत इति, सङ्घातेन निवृत्तंसातिम-यत्परस्परतः पुष्पनालादिसयातनेनोपजन्यत इति, अलकियते Page #313 -------------------------------------------------------------------------- ________________ 310 भूष्यतेऽनेनेत्यलङ्कारः केशा एवालङ्कारः केशालङ्कारः, एवं सर्वत्र देवाधिकारवत्येव । मू. (406) सणकुमारमाहिंदे सुणं कप्पेसु विमाणा घडवन्ना paM0 taM0-नीला लोहित्ता हालिद्दा सुकिला, महासुक्कसहस्सारेसु णं कप्पेसु देवाणं भवधारणिजा सरीरगा उक्कोसेणं चत्तारि रयणीओ उडं उम्रत्तेणं पन्नत्ता । वृ. 'सणकुमारे' त्यादिका द्विसूत्री सुगमा चेयं, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेषु त्वन्यथा, तदुक्तम् ॥ 1 ॥ "सोहम्मे पंचवन्ना एक्कगहाणी उ जा सहस्सारो । दो दो तुल्ला कप्पा तेण परं पुंडरीयाओ" तत्र भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं- यजन्मतो मरणावधि 'कृतमुष्टिकस्तु रनिः स एव वितताङ्गुलिररनिरिति वचने सत्यपि रनिशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्रसहस्रारयोश्चतुर्हस्ता देवा अन्यत्र त्वन्यथा, यत आह ॥ 1 ॥ "भवण 10 वण 8 जोइस 5 सोहम्मीसाणे सच्च होति रयणीओ । एक्केक्कहाणि सेसे दुदुगे य दुगे चउक्के य वसुंदी एक्का रणी अनुत्तरेसु "त्ति भवधारणीयान्येवं, उत्तरवैक्रियाणि तु लक्षमपि सम्भवन्ति, उत्कृष्टेनैतत्, जघन्यतस्त्वङ्गुलासङ्घयेयभागप्रमाणान्युत्पत्तिकाले भवधारणीयानि भवन्त्युत्तरवैक्रियाणि त्वङ्गुलसङ्घयेयभागप्रमाणानीति । अनन्तरं देववक्तव्यतोक्ता, देवाश्चप्कायतयाऽप्युत्पद्यन्ते इत्युदकगर्भप्रतिपादनाय 'चत्तारी' त्यादि सूत्रद्वयमाह - स्थानाङ्ग सूत्रम् 4/4/405 मू. (407) चत्तारि उदकगब्भा paM0 taM0-उस्सा महिया सीता उसिणा, चत्तारिउदकगब्भा paM0 taM0- हेमगा अब्भसंधडा सीतोसिणा पंचरूविता । वृ. 'दगगब्म 'त्ति दकस्य - उदकस्य गर्भा इव गर्भा दकगर्भाः कालान्तरे जलवर्षणस्य तवस्तत्संसूचका इति तत्त्वमिति, अवश्यायः क्षपाजलं महिका धूमिका शीतान्यात्यन्तिकानि एवमुष्णा- धर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षेणाव्याहताः सन्तः षड्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तम् 119 11 119 11 119 11 "पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः । जलमत्स्येन सहोक्ताः दशधा धातुप्रजनहेतुः (तथा) - " शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम् । सर्व्वं गर्भेषु शंसन्ति, निर्ग्रन्थाः साधुदर्शनाः " (तथा) "सप्तमे 2 मासे, सप्तमे 2'हनि । गर्भाः पाकं नियच्छन्ति, याध्शास्ताध्शं फलम् " माहे उमगा गब्भा, फग्गुणे अव्मसंथडा । सी, तोसिणा उ चित्ते, वतिसाहे पंचरूविता 77 यू. (408) वृ. हिमं तुहिनं तदेव हिमकं तस्यैते हैमका हिमपातरूपा इत्यर्थः, 'अब्म संघड' त्ति अनसंस्थितानि मेधैराकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानांरूपाणां गर्जितविधुञ्जल Page #314 -------------------------------------------------------------------------- ________________ स्थानं-4, - उद्देशकः -4 311 वाताभलक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेव ॥ 1 ॥ पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः स्प्रिवेस्साः। नात्यर्थं मार्गशिरे शीतं पौषेऽतिहिमपातः ॥ 2 ॥ माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाडौ । अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ ॥ 3 ॥ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लबाः स्निग्धाः। परिवेषाश्चासकलाः कपिलस्ताभ्रो रविश्च शुभः ॥ 4 ॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे" इति, तानेव भासभेदेन दर्शयति- 'माहेऽत्यादि श्लोकः । मू. (409) चत्तारिमाणुस्सीगब्भा paM0-इत्थित्ताए पुरिसत्ताए नपुंसगताते बिण्ब्त्ताए। वृ.गर्भाधिकारान्नारीगर्भसूत्रंव्यक्तं, केवलं 'इस्थित्ताएऽत्तिस्त्रीतया बिम्बमिति-गर्भप्रतिबिम्बं गर्भाकृतिरार्तवपरिणामो न तु गर्भ एवेति, उक्त्न्य्च्॥1॥ "अवस्थितं लोहितमङ्गनाया, वातेन गर्भ ब्रुव्तेऽन्भिज्ञ्याः। गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः, श्रुते पुनः केवल एव रक्ते - गर्भंजडा भूतहृतं vadantI"tyAdi, वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह - मू. (410) अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ प्जात्ति। अप्पं ओयं बहुं सुकं, पुरिसो तत्य पजातति । / मू. (411) दोहंपिरत्तसुकाणं, तुल्लभावे न्पुण्सो। इत्थीतीतसमाओगे, बिंबं तत्थ पजायति । / वृ. 'appa'mityAdi, शुक्र-रेतः पुरुषसम्बन्धि ओजआर्त्तवंरक्तं स्त्रीसम्बन्धि यत्र गर्भाशय इति गम्यते इति, तथा स्त्रिया ओजसा समायोगो-वातवशेन तस्थिरीभवनलक्षणः वृ. स्त्रयोजःसमायोगस्तस्मिन् सति बिम्ब 'तत्र' गर्भाशये प्रजायते, अन्यैर्प्य्त्रोक्त्म्॥1॥ "अत एव च शुक्रस्य, बाहुल्याजायते पुमान् । रक्तस्य स्त्री तयोः साम्ये, क्लीबः शुक्रातवे पुनः ॥ 2 ॥ वायुना बहुशो भिन्ने, यथास्वं ब्ल्प्त्य्ता। वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः" इति। गर्भः प्राणिनां जन्मनिशेषः स चोत्पादोऽभिधीयते, उत्पादश्चोत्पादाभिधानपूर्वे प्रपञ्चत इति तत्स्वरूपविशेषप्रतिपादनायाह मू.(412) उप्पायपुव्वस्सणं चत्तारि मूलवत्यू पन्नत्ता 'उपायेऽत्यादि कण्ठ्यं, नवरं उत्पादपूर्व प्रथमं पूर्वाणां तस्य चूला-आचारस्याग्राणीव तद्रूपाणि वस्तूनि-परिच्छेदविशेषा अध्ययनवचूलावस्तूनि । मू. (13) चउबिहे कव्वे paM0 20-गजे पजे कत्थे गे। वृ.उत्पादपूर्वहिकाव्यमितिकाव्यसूत्रंकण्ठ्यंचैतन्त्रवरंकाव्यं-ग्रन्थः, गद्यम्-अच्छन्दोनिबद्धं Page #315 -------------------------------------------------------------------------- ________________ 312 स्थानाग सूत्रम् 4/4/413 शस्त्रपरिज्ञाध्ययनवत्पद्य-छन्दोनिबद्धं विमुक्त्यध्ययनवत्, कथायांसाधुकथ्यं ज्ञाताध्ययनवत्, गेयं-गाम योग्यं, इहगद्यपद्यान्तर्भावेऽपीतरयोः कथागानधर्मविशिष्टतया विशेषोविवक्षित इति। अनन्तरंगेयमुक्तं मू. (14) नेरतिताणं चत्तारि समुग्घाता paM0 20-वेयणासमुग्घाते कसायसमुग्याते मारणंतियसमुग्धाए वेउब्बियसमुग्धाए, एवं वाउकाइयान्न्वि। वृ. तच्च भाषास्वभावत्वात् दण्डमन्थादिक्रमेण लोकैकदेशादि पूरयति, समुद्घातोऽप्येवमेवेति साधम्यात् समुद्घातसूत्रे सुगमे च, नवरं समुद्धननं समुद्घातः-शरीरद्वहिर्जीवप्रदेशप्रक्षेपः, वेदनया समुद्घातः कषायैः समुद्घातो मरणमेवान्तोमरणान्तः तत्र भवो भारणान्तिकः स एव समुद्घातो वैक्रियाय समुद्घातः 2 इति विग्रहा इति । वैक्रियसमुद्घातो हि लब्धिरूप उक्त इति लब्धिप्रस्तावात् विशिष्टश्रुतलब्धिमतकामभिधानाय । मू. (415) अरिहंतो णं अरिहनेमिस्स चत्तारि सया चोद्दसपुचीणमजिनानं जिणसंकासाणं सव्वक्खरसनिवाईणं जिनो इव अवितथवागरमाणाणं उक्कोसिता चउद्दसपुब्बिसंपया हुत्था। वृ. 'अरहओ' इत्यादि सूत्रद्वयी सुगमा, नवरमजिनानामसर्वज्ञत्वात् जिनसंकाशानामविसंवादिवचनत्वाद्यथापृष्टनिर्व्वक्तृत्वाच्च सर्वे अक्षराणाम्-अकारादीनांसन्निपाता-व्यादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां जिनसंकाशत्वे कारणमाह-'जिनो विवेऽत्यादि, 'ukkosiya'ttinAto'dhikAzcaturdazapUrviNo बभूवुः क्दाचिद्पीति। मू. (16) समणस्स णं भगवओ महावीरस्स चत्तारि सया वादीणं सदेवमनुयासुराते परिसाते अपराजियाणं उक्कोसिता वादिसंपया हुत्था । तेच प्रायः कल्पेषु गता इति कल्पसूत्राणि सुगमानि च, मू. (417) हेडिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया पन्नत्ता, तंजहा-सोहम्मे ईसाणे सणंकुमारे माहिंदे, मझिल्ला चत्तारि कप्पा पडिपुत्रचंदंसंठाणसंठिया पन्नत्ता, तंजहा-बंभलोगे लंतते महासुक्के सहस्सारे, उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहा-आणते पाणते आरणे अधुते। पृ. नवरं 'अद्धचंदसंठाणसंठिएऽत्तिपूर्वापरतो मध्यभागे सीमास्द्मावादिति|देव्लोका हि क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्रं व्यक्तं मू. (418) चत्तारि समुद्दा पत्तेयरसा paM0 20-लवणोदे वरुणोदे खीरोदे धुतोदे। वृ. नवरं एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसाः, अतुल्यरसा इत्यर्थः, लवणरसोदकत्वाल्लवणः पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो मनिपातनादिति प्रथमः वारुणी-सुरातया समानंवारुणं वारुणमुदकं यस्मिन् स वारुणोदःचतुर्थः क्षीरवत्तथा घृतवदुदकं यत्र सक्षीरोदः पञ्चमः घृतोदः षष्ठः, कालोदपुष्करोदस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति, उक्त्॥1॥ वारुणिवरखीरवरो घयवर लवणो य होति प्त्तेया। कालो पुक्खरौदही संयममुरमणो य उदगरसा" इति । Page #316 -------------------------------------------------------------------------- ________________ स्थानं 4, - उद्देशकः -4 - 313 अनन्तरं समुद्रा उक्तास्तेषु चावर्त्ता भवन्तीत्यावर्त्तान् ध्यन्तान् कषायांश्च तद्दान्तिकानभिधित्सुः । सूत्रद्वयमाह - सुगमं चैतत् । मू. (419) चत्तारि आवत्ता paM0 taM0- खरावत्ते उन्नतावत्ते गूढावते आमिसावत्ते, एवामेव चत्तारि कसाया paM0 taM0 खरावत्तसमाणे कोहे उन्नत्तावत्तसमाणे माणे गूढावत्तसमाणा माया आमिसावत्तसमाणे लोभ, खरावत्तसमाणं कोहं अनुपविट्टे जीवे कालं करेति नेरइएसु उववज्रति, उन्नत्तावत्तसमाणं माणं एवं चैव गूढावत्तसमाणं मायमेवं चेव आभिसावत्तसमाणं लोभमनुपविट्ठे जीवे कालं करेति नेरइएसु उववज्जेति घृ. नवरं खरो - निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्त्तनमावर्त्तः स च समुद्रादेश्चऋविशेषाणां वेति खरावर्त्तः, उन्नतः उच्छ्रितः स चासावावर्त्तश्चेति उन्नातावर्त्तः, स च पर्वतशिखरारोहणमार्गस्य वातोत्कलिकायावा, गूढश्चासावावर्त्तश्चेति गूढावर्त्तः स च गेन्दुकदवरकस्य दारुग्रन्ध्यादेर्वा आमिषं-मांसादि तदर्थमावर्त्तः शकुनिकादीनामामिषावर्त्त इति, एततसमानता च क्रोधादीनां क्रमेण परापकारकरणदारुणत्वात् पत्रतॄणादिवस्तुन इव मनस उन्नतत्वारोपणात् अत्यन्तदुर्लक्ष्यस्वरूपत्वात् अनर्थशतसम्पातसङ्कुलेऽप्यवपतनकारणत्वाच्चेति, इयञ्चोपमा प्रकर्षवतांकोपादीनामिति तत्फलमाह 'खरावत्तेत्यादि, अशुभपरिणामस्याशुभकर्मबन्धनमित्ततया दुर्गतिनिमित्तत्वादुच्यते 'नेरइएसु उववज्जइ' त्ति । / मू. (420) अनुराहानक्खत्ते चउत्तारे paM0 पुव्वासाढे एवं चैव उत्तरासाठे एवं चेव वृ. नारका अनन्तरमुक्तास्तैश्च वैक्रियादिना समानधर्माणी देवा इति तद्विशेषभूतनक्षत्रदेवानां चतुःस्थानकं विवक्षुः अनुराहेत्यादि सूत्रत्रयमाह- कण्ठ्यःञ्चैतदिति । देवत्वादिभेदश्च जीवानां कर्मपुद्गलचयादिकृत इति तत्प्रतिपादनायाह- मू. (421) जीवाणं चउठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिसु वा चिणंति वा चिणिस्संति वा, नेरतियनिव्यत्तिते तिरिक्खजोणितनिवत्तिते मणुस्स0 देवनिव्वत्तिते, एवं उवचिणिंसु वा उवचिणति वा उवचिणिस्संति वा, एवं चिय उवचियं बंध उदीर वेत तह निज्जरेचेव । वृ. 'जीवाण' मित्यादि सूत्रषट्कं व्याख्यातं प्राक् तथापि किञ्चिल्लिख्यते, 'जीवाणं' ति शब्दो वाक्यालङ्कारार्थः, चतुर्भिः स्थानकैः -नारकत्वादिभिः पर्यायेनिर्विर्त्तिताः- कर्म्मपरिणाम नीतास्तथाविधाशुभपरिणामवशाद्बद्धास्ते चतुःस्थाननिर्वर्त्तितास्तान् पुद्गलान्, कथं निर्वर्त्तितानित्याह- पापकर्म्मतया - अशुभस्वरूपज्ञानवरणादिरूपत्वेन, 'चिर्णिसु' त्ति तथाविधापरकर्म्मपुद्गलैश्चितवन्तः- पापप्रकृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्तः 'नेरइय- निव्वत्तिए ऽत्ति नैरयिकेण सता निर्वर्त्तिता इति विग्रहः, एवं सर्वत्र, तथा - 'एवं uvacirNisu'tti चयसूत्राभिलापेनोपचयसूत्रं वाच्यं उवचिर्णिसुत्ति- उपचितवन्त; पौनःपुन्येन 'एव 'मिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च एवं बन्धौदीरे' त्यादिवक्तव्ये यच्चयोपचयहग्रहणं तत्स्थानान्तरप्रसिद्धगाथोत्तरार्द्धानुवृत्तिवशादिति, तत्र 'baMdha'tti बंधिसुं 3 श्लथबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्तः 3, 'उदीर' त्ति उदीरिसुं 3 उदयप्राप्ते दलिके अनुदि - तांस्तान् आकृष्य करणेन वेदितवन्तः 3, 'veya'tti वेदिंसु 3 प्रतिसमयं स्वेन रसविपाकेनानुभूतवन्तः 3 तह निजरा चेव' त्ति निजरिंसु 3 कार्त्स्न्येनानुसमय Page #317 -------------------------------------------------------------------------- ________________ 314 स्थानाङ्ग सूत्रम् 4/4/421 मशेषतद्विपाकहान्या परिशातितवन्तः 3 इति । मू. (22) चौपदेसिया खंधा अनंता पन्नत्ता चौपदेसोगाढा पोग्गला अनंता चउसमयद्वितीया पोग्गला अनंता चउगुणकालगा पोग्गला अनंता जाव चउगुणलुक्खा पोग्गला अनंता प्न्त्ता। वृ. पुद्गलाधिकारात् पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह-'चउप्पएसे त्यादि सुगममिति स्थानं-4 उद्देशकः 4 - समाप्तः स्थानं-4 समाप्तम् मुनि दीपरलसागरेणं संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानागसूत्रस्य चतुर्यस्थानटीका प्रिस्माता। (स्थान-5) वृ.व्याख्यातंचतुर्थमध्ययनं, साम्प्रतंसद्ध्याक्रमसम्बद्धमेवपञ्चस्थानकाख्यंपञ्चममध्ययनं व्याख्यायते, अस्य चायं विशेषाभिसम्बन्धः-इहानन्तराध्ययने जीवाजीवतद्धमाख्याः पदार्थाश्चतुःस्थानकावतारणेनाभिहिताः, इह तु त एव पञ्चस्थानकावतारणेनाभिधीयन्ते । ___ -स्थान-5 उद्देशकः1:इत्येनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोद्देशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवत् द्रष्टव्यः, तस्य चेदमादिसूत्रम् मू. (423) पंच महव्यया paM0 taM0-सव्वातो पाणातिवायाओ बेरमणं । / जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वता paM020-थूलातो पाणाइवायातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिनादाणातो वेरमणं सदारसंतोसे इच्छाप्रिमान्ने॥ वृ.अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः इह तु स एवजीवानामुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या संहितादिक्रमेण, सचक्षुन्न एव, नवरंपञ्चेति सङ्घयान्तरव्यवच्छेदः, तेन न चत्वारि, प्रथमपश्चिमतीर्थयोः पञ्चानामेव भावात्, महान्ति-बृहन्ति तानिच तानि व्रतानिच-नियमामहाव्रतानि, महत्त्वंचैषां सर्वजीवादिविषयत्वेन महाविषयत्वात्, उक्तश्च ॥ 1 ॥ "पढममि सव्वजीवा बीएचरमे अस्व्व्द्व्वाई। सेसा महव्वया खलु तदेकदेसेण दव्वाणंइति, तथा यावजीवंत्रिविधंत्रिवधेनेतिप्रत्याख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतो वागुणिनोव्रतानि महव्रतानीति, पुंल्लिङ्गनिर्देशस्तुप्राकृतत्वादिति, प्रज्ञप्तानि-तथाविधशिष्यापेक्षया प्ररूपितानि महावीरेणाणाद्यतीर्थकरेण च न शेषैरिति, एतत्किल सुधर्मस्वामी जम्बूस्वामिन -प्रतिपादयामास, तद्यथा सर्वस्मात्-निरवशेषातत्रसस्थावरसूक्ष्मबादरभेदभिन्नात्कृतकारितानुमतिभेदाचेत्यर्थः, अथवाद्रव्यतः षड्जीवनिकायविषयात् क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो रागद्वेषसमुत्थान्च, नतुपरिस्थूरादेवेति भावः,प्राणानां-इन्द्रियोच्छ्वासायुरादीनामतिपातः-प्राणिनः सकाशाद्विभ्रंशः Page #318 -------------------------------------------------------------------------- ________________ स्थानं 5, उद्देशक: -1 * * 315 प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्त्तनमिति, तथा सर्वस्मात् - सद्भावप्रतिषेधा 1 सद्भावोद्भावन 2 अर्थान्तरोक्ति 3 गर्हाभेदात् 4 कृतादिभेदाच्च अथवा द्रव्यतः सर्वधर्म्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात् कालतोऽतीतादे रात्र्यादिवर्त्तिनो वा भावतः कषायनोकषायादिप्रभवात् मृषा-अलीकं वदनं वादो मृषावादः तस्माद्विरमणं - विरतिरिति, तथा सर्वस्मात् कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् क्षेत्रतो ग्रामनगरराण्यादिसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो रागद्वेषमोहसमुत्थात् अदत्तंस्वामिना अवितीर्णं तस्याऽऽदानं-ग्रहणमदत्तादानं तस्माद्विरमणमिति, तथा सर्वस्मात् कृतकारितानुमति भेदादथवा द्रव्यतो दिव्यमानुषतैरश्चभेदात् रूपरूपसहगतभेदाद्वा तत्र रूपाणि-निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूपसहगतानि तु-सजीवानि भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिसमुत्थाद्वा भावतो रागद्वेषप्रभवात् मिथुनं स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरमणमिति, तथा सर्वस्मात् कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादे रात्र्यादिभवाद्वा भावतो रगद्वेषविषयात् परिगृह्यते आदीयते परिग्रहणं वा परिग्रहः तस्माद्विरमणमिति । / व्रतप्रस्तावात् 'पञ्चाणुव्वए' त्याद्यणुव्रतसूत्रं, स्फुटं चेदं, किन्तु अणूनि -लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च-" सव्वगयं सम्मत्तं सुए चरिते न पजवा सब्वे । देसविर पडुच्चा दोहवि पड- सेहणं कुज्जा" इति 119 11 अथवा अनु-महाव्रतकथनस्य पश्चात्तदप्रतिपत्तौ यानि व्रतानि कथ्यन्ते तान्यनुव्रतानि, उक्तं च "जैधम्मस्स' समत्थेजुज्जइ तद्देसणंपि साहूणं । तदहिगदोसनिवित्तीफलंति कायानुकंपट्टा " इति अथवा सर्वविरतापेक्षया अणोः - लघोर्गुणिनी व्रतान्यणुव्रतानीति, स्थूला-द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्रसिद्धेः, स्थूलविषयत्वात् स्थूलः तस्मात् प्राणातिपातात् । तथा स्थूलः- परिस्थूल-वस्तुविषयोऽतिदुष्टविवक्षासमुद्भावास्तस्मात् मृषावादात् तथा परिस्थूरवस्तुविषयं चीर्या रोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं तस्माददत्तादानात् तथा स्वदारसन्तोष- आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्यं, तथा इच्छायाः धनादिविषयाभिलाषस्य परिमाणं-नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः ॥ इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थं पंचवन्नेत्यादित्रयोदशसूत्रीमाह मू. (424) पंचवन्ना paM0 taM0 - किण्हा नीला लोहिता हालिद्दा सुकिल्ला 1, पंच रसा paM0 taM0 - तित्ता जाव मधुरा 2, पंच कामगुणा paM0 taM0- सद्दा रूवा गंधा रसा फासा 3, पंचहिं ठाणेहिं जीवा सज्जति taM0 सद्देहिं जाव फासेहिं 4, एवं रांति 5 मुच्छंति 6 गिज्झति 7, अजोववज्रंति 8, 119 11 Page #319 -------------------------------------------------------------------------- ________________ 316 स्थानाम सूत्रम् 5/1/424 पंचहिं ठाणेहिं जीवा विनिघायमावांति, taM0-सद्देहिं जाव फासेहिं 9 पंच ठाणाअपरिनाताजीवाणं ahitAteasubhAteakhamAteanissetAteanAnugAmitattAte भवंति,taM0-सहाजावफासा 10 पंच ठाणासुपरिन्नाताजीवाणहितातेसुभातेजाव आनुगामियत्ताए भवंति, taM0-सदा जाव फासा 11, पंच ठाणा अपरित्राता जीवाणं दुग्गतिगमणा भवंति taM0सदा जाव फासा 12, पंच ठाणा परिनाया जीवाणं सुग्गमतिगमणाए भवंति taM0-सदा जाव फासा 13/ मू. (125) पंचहिं ठाणेहिं जीवा दोग्गति गच्छंति, taM0-पाणातिवातेणंजाव परिग्गहेणं, पंचहि ठाणेहिं जीवा सोगतिं गच्छतिं, taM0-पाणातिवातवेरमणेणं जाव प्रिग्घ्वेर्म्न्नेन्न्ण्। वृ.प्रकटा चेयं, नवरंपञ्च वर्णाः 1 पञ्चैव रसास्तदन्येषांसांयोगिकत्वेनाविवक्षितत्वादिति 2, kAmaguNa'ttikAmasyamadanAbhilASasya अभिलाषमात्रस्यवासम्पादकागुणा-धाः पुद्गदलानां, काम्यन्त इति कामाः तेच ते गुणाश्चेति वा कामगुणा iti3| 'पंचहिं ठाणेहिं ति पञ्चसुपञ्चभिर्वा (इन्द्रियैः) स्थानषु-रागाद्याश्रयेषुतैर्वा सह सज्यन्तेसङ्गसम्बन्धंकुर्वन्तीति 4, eva'mitipaJcasvevasthAneSurajyante-सङ्गकारणंरागंयान्तीति5मूर्च्छन्तितद्दोषानवलोकनेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवन्तो वा भवन्तीति 6, गृध्यन्ति-प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याकालावन्तो भवन्तीति 7, अध्युपपद्यन्तेतदेकचित्ता भवन्तीतितदर्जनायवाऽऽधिक्येनोपपद्यन्ते उपपन्ना घटमाना भवन्तीति 8, विनिघातमरणं मृगादिवत् संसारं वाऽऽपद्यन्ते-प्राप्नुवन्तीति, आह्च्॥1॥ "रक्तः शब्दे हरिणः स्पर्श नागोरसे च वारिच्र्ः। कृपणपतङ्गो रूपे भुजगो गन्धे ननु विन्स्स्त्त्ः॥ ॥ 2 ॥ पञ्चसु रक्ताः पञ्च विनष्टा य्त्रागृहीत्प्र्मार्थाः। एकः पञ्चसु रक्तः प्रयाति भस्मान्ततां मूद्ध्ः॥ इति । 'aparinAya'ttiaparijJayA स्वरूपतोऽपरिज्ञातानि-अनवगतानि अप्रत्याख्यानपरिज्ञया वा प्रत्याख्यातानि अहिताय-अपायाय अशुभाय-अपुण्यबन्धाय असुखाय व अक्षमायानुचितत्वाय असमर्थत्वाय वा अनिःश्रेयसाय-अकल्याणायामोक्षाय वा यदुपकारि सत्कालान्तरमनुयाति तदनुगामिकंतप्रतिषेधोऽननुगामिकतद्मावस्तत्त्वंतस्मैअननुगामिकत्वाय भवन्ति 10द्वितीयं विपर्ययसूत्र 11,उत्तरसूत्रद्वयेन तु एतदेवाहितहितादि व्यञ्जितमस्ति, दुर्गतिगमनायनारकादिभवप्राप्तये सुगतिगमनाय-सिद्धयादिप्राप्तये इति 12-13 / दुर्गतिसुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति। इह संवरतपसीमोक्षहेतू, तत्रानन्तरमाश्रवनिरोधलक्षणःसंवरौक्तोऽधुना तपोभेदात्मिकाः प्रतिमा आह मू. (426) पंचपडिमातो paM0 taM0-भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा महत्तरपडिमा वृ. 'पंचे' त्यादि व्यक्तं, नवरं भद्रा 1 महाभद्रा 2 सर्वतोभद्रा 3 द्वि 1 चतु 2 दशभि 3 दिनैः क्रमेण भवन्तीत्युक्तंप्राग, सुभद्रा त्वष्टत्वान लिखिता, सर्वतोभद्रातुप्रकारान्तरेणाप्युच्यते, द्विधेयं-शुद्रिका महती घ, तत्राधा चतुर्थादिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा Page #320 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-1 317 भवति, अस्याश्च स्फात्नोपाय्गाथा॥1॥ "एगाई पंचते ठविउं मज्झंतु आइम्नुप्ण्ति। उचियकमेण य सेसे जाण लहुं सव्वओभई" इति पारणकादिनानि तु पञ्चविंशतिरिति, स्थापना, महती तु चतुर्थादिना षोडशावसानेन पत्रवत्यधिकदिनशतमानेन भवति, अस्या अपि स्थाप्नोपाय्गाथा॥1॥ "एगाई सत्तंते ठविउं मझंच आदिम्नुप्ण्ति। उचियकमेण य सेसे जाण महं सबओभई" इति, पारणकदिनान्येकोनपञ्चाशदिति, स्थापना, भद्रोत्तरप्रतिमा द्विधा-क्षुल्लिका महतीच, तत्र आद्या द्वादशादिना विंशान्तेन पञ्चसप्ततक्यधिकदिनशतप्रमाणेन तपसा भवति, अस्याः स्थाप्नोपाय्गाथा॥1॥ "पंचाई य नवंते ठविउं मझं तु आदिम्नुप्ण्ति। उचियकमेण य सेसे जाणह भद्दोत्तरं खुडं " इति पारणकदिनानि पञ्चविंशतिरिति, महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिकदिशनतत्रयमानेन तपसा भवति, तत्र च गाथा-- ॥ 1 ॥ पंचादिगारसंते ठविउं मन्झंतु आइमनुपंति । उचियकमेण य सेसे महई भद्दोत्तरं जाण" इति पारणकदिनान्येकोनपञ्चशदिति 3 / उक्तः कर्मणां निर्जरणहेतुस्तपोविशेषः, अधुना तेषामेवानुपादानहेतोः संयमस्य विषयभूतानोकेन्द्रियजीवानाह मू. (427) पंच थावरकाया paM0 20-इंदे थावरकाए बंभे थावरकाए सिप्पे थावरकाए संमती थावरकाए पाजावच्चे थावरकाए पंच थावरकायाधिपती paM0 20-इंदे थावरकाताधिपती जाव पातावच्चे थावरकाताधिपती वृ. पंचेऽत्यादि, स्थावरनामकर्मोदयात्स्थावराः-पृथिव्यादयः तेषांकाया-राशयःस्थावरो वा कायः-शरीरं येषां ते स्थावरकायाः, इन्द्रसम्बन्धित्वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्मशिल्पसम्मतिप्राजापत्या अपि अकायादित्वेन वाच्या इति । एतन्नायकानाह - _ 'पंचेदियेऽत्यादि, स्थावरकायानां-पृथिव्यादीनामित सम्भाव्यन्तेऽधिपतयो-नायका दिशामिवेन्द्राग्न्यादयोनक्षत्राणामिवाश्वियमदहनादयोदक्षिणेतरलोकार्द्धयोरिव शक्रेशानाविति स्थावरकायाधिपतय इति । एते चावधिमन्त इत्यवधिस्वरूपमाह मू. (28)पंचहिं ठाणेहिं ओहिदसणे समुप्पजिउकामेवितप्पढमयाते खंभातेज्जा, taM0अप्पभूतं वा पुढविपासित्ता तप्पढमयाते खंभातेजा, कुंटुपरासिभूतंवा पुढविं पासित्ता तप्पढमयाते खंभातेजा, महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते खंभातेजा, देवं वा महडियं जाव महेसक्खं पासित्तातप्पढमताते खंभातेजापुरेसुवा पोराणाईमहतिमहालतानिमहानिहाणाई पहीणसामिताति पहीणसेउयाति पहीणगुत्तागाराई उच्छिन्नसामियाई उच्छिसनन्नसेउयाई उच्छिन्नगुत्तागाराई जाइं इमाइं गामागरनगरखेडकब्बदडोणमुहपट्टणासमसंबाहसग्निवेसेसु Page #321 -------------------------------------------------------------------------- ________________ 318 स्थानासूत्रम् 5/1/428 सिंघाडगतिगचउकचघरचउम्मुहमहापहपहेसु नगरनिद्धमणेसु सुसाणसुत्रागारगिरिकंदरसन्तिसेलोवट्ठावणभवनगिहेसु संनिक्खित्ताई चिट्ठति ताईवा पासित्ता तप्पढमताते खंभातेजा, इचेहिं पंचहि ठाणेहिं ओहिदसणे समुप्पजिउकामेतप्पढमताते खंभाएजा पंचहि ठाणेहिं केवलवरनाणदसणे समुप्पजिउकामेतप्पढमतातेनोखंभातेजा, taM0-अप्पभूतं वा पुढविंपासित्ता तप्पढमताते नो खंभेजा, सेसं तहेव जाव भवनगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमयाते नो खंभातेजा, सेसं तहेव, इच्चेतेहिं पंचहिं ठाणेहिंजाव नो ख्ण्भातेजा। वृ. 'paMcahI'tyAdi व्यक्तं,नवरंअवधिना दर्शन-अवलोकनमानामुत्पत्तुकाम-भवितुकामं तप्रथमतायां-अवधिदर्शनोत्पादप्रथमसमये 'khaMbhAeja'tti स्कम्नीयात् क्षुभ्येत, चलतीत्यर्थः, अवधिदर्शने वा समुत्पत्तुकामेसतिअवधिमानिति गम्यतेक्षुभ्ये अल्पभूतां-स्तोकसत्त्वांपृथिवीं दृष्ट्वा, वाशब्दा विकल्पार्थाः, अनेकसत्त्वव्याकुला भूरिति सम्भावनावान् अकस्मादल्पसत्त्वभूदर्शनात् AH किमेतदेवमित्येवं क्षुम्येदेव अक्षीणमोहनीयत्वादिति भावः, अथवा भूतशब्दस्य प्रकृत्यर्थत्वादल्पभूता-अल्पा, पूर्वं हि तस्य बह्वी पृथ्वीति सम्भावनाऽऽसीदिति 1, तथाऽत्यन्तप्रचुरत्वात्कुन्थूनां कुन्थुराशिभूतां-कुन्धुराशित्वप्राप्तां पृथिवीं दृष्ट्वा अत्यन्तविस्मदयाभ्यामिति 2, तथा 'mahaimahAlaya'ti महातिमहत् महोरगशरीरं-महाऽहितनुंबाह्यद्वीपवर्तियोजनसहप्रमाणं ट्वा विस्मयाद् भयाद्वा 3, तथा देवं महर्द्धिकं महाद्युतिकं महानुभागं महाबलं महासौख्यं दृष्ट्या विस्मयादिति 4, तथा 'पुरेसु वत्ति नगराधेकदेशभूतानि प्राकारावृतानि पुराणीति प्रसिद्धं तेषु पुराणानि-चिरन्तनानिओरालाइंक्वचित्पाठः तत्रमनोहराणीत्यर्थः 'महैमहालयाईतिविस्तीर्णत्वेन महानिधानानीति-महामूल्यरत्नादिमत्त्वेन, प्रहीणाः स्वामिनोयेषांतानितथा, तथापहीणाः सेकारःसेचकास्तेष्वे- वोपर्युपरि धनप्रक्षेपकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवःतदभिज्ञानभूताः पालयस्तन्मार्गा वाऽतिचिरन्तनतया प्रतिजागरकाभावेन च येषां तानि प्रहीणसेतुकानि, किंबहुना?, निधायकानां यानि गोत्रागाराणि-कुलगृहाणि तान्यपि प्रहीणानि येषां अथवा तेषामेव गोत्राणि-नामान्याकाराश्च-आकृतयस्तेपहीणांयेषातानि प्रहीणगोत्रागाराणिनहीणगोत्राकारणाणि वा, एवमुच्छिन्नस्वामिकादीन्यपि, नवरमिहप्रहीणा:-किंचित्सत्तावन्तःउच्छिन्ना-निनष्टसत्ताकाः, यानीमानि-अनन्तरोक्तविशेषणानि तथा ग्रामादिषुयानि, तत्रकरादिगम्योग्रामः,आगत्य कुर्वन्ति यत्रसआकरो-लोहाद्युत्पत्तिभूमिरिति, नास्मिन् करोऽस्तीतिनकर, धूलीप्राकारोपेतं खेट, कुनगरं कर्बर्ट, सर्वतोऽर्द्धयोजनात् परेण स्थितग्राम मडम्ब यस्य जलस्थलपथावुभावपि तद् द्रोणमुखं यत्रजलपथस्थलपथयोरन्यतरेणपर्याहारप्रवेशस्तत्पत्तनंतीर्थस्थानमाश्रमः यत्रपर्वतनितम्बादिदुर्गे परचक्रभयेन रक्षार्थ धान्यादीनि संवहन्तिस संवाहः, यत्र प्रभूताना भाण्डानां प्रवेशः स संनिवेशः, तथा नाटकं-त्रिकोणं रध्यान्तरं स्थापना त्रिक-यत्ररथ्यानांत्रयं मिलतिचत्वरं-रथ्याष्टकमध्यं चतुष्कं यत्ररथ्याचतुष्टयं चतुर्मुखं देवकुलादि महापथो-राजमार्गः पथो-रय्यामात्र, एवंभूतेषु वा स्थानेषु, नगरनिर्द्धमनेषु-तक्षालेषु, तथा अगारशब्दसम्बन्धात् श्मशानागारं-पितृवनगृहंशून्यगारं-प्रतीतंतथागृहशब्दसम्बन्धातगिरिगृहं Page #322 -------------------------------------------------------------------------- ________________ स्थानं - 5, उद्देशक: - 1 * 319 पर्वतोपरि गृहं कन्दरगृहं गिरिगुहा गिरिकन्दरं वा शान्तिगृहं यत्र राज्ञां शान्तिकर्म-होमादि क्रियते शैलगृहं पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृहं आस्थानमण्डपोऽथवा शैलोपस्थानगृहं पाषाणमण्डपः भवनगृहं यत्र कुटुम्बिनो वास्तव्या भवन्तीति, अथवा शान्त्यादिविशेषितानि भवनानि गृहाणि च, तत्र भवनं चतुःशालादि गृहं तु-अपवरकादिमात्रं ते, सन्निक्षिप्तानि त्यस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयाल्लोभाद्वेति, 'इच्चेएही' त्यादि निगमनमिति । केवलज्ञानदर्शनं तु न स्कम्नीयात् केवली वा याथाल्येन वस्तुदर्शनात् क्षीणोहनीयत्वेन भयविस्मयलोभाद्यभावेन अतिगम्भीरत्वाच्चेति, अत आह- 'पंचही 'त्यादि सुगममिति । तथा नारकादिशरीराणि बीभत्सान्युदाराणि च दृष्ट्वाऽपि न केवलदर्शनं स्कभ्नातीति शरीरप्ररूपणाय 'neraiyANa'mityAdi सूत्रप्रपञ्चः मू. (429) नेरइयाणं सरीरगा पंचवन्ना पंचरसा paM0 taM0 किण्हा जाव सुकिल्ला, तित्ता जाव मधुरा, एवं निरंतरं जाव वेमाणियाणं । पंच सरीरगा paM0 taM0- ओरलिते वेउव्विते आहारते तेयते कम्मते, ओरालितसरीरे पंचवने पंचरसे paM0 taM0 किण्हे जाव सुक्किल्ले तित्ते जाव महुरे, एवं जाव कम्मगसरीरे, सव्वेविणं बादरबोंदिधरा कलेवरा पंचवत्रा पंचरसा दुगंधा अट्ठफासा । वृ. गतार्थश्चायं, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां शरीराणां निश्चयनयात्, व्यवहारतस्तु एकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैवेति, 'जाव sukilla'tti किण्हा नीला लोहिता हालिद्दा सुकिल्ला 'जाव महुर' त्ति तित्ता कडुया कसाया अंबिला महुरा 'जाव वेमाणियाणं' ति चतुर्विंशतिदण्डकसूत्रम् । 'सरीर' त्ति उत्पत्तिसमयादारभ्य प्रतिक्षणमेव शीर्यत इति शरीरं, 'orAliya'tti उदारं- प्रधानं उदारमेवइअउदारिकं, प्रधानता चास्य तीर्थकरादिशरीरापेक्षया, न हि ततोऽन्यत् प्रधानतरमस्ति, प्राकृतत्वेन च ओरालियंति 1, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजन सहस्त्रप्रमाणत्वादस्य अन्यस्य चावस्थितस्यैवमसम्भवात्, उक्तञ्च - "जोयणसहस्समहियं ओहे एगिंदिए तरुगणेसु । ॥ 1 ॥ मच्छजुयले सहस्सं उरेसु य गब्मजाएसु " इति वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात्, तदेव ओरालिकं 2, अथवा उरलमल्पप्रदेशोपचितत्वादूबृहत्त्वाच्च भिण्डवदिति तदेव ओरालिकं निपातनात् 3, थवा ओरालंमांसास्थिस्नाय्वाद्यवबद्धं तदेव ओरालिकमिति 4, उक्तञ्च 119 11 " तत्थोदार 1 मुरालं 2 उरलं 3 ओरालमहव 4 विज्ञेयं । ओदारियंति पढमं पडुच्च तित्थेसरसीरं भन्नैय तहोरालं वित्थरवंतं वणस्सई पप्प । पगईए नत्थि अनं एद्दमत्तं विसालंति उरलं थेवपएसोवचियंपि महल्लगं जहा भिंडं । मंसहिहारुबद्धं ओरालं समयपरिभासा इति । 119 11 'veubviya'tti विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, उक्तं ca"vivihA व विसिट्ठा वा किरिया विक्किरिय तीए जं भवं तमिह । वेडव्वियं तयं पुण नारगदेवाण पगईए "इति, ॥ 2 ॥ ॥ 3 ॥ Page #323 -------------------------------------------------------------------------- ________________ 320 स्थानाङ्ग सूत्रम् 5/1/429 विविधं विशिष्टं वाकुर्वन्ति तदिति, वैकुर्विकमितिवा, आहारएऽत्ति तथाविधकार्योत्पत्ती चतुर्दशपूर्वविदा योगबलेनाहियत इत्याहारकं, उक्त्ण्च्॥1॥ "कजंमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्य आहरिजइ भणंति आहारगं तं तु" कार्याणि चामूनि॥1॥ "पाणिदयरिद्धि संदरिसणत्यमत्योवगहणहेउं वा। संसयवोच्छेयत्त्थं गणणं जिनपायमूलम्मि" कार्यसमाप्ती पुनर्मुच्यते याचितोपकरणवदिति, 'तेयएऽत्ति तेजसो भावस्तैजसं उष्मादिलिङ्गसिद्धं, उक्त्ण्च्॥1॥ "सव्वस्स उम्हसिद्धं र्सादिआहार्पाग्ज्ञ्न्ग्ण्च्। तेयगलद्धिनिमित्तं च तेयग होइ नायव्वं " इति * 'कम्मएऽत्ति कर्मणो विकारः कार्मणं, सकलशरीरकारणमिति, उक्त्ण्च्॥1॥ "कम्मविगारो कम्मणमट्टविहविचित्तकम्मनिप्पन्न । सव्वेसि सरीराणं कारणभूयं मुनेयव्वं " इति औदारिकादिक्रमश्च यथोत्तरं सूक्ष्मत्वात् प्रदेशबाहुल्याचेति । तथा सर्वाण्यपि बादरबोन्दिधराणि-पर्याप्तकत्वेन स्थूराकारधारिणि कलेवराणि-शरीराणि मनुष्यादीनां पञ्चादिवर्णादीन्यवयवभेदेनेति, अक्षिगोलकादिषु तथैवोपलब्धेः, 'दो gaMdha'tti सुरभिदुरभिभेदात्, 'अट्ठ phAsa'tti कठिनमूदुशीतोष्णगुरुलघुस्निग्धरूक्षभेदादिति, अबादरबोन्दिधराणि तु न नियतवर्णादिव्यपदेशयानि, अपर्याप्तत्वेनावयवविभागाभावादिति, अनन्तरंशरीराणिप्ररूपितानीति शरीरिविशेषगतान् धर्मविशेषान् पंचहिं ठाणेहीत्यादिनाऽऽर्जवसूत्रान्तेन ग्रन्धेन दर्शयति मू.(430) पंचहिं ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, taM0-दुआइखं दुविभजं दुपस्सं दुतितिक्खं दुरनुचरं । पंचहिं ठाणेहि मज्झिमगाणं जिणाणं सुगमं भवति, taM0सुआतिक्खं सुविभङ्गं सुपस्सं सुतितिक्खं सुपनुचरं । पंच ठाणाइं समणेणं भगवता महावीरेणं समणाणं निग्गंथाणं निचंवन्निताई निचं कित्तिताइंनिच्छंबुतिताइं निचंपसत्थाई निचमब्मणुनाताई भवंति, taM0-खंती मुत्ती अज्जवे मद्दवे लाघवे, पंच ठाणाई समणेणं भगवता महावीरेणं जाव अब्मणुनायाइं भवंति, taM0-सचे संजमे तवे चिताते बंभचेरवासे, पंच ठाणाई समणाणं जाव अब्मणुनायाई भवंति, taM0-उक्खित्तचरते निक्खित्तचरते अंतचरते पंतचरते लूहचरते, पंच ठाणाइंसमणाणं जाव अब्भुणुनायाई भवंति, taM0-अन्नातचरते अन्नैलायचरे मोनचरे संसहकप्पिते तजातसंसट्ठकप्पिते, पंच ठाणाई जाव अब्भणुनाताई भवंति, taM0-उवनिहिते सुद्धेसणिते संखादत्तिते दिहलाभिते पुट्ठलाभिते, पंच ठाणाइंजाव अब्मणुनाताई भवति, taM0-आयंबिलिते निबियते पुरमहिते परिमिते पिंडवाविते भिन्नपिंडवाविते, पंच ठाणाई0 अब्मणुनायाइं भवंति, taM0-अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे, पंच ठाणाइं0 अब्मणुनायाइं भवंति, taM0-अरसजीवी विरसजीवी अंतजीवी पंतजीवीलूहजीवी, पंच ठाणाई0 भवंति, taM0-ठाणातिते उमडुआसणिएपडिमहाती Page #324 -------------------------------------------------------------------------- ________________ 321 स्थानं-5, - उद्देशकः-1 वीरासणिए नेसजिए, पंच ठाणाई0 भवंति, taM0-दंडायतिते लगंडसाती आतावते अवाउडते अक्ण्द्दूय्ते। घृ.सुगमश्चार्य, नवरंपञ्चसुस्थानकेषु-आख्यानादिक्रियाविशेषलक्षणेषुपुरिमा-भरतैरावतेषु चतुर्विंशतेरादिमास्ते च पश्चिमकाश्च-चरमाः पुरिमपश्चिमकास्तेषां जिनानां-अर्हतां 'दुग्गमति दुःखेन गम्यत इति दुर्गम भावसाधनोऽयं कृच्छ्रवृत्तिरित्यर्थः तद्भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथे' त्यादि, इह चाख्यानं विभजनं दर्शनं तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृच्छ्रवृत्तीन्येवोच्यन्ते इति कृच्छ्रवृत्तियोतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्यानादीनि विचित्रत्वाच्छब्दप्रवृत्तेराह, 'duAikkha'mityAdi, तत्र दुराख्येयं-कृच्छ्राख्येयं वस्तुतत्त्वं, विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेरित्येवमाख्याने कृच्छ्रवृत्तिरुक्ता, एवं विभजनादिष्वपिभावनीया, तथा-व्याख्यातेऽपितत्र दुर्विभजं-कष्टविभजनीयं, ऋजुजडत्वादेरेव तद्भावति दुःशङ्कशिष्याणांवस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यं दुःशका विभावना कर्तुं तस्येत्यर्थः, तथा 'duSpassaM'tiduHkhena दर्श्यते इतिदुर्दर्श, उपपत्तिभिर्दुःशकंशिष्याणा प्रतीतावारोपयितुं तत्त्वमिति भावः, 'दुत्तितिक्खंति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्षं-परीषहादि दुःशक परीषहादिकमुत्पन्नं तितिक्षयितुं, शिष्यं तत्प्रति क्षमां कारयितुमिति भाव इति, 'duranucaraM'ti दुःखेनानुचर्यत-अनुष्ठीयत इति दुरनुचरमन्तभूतकारितार्थत्वेन दुःशकमनुष्ठापयितुमित्यर्थः, अथवा तेषां तीर्थे दुराख्येयं दुर्बिभजमाचार्यादीनां वस्तुतत्त्वं शिष्यान् प्रति, आत्मनापि दुर्दशं दुस्तितिक्षं दुरनुचरमित्येवं कारितार्थंविमुच्य व्याख्येयं, तेषामपि ऋजुजडादित्वादिति । मध्यमानांतुसुगमाकृच्छ्रवृत्तिः, तद्विनेयानामृजुप्रज्ञत्वेनाल्पप्कयलेनैव बोधनीयत्वा विहितानुष्ठाने सुखप्रवर्त्तनीयत्वाच्चेति, शेषं पूर्ववत्, नवरमकृच्छ्रार्थविशिष्टता आख्यानादीनां वाच्या, तथा 'suranucara'nti रेफः प्राकृतत्वादिति, नित्यं सदा वर्णितानि फलतः कीर्ततानिसंशब्दितानिनामतः, 'बुइयाई तिव्यक्तवाचोक्तानि स्वरूपतः 'प्रशस्तानि' प्रशंसितानिलाधितानि 'शंसुस्तुता विति वचनात् अभ्यनुज्ञातानि-कर्त्तव्यतया अनुमतानि भवन्तीति, अयंचसूत्रोत्क्षेपः प्रतिसूत्रं वैयावृत्यसूत्रं यावद् दृश्य इति, तत्र क्षान्त्यादयः क्रोधलोभमायामाननिग्रहाः तथा लाघवमुपकरणतो गौरवत्रयत्यागतश्चेति, तथाऽन्यानि पञ्च, सद्भ्यो हितं सत्यम्-अनलीकं, तच्चतुर्विधं, य्तोऽवाचि॥1॥ "अविसंवादनयोगः कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र" इति, -तथा संयमनं संयमो-हिंसादिनिवृत्तिः, सच सप्तदशविधः, त्दुक्त्म्॥1॥ "पुढविदगागणिमारुय वणप्फइ बितिचौपणिंदि अजीवे । पेहोपेहपमजणपरिट्ठवणमणोवई काए" ॥ 1 ॥ (अथवा) - "पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः क्स्साय्ज्य्ः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः" 1321 Page #325 -------------------------------------------------------------------------- ________________ 322 स्थानाङ्ग सूत्रम् 5/1/430 इति, तथा तप्यतेऽनेनेति तपः, य्तोऽभ्य्धायि॥1॥ "रसरुधिरमांसमेदोऽस्थिमजशुक्राण्यनेन तप्यन्ते । कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम." -तच द्वादशधा, यथाऽऽह-- "अनसनमूनोयरिया वित्तीसंखेवणं र्स्च्चाओ। कायकिलेसो संलीणया य बज्सो तवो होइ । / ॥ 2 ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ झाणं उस्सग्गोऽविय अमितरओ तवो होइ" इति 'चियाएऽत्ति त्यजनं त्यागः-संविग्नैकसाम्भोगिकानां भक्तादिदानमित्यर्थः, गाथे चात्र्॥1॥ "तो कयपनक्खाणो आयरियगिलाणबालवुड्ढाणं । देजाऽसणाइ संते लाभे कयवीरियायारो ॥ 2 ॥ संविग्गान्नसंभोइयाण दैसिञ्ज सहगकुलाणि । अतरंतो वा संभोइयाण देसे जहसमाही" इति ब्रह्मचर्ये-मैथुनविरमणेतेनवावासोब्रह्मचर्यवास इत्येषपूर्वोक्तैः सह दशविधः श्रमणधर्म इति, अन्यत्र त्व्य्मेव्मुक्त्ः॥1॥ "खंती yamaddava'java मुत्ती तवसंजमे यबोद्धव्वे । सच्चं सोयं आकिंचणं च बंभच जैधम्मो " इति इतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिस पाभिधानस्य भेदाः 'उक्खत्तचरएऽइत्यादिना अभिधीयन्ते, तत्र उत्क्षिप्त-स्वप्रयोजनाय पाकमाजनादुध्धृतंतदर्थमभिग्रहविशेषाचरति-तद्गवेषणाय गच्छतीत्युक्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्तं-अनुध्धृतं अन्ते भवमान्तं-भुक्तावशेषं वल्लादि प्रकृष्टमान्तं प्रान्तं-तदेव पर्युषितं, रूक्ष-निःस्नेहमिति, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादिद्रष्टव्यमेवमुत्तरत्रापिभावप्रधानताश्या, इहचाद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः, य्तोऽभान्नि॥1॥ "उक्खित्तमैचरगा भावजुया खलु अभिग्गहा होति। गायंतो व रुयंतो जं देइ निसण्णमाई वा" ॥ 2 ॥ तथा "लेवडमलेवडं वा अमुगंदव्वं च अञ्ज घेच्छामि। अमुगेण उ दव्वेणं अह दव्वाभिग्गहो नामं" इति एवमन्यत्रापि विशेष ऊह्य इति, अज्ञातः-अनुपदर्शितस्वाजन्यर्द्धिमत्प्रव्रजितादिभावः सन् चरति-भिक्षार्थमटतीत्यज्ञातचरकः, तथा अन्नैलायचरएऽत्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीप्पनके उक्तः, एवंविधः सन्, अथवा अनं विना ग्लायकः-समुत्पन्नवेदनादिकारण एवेत्यर्थः अन्यस्मै वा ग्लायकाय भोजनार्थं चरतीति अन्नग्लानकचरकोऽनग्लायकचरकोऽन्यग्लायकचरको वा, क्वचित् पाठः 'annavela'tti तत्रान्यस्या-भोजनकालापेक्षयाऽऽद्यावसानरूपायां वेलायां-समये चरतीत्यादि श्यं, अयंच कालाभिग्रह इति, Page #326 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-1 323 तथामौनं-मौनव्रतं तेन घरति मौनचरकः, तथा संसृष्टेन-खरण्टितेनेत्यर्थोहस्तभाजनादिना दीयमानं कल्पिकं कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादियस्यससंसृष्टकल्पिकः, तथा 'तजातेन' देयद्रव्यप्रकारेण यत्संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्येति विग्रह इति, उपनिधीयत इत्युपनिधिः-प्रत्यापसन्नं यथाकथञ्चिदानीतं तेन चरति तद्ग्रहणायेत्यर्थः इत्योपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेराकृतिगणत्वेन मत्वर्थीयाणप्रत्यये औपनिहित इति, तथा शुद्धा-अनतिचारा एषणा-शङ्कितादिदोषवर्जनरूपा 'संसट्ठमसंसट्टेऽत्यादिसप्तप्रकाराअन्यतरावातयाचरतीत्युत्तरपदवृद्धाशुद्धषणिकः, सद्ध्याप्रधानाःपरिमिताएवदत्तयः-सकृद्भक्तादिक्षेपलक्षणा ग्राह्याः यस्यससङ्ग्यादत्तिकः, dttilkssnnshlokH||1|| "दत्ती उजत्तिए वारे, खिवई होति त्त्तिया। अवोच्छिन्ननिवायाओ, दत्ती होइ दवेतरा" इति तथा दृष्टस्यैव भक्तादेलाभस्तेन चरतीति तथैव ईष्टलाभिकः, पृष्टस्यैव साधो ! दीयते ते ? इत्येवं यो लाभस्तेन चरतीति प्राग्वत पृष्टलामिकः, आचाम्लं-समयप्रसिद्धं तेन चरतीत्याचाम्लिकः, निर्गतो घृतादिविकृतिभ्यो यः स निर्विकृतिकः पुरिमार्द्ध-पूर्वाह्नलक्षणं प्रत्याख्यानविशेषोऽस्ति यस्य स तथा, परिमितो-द्रव्यादिपरिमाणतः पिण्डपातो-भक्तादिलामो यस्यास्तिसपरिमितपिण्डपातिकः, भिन्नस्यैव-स्फोटितस्यैवपिण्डस्यसक्तुकादिसम्बन्धिनः पातोलाभो यस्यास्ति स भिन्नपिण्डपातिकः ग्रहणानन्तरमध्यवहरणं भवतीत्यत एतदुच्यते-'अरसं' हिङ्ग्वादिभिरसंस्कृत-माहारयतीत्यरसोवाऽऽहारो यस्यासावरसाहारः,एवं सर्वत्र, नवरं विरसंविगतरसंपुराणधान्यौदनादि, रूक्षं तैलादिवर्जितमिति, तथा अरसेनजीवितुंशीलमाजन्यमापि यस्य स तथा, एव्म्न्य्त्रापि। 'ठाणाइएऽत्ति स्थानं कायोत्सर्गः तमतिददाति-प्रकरोति अतिगच्छति वैति स्थानातिदः स्थानातिगो वेति, उत्कुटुका सन-पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहो यस्यास्ति स उत्कुटुकासनिकः, तथा प्रतिमया-एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स प्रतिमास्थायी वीरासनं भून्यस्तपादयस्य सिंहासने उपविष्टस्य तदपनयने या कायावस्था तद्रूपं, दुष्करं च तदिति, अत एव वीरस्य-साहसिकस्यासनमिति वीरासनमुक्तं तदस्यास्तीति वीरासनिकः, तथा निषद्या-उपवेशनविशेषः, साचपञ्चधा, तत्र यस्यां समंपादौ पुती चस्पृशतः सा समपादपुता 1 यस्यां तुगोरिवोपवेशनं सागोनिषधिका 2 यत्र तुपुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्यास्ते साहस्तिसुण्डिका 3 पर्यशार्द्धपर्यशाच प्रसिद्धा, निषद्ययाचरति नैषधिक इति, दण्डस्येवायतिः-दीर्घत्वं पादप्रसारणेन यस्य सदण्डायतिकः, तथा लगण्डं किल दुःसंस्थितं काष्ठं तद्वन्मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः यः शेते तथाविधाभिग्रहात् स लगण्डशायी, तथा आतापयति-आतापना शीतातपादिसहनरूपांकरोतीत्यातापकः, तथा न विद्यते प्रावृतं-प्रावरणं अस्येत्यप्रावृतकः, तथा न कण्डूयत इत्यकण्डूयकः, 'स्थानातिग' इत्यादिपदानां क्ल्प्मास्स्य्व्याख्येय्म्|||| "उहाणं ठाणाइयं तुपडिमा यहोति मासाई। . पंचव निसेजआओ तासि विभासा उ कायव्वा Page #327 -------------------------------------------------------------------------- ________________ 324 स्थानागसूत्रम् 5/1/430 ॥ 2 ॥ वीरासणं तु सीहासणेव्व झ्मुक्क्जानुग्न्निवित्त्त्थो। डंडो लगण्डौवमा आययकुज्जे य दोण्हंपि आयावणा यतिविहा उक्कोसामज्झिमा झ्न्नाय्। उक्कोसा उ निवन्ना निसन्न मन्झा ठिय जहन्ना तिविहा होइ निवन्ना ओमंथिय पास तैय उत्ताणा" इति -निषण्णापि त्रिविधा॥4॥ "गोदुह उकुडपलियंकमेस तिविहाय मज्झिमा होइ । तैया उहत्यिसोंडगपायसमपाइया चेव" इति इयं च निषण्णादिका त्रिविधाऽप्यातापना स्वस्थाने पुनरप्युत्कृष्टष्टादिभेदा ओमंथियादिभेदेनावगन्तव्या, इह च यद्यपिस्थानातिगत्वादीनामातापनायामन्तर्भावस्तथापिप्रधानेतरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति । (431)पंचहि ठाणेहिंसमणे निग्गंथे महानिजरे महापज्जवसाणे भवति, taM0-अगिलाते आयरियवेयावचं करेमाणे 1 एवं उवज्झायवेयावच्चं करेमाणे 2 थेरवेयावचंकरेमाणे 3 तवस्सिवेयावच्चं करेमाणे 4 गिलाणवेयावच्चं करेमाणे 5 / पंचहि ठाणेहिं समणेनिग्गंथे महानिजरे महापज्जवसाणेभवति, taM0-अगिलाते सेहवेयावच्चं करेमाणे 1 अगिलाते कुलवेया02 अगिलाएगणवे03 अगिलाएसंघवे04 अगिलाते साहम्मियवेयावचं करेमाणे 5 / वृ. (तथा) महानिर्जरो-बृहत्कर्मक्षयकारी महानिर्जरत्वाच महद्-आत्यन्तिकं पुनरुद्भवाभावात् पर्यवसानं-अन्तो यस्य स तथा, 'अगिलाएऽत्ति अग्लान्या-अखिन्नतया बहुमानेनेत्यर्थः, आचार्यः पञ्चप्रकारः, तद्यथा-प्रव्राजनाचार्यों दिगाचार्यः सूत्रस्य उद्देशनाचार्यः सूत्रस्यसमुद्देशनाचार्योवाचनाचार्यश्चेति, तस्य वैयावृत्त्यं व्यापृतस्य-शुभव्यापारवतो भावःकर्म वा वैयावृत्त्यं-भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्त्यं तत्कुर्वाणोविदधदिति, एवमुत्तरपदेष्वपि, नवरमुपाध्यायः-सूत्रदाता स्थविरःस्थिरीकरणात् अथवा जात्या षष्टिवार्षिकः पर्यायेण विंशतिवर्षपर्यायः श्रुतेन समवायधारी तपस्वी-मासपक्षपकादिः ग्लानःअशक्तो व्याध्यादिभिरिति, तथा 'seha'tizikSako'bhinavapravrajitaH 'साधर्मिकः' समानधर्मालिङ्गतःप्रवचनतश्चेति, कुलं-चान्द्रादिकं साधुसमुदायविशेषरूपं प्रतीतं, गुणः-कुलसमुदायः सबो-गणसमुदाय इत्येवं सूत्रद्वयेन दशविधं वैयावृत्त्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति, उक्तं च- . ॥ 1 ॥ "आयरियौवज्झाए थेरतवस्सीगिलाणसेहाणं । साहमियकुलगणसंघ संगयं तमिह कायब्वं" इति, मू. (432) पंचहिं ठाणेहिं समणे निग्गंथे साहम्मितं संभोतितं विसंभोतितं करेमाणे नातिकमति, taM0-सकिरितट्ठाणंपडिसेवित्ता भवति 1 पडिसेवित्तानो आलोएइ 2 आलोइत्ता नो पट्टवेति 3 पट्टवेत्ता नोनिविसति/जाई इमाइंधेराणं ठितिपकप्पाइंभवंतिताइंअतियंचियर पडिसेवेति से haMda'haM पडिसेवामि किंमंधेरा करिस्संति ? 5/पंचहिं ठाणेहिं समणे निग्गंधे Page #328 -------------------------------------------------------------------------- ________________ स्थानं - 5, - उद्देशक: - 1 325 साहमितं पारंचितं करेमाणे नातिक्कमति, taM0-सकुले वसति सकुलस्स भेदाते अब्भुट्ठित्ता भवति गणे वसति गणरस भेताते अब्भुट्टेत्ता भवति 2 हिंसप्पेही 3 छिद्दप्पेही 4 अभिक्खणं पसिणाततणाई परंजित्ता भवति 5 / वृ. साम्भोगिकं - एकभोजनमण्डलीकादिकं विसाम्भोगिकं मण्डलीबाह्यं कुर्वशातिक्रामति आज्ञामिति गम्यते, उचितत्वादिति, सक्रियं प्रस्तावादशुभकर्मबन्धयुक्तं स्थानं-अकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकं प्रतिषेव्य गुरवे नालोचयाति न निवेदयतीति द्वितीयं, आलोच्य गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति-कर्तु नारभत इति तृतीयं, प्रस्थाप्य न निर्विशति-न समस्तं प्रवेशयत्यथवा 'निर्देशः परिभोग' इति वचनात्र परिभुङ्क्ते नासेवत इत्यर्थः इति चतुर्थं, यानीमानि सुप्रसिद्धतया प्रत्यक्षाणि 'स्थविराणां' स्थविरकल्पिकानां 'स्थिती' समाचारे' प्रकल्प्यानिप्रकल्पनीयानि योग्यानि विशुद्धपिण्डशय्यादीनि स्थितिप्रकल्प्यानि अथवा स्थितिश्चमासकल्पादिका प्रकल्प्यानि च-पिण्डादीनि स्थितिप्रकल्प्यानि तानि 'ऐयंचिय aiyaMciya'tti अतिक्रम्यातिक्रमेत्यर्थः, प्रतिषेवते तदन्यानीति गम्यते, अथ सङ्घाटकादिः साधुरेवं पर्यालोचयतियथा नैतप्रतिषेवितुमुचितं गुरुन बाह्यौ करिष्यति, तत्रेतर आह- 'से' इति तदकल्प्यजातं 'इंदे ऽत्ति कोलामन्त्रणं वचनं हमित्यकारप्रश्लेषादहं प्रतिषेवामि किं मम 'स्थविरा:' गुरवः करिष्यन्ति ?, न किञ्चित्तै रुटैरपि मे कर्त्तुं शक्यते इति बलोपदर्शनं पञ्चममिति । 'पारंचियं 'ति दशमप्रायश्चित्तभेदवन्तमपहृतलिङ्गादिकमित्यर्थः कुर्वन्नातिक्रामति सामायिकमिति गम्यते, कुले - चान्द्रादिके वसति गच्छवासीत्यर्थस्तस्यैव 'कुलस्य भेदायान्योऽन्यमधिकरणोत्पादनेनाभ्युत्थाता भवति यतेत इत्यर्थ, इत्येकः, एवं गणस्यापीति द्वितीयं, तथा हिंसां वधं साध्वादेः प्रेक्षते - गवेषयतीति हिंसाप्रेक्षीति तृतीयं, हिंसार्थमेवापभ्राजनार्थं वा 'छिद्राणि'; प्रमत्ततादीनि प्रेक्षत इति छिद्रप्रेक्षीति चतुर्थं, अभीक्ष्मणमितीह पुनः शब्दार्थः ततश्चाभीक्ष्णमभीक्ष्णं पुनः पुनरित्यर्थः प्रश्ना- अङ्गुष्ठकुड्यप्रश्नादयः सावद्यनुष्ठानपृच्छा वा त एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति, प्रयुङ्कत इत्यर्थः इति पञ्चमं । , मू. (433) आयरियौवज्झायस्स णं गणंसि पंच वुग्गहट्टाणा paM0 taM0-आयरियौवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पौंजेत्ता भवति 1 आयरियौवज्झाए णं गणसि आधारातिणियाते कितिकम्भं नो सम्मं परंजित्ता भवति 2 आयरियौवज्झाते गणंसि जे सुत्तपञ्जवजाते धारेति ते काले 2 नो सम्ममनुष्पवातित्ता भवति 3 आयरियौवज्झाए गणंसि गिलाण सेहवेयावच्चं नो सम्मममुट्ठित्ता भवति 4 आयरियौवज्झाते गणंसि अनापुच्छितचारी यावि हवै नो आपुच्छियचारी 5 / आयरियौवज्झायस्स णं गणंसि पंचावुग्गहद्वाणा paM0 taM0-आयरियौवज्झाए गणसि आणं वा धारणं वा सम्मं पौंजित्ता भवति, एवमधारायनिताते सम्मं कीकम्मं परंजित्ता भवै आयरियौवज्झाए णं गणंसि जे सुतपज्जवजाते धारेति ते काले 2 सम्म अनुपवाइत्ता भवै आयरियौवज्झाए गणंसि गिलाणसेहवेयावच्चं सम्मं अब्भुट्ठित्ता भवति आयरियौवज्झाते गणंसि आपुच्छियचारी यावि भवति नो अनापुच्छिचारी वृ. तथ आचार्योपाध्यायचस्येति समाहारद्वन्द्वः कर्मधारयो वा ततश्चाचार्यस्योपाध्यायस्य Page #329 -------------------------------------------------------------------------- ________________ 326 स्थानाङ्ग सूत्रम् 5/1/434 'gaNaMsi'tti गणे ऽविग्रहस्थानानि कलहाश्रयाः, आचार्योपाध्यायौ द्वयं वा 'गणे गणविषये 'आज्ञां' हे साधो! भवतेदं विधेयमित्येवंरूपामादिष्टिं 'धारणां' न vidheyamidamityevaMrUpAM'no'naiva सम्यग्-औचित्येन प्रयोक्ता भवतीतिसाधवः परस्परंकलहायन्तेअसम्यग्नियोगातदुर्जयन्त्रितत्त्वाच्च, अथवा अनौचित्यनियोक्तारमाचार्योदिकमेव कलहायन्ते इत्येवं सर्वत्रेति, अथवा गूढार्थपदैरगीतार्थस्य पुरतोदेशान्तरस्थगीतानिदनायगीतार्थोयदतिचारनिवेदनंकरोतिसाऽऽज्ञा, असकृदालोचनादानेन यप्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यक् प्रयोक्तेति स कलहभांगिति प्रथम, तथास एव 'आहाराइणियाए त्तिरलानिद्विधा-द्रव्यतोभावतश्च, तत्रद्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रलैः-ज्ञानादिभिर्व्यवहरतीति रालिकः-बृहत्पर्यायो यो यो रालिको यथारलिकंतद्भावस्तत्ता तया यथारालिकतया यथाज्येष्ठंकृतिकर्म-वन्दनकंवियन एववैनयिकं तच्च न सम्यक् प्रयोक्ता, अन्तर्भूतिकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयं, तथा स एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकारान् 'धारयति' धारणाविषयीकरोति तानि काले कालेयथावसरंन सम्यगनुप्रवाचयिता भवति-नपाठयतीत्यर्थः इतितृतीयं, काले अनुप्रवाचयितेत्युक्तं तत्र गाथा:॥1॥ "कालक्कमेण पत्तं संवच्छरमाइणा उज्ण्मि। तं तंमिचेव धीरो वाएज्जा सोय कालोऽयं ॥ ॥ 2 ॥ तिवरिसपरियागस्स उआयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मंसूयगडं नाम अंगति । / ॥ 3 ॥ दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओऽविय अंगे ते अत्त्त्त्वास्स्स्॥ ॥ 4 ॥ दसवासस्स विहाहो एकारसवासयस्स य इमेउ । खुड्डियविमाणमाई अज्झयणा पंच नाय्व्वा॥ बारसवासस्स तहा अरुणुवचायाइपंच अज्झ्य्न्ना। तेरसवासस्स तहा उद्याणसुयाइया चुरो॥ चोद्दसवासस्स तहा आसीविसभावणं जिणा विन्ति । पन्नरसवासगस्स य दिट्ठीविसभावणं तहय । / ॥ 7 ॥ सोलसवासाईसुय एक्कोत्तरवुड्डिएसुजहसंखं । चारणभावणमहासुविणभावणा तेयगनिसग्गा । / ॥ 8 ॥ एगूणवीसवासगस्स उ दिडिवाओ दुवालसममंगं । संपुण्णवीसवरिसो अनुवाई सब्बसुत्तस्स" ति, तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थं, तथास एवगणं अनापृच्छ्य चरति-क्षेत्रान्तरसङ्क्रमादिकरोतीत्येवंशीलोऽनापृच्छ्यचारी, किमुक्तं भवति ? -नो आपृच्छ्यचारीति पञ्चमं विग्रहस्थानं । एतदेव व्यतिरेकेणाह-अविग्रहसूत्रं गतार्थ । Page #330 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-1 327 मू. (434) पंच निसिजाओ paM0 taM0 उक्कुडुती गोदोहिता समपायपुता पलितंका अद्धपलितंका । पंच अजवट्ठाणा paM0 20-साधुअजवंसाधुमद्दवंसाधुलाघवं साधुखंती साधुमुत्ती वृ.निषद्यासूत्रे निषदनानिनिषद्याः-उपवेशनप्रकारास्तत्रासनालग्न्पुतः पादाभ्यामवस्थित उत्कुटुकस्तस्य यासा उत्कुटुकासकतथा गोर्दोहनं गोदोहिका तद्वद्याऽसौ गोदोहिका, तथा समीसमतया भूलग्नौ पादौ च पुतौ च यस्यां सा समपादपुता, तथा पर्यशा-जिनप्रतिमानमिव या पद्मासनमिति रूढा, तथा अर्द्धपर्या-ऊरावेकपादनिवेशनलक्षणेति । तथा ऋजोः-रागद्वेषवक्रत्ववर्जितस्य सामायिकवतः कर्मभावोवा आर्जवं संवर इत्यर्थः तस्यस्थानानि-भेदा आर्जवस्थानानि, साधु-सम्यग्दर्शनपूर्वकत्वेन शोभनमार्जवं-मायानिग्रहस्ततः कर्मधारयः साधोर्वा-यतेरार्जवं साध्वार्जवं, एवं शेषाण्यपि । आर्जवयुक्ताश्च मृत्वा प्रायो देवा भवन्तीति पंचविहा जोइसिएत्यादिना ईसाणस्स णमेतदन्तेन ग्रन्थेन देवाधिकारमाह मू. (435) पंचविहा जोइसिया paM0 20-चंदा सूरा गहा नक्खत्ता ताराओ, पंचविहा देवा paM0 20-भवितदव्वदेवा नरदेवा धम्मदेवा देवातिदेवा भावदेवा । वृ. सुगमश्चायं, नवरंज्योतीष-विमानविशेषास्तेषुभवा ज्योतिष्का इति, तथा दीव्यन्तिक्रीडादिधर्मभाजो भवन्ति दीव्यन्ते वा-स्तूयतन्ते ये ते देवाः, भव्या-भाविदेवपर्याययोग्या अत एव द्रव्यभूताः तेच ते देवाश्चेति भव्यद्रव्यदेवाः-वैमानिकादि 4, देवत्वेनान्तरभवे ये उत्पत्स्यन्त इत्यर्थः, नराणां देवा नरदेवाश्चक्रवर्तिन इत्यर्थः, धर्मप्रधाना देवाधर्मदवाः-चारित्रवन्तो देवानां मध्ये अतिशयवन्तो देवाः देवाधिदेवाः-अर्हन्तः भावदेवा-देवायुष्काउनुभवन्तो वैमानिकादयः 4 इत्यर्थः । मू.(436) पंचविहा परितारणापं0 20-काय परितरिणा पास्प्रितार्न्नाव्प्रितार्न्न्। सद् परितारणा मन प्रितार्न्ना। वृ. 'परितारण त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परिचारणा-मैथुनप्रवृत्तिः कायपरिचारणा ईशानकल्पं यावद्, एवमन्यत्रापि समासः, नवरं स्पर्शेन तदुपरि द्वयोः 4 रूपेण द्वयोः 6शब्देन द्वयो 8 मनसा चतुर्यु 12 नैवेयकादिषु परिचारणैव नास्तीति। मू. (437) चमरस्सणं असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ paM0 saM0-काले राती रतणी विजू मेहा, वलिस्सणं वतिरोतर्णिदस्स वतिरोतणरन्नो पंच अग्गमहिसीओ paM0 taM0सुभानिसुभारंभा निरंभा म्त्न्ना। वृ. [अस्य सूत्रस्य वृत्तिनास्ति । ] मू.(438) चमरस्सणमसुरिंदस्सासुरकुमाररण्णो पंच संगामिता अणितापंच संगामिया अनिपाधिवती paM0 taM0-पायत्तानिते पीढानित कुंजरानिते महिसानिते रहानीते, दुमे पायत्तानिताधिवती सोदामी आसराया पीढानियाधिवती कुंथू हस्थिराया मुजरानिताधिक्ती लोहितक्खे महिसानिताधिवती किन्नरे र्घानिताधिव्ती। बलिसणंवतिरोतनिंदस्सवतिरोतणरनो पंच संगामितानिता पंच संगामितानीयाधिवती paM0 taM0-पायत्तानिते जाव रघानिते, महद्दमे पायत्तानिताधिवती महासोतामो आसराता पीढानिताधिवती मालंकारो हस्थिराया कुंजरानिताधिपती महालोहिअक्खो महिसानिताधिवती किंपुरिसे र्घानिताधिप्ती। Page #331 -------------------------------------------------------------------------- ________________ 328 स्थानाङ्गसूत्रम् 5/1/438 धरणस्स णं नागकुमारिंदस्स णनगकुमाररनो पंच संगामिता अनिता पंच संगामितानीयाधिपती paM020-पायत्तानितेजाव रहाणीए, भद्दसेणे पायत्तानिताधिपतीजसोधरे आसराया पीठानिताधिपती सुदंसणे हस्थिराया कुंजरानिताधिपतीनीलकंठे महिसानियाधिपती आणंदे रहानिताहिवई । भूयानं दस्स नागकुमारिंदस्स नागकुमाररन्नो पंच संगामियाणिया पंच संगामियानीयाहिवई paM020-पायत्तानीएजावरहाणीए दक्खे पायत्तानियाहिबईसुग्गीवे आसराया पीढानियाहिवई सुविक्कमे हथिराया कुंजरानिताहिवई सेयकंठे महिसानियाहिवई नंदुत्तरे र्हान्नियाहिवी। वेणुदेवस्सणंसुवनिंदस्स सुवन्नकुमाररनोपंच संगाभियाणिता पंचसंगामितानिताहिपती paM0 20-पायत्ताणीते एवं जधा धरणस्स तथा वेणुदेवस्सवि, वेणुदालियस्स जहा भूतानंदस्स, जधाधरणस्सतहासव्वेसिंदाहिणिल्लाणंजाव धोसस्स,जधाभूतानंदस्सतधा सव्वेसिंउत्तरिल्लाणं जाव म्हाधोस्स्स्। सक्कस्सणं देविंदस्स देवरन्नो पंच संगामिता अनितापंच संगामितानिताधिवती paM0 20-पायत्तानिते जाव उसभानिते, हरिणेगमेसी पायत्तानिताधिवती वाऊ आसराता पीढानिताधिवई एरावणे हस्थिराया कुंजराणिताधिपई दामड्डी उसमाणिताधिपती माढरों रघाणिताधिपती, ईसाणसणंदेविंदस्स देवरन्नोपंच संगामियाअणिताजावपायत्ताणिते पीढाणिए कुंजराणिए उसभाणिए रघाणिते, लहुपरक्कमे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिवई युप्फदंते हत्यिराया कुंजराणियाहिवती महादामही उसभाणियाहिवई महामाढरे रघाणियाहिवती, जघा सक्कस्स तहा सव्वेसिं दाहिणिल्लाणंजाव आरणस्स जधाईसाणस्स तहा सव्वेसिं उत्तरिल्लाणं जाव अचुतस्स वृ. 'सानामिकाणि' सङ्ग्रामप्रयोजनानि, एतच्च गान्धर्वनाट्यानीकयोव्यवच्छेदार्थ विशेषणमिति, अनीकाधिपतयः-सैन्यमध्ये प्रधानाः पदात्यादयः, एवं पदातीना-पत्तीनां समूहः पादातं तदेवानीकं पादातानीकं पीठानीकं-अश्वसैन्यं, पादातानीकाधिपतिः पदातिरेवोत्तमः, अश्वराजः-प्रधानोऽश्वः, एवमन्येऽपि, 'दाहिणिल्लाणं ति सनत्कुमारब्रह्मशुक्रानतारणानां, 'uttarillANaM'ti माहेन्द्रलान्तकसम्रारप्राणताच्युतानामिति, इह च दाक्षिणात्याः सौधर्मादयो विषमसङ्ख्या इति विषमसङ्ख्यत्वंशब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोकशुक्रौ दाक्षिणात्यावुक्ती, समसङ्घयत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तकसहारावुत्तराविति, तथा देवेन्द्रस्तवाध्ययनाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्याधुक्तमिति सम्भाव्यते, अन्यथा चतुषु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति। इहानन्तरं देवानांवक्तव्यतोक्ता, दुष्टाध्यवसायस्यच प्राणिनस्तद्गतिस्थित्यादिप्रतिघातो भवतीतति तन्निरूपणायाह मू. (439) सक्कस्स णं देविंदस्स देवरत्रो अब्भंतरपरिसाए देवाणं पंच पलिओवमाई ठिती paM0, ईसाणस्सणं देविंदस्स देवरनो अब्भतरपरिसाते देवीणं पंच पलिओवमाइंठिती pN0॥ मू. (440) पंचविहा पडिहा paM020-गतिपडिहा ठितीपडिहा बंधनपडिहा भोगपडिहा ब्ल्वीरित्पुरिस्यार्प्र्क्क्म्प्द्दिहा। वृ. 'पंचविहापडिहेऽत्यादि सुगम, नवरं paDiha'ttiprAkRtatvAt उप्पा इत्यादिवप्रतिघातः प्रतिहननमित्यर्थः, तत्र गतेः-देवगत्यादेः प्रकरणाच्छुभायाः प्रतिघातः-तत्राप्तियोग्यत्वे सति Page #332 -------------------------------------------------------------------------- ________________ 329 स्थानं-5, - उद्देशकः-1 विकर्माकरणादप्राप्तिर्गतिप्रतिघातः, प्रव्रज्यादिपरिपालनतः प्राप्तव्यशुभदेवगतेनरकप्राप्तौ कण्डरीकस्येवेति, तथा स्थितेः-शुभदेवगतिप्रायोग्यकर्मणां बद्धैव प्रतिघातः स्थितिप्रतिघातः, भवति चाध्यवसायविशेषास्थितेः प्रतिघातो, यदाह-"दीहकालठीयाओ इस्सकालठीयाओ पकरेइ" इति, तथा बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारिकादिभेदतः पञ्चविधं तस्य प्रक्रमात् प्रशस्तस्यप्राग्वत्प्रतिघातोबन्धनप्रतिघातो, बन्धनग्रहणस्योपलक्षणत्वात्तत्सहचरप्रशस्तशरीरतदङ्गोपाङ्गसंहननसंस्थनानामपि प्रतिघातो व्याख्येयः, तथा प्रशस्तगतिस्थितिबन्धनादिप्रतिघाताद् भोगाना-प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघाती, भवति हि कारणाभावे कार्याभाव इति, तथा प्रशस्तगत्वादेरभावादेव बलवीर्यपुरुषकारपराक्रमप्रतिघातो भवतीति प्रतीतं, तत्र बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-अभिमानविशेषः पराक्रमः-स एव निष्पादितस्वविषयोऽधवा पुरुषकारः-पुरुषकर्त्तव्यं पराक्रमो-बलवीर्ययोव्यापारणमिति । देवगत्यादिप्रतिघातश्च चारित्रातिचारकारिणो भवतीत्युत्तरगुणानाश्रित्य तद्विशेषमाह मू. (441) पंचविधे आजीविते paM0 taM0-जातिआजीवे कुलाजीवे कम्याजीवे सिप्पाजीवे लिण्गाजीवे। वृ. 'पंचविहे' त्यादि, जाति-ब्राह्मणादिकामाजीवति-उपजीवति-तज्जातीयमात्मा- नं सूचादिनोपदर्य ततो भक्तादिकं गृह्णातीति जात्याजीवकः, एवं सर्वत्र, नवरं कुलम्-उग्रादिकं गुरुकुलं वा कर्म-कृष्याद्यनाचार्यकं वाशिल्पं-तूर्णनादि साचार्यकं वा लिङ्ग-साधुलिङ्गंतदाजीवति, ज्ञानादिशून्यस्तेन जीविकां कल्पयतीत्यर्थः, लिङ्गस्थानेऽन्यत्र गणोऽधीयते, यत उक्तम्-- ॥ 1 ॥ "जाईकुलगणकम्मे सिप्पे आजीवणा उ पंचविहा । सूयाए असूयाए अप्पाण कहेइ एकेके "त्ति, तत्र गणो-मल्लादिः सूचया-व्याजेनासूचया-साक्षात् । अनन्तरं सधूनां रजोहरणादिकं लिङ्गमुक्तं, अधुना खड्नादिरूपं राज्ञां तदेवाह मू. (442) पंच रातककुहा paM0 taM0-खग्गं छत्तं उप्फेसं उपाणहाओ वाल्वीअन्नी। वृ. 'पंच रायककुमा' इत्यादि व्यक्तं, नवरं राज्ञां-नृपतीनांककुदानि-चिह्नानि राजककुदानि, 'उप्फेसित्ति शिरोवेष्टनं शेखरक इत्यर्थः 'pAhaNAu'tti उपानहौ, वालव्यजनी चामरमित्यर्थः, श्रूयते c॥1॥ "अवणेइ पंच ककुहाणि जाणि रायण चिंधभूयाणि । ___ खग्गं छत्तोवाणह मौडं तह चामराओय" इति, अनन्तरोदितककुदयोग्यश्चैश्वाकादिप्रव्रजितः सरागोऽपि सन् सत्त्वाधिकत्वाद्यानि वस्तून्यालम्ब्य परीषहादीनपगणयति तान्याह मू. (443) पंचहि ठाणेहिं छउमत्थे णं उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेजा अहियासेजा, taM0-उदिनकम्मे खलु अयं पुरिसे उम्पत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा निच्छोटेति वा निब्भंछेति वा बंधति वा रुंभति वा छविच्छेतं करेति वा पमारं वा नेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणमच्छिदति वा विञ्छिंदति Page #333 -------------------------------------------------------------------------- ________________ 330 स्थानाङ्ग सूत्रम् 5/1/443 वा दिति वा अवहरति वा 1, जक्खातिट्टे खलु अयं पुरिसे, तेणं मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा 2, ममं च णं तब्मववेयणिने कम्मे उतिने भवति, तेण मे एस पुरिसे अक्को सति वा जाव अवहरति वा 3, ममंचणं सम्मससहमाणस्स अखममाणस्स अतितिक्खमाणस्स अनधितासमाणस्स किं मन्ने कज्जति ?, एगंतसो मे पावे कम्मे कजति 4, ममंचणं सम्पं सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति ?, एगंतसो मे निजरा कजति 5, इच्चेतेहिं पंचहि ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्मं सहेज्जा जाव अहियासेज्जा । पंचहि ठाणेहिं केवली उदिने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा, taM0 खित्तचित्ते खलु अतं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा 1 दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा, 2 जक्खातिट्टे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा 3 ममंच णं तब्भववेयणिज्जे कम्मे उदिन्ने भवति तेण मे एस पुरिसे जाव अवहरति वा 4 ममं च णं सम्मं सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अन्ने छउमत्था समणा निग्गंथा उदिने 2 परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति 5, इचेतेहिं पंचहि ठाणेहिं केवली उदिने परीसहोवसग्गे सम्मं सहेज्जाजाव अहियासेज्जा । वृ. स्फुटं, किन्तु छाद्यते येन तच्छद्म-ज्ञानावरणादिघातिकर्म्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थः सकषाय इत्यर्थः, उदीर्णान् उदितान् परीषहोपसर्गान् अभिहितस्वरूपान् सम्यक्कषायोदयनिरोधादिना सहेत-भयाभावेनाविचलनाद् भटंभटवत् क्षमेत क्षान्त्या तितिक्षेत अदीनतया अध्यासीत परीषहादावेवाधिक्येनासीत न चलेदिति, उदीर्णं उदितं प्रबलं वा कर्म्म- मिथ्यात्वमोहनीयादि यस्य स उदीर्णकर्म्मा खलुर्चाक्यालङ्कारे अयं प्रत्यक्षः पुरुषः उन्मत्तको-मदिरादिना विप्लुतचित्तः स इव उन्मत्तकभूतो, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो, भूतशब्दस्य प्रकृत्यर्थत्वात्, उदीर्णकर्म्मा यतोऽयमुन्मत्तकभूतः पुरुषः तेन कारणेन 'मे' इति मां एषः - अयमाक्रोशति शपति अपहसति-उपहासं करोति अपघर्षति वा अपघर्षणं करोति निश्छोटयति-सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति निर्भर्त्सयति दुर्वचनैः बध्नाति रज्वादिना रुणद्धि कारागारप्रवेशादिना छवेः-शरीरावयवस्य हस्तादेः छेदं करोति मरणप्रारम्भः प्रमारो-मूर्च्छाविशेषो मारणस्थानं वा तं नयति-प्रापयतीति अपद्रावयति-मारयति अथवा प्रमारंमरणमेव । 'उवद्दवेइ' त्ति उपद्रवयति उपद्रवं करोतीति, पतद्ग्रहं पात्रं कम्बलं - प्रतीतं पादप्रोञ्छनंरजोहरणं आच्छिनत्ति-बलादुद्दालयति 'विच्छिन्ति' विच्छिन्नं करोति, दूरे व्यवस्थापयतीत्यर्थः, अथवा वस्त्रमीषच्छिनत्ति आच्छिनत्ति, विशेषेण छिनत्ति विच्छिनत्ति, भिनत्तिपात्रं स्फोटयति अपहरति - चोरयति, वाशब्दाः सर्व्वे विकल्पार्था इत्येकं परीषहादिसहनालम्बनस्थानं, इदं चाक्रोशादिकं, इह प्राय आक्रोशवधाभिधानपरीषहद्वयरूपं मन्तव्यमुपसर्गविवक्षायां तु मानुष्यकप्राद्वेषिकाद्युपसर्गरूपमिति 1 / तथा यक्षाविष्टो देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि द्वितीयं 2, तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्म्मवशवर्ती 'ममंच णं' ति मम पुनस्तेनैव मानुष्यकेण भवेन - जन्मना वेद्यते - अनुभूयते यत्तत्तद्भववेदनीयं कर्म्म उदीर्णं भवति - अस्ति तेनैष मामाक्रोशतीत्यादि तृतीयं 3, तथा एष बालिशः पापाभीतत्वात्करोतु नामाक्रोशनादि मम Page #334 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-1 331 पुनरसहमानस्य किंमन्नेत्तिमन्ये इति निपातो वितार्थः 'कजईत्तिसम्पद्यते, इह विनिश्चयमाह _ 'एगंतसो त्ति एकान्तेन सर्वथा पापं कर्म-असातादि क्रियते' संपद्यत इति चतुर्थं, तथा अयंतावत्पापं बध्नातिममचेदंसहतो निर्जरा क्रियतैतिपञ्चम, 'इच्चेएही त्यादि निगमनमिति, शेषं सुगमं । छद्मस्थविपर्ययः केवलीति तत्सूत्रं, तत्र च क्षिप्तचित्तः-पुत्रशोकादिना नष्टचित्तः, हप्तचित्तः-पुत्रजन्मादिना दर्पवञ्चित्त उन्मत्त एवेति, मांच सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्ति, उत्तभानुसारित्वात् प्राय इतरेषां, य्दाः॥1॥ "जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसान्न्ण्। आयरियंमि जयंति तयनुचरा केण सीएजा?" इति, 'इच्चेएही त्याद्यत्रापिनिगमनं, शेषं सुग्म्मिति|छ्द्म्स्थ्केव्लिनोर्न्न्त्र्ण् स्वरूपमुक्तमिदानीमपि तयोरेव तदाह मू. (444) पंच heU50 taM0-हेउं नजाणति हेउंन पासति हेउनबुज्झतिहेउं नाभिगच्छति हेउं अन्नाणमरणं मरति 1 पंच हेऊपं0 taM0-हेउणा न जाणति जाव हेउणा अनाणमरणं मरति 5, 2, पंच हेऊपं0 taM0-हेउं जाणइजाव हेउंछउमत्थमरणं मरै 3, पंच हेऊ paM0 ta0-हेउणा जाणइ जाव हेउणा छउमत्यमरणं मरै, पंच अहेऊ paM0 taM0-अहेउन याणति जाव अहेउंछउमत्थमरणं मरति 5, पंच अहेऊ paM0 taM0-अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति 6, अहेऊ पं-taM0-अहेउंजाणतिजाव अहेउं केवलिमरणंमरति7, पंच अहेऊपं020-अहेउणा न जाणति जाव अहेउणा केवलिमरणं मरति 8, केवलिस्स णं पंच अनुत्तरा paM0 taM0-अनुत्तरे नाणे अनुत्तरे दसणे अनुत्तरे चरिते अनुत्तरे तवे अनुत्तरे वीरिते 9 / / वृ. 'पंच हेऊ' इत्यादि सूत्रनवकं, तत्र भगवतीपञ्चमशतसप्तमोद्देशकचूर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतवः, इह यः छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतु-लिङ्गं धूमादिकं जानाति स हेतुरेवोच्यते, एवं यः पश्यति 2 श्रद्धत्ते 3 प्राप्नोति चेति 4, तदेव हेतुचतुष्टयं मिथ्याष्टिमाश्रित्य कुत्साद्वारेणाह-हेतुं न जानाति-न सम्यग्विशेषतो गृह्णाति, नञः कुत्सार्थवादसम्यगवैतीत्यर्थः, एवं न पश्यति सामान्यतः, न बुद्धते-न श्रद्धत्ते, बोधेः श्रद्धान-पर्यायत्वात्, तथा न समभिगच्छति-भवनिस्तणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुम्-अध्यवसानादिमरणहेतुजन्यत्वेनोपचाराद् अज्ञानमरणं मिथ्याष्टित्वेना-ज्ञातहेतुतद्गम्यभावस्य मरणं तन्मियते-करोति यश्चैवंविधः सोऽपिहेतुरेवेति पञ्चमोहेतुर्विधित एवोक्त इति 11 तथा पंच हेतवस्तत्र यो हेतुना-धूमादिनाऽनुमेयमर्थं जानाति स हेतुरेव, एवं यः पश्यतीत्यादि । तदेव कुत्साद्वारेण मिथ्याष्टिमाश्रित्य हेतुचतुष्टयमाह-हेतुना न जानात्यनुमेयं, नञः कुत्सार्थत्वा- देवासम्यगवगच्छतीत्यर्थः एवं न पश्यतीत्यादि, तथा हेतुना-मरणकारणेन योऽज्ञानमरणं म्रियते स हेतुरेवेति पञ्चमो हेतुरिति (2) तथा पञ्च हेतवो यो हि सम्यग्दृष्टितया हेतुं सम्यग्जानाति स हेतुरेवेत्ये- वमन्येऽपि, नवरं हेतु-हेतुमत् छदास्थमरणं सम्यग्दृष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिम-रणमिति, एवं तृतीयान्तसूत्रमपि 3 / इह सूत्रद्वयेऽपि Page #335 -------------------------------------------------------------------------- ________________ 332 स्थानाङ्ग सूत्रम् 5/1/444 हेतवः स्वरूपत उक्ताः 4, [मिथ्याष्टि-सम्यष्टियुग्मापेक्षया सूत्रयुगलता अन्यथा सूत्रचतुष्टयं] तथा पञ्चाहेतवः यः सर्वज्ञतया अनुमानानपेक्षः स धूमादिकं हेतुं नायं हेतुर्ममानुमानोत्थापक इत्येवंजानातीत्यतोऽहेतुभूतं तंजाननहेतुरेवासावुच्यते, एवं दर्शनबोधाभिसमागमापेक्षयाऽपि तदेवम् हेतुचतुष्टयं छद्मस्थमाश्रित्य देशनिषेधत आह-'ahetu'miti, धूमादिकं हेतुमहेतुभावेन नजानाति-नसर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थःनगो देशनिषेधार्थत्वात, ज्ञातुश्चावध्यादिकेवलित्वेनानुमानाव्यवहर्तृत्वादित्ये-कोऽयमहेतुर्देशप्रतिषेधत उक्तः, एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयो, न बुध्यत्ते-न श्रद्धत्ते इति तृतीयो, नाभिसमागच्छतीति चतुर्थः, तथा अहेतु-अध्यवसानादिहेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणम्-अनुमानव्यवहर्तृत्वेऽप्यकेवलित्वात् तस्य, अयं च स्वरूपत एव पञ्चमो'- हेतुरुक्तः 5 / तथा पञ्चाहेतवो योऽहेतुना-हेत्वभावेन केवलित्वात् जानात्यसावहेतुरेवेत्येवं पश्य- तीत्यादयोऽपि, एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाहेतुचतुष्टयं देशप्रतिषेधत आह-तथा अहेतुना-उपक्रमाभावेन छद्मस्थमरणं म्रियत इति पञ्चमोऽहेतुः स्वरूपत एवोक्तः 6 / तथा पञ्चाहेतवः अहेतुं न हेतुभावेनविकल्पितं धूमादिकं जानाति केवलितया योऽनुमानाव्यवहारित्वात् सोऽहेतुरेव, एवं यः पश्यतीत्यादि, तथा अहेतुं निर्हेतुकमनुपक्रमत्वात् केवलिमरणमनुमानाव्यवहारित्वान्नियते-यात्यसावहेतुः पञ्चमः, एते पञ्चापीह स्वरूपत उक्ताः,7| एवं तृतीयान्तसूत्रमप्यनुसतव्यमिति 8 / गमननिकामात्रमेतत्, तत्त्वं तु बहुश्रुता विदन्तीति । तथान सन्त्युत्तराणि-प्रधानानियेभ्यस्तान्यनुत्तराणि, यथास्वंसर्वथाऽऽवरणक्षयात्, तत्राद्यज्ञानदर्शनावरणक्षयाद्, अनन्तरेमोहक्षयात्, तपसश्चारित्रभेदत्वात्, तपश्च केवलिनामनुत्तरं शैलेश्यवस्थायांशुक्लध्यानभेदस्वरूपं, ध्यानस्याभ्यन्तरतपोभेदत्वात्, वीर्यंतुवीर्यान्तरायक्षयादिति 9 केवल्यधिकारात् तीर्थकरसूत्राणि चतुर्दश मू. (445) पउमप्पहे णंअरहा पंचचित्ते हुत्था, taM0-चित्ताहिं चुते चैत्ता गब्भं वक्कते चित्ताहिं जाते चित्ताहि मुंडे भवित्ताअगाराओअनगारितंपव्यइए चित्ताहिं अनंते अनुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने चित्ताहिं परिनिव्वुते, पुष्पदंते णं अरहा पंचमूले हुत्था, मूलेणं चुते चैत्ता गब्भं वक्ते, एवं चेव एवमेतेणं अभिलावेणं इमातो गाहातो अनुग्ण्त्व्वातो। 1. कण्ठ्यानि चैतानि नवरं पद्मप्रभः-ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रानक्षत्रविशेषो यस्य स पञ्चचित्रः, चित्राभिरिति रूढ्या बहुवचनं, च्युतः-अवतीर्णः उपरिमोपरिमग्रैवेयकादेकत्रिंशत्सागरोपमस्थितिकात्च्युत्वाच 'गब्झतिगब्भेकुक्षौव्युत्क्रान्तः-उत्पन्नः, कौशाम्ब्यां धराभिधानमहाराजभार्यायाः सुसीमानामिकायाः माघमासबहुलषष्ठयां, जातो गर्भनिर्गमनेन कार्तिकबहुलद्वादश्यां, तथा मुण्डो भूत्वा केशकषायाद्यपेक्षयाअगारानिष्कम्यानगारितां श्रमणतां प्रव्रजितो-गतः अनगारितया या प्रव्रजितः कार्तिकशुद्धत्रयोदश्यां, तथाऽनन्तंपर्यायानन्तत्वात् अनुत्तरं सर्वज्ञानोत्तमत्वात् नियाघातमप्रतिपातित्वात् निरावरणं सर्वथा स्वावरणक्षयात् कटकुड्याधावरणाभावाद्वा कृत्स्नं सकलपदार्थविषयत्वात् परिपूर्ण स्वावयवापेक्षया अखण्डं पौर्णमासीचन्द्रबिम्बवत्, किमित्याह Page #336 -------------------------------------------------------------------------- ________________ 333 स्थानं-5, - उद्देशकः-1 केवलं ज्ञानान्तरासहायत्वात् संशुद्धत्वाद्वा अत एव वरं-प्रधानं केवलवरं ज्ञानं चविशेषावभासं दर्शनं च-सामान्यावभासं ज्ञानदर्शनं तच्च तत्तच्चेति केवलवरज्ञानदर्शनं समुत्पन्नंजातं चैत्रशुद्धपञ्चदश्यां, तथा परिनिर्वृतो-निर्वाणं गतः मार्गशीर्षबहुलैकाश्यामादेशान्तरेण फाल्गुनबहुलचतुर्थ्यामिति । evaMceva'ttipadmaprabhasUtramivapuSpadantasUtramapyadhyetavyaM, एवं' अनन्तरोक्तस्वरूपेण एतेन-अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसङ्ग्राहणिगाथा अनुगन्तव्याः-अनुसतव्याः, शेषसूत्राभिलापनिष्पादनार्थं । मू. (446) पउमप्पभस्स चित्ता 1 मूले पुण होइ पुष्पदंतस्स 2 / पुव्वाइं आसाढा 3 सीयलस्सुत्तरं विमलस्स भद्दवता 4 ॥ मू. (447) रेवतिता अनंतजिनो 5 पूसो धम्मस्स 6 संतिणो भरणी 7 / कुंथुस्स कत्तियाओ 8 अरस्स तह रेवतीतो य 9 ॥ मू. (448) मुनिसुव्वयस्स सवणो 10 आसिणि नमिणो 11 य नेमिणो चित्ता 12 ॥ पासस्स विसाहाओ 13 पंच यहत्युत्तरो वीरो 14 / / वृ. 'पउमप्पभस्से' त्यादि, तत्र पद्मप्रभस्यचित्रानश्रत्रंच्यवनादिषु पञ्चसुस्थानकेषु भवतीत्यादिगाथाक्षरार्थो वक्तव्यः, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषांत्वेवं-'सीयले णं अरहा पंचपुव्वासाढे होत्था, तंजहा-पुव्वासाढाहिंचुए चैत्ता गब्भं वक्ते, पुव्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति, व्याख्या त्वेवं-पुष्पदन्तो-नवमतीर्थकरः आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुलनवम्यांमूलनक्षत्रेच्युतश्चयुत्वा काकन्दीनगर्यां सुग्रीवराजभार्यायाः रामाभिधानाया गर्भत्वेन व्युत्क्रान्तः?, मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यां जातः, तथा मूल एव ज्येष्ठशुद्धप्रतिपदि मतान्तरेण मार्गशीर्षवहुलषष्ठयां निष्क्रान्तः, तथा मूल एव कार्तिकशुद्धतृतीयायां केवलज्ञानमुत्पन्नं, तथा अश्वयुजः शुद्धनवम्यामादेशान्तरेण वैशाखवहुलषष्ठयां निवृत इति 2, तथा शीतलोदशमजिनः प्राणतकल्पाविंशतिसागरोपम-स्थतिकाद्वैशाखबहुलषष्ठयां पूर्वाषाढानक्षत्रे च्युतः च्युत्वा च भद्दिलपुरे दृढरथनृपतिभाया नन्दाया गर्भतया व्युत्क्रान्तः, तथा पूर्वाषाढास्वेव माघवहुलद्वादश्यां जातः, तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां निष्क्रान्तः, तथा पूर्वाषाढास्वेव पौषस्य शुद्ध मतान्तरेण बहुले पक्षे चतुर्दश्यां ज्ञानमुत्पन्नं, तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणवहुलद्वितीयायां निर्वत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह मू. (449) समणे भगवं महावीरे पंचहत्थुत्तरे होत्था-हत्युत्तराहिं धुए चैत्ता गब्भं वक्ते हथुत्तराहिं गन्भाओ गब्भंसाहरिते हत्थुत्तराहिंजाते हत्युत्तराहिं मुंडे भवित्ताजाव पव्वइए हत्युत्तराहिं अनंते अनुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने । / वृ.'समणे त्यादि, हस्तोपलक्षिताउत्तरा हस्तोवोत्तरोयासांता हस्तोत्तराः-उत्तराः फाल्गुन्यः, पञ्चसुच्यवनगर्भहरणादिषुहस्तोत्तरायस्यसतथा गर्भात् गर्भस्थानात् 'garbha'nti गर्भगर्भस्थानान्तरे संहतो-नीतः, निवृतस्तु स्वातिनक्षत्रे कार्त्तिकामावास्यायामिति । / स्थानं - 5 - उद्देशकः-1 समाप्तः Page #337 -------------------------------------------------------------------------- ________________ 334 -: स्थानं - 5 - उद्देशक:- 2 : बृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरोद्देशके विविधा जीववक्तव्यतोक्ता इहापि सैवोच्यत इत्येवमभिसम्बन्धस्यास्येदमादिसूत्रम् नू. (450) नो कप्पैनिग्गंथाण वा निग्गंथीण वा इमाओ उद्दिट्ठाओ गणियाओ वितंजितातो पंच महण्णवातो महानदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, taM0- गंगा जउणा सरऊ एरावती मही, पंचहिं ठाणेहिं कप्पति, taM0-भतंसि वा 1 दुब्भिक्खंसि वा 2 पव्वहेज व णं कोई 3 दओघंसि वा एज्रमाणंसि महता वा 4 अनारितेसु 5 / वृ. अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - पूर्वसूत्रे केवलिनिर्ग्रन्थगतं वस्तूक्तमिह तु छद्मस्थनिर्गन्थगतं तदुच्यत इत्येवमस्याराद्गर्भसूत्राद् अन्येषां च सम्बन्धानां नो कप्पईत्यादीनां व्याख्या सुकरैव, नवरं 'नो कप्पइ' त्ति न कल्पन्ते न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वात् 'वत्थगन्धमलङ्कार' मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः साधवस्तेषां तथा निर्ग्रन्थीनां - साध्वीनां, इह प्रायस्तुल्यानुष्ठानत्वमुभयेषामपीतिदर्शनार्थी वाशब्दौ - स्थानाङ्ग सूत्रम् 5/2/450 - 'इमा' इति वक्ष्यमाणनामतः प्रत्यक्षासन्ना उद्दिष्टाः सामान्यतोऽभिहिता यथा महानद्य इति गणिताः यथा पञ्चेति व्यञ्जिता व्यक्तीकृताः यथा गङ्गेत्यादि विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्योवा यास्ता वा महार्णवा महानद्यो - गुरुनिम्नगाः अन्तः मध्ये मासस्य द्विकृत्वो वा द्वौ वारौ त्रिकृत्वो वा त्रीन्वारान् उत्तरीतुं लङ्घयितुं बाहुजङ्घादिना सन्तरीतुं - साङ्गत्येन नावादिनेत्यर्थः लङ्घयितुमेव, सकृद्वोत्तरीतुमनेकशः सन्तरीतुमिति, अकल्प्यता चात्मसंयमोपघातसम्भवात् शबलचारित्रभावाद्, यत आह- "मासब्भंतर तिन्नि दगलेवा उ करेमाणे "त्ति इह सूत्रे कल्पभाष्यगाथा 119 11 ॥ 1 ॥ // 2 // " इम उत्ति सुत्तौत्ता 1 उद्दिट्ठ नईओ 2 गणिय पंचेव 3 / गंगादि वंजियाओ 4 बहूदय महन्नवाओ य 5 पंचण्हं गहणेणं सेसावि उ सूइया महासलिला ॥" - इति, प्रत्यपायाश्चेह "ओहारमगराइया, घोरा तत्थ उ सावया । सरीरोवाहिमाईया, नावातेणा व कत्थइ " ॥ इति, अपवादमाह - 'पंचे ऽत्यादि, भये राजप्रत्यचनीकादेः सकाशादुपध्याद्यपहारविषये सति 1 दुर्भिक्षे या भिक्षाऽभावे सति 2, 'पव्वहेज ' त्ति प्रव्यथते - बाधते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् कश्चित् प्रत्यनीकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः 3 'दओधंसि' त्ति उदकौधे वा गङ्गादीनामुन्मार्गगामित्वेनागच्छति सति तेन प्लाव्यमानानामित्यर्थः, महता च आटोपेनेति शेषः 4, 'अनारिएसु' त्ति विभक्तिव्यत्ययादनार्यैः--लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामित् शेषः, म्लेच्छेषु वा आगच्छत्स्विति शेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति, उक्तं च-"सालंबणो पडतोवि अप्पयं दुग्गमेऽवि धारेइ । इय सालंबनसेवी धारेइ जई असढभावं ॥ आलंबणहीणो पुण निवड्डु खलिओ अहे दुरुत्तारे । इय निक्कारणसेवी पडै भवोहे अगाहम्मि " ॥ इति, 119 ॥ Page #338 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-2 335 मू. (451) नो कप्पइ निग्गंधाण वा ग्गिंथीण वा पढमपाउसंसि गामानुगामं दूइजित्तए, पंचहिं ठाणेहिं कप्पइ, taM0-भयंसि वा दुब्भिक्खंसि वा जाव महता वा आरितेहिं 5 / वासावासं पजोसविताणं नो कप्पइ निग्गंधाण वा 2 गामाणुगामं दूइजित्तए, पंचहि ठाणेहिं कम्पइ, taM0नाणवायाए दसणट्टयाए चरित्तट्टयाए आयरियौवज्झाया वा से वीसुभेजा आयरितौज्झायाण वा बहिता वेआवञ्चं क्र्न्न्ताते। वृ. 'पढमपाउसंसित्ति इह आषाढश्रावणौ प्रावृट्, आषाढस्तु प्रथमप्रावृट्, ऋतूनां वा प्रथमेति प्रथमप्रावृट्,अथवा चतुर्मासप्रमाणोवर्षाकालःप्रावृडिति विवक्षितः, अत्रसप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागेतावन्न कल्पतएव गन्तुं, प्रथमभागेऽपिपञ्चाशद्दिनप्रमाणे विंशतिदिनप्रमाणे वा न कल्पते जीवव्याकुलभूतत्वाद्, उक्त्ण्च्॥4॥ "एत्य य अनभिग्गहियं वीसैराइं सवीसयं मासं । तेण परमभिग्गहियं गिहिनायं कत्तियं jAva"tti, -अनभिगृहीतं-अनिश्चितमशिवादिभिर्निर्गमभावाद्, आह c॥1॥ "असिवादिकारणेहिं अहवा वासं न सुटु आरद्धं । अभिवड्डियंमि वीसा इयरेसु सवीसई मासा'॥ इति, यत्र संवत्सरे अधिकमासो भवति तत्र आषाढ्या विंशतिदिनानि यावदनभिग्रहिक आवासोऽन्यत्र सविंशतिरात्रं मासं-पञ्चाशतं दिनानीति, अत्र चैते दोस्साः॥1॥ "छक्कायविराहणया आवडणं विसमखाणुकंटेसु । वुझण अभिहण रुक्खोल्लसावए तेण उवचरए । / ॥ 2 ॥ अक्खुन्नेसु पहेसु पुढवी उदगं च होइ दुविहं तु । उल्लपयावणागनी इहरा पणओ ह्रिय्कुण्थू"॥ इति, __ ततस्तत्रप्रावृषिकिमत आह-एकस्माद्ग्रामादवधिभूतादुत्तरग्रामाणामनतक्रमोग्रामानुग्राम तेन ग्रामपरम्परयेत्यर्थः, अथवा एकग्रामाल्लघुपश्चाद्भावाभ्यां ग्रामोऽणुग्रामो, गामोयानुगामो य गामाणुगाम, तत्र 'दूइजित्तएऽत्ति द्रोतुं-विहर्तुमित्युत्सर्गः, अपवादमाह-'पंचेत्यादि, तथैव, नवरमिह प्रव्यथेत-ग्रामाच्चालयेन्निष्काशयेत् कश्चित् उदकौधे वा आगच्छति ततो नश्येदिति, ॥ 1 ॥ (उक्तं च) - "आवाहे दुभिक्खे भए दओघंसि vA mhNtNsii। परिभवणतालणं वा जया परो वा करेजासि । / " इति, तथा वर्षासु-वर्षाकाले वर्षों-वृष्टिवर्षावर्षो वर्षासु वा आवासः-अवस्थानं वर्षावासस्तं, सचजघन्यतःआकार्तिक्याः दिनसप्ततिप्रमाणोमध्यवृत्या चतुर्मासप्रमाणः उत्कृष्टतः षण्मासमानः, त्दुक्त्म्॥1॥ "इअ सत्तरी जहन्ना असी नउई वीसुत्तरसयं व । जै वासे मग्गसिरे दस राया तिन्नि उक्कोसा । / " काऊण मासकर्पतत्येव ठियाण तीत म्ग्ग्सिरे। सालंबणाणा छम्मासिओ उजेझुग्गहो होइ । / 'pajosaviyANaM'ti परीति-सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धाना Page #339 -------------------------------------------------------------------------- ________________ 336 स्थानाङ्ग सूत्रम् 5/2/451 मित्यर्थः, पर्युषणाकल्पश्चन्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानमुच्चारादिमात्रकसंग्रहणंलोचकरणंशैक्षाप्रव्राजनंप्राग्गृहीतानां भस्मडगलकादीनांपरित्यजनमितरेषां ग्रहणं द्विगुणवर्षापग्रहोपकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो गमनवर्जनमित्यादिकः, उक्त्ण्च्॥1॥ "दव्वट्ठवणाऽऽहारे विगई संथारमत्तए लोए। __सचित्ते अच्चित्ते वोसिरणं गहणधरणाइ । " इति 'dabvaTThavaNa'tti निशीथे द्वारपरामर्श इति । ज्ञानमेवार्थो यस्य स ज्ञानार्थस्तद्भावस्तत्ता तयाज्ञानार्थतया-ज्ञानार्थत्वेन तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यदरस्तिसच भक्तंप्रत्याख्यातुकामस्ततो यद्यसौ तत्सकाशान गृह्यते ततोऽसौ व्यवच्छिद्यते अतस्तद्ग्रहणार्थं ग्रामानुग्रामं द्रोतुं कल्पते, एवं दर्शनार्थतया-दर्शनप्रभावकशास्त्रर्थित्वेन, चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणास्त्र्यादिदोषदुष्टतया तद्रक्षणार्थं, तथा 'आयरियौवज्झाएऽत्ति समाहारद्वन्द्वत्वादाचार्योपाध्याय वा 'से' तस्य भिक्षोः vIsuMbheja'tti विष्वक्-शरीरात् पृथग्भवेत् जायते नियेतेत्यर्थः, ततस्तत्र गच्छेअन्यस्थाचार्यादेरभावाद्गणान्तराश्रयणार्थं अथवा 'वीसुंभेजत्तिविश्रम्भेत तस्य साधोराचार्यादिर्विश्रब्धो भवेत्ततोऽत्यन्तरहस्यकार्यकरणायेति, तथा आचार्योपाध्यायानां वा बहिस्ताद् वर्षा क्षेत्रस्य वर्तमानानां वैयावृत्त्यकरणतायै प्रेषितस्याचार्यादिना द्रोतुं कल्पतं इति, उक्त्ण्च्॥1॥ "असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । नाणाइतिगस्सट् 3 वीसुंभण 4 पेसणेणं च 5 ॥ " इति मू. (452) पंचानुग्घातितापं0 taM0-हत्याकम्भकरेमाणे मेहुणं पडिसेवेमाणे रातीभोयणं भुंजेमाणे सागारितपिंडं भुंजमाणे रायपिडं भुंजेमाणे । वृ. 'aNughAiya'tti न विद्यते उद्घातो-लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुद्घातं यथाश्रुतदानमित्यर्थः तद्येषां प्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिकाः, 'हस्तकर्म' समयप्रसिद्धं तत्कुर्वाणः, मैथुनम्-अब्रह्म अतिक्रमादिना सेवमानः, तथा भुज्यत इति भोजनं रात्रौ भोजनं रात्रिभोजनं तच्च द्रव्यतोऽशनादि, क्षेत्रतः समयक्षेत्रे कालतो दिवा गृहीतं दिवा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्रौ गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवंचतुर्भङ्गरूपंभावतो रागद्वेषाभ्यां तद्भुआनोऽश्नन्नित्यर्थः, अत्र दोषाः-"संतिमे सुहुमा पाणा' इत्यादिश्लोकत्रयं, त्था॥1॥ "जैवि हुफासुगदव्वं कुंथू पणगा तहावि दुप्पस्सा । पञ्चक्खं नाणीविहु राईभत्तं परिहरंति ॥ जैवि यपिवीलिगाइ दीसंति पीव्जोइउज्जोए। तहवि खलु अणाइन्नं मूलवयविराहणा जेणं । / " तथा अगारं-गृहं सह तेन वर्तत इति सागारः स एव सागारिकः शय्यातरस्तस्य पिण्ड:आहारोपधिरूपः, अन्यस्त्वसौ न भवति, उक्त्ण्च्॥1॥ "त्न्न्छार्न्ग्ग्ल्म्ल्ल्ग्सेज्जास्ण्थार्पीद्ध्लेवाई। सेज्जायरपिंडो सो न होइ सेहो य सोव्हिओ॥" इति, Page #340 -------------------------------------------------------------------------- ________________ स्थानं 5, उद्देशकः -2 - * 119 11 सागारिकपिण्डस्तं भुञ्जानः, तद्भेजने चामी दोषा:"तित्थकर पडिक्कुट्टो अन्नायं उग्गमोऽवि य न सुज्झे अविमुत्तिय' लाघवया दुल्लहसेज्जा य वोच्छेदो । / पडिबंधनिराकरणं केई अने उ गिही अगहणस्स । तस्साउट्टण इत्थ' वरे बेंति भावत्थं ॥ " इति, तथा राज्ञः पिण्डो राजपिण्डः तं भुञ्जानः, राजा चेह चक्रवर्त्यादिर्यत Aha"jo मुद्धा अभिसित्तो पंचहिं सहिओ य भुंजए रज्जं । तरस उ पिंडो वज्जो तव्विवरीयंमि भयणा उ । / " - पिंडस्वरूपंच 119 11 ॥ 1 ॥ // 2 // "असणाईया चौरो वत्थे पाए य कंबले चैव । पाउंछणए य तहा अट्ठविहो रायपिंडो तु ॥ " दोषा आज्ञादयः, ईश्वरादिप्रवेशादौ व्याघातः अमंगलधिया प्रेरणा लोभ एषणाव्याघातश्चौरादिशङ्का चेत्यादय इति ॥ मू. (453) पंचहिं ठाणेहिं समणे निग्गंधे रायंतेउरमनुपविसमाणे नाइक्कमति, taM0-नगरं सिता सव्वतो समंता गुत्ते गुत्तदुवारे, बहवे समणमाहणा नो संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा विसित्तते वा तेसिं विन्नवणट्ठताते रातंतेउरमनुपव्विसेज्जा 1 पाडिहारितं वा पीढफलगसेज्जासंथारगं पचप्पिणमाणे रायंतेउरमनुपवेसेज्जा 2, 337 - हतस्स वा गयरस वा दुइस्स आगच्छमाणस्स भीते रायंतेउरमनुपवेसिज्जा 3 परो व णं सहसा वा बलसा वा बाहाते गाहाय अंतेउरमनुपवेसेज्जा 4 बहिता व णं आरामगयं वा उज्जाणगयं वारायंतेउरजणी सव्वतो समंता संपरिक्खिवित्ता णं निवेसिज्जा । इच्चेतेहिं पंचहि ठाणेहिं समणे निग्गंधे जाव नातिक्कमै । वृ. नाइक्कमति आज्ञामाचारं वेति, नगरं स्यात् भवेत् सर्वतः सर्वासु दिक्षु समन्ताद् - विदिक्षु, अथवा सर्वतः किमुक्तं भवति ? - समन्तादिति, गुप्तं प्राकारवेष्टितत्वात् गुप्तद्वारं द्वाराणां स्थगितत्वात् श्राम्यन्ति-तपस्यन्तीति श्रमणाः मावधीरिति प्रवृत्तिर्येषा ते माहनाः- उत्तरगुणमूलगुणवन्तः संयता इत्यर्थः अथवा श्रमणाः - शाक्यादयः माहना-ब्राह्मणा 'नो संचाएन्ति' त्ति न शकुवन्ति, भक्ताय पानाय वा निष्क्रमितुं वा निर्गन्तुं नगरात् तद्बहिर्भिक्षाकुलेषु भिक्षित्वा तथैव प्रवेष्टुं चेति, ततस्तेषां श्रमणादीनां प्रयोजने विज्ञापनाय राज्ञोऽन्तः पुरस्थस्य प्रमाणभूतराज्ञ्या वा राजान्तः पुरमनुप्रविशेद्, इह च शाक्यादीनां प्रयोजने यद्राज्ञो विज्ञापनं तदपवादापवादरूपं, असंयताविरतत्वात्तेषां, - एतच्च किञ्चिदात्यन्तिकं सङ्घादिप्रयोजनमवलम्बमानानां भवतीति समवसेयमित्येकं, तथा कृतप्रयोजनैः प्रतिहियते प्रतिनीयते यत्तत्प्रतिहारप्रयोजनत्वात् प्रातिहारिकं पीठं-पट्टादिकं फलकं - अवष्टम्भफलकं शय्या-सर्वाङ्गीणा फलकादिरूपा संस्तारको लघुतरोऽथवा शय्या शयनं तदर्थः संस्तारकः शय्यासंस्तारको द्वन्द्वैकवद्भावात् पीठफलकशय्यासंस्तारकं पञ्चप्पिणमाणे' त्ति आर्षत्वात् प्रत्यर्पयितुं तत्प्रविशेत् यस्माद् यदानीतं तत्तत्रैव निक्षेप्तव्यमितिकृत्वेति द्वितीयं, हयादेर्दुष्टादागच्छतो भीत इति तृतीयं परः - आत्मव्यतिरिक्तः 'सहस' त्ति अकस्मात् 'बलस' त्ति 322 Page #341 -------------------------------------------------------------------------- ________________ 338 स्थानाङ्गसूत्रम् 5/2/453 ॥ 4 ॥ बलेन हठात् सकारस्त्वागमिको बाही गृहीत्वेति चतुर्थ, -'बहिया वत्ति नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्ग्रन्थं, तत्र आरामो विविधपुष्पजात्युपशोभित उद्यानंतुचम्पकवनाद्युपशोभितमिति, 'संपरिक्खिवित्तत्ति संपरिक्षिप्य परिवार्य सन्निविशेत्-क्रीडाद्यर्थं गत आवासं कुर्यादिति पञ्चममिति, 'इच्चेही त्यादिना निगमनं, इह च पीठादीनामर्पणस्य ग्रहणव्यतिरेकेणासम्भवात् तद्ग्रहणमप्यनेनैव सङ्ग हीतं द्रष्टव्यमिति, भवन्ति चात्र गाथाः॥1॥ "अंतेउरंच तिविहं जुन्नं नवयं च कनगाणं च । एकेकंपिय दुविहं सट्ठाणे चेव प्र्त्थान्ने॥ ॥ 2 ॥ एतेसामन्नयरं रन्नो अंतेउरंतु जो पविसे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे॥ ॥ 3 ॥ सद्दाईंदियत्थोवओगदोसा न एसणं सोहे। सिंगारकहाकहणे एगयरुभए य बहुदोसा । / बहियावि होति दोसा केरिसिगा ख्न्न्गिन्न्ह्न्नाईआ। गव्वो बाउसिअत्तं सिंगाराणं च संभरणं । / ॥ 5 ॥ "बितियपद मनाभोगा 1 वसहि परिक्खेव 2 सेजसंथारे 3 / हयमाई दट्ठाणं आवयमाणाण 4 कज्जेसु 5 / / " इति । अनन्तरमन्तःपुरसूत्रत्वात् स्त्रीगतमुक्तमधुनाऽपि तद्गतमेव क्रियाविशेषमाह मू. (454) पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गभंधरेजा, taM0-इत्थी दुब्बियडादुनिसण्णासुक्कपोग्गले अधिद्विजा,सुक्कपोग्गलसंसिद्वेवसेवत्येअंतोजोणीते अनुपवेसेजा, सइंवा सा सुक्कपोग्गले अनुपवेसेज्जा, परोव से सुक्कपोग्गले अनुपवेसेजा, सीओद-गवियडेण वा से आयममाणीते सुक्कपोग्गला अनुपवेसेजा, इच्छेतेहिं पंचहि ठाणेहिं जाव धरेज्जा 1 पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिंसंवसमाणावि गमंनोधरेजा, taM0-अप्पत्तजोवणा 1 अतिकंतजोवणा र जातिवंझा 3 गेलनपुट्टा 4 दोमणंसिया 5 इच्छेतेहिं पंचहिं ठाणेहिं जाव नो धरेजा 21 पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि नो गब्भ धरेज्जा, taM0-निचउया अनौया वावन्नसोया वाविद्धसोया अनंगपडिसेवणी, इच्छेतेहि पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि गभनोधरेज्जा 3/पंचहि ठाणेहिं इत्थीतं0-ऊंमिणो णिगामपडिसेविणी ताविभवति, समागता वासेसुक्कपोग्गला पडिविद्धसंतिउदिनेवासेपित्तसोणिते पुरावा देवकम्मणा पुत्तफले वा नो निद्दिढे भवति, इच्छेतेहिं जाव नो धरेजा 4 / / वृ. 'पंचर्हि' इत्यादि सूत्रचतुष्टयंकण्ठ्यं, नवरं 'dubbiyaDa'ttivivRtA-अनावृतासाचोतरीयापेक्षयाऽपि स्यादतो दुःशब्देन विशेष्यते दुष्ठु विवृता दुर्विवृता परिधानवर्जितेत्यर्थः अथवा विवृतोरुका-दुर्विवृता,दुर्विवृतायासती दुनिषण्णा-दुष्ठुविरूपतयोपविष्टा गुह्यप्रदेशेनकथञ्चित्पुरुषनिसृष्टशुक्रपुद्गलवमद्भूमिपट्टादिकमासनमाक्रम्यनिविष्टा सा दुर्विवृतदुनिषण्णेति शुक्रपुद्लान् कथञ्चित्पुरुषनिसृष्टानासनस्थानधितिष्ठेत्-योन्याकर्षणेन संगृह्णीयात्, तथा शुक्रपुद्गलसंसृष्टं 'सेऽतस्याः स्त्रिया वस्त्रमन्तः-मध्येयोनावनुप्रविशेत, इह चवस्त्रमित्युपलक्षणं तथाविधमन्यदपि ___ Page #342 -------------------------------------------------------------------------- ________________ 339 स्थानं - 5, - उद्देशकः -2 केशिमातुः केशवत्कण्डूयनार्थं रक्तनिरोधनार्थं वा तया प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रंपरिहितं सद्योनिमनुप्रविशेत्, तथा svaya'miti पुत्रार्थिनीत्वाच्छीलरक्षिकत्वाच्च 'सेऽति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्, तथा parova'tizvazruprabhRtikaH पुत्रार्थमेव से' तस्या योनावितिगम्यते, तथा viyarDa'ti समयभाषया जलं तच्चानेकधेत्यत उच्यते-शीतोदकलक्षणं यद्विकट-पल्वलादिगतमित्यर्थः तेन वा 'से' तस्या आचमत्याः पूर्वपतिता-उदकमध्यवर्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति, 'icceehI'tyAdinigamanamiti अप्राप्तयौवनाप्रायआवर्षद्वादशकादार्त्तवाभावात्तथाऽतिक्रान्तयौवना वर्षाणां पञ्चपञ्चाशतः पञ्चशतो वा आर्त्तवाभावादेव, यतोऽवाचि-- ॥ 1 ॥ "मासि मासि रजः स्त्रीणामजनं न वति त्र्यहम् । वत्सराद् द्वादशादूर्वा, याति पञ्चाशतः क्षयम् ॥ ॥ 2 ॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन स्ण्ग्ता। शुद्धे गर्भाशये 1 मार्गे 2, रक्ते 4 शुक्रे 5 'निले 5 हृदि 6 ॥ ॥ 3 ॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव वा । / " इति, शुद्धे-निर्दोषे गर्भाशयादिषट्क इत्यर्थः, तथा जातेः-जन्मतआरभ्यवन्ध्या-निर्बीजाजातिवन्ध्या, तथा ग्लान्येन-ग्लानत्वेन स्पृष्टा ग्लान्यस्पृष्टा-रोगादिता, तथा दौर्मनस्यं-शोकाद्यस्ति यस्याः सा दौर्मनस्यिका तद्वा सातमस्या इति दौर्मनस्थितेति, 'icceehI'tyAdi निगमनं । 'नित्यं' सदा न त्यहमेव ऋतू-रक्तप्रवृत्तिलक्षणो यस्याःसानित्युतुका, तथानविद्यते ऋतू-रक्तरूपः शास्त्रप्रसिद्धो वा यस्याः सा अनृतुका, तथाहि-- ॥ 1 ॥ "ऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः। एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका । / ॥ 2 ॥ पद्मं सोचमायाति, दिनेऽतीते यथा त्था। ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति । / ॥ 3 ॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुन्ः। ईषत्कृष्णं विगन्धं च, वायुर्योनिमुखानुदेद ॥ " इति, तथा व्यापन्नं-विनष्टं रोगतः श्रोतो-गर्भाशयश्छिद्रलक्षणं यस्याः सा व्यापन्नश्रोताः, तथा व्यादिग्धं व्याविद्धं वा-वातादिव्याप्तं विद्यमानमप्युपहतशक्तिकं श्रोतः-उक्तरूपं यस्याः सा व्यादिग्धश्रोता व्याविद्धश्रोता वा, तथा मैथुने प्रधानमङ्गं मेहनंभगश्च तत्प्रतिषेधोऽनङ्गतेनानङ्गेनाहार्यलिङ्गादिना अनङ्गे वा-मुखादौ प्रतिषेवाऽस्ति यस्याः अनङ्ग वा-काममपरापरपुरुषसम्पर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गप्रतिषेविणी, तथाविधवेश्यावदिति, ऋतौऋतुकालेनो-नैवनिकामम्-अत्यर्थंबीजपातं यावत् पुरुषप्रतिषेवतैत्येवंशीला निकामप्रतिषेविणी 'vA'pI'ti उत्तरविकल्पापेक्षया समुच्चये समागता वा 'से' तस्यास्ते प्रतिविध्वंसन्तेयोनिदोषादुपहतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेर्बहिः पतन्तो विध्वंसन्ते इति, उदीर्णं च-उत्कटं तस्याः पित्तप्रधानं शोणितं स्यात् तच्चाबीजमिति, पुरा वा-पूर्वं वा Page #343 -------------------------------------------------------------------------- ________________ 340 स्थानाङ्ग सूत्रम् 5/2/454 गर्भावसरात् देवकर्म्मणा-देवक्रियाया देवतानुभावेन शक्त्युपघातः स्यादिति शेषः, अथवा देवश्च कार्मणं च तथाविधद्रव्यसंयोगो देवकार्म्मणं तस्मादिति, पुत्रलक्षणं फलं पुत्रो वा फलं यस्य कर्मणस्तत्पुत्रफलं तद्वा नो निर्विष्टं भवति, अलब्धं अनुपात्तं स्यादित्यर्थः, 'थेवं बहुनिव्वेसं' इत्यादी निर्वेशशब्दस्य लाभार्थस्य दर्शनादथवा पुत्रः फलं यस्य तत्पुत्रफलं दानं तज्जन्मान्तरेऽनिर्दिष्टंअदत्तं भवति, निर्विष्टस्य दत्तार्थत्वात्, यथा 'नानिविट्टं लब्भइ' त्ति । स्त्र्यधिकारादेव साध्वीवक्तव्यताप्रतिबद्धं सूत्रद्वयमिदमाह - मू. (455) पंचहिं ठाणेहिं निग्गंथां निग्गथीओ य एगतओ ठाणं वा सिज्झं वा निसीहियं वा चेतेमाणे नातिक्कमंति, taM0-अत्येगैया निग्गंधा निग्गंथओ य एवं महं अगामितं छिन्नावायं दीहमद्धमडविमनुपविट्ठा तत्थेगयतो ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणे नातिक्कमति 9, अत्थेगैया निग्गंधा 2 गामंसि वा नगरंसि वा जाव रायहाणिसि वा वासं उवागता एगतिया यत्थ उवस्संय लभंति एगतिता नो लभंति तत्थेगतितो ठाणं वा जाव नातिक्कमति 2, अत्थेगतिता निग्गंथा य 2 नागकुमारावासंसि वा (सुवण्णकुमारावाससं वा)0 वासं उवागता तत्थेगयओ जाव नातिक्कमंति 3, आमोसगा दीसंति ते इच्छंति निग्गंधीओ चीवरपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जाव नातिक्कमंति 4, जुवाणा दीसंति ते इच्छंति निग्गंथीओ मेहुणपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जाव नातिक्कमंति 5, इच्चेतेहिं पंचहि ठाणेहिं जाव नातिक्क्म्ण्ति। पंचहिं ठाणेहिं समणे निग्गंथे अचेलए सचेलियाहिं निग्गंधीहि सद्धैं संवसमाणे नाइक्कमति, taM0 - खित्तचित्ते समणे निग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निग्गंधीहिं सद्धिं संवसमाणे नातिक्कमति 1, एवमेतेणं गमएणं दित्तचित्ते जक्खातिट्टे उम्मायपत्ते निग्गंधीपव्वावियते समणे निग्गंथेहिं अविज्ज्रमाणेहिं अचेलए सचेलियाहिं निग्गंधीहिं सद्धिं संवसमाणे नातिक्कमति । वृ. 'पंचहिं' इत्यादि, सुगमं, नवरं 'एगयओ' त्ति एकत्र 'ठाणं' ति कायोत्सर्गं उपवेशनं वा 'sejaM'ti शयनं 'निसीहियं' ति स्वाध्यायस्थानं 'चेतयन्तः ' कुर्वन्तो 'नातिक्रामन्ति' न लङ्घयन्ति, आज्ञामिति गम्यते, 'अत्थि' त्ति सन्ति भवन्ति 'egayaya'tti एके केचन 'एकां' अद्वितीयां 'महतीं ' विपुलामग्रामिकामकामिकां वा अनभिलषणीयां छिन्ना आपाताः सार्थगोकुलादीनां यस्यां सा तथा तां दीर्घोऽध्वा-मार्गे यस्यां सा तथा तां दीर्घाध्वानं, मकारस्त्वागमिकः, दीर्घोऽद्धा वा कालोनिस्तरणे यस्याः सा दीर्घाद्धा तामटवीं कान्तारमनुप्रविष्टा दुर्भिक्षादिकारणवशात् 'तत्र' अटव्यां 'एगयौ 'त्ति एकतः एकत्रेत्यर्थः स्थानादि कुर्वन्तः आगमोक्तसामाचार्या नातिक्रामन्ति 1, - तथा राजधानी यत्र राजा अभिषिच्यते वासुमुपगताः- निवासं प्राप्ता इत्यर्थः, 'एगैया यत्थ' त्ति एकका-एकतरा निर्ग्रन्था निर्ग्रथिका व चः पुनरर्थः अत्र - ग्रामादौ उपाश्रयं -गृहपतिगृहादिकमिति, तथा 'अत्थे ऽति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा 'एगैया' एके केचन नागकुमारावासादौ वासुमुपागताः अथवा 'अत्थे ऽति इह सम्बन्ध्यते अस्ति सन्ति भवन्ति निवाससमुपगता इति, तस्य च नागकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच्च निर्ग्रन्थिकारक्षार्थमेकत एवं स्थानादि कुर्वाणा नातिक्रामन्तीति, तथा आमुष्णन्तीत्यामोषकांः-चौरा ध्श्यन्ते ते च इच्छन्ति निर्ग्रन्थिकाः 'चीवरवडियाए ऽत्ति चीवरप्रतिज्ञया वस्त्राणि गृहीष्याम इत्यभिप्रायेण Page #344 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-2 341 प्रतिगृहीतुं यत्रेति गम्यते तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकतः स्थानादिकमिति 4 तथा मैथुनप्रतिज्ञयामैथुनार्थमिति 5 |इद्म्प्वाद्सूत्र्म्, utsrgshcaacaapvaadshitobhaassygaathaabhirvseystaashcemaaH||9|| "भयणपयाण चउण्हं अनतरजुए उ संजए sNte। je भिक्खू विहरेज्जा अह वावि करेज सज्झायं ॥ ॥ 2 ॥ असनादि वाऽऽहारे उच्चारादिंच आचरेजाहि । निगुरमसाधुजुत्तं अन्नतरकहं च जो खे। ॥ 3 ॥ "सो ANA अनवत्थं मिच्छत्तविराहणं तहा दुविहं । पावै जम्हा तेणं एए उपए विवज्जेतज्जा ॥ " इति ॥ 4 ॥ "बीयपयमणप्पज्जे gelnnuvsggrohgddhaanne| संभमभयवासासु य खंतियमाईण निक्खमणे ॥ " इति, अचेलः क्षिप्तचित्तत्वादिना, क्षिप्तचित्तः शोकेन,तप्रतिजागरकाः साधवोन विद्यन्तेततो निन्धिकाः पुत्रादिकमिवतंसङ्गोपायन्तीतिन ततोऽप्यसावाज्ञामतिक्रामति 1, प्तचित्तो हर्षातिरेकात् 2, यक्षाविष्टो-देवाधिष्ठितः3, उन्मादप्राप्तो वातादिक्षोभात्4, निर्ग्रन्थिकयाकारणवशात्पुत्रादिः प्रवाजितः, सच बालत्वादचेलो महानपि वा त्थाविध्वृद्ध्त्वादिनेति। अत्रचोत्सर्गापवादौ भाष्याभिहितावेवम् - ॥ 1 ॥ "जे भिक्खू य सचेले ठाणनिसीयण तुयट्ठणं वावि । एज सचेलाणं मझमि य आणमाईणि ॥ ॥ 2 ॥ इय संदसणसंभासणेहिं भिन्नकहविरहजोगेहि । / सिञ्जातरादिपासण वोच्छेय दुदिध्म्म्त्ति॥" ॥ 3 ॥ तथा - "संवरिएविहु दोसा किं पुण एगतरणिगिण उभओवा । दिट्ठमदिट्ठव्वंमे दिट्टिपेयारे भवे खोभो। ॥ 1 ॥ (इत्युत्सर्गः) - "वीयपदमणप्पज्जे gelnnuvsggrohgddhaanne| समणाणं असईए समणीपव्वाविए चेव । / " इति धर्मं नातिक्रामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्-द्वाराणि तस्यैव च प्रतिपक्षत्वात् संवरद्वाराणि पुनराश्रवविशेषांश्च दण्डक्रियालक्षणनापरिज्ञासूत्रादाह - मू. (456) पंच आसवदारा paM0 20 - मिच्छत्तं अविरती पमादे कसाया जोगा। पंच संवरदारा paM0 taM0 - सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं । पंच दंडापं0 taM0 -अट्ठादंडे अनट्ठादंडे हिंसादंडे अकम्हा(स्मात्)दंडे दिट्ठी विप्रियासिताद्ण्द्दे। मू.(457) आरंभियापंच किरिताओपं020-आआरंभिता 1 परिग्गहिता2 मातावत्तिता 3 अपच्चरखाणकिरिया 4 मिच्छादसणवत्तिता 5, मिच्छदिवायाणं नेरइयाणं पंच किरियाओ paM0 taM0 - जाव मिच्छादसणवत्तिया, एवं सव्वेसि निरन्तरं जाव मिच्छद्दिहिताणं वेमाणिताणं, नवरं विगलिंदिता मिच्छद्दिट्टी न भन्नति, सेसं तहेव । पंच किरियातो paM0 taM0 - कातिता 1 अहिगरिणता 2 पातोसिया 3 पारितावणिया 4 पाणातिवातकिरिय 5, नेरइयाणं पंच एवं चेव निरन्तरं जाव वेमान्नियान्न्ण्1॥ / Page #345 -------------------------------------------------------------------------- ________________ 342 स्थानाङ्ग सूत्रम् 5/2/457 पंच किरिताओ paM0 taM0 - आरंभिता 1 जाव मिच्छादसणवत्तिता 4, नेरइयाणं पंच किरिता, निरंतरं जाव वेमाणियाणं 2 / पंच किरियातो paM0 taM0 - दिहिता 1 पुहिता 2 पाडोचिता 3 सामंतोवणिवाइया 4 साहस्थिता 5, एवं नेरइयाणं जाव वेमाणियाणं 24, 3 ॥ पंच किरियातो paM0 ta0 - नेसस्थिता आणवणिता 2 वेयारणिया 3 अनाभोगवत्तिता 4 अनवकंखवत्तित्ता 5, एवं जाव वेमाणियाणं 24, 4 / पंच किरियाओ paM0 taM0 - पेजवत्तिता 1 दोसवत्तिया 2 पओगकिरिया 3 समुदानकिरिया 4 ईरियावहिया 5, एवं मणुस्साणवि, सेसाणं नत्थइ 5 / वृ. पंचे त्यादिसुगम, नवरंआश्रवणं-जीवतडागे कर्मजलस्य सङ्गलनमाश्रवः, कर्मनिबन्धनमित्यर्थः, तस्य द्वाराणीव द्वाराणि-उपाया आश्रवद्वाराणीति । तथा संवरणं-जीवतडागे कर्मजलस्यनिरोध संवरस्तस्यद्वाराणि-उपायाः संवरद्वाराणिमिथ्यात्वादीनामाश्रवाणां क्रमेणं विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनवद्वाच्या इति । दण्ड्यते आत्माऽन्यो वा प्राणी येन स दण्डः, तत्र त्रसानं स्थावराणां वा आत्मनः परस्य वोपकाराय हिंसाऽर्थदण्डः विपर्ययादनर्थदण्डः हिंसितवान् हिनस्ति हिसिष्यत्ययमित्यभिसन्धेर्यः सर्पवैरिकादिवधः स हिंसादण्ड इति 'akasmAiMDa'tti मगधदेशे गोपालबालाबलादिप्रसिद्धोऽकस्मादितिशब्दः स इह प्राकृतेऽपि तथैव प्रयुक्तैति तत्रान्यवधार्थप्रहारे मुक्तेऽन्यस्य वधोऽकस्माद्दण्ड इति यो मित्रस्याप्यमित्रोऽयमितिबुद्ध्या वधः स दृष्टिविपर्यासदण्ड इति । ___ एते हि दण्डास्त्रयोदशानां क्रियास्थानानां मध्येऽधीता इति प्रसङ्गतः शेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते,तत्रमृषाक्रिया-आत्मज्ञात्याद्यर्थयदलीकभाषणं 1 तथा अदत्तादानक्रिया आत्माद्यर्थमदत्तग्रहणं 2 तथा अध्यात्मक्रिया यत्केनापि कथञ्चनाप्यपरिभूतस्य दौर्मनस्यकरणं 3 तथा मानक्रिया यज्जात्यादिमदमत्तस्य परेषां हीलनादिकरणं 4 तथा अमित्रक्रिया यत् मातापितृस्वजनादीमामल्पेऽप्यपराधे तीव्रदण्डस्य दहनाङ्कनताडनादिकस्य करणं 5 तथा मायाक्रिय यच्छतियामनोवाकायप्रवर्तनं 6 तथा लोभक्रिया यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषुमहत्सु प्रवर्त्तनं 7 तापथिकक्रिया यदुपशान्तमोहादेरेकविधकर्मबन्धनमिति 8, अत्र गाथा॥1॥ "अट्ठा 1 नट्ठा हिंसा 3 'कम्हा 4 दिट्ठी य 5 मोस 6 'दिने y7| अज्झत्य 8 माण 9 मित्ते 10 माया 11 लोभे 12 रियावहिया 13 ॥ " इति, नवरं 'विगलिदिए" त्यादि एकद्वित्रिचतुरिन्द्रियेषु मिथ्याटिविशेषणं न वाच्यं, तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात् सास्वादनस्य चाल्पत्वेनाविवक्षितत्वादिति । कायिकीकायचेष्टा 1 अधिकरणिकी - खङ्गादिनिर्वर्तनी 2 प्राद्वेषिकी-मत्सरजन्या 3 पारितापनिकीदुःखोत्पादनरूपा4 प्राणातिपातः प्रतीतः 5 / दिट्ठिया' अश्वादिचित्रकर्मादिदर्शनार्थं गमनरूपा 1 'पुट्टिया' जीवादीन् रागादिना पृच्छतः स्पृशतो वा 2 'पाडुच्चिया' जीवादीन् प्रतीत्य या 3 "सामंतोवणिवाइया' अश्वादिरथादिकंलोके श्लाघयति हृष्यतोअश्वादिपतेरिति 4 साहत्थिया' स्वहस्तगृहीतजीवादिना जीवंमारयतः 5 / --'नेसत्थिया' यन्त्रादिनाजीवाजीवानिसृजतः 1 'आणवणिया जीवाजीवानानाययतः Page #346 -------------------------------------------------------------------------- ________________ स्थानं - 5 - उद्देशक: -2 343 2 'वियारणिया' तानेव विदारयतः 3 'अनाभोगवत्तिया' अनाभोगेन पात्राद्याददतो निक्षिपतो वा 4 'अनवकंखवत्तिया' इहपरलोकापायानेपेक्षस्येति 5 / 'पेजवत्तिया' रामप्रत्यया 1 'दोसवत्तिया' द्वेषप्रत्यया 2 'प्रयोगक्रिया' कायादिव्यापाराः 3 'समुदानक्रिया' कम्र्मोपादानं 4 'ईरियावहिया' योगप्रत्ययो बन्धः 5 / इदं च प्रेमादिक्रियापञ्चकं सामान्यपदे, चतुर्विंशतिदण्डके तु मनुष्यपद एव सम्भवति, ईर्यापथक्रियाया उपशान्तमोहादित्रयस्यैव भावादित्याह- 'एव' मित्यादि, इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, स च पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीयं द्विस्थानके द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पञ्चकत्वेन नारकादिचतुर्विंशतिदण्डकाश्रयेण चेति विशेषः, क्रियाणां च विस्तरव्याख्यानं द्विस्थानकप्रथमोद्देशकाद् वाच्यमिति । अनन्तरं कर्म्मणो बन्धनिबन्धनभूताः क्रिया उक्ताः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह - मू. (458) पंचविहा परिन्ना paM0 taM0 - उवहिपरिन्ना उवस्सयपरिन्ना कसायपरिन्ना जोगपरिन्ना भत्तपाणपरिना । वृ. 'पंचविहेऽत्यादि, सुगमं नवरं परिज्ञानं परिज्ञा-वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं प्रत्याख्यानं च, इयं च द्रव्यतो भावतश्च, तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आहच - "भावपरिन्ना जाणण पच्चक्खाणं च भावेणं" इति, तत्रोपधी-रजोहरणादिस्तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवं शेषपदान्यपि, नवरमुपाश्रीयते-सेव्यते संयमात्मपालनायेत्युपाश्रयः परिज्ञा च व्यवहारवतां भवतीति व्यवहारं प्ररूपयन्नाह - -- मू. (459) पंचविहे ववहारे paM0 taM0 - आगमे सुते ANA धारणा जीते, जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्टवेजा नो से तत्थ आगमे सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्टवेजा नो से तत्थ सुते सिता एवं जाव जहा से तत्थ जीए सिया जीतेणं ववहारं पट्टवेजा, इच्चेतेहिं पंचहिं बवहारं पडवेजा आगमेणं जाव जीतेणं, जहा 2 से तत्थ आगमे जाव जीते तहा 2 ववहार, पट्टवेज्जा, से किमाहु भंते! आगमबलिया समणा निग्गंधा ? इच्तं पंचविधं ववहारं जता जता जहिं जहिं तता तता तहिं तहिं अनिस्सितोवस्सितं सम्म ववहरमाणे समणे निग्गंथे आणाते आराधते भवति । वृ. 'पंचे' त्यादि, व्यवहरणं व्यवहारः, व्यवहारो - मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्र आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनःपर्यायावधिपूर्वचतुर्द्दशकदशकनवकरूपः 1 तथा शेषं श्रुतं- आचारप्रकल्पादिश्रुतं, नवादिपूर्वाणां श्रुतत्वेऽप्यन्तीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति 2 यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा 3, गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव 'तथैव तामेव प्रयुङ्कते सा धारणा वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणो अशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणेति 4 तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या Page #347 -------------------------------------------------------------------------- ________________ 344 स्थानाङ्ग सूत्रम् 5/2/459 संहननधृत्यादिपरिहाणिमपेक्ष्य यत्प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्चानुवर्त्तितस्तजीतमिति, अत्र गाथाः॥1॥ "आगमसुयववहारो मुणह जहा धीर्पुरिस्प्न्न्त्तो। पच्चक्खो य परोक्खो सोऽविअ दुविहो मुनेयव्यो । / ॥ 2 ॥ पञ्चक्खोविय दुविहो इंदियजो चेव नो य इण्दियो। इंदियपञ्चक्खोविय पंचसु विसएसु नेय्व्यो॥ ॥ 3 ॥ नोइंदियपच्चक्खो ववहारो सो समासओ तिविहो । __ ओहिमनपञ्जवे या केवलनाणे य प्न्य्च्क्खो। ॥ 4 ॥ पच्चक्खागमसरिसो hoi paroklovi Agamo jss| चंदमुहीव उ सोविहु आगमववहारवं होइ । / पारोक्खं ववहारं आगमओ सुयहरा vvhrNti। चोद्दसदसपुव्वधरा नवपुबिग गंधहत्थी y॥ ॥ 6 ॥ जंजहमोल्लं रयणं तं जाणइ रयणवाणिओ निउणं । इय जाणइ पच्चक्खी जो सुज्झइ जेण दिनेणं । / ॥ 7 ॥ कप्पस्स य निजुत्तिं वववहारस्सेव परमनिउणस्स । जो अत्थओवियाणइ सो ववहारी अन्नुनाओ॥ ॥8॥ taMceva'nusajjate ववहारविहिं पउंजइ जहुत्तं । __ एसो सुयववहारो पन्नत्तो वीअरागेहिं ॥ ॥ 9 ॥ अपरक्कमो तबस्सी गंतुं जो सोहिकार्ग्स्भीवे। नचएई आगंतुंसो सोहिकरोऽवि देसाओ । / ॥ 10 ॥ अह पट्टवेइ सीसं देस्ण्त्र्ग्म्न्न्न्त्त्त्थ्चेत्त्त्ताओ। icchAma'jo ! काउंसोहिं तुब्मं स्गास्ण्मि॥ ॥ 11 ॥ सो ववहारविहिन्नू अनुसजित्ता सुओवएसेणं । सीसस्स देइ आणं तस्स इमं देह पच्छित्तं । ॥ 12 ॥ jeNa'nnayAi दिढं सोहीकरणं परस्स कीरंतं । तारिसयं चेव पुणो उप्पन्नं कारणं तस्स ॥ ॥ 13 ॥ सो तंमिचेव दवे खेत्ते काले य कारणे पुरिसे ! देसं अवधारेन्तो चउत्थओ होइ व्व्हारो॥इति ॥ 14 ॥ वेयावच्चकरो वा सीसो वा देसहिंडओ वावि । देसं अवधारेन्तो चउत्थओ होइ व्व्हारो॥ इति ॥ 15 ॥ बहुसो बहुस्सुएहिं जो वत्तो नो निवारिओ होइ । वत्तनुवत्तपमाणं जीएंण कयं हवै एयं ॥ ॥ 16 ॥ (तथा) -'जंजस्स उ पच्छितं आयरिअपरंपराए अविरुद्धं । जोगा य बहुविहीया एसो खलु जीयकप्पो u॥ इति । Page #348 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः -2 345 जीतं-आचरितं इदं चास्य ल्क्स्स्न्न्ण्॥17॥ "असढेण समाइन्नं जं कत्थइ केणई असावजं । ननिवारियमन्नेहिं बहुमनुमयमेयमायरियं । / " इति, आगमादीनां व्यापारेण उत्सर्गापवादावाह-'यथेतियप्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्तुः स च उक्तलक्षणः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगमः-केवलादिः स्याद्-भवेत् ताशेनेति शेषःआगमने 'व्यवहारं प्रायश्चित्तदानादिकं प्रस्थापयेत्' प्रवर्त्तयेत्, नशेषैः, आगमेऽपि षड्विधे केवलेनावन्ध्यबोधत्वात् तस्य तदभावे च मनःपर्यायेणैवं प्रधानतराभावे इतरेणेति, अथ 'नो' नैव से' तस्य सा वा 'तत्र व्यवहर्त्तव्यादावागमः स्यात् 'यथा' यत्प्रकारं तत्र श्रुतं स्यात् ताशेन श्रुतेन व्यवहारप्रस्थापयेदिति, 'इच्चेएहिं' इत्यादिनिगमनं सामान्येनेति, यथायथाऽसौतत्रागमादि स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनं इति । एतैव्यवहर्तुःप्रश्नद्वारेण फलमाह-से किमे त्यादि, अथ किं हे भदन्त !-भट्टारका आहुःप्रतिपादयन्ति, के ?-आगमबलिका-उक्तज्ञानविशेषबलवन्तः श्रमण निर्ग्रन्थाः केवलिप्रभृतयः 'इच्चेयंति इत्येतद्वक्ष्यमाणं, अथवा किंतदित्यह-'इत्येवं' इति उक्तरूपंएतं-प्रत्यक्ष कं?-पञ्चविधं व्यवहारंप्रायश्चित्तदानादिरूपं 'संमं ववहरमाणेऽत्ति सम्बध्यते व्यचवहरन्-प्रवर्त्तयन्नित्यर्थः कथं ? - संमं ति सम्यक् तदेव कथमित्याह 'यदा यदा' यस्मिन् यस्मिन्नवसरे 'यत्र यत्र' प्रयोजने क्षेत्रे वायोयः उचितस्तमिति शेषः तदा तदा काले तस्मिंस्तस्मिन्प्रयोजनादौ, कथंभूतमित्याह-'अनिश्रितैः' सर्वाशंसारहितैरुपाश्रितःअङ्गीकृतोऽनिश्रितोपाश्रितस्तं अथवा निश्चितश्च-शिष्यत्वादिप्रतिपन्नः उपाश्रितश्च-स एव वैवावृत्त्यकरत्वादिना प्रत्यासन्नतरस्तौ अथवा निश्रितंच रागः उपाश्रितंच द्वेषस्ते अथवा निश्रितं च हारादिलिप्सा उपाश्रितंच-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातवर्जितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या- "रागो उ होइ निस्सा uvassio dossNjutto|| // 1 // ahava na हारई दाही मझंतु एस निस्सा उ । सीसो पडिच्छओ वा होइ उवस्सा कुलाईया॥" इति, आज्ञाया-जिनोपदेशस्याराधको भवतीति हन्त आहुरेवेति गुरुवचनं गम्यमिति । श्रमणप्रस्तावात् तद्व्यतिकरमेव सूत्रद्वयेनाह मू. (460) संजतमणुस्साणंसुत्ताणं पंचजागरा paM020-सद्दा जाय फासा, संजतमणुस्साणं जागराणं पंच सुत्ता paM0 taM0-सद्दा जाव फासा । असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा paM0 20-सदा जाव फासा। वृ. व्यक्तं, नवरं 'संजये त्यादि संयतमनुष्याणां' साधूनां सुप्तानां निद्रावतां जाग्रतीति जागराः-असुप्ता जागरा इव जागराः, इयमत्र भावना-शब्दादयो हि सुप्तानां संयतानां जाग्रद्वह्निवदप्रतिहतशक्तयो भवन्ति, कर्मबन्धाभावकारणस्याप्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं भवन्तीत्यर्थः । Page #349 -------------------------------------------------------------------------- ________________ 346 स्थानाङ्ग सूत्रम् 5/2/460 द्वितीयसूत्रभावनातुजागराणांशब्दादयः सुप्तैव सुप्ताः भस्मच्छन्नाग्निवत्प्रतिहतशक्तयो भवन्ति, कर्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं न भवन्तीत्यर्थः । संयतविपरीता संयताइति तानधिकृत्याह-'असंजएऽत्यादि व्यक्तं,नवरमसंयतानांप्रमादियता अवस्थाद्वयेऽपिकर्मबन्धकारणतयाअप्रतिहतशक्तित्वाच्छब्दादयोजागराइवजागराभवन्तीति भावना । संयतासंयताधिकारात् तद्व्यतिकराभिधायि सूत्रद्वयं सुगमं0 मू.(461) पंचहि ठाणेहिं जीवा रतं आइयंति taM0-पाणातिवातेणं जाव प्रिग्घेन्न्ण्। पंचहिं ठाणेहिं जीवा रतं वमंति, taM0- पाणतिवातवेरमणेणं जाव परिग्गहवेरमणेणं । वृ. नवरं 'jIva'tti असंयतजीवाः 'raya'ti जीवस्वरूपोपरजनाद्रजैव रजः- कर्म 'आइयंतित्ति आददति गृह्णन्ति बध्नन्तीत्यर्थः, 'jIva'tti संयतजीवाः 'vamaMti'tti त्यजन्ति क्षपयन्तीत्यर्थः । संयताधिकारादेवापरं सूत्रद्वयं मू. (462) पंचमासियं णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स कम्पति पंच दत्तीओ भोयणस्स पडिगाहेत्तते मंच पान्न्ग्स्स्। वृ. 'पंचमासिएऽत्यादि व्य्क्त्.| मू. (463) पंचविधे उवधाते paM0 taM0-उग्गमोवघाते उप्पायणोवधात एसणोवधाते परिकम्मोवधाते परिहरणोवधते । पंचविहा विसोही paM0 taM0-उग्गमविसोही उप्पायणविसोही एसणाविसोही परिकम्पविसोही परिहरणविसोही वृ. नवरं उपघातः-अशुद्धता, उद्गमोपघातः उद्गम दोषैराधाकर्मादिभिः षोडशप्रकारैभक्तपानोपकरणालयानामशुद्धता, एवं सर्वत्र, नवरं उत्पादनया-उत्पादनादोषैः षोडशभिः धात्र्यादिभिः एषणया-तद्दोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म-वस्त्रपात्रादेः छेदनसीवनादि तेन तस्योपघातः-अकल्प्यता, तत्र वस्त्रस्य परिकर्मोपघातो य्था॥1॥ "तिण्हुवरि कालियाणं वत्थं जो फालियं तु स्ण्सीवे। पंचण्हं एगतरं सो पावै आणमाईणि । / -तथा pAtrasya"avalakkhanegabaMdhe दुगतकिगाइरेगबंधणं वावि । जो पायं परियट्टै परं दिवड्डाओ मासाओ" -स आज्ञादीनाप्तोतीति, तथा व्स्तेः॥1॥ "दुमिय धूमिय वासिय उज्जोइय बलिकडा अव्त्ताय्। सित्ता संमठ्ठाविय विसोहिकोडिं गया vshii॥" इति तथा परिहरणा-आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, "जग्गण अप्पडिबज्झण जैवि चिरेणं न उवहमे" इति वचनाद्, अस्य चायमर्थः-एकाकी गच्छभ्रष्टो यदि जागर्त्ति दुग्धादिषु च न प्रतिबद्धते तदा यद्यप्यसौ गच्छे चिरेणागच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति, वसतेरपिमासचतुर्मासयोरुपरिकालातिक्रान्तेतितथामासद्वयंचतुर्मासद्वयंचावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तद्दोषाभिधानात्, उक्तं च ॥ 1 ॥ Page #350 -------------------------------------------------------------------------- ________________ // 1 // स्थानं - 5, -उद्देशकः -2 "ऊवासा समईता कालातीता उ सा भवे सेज्जा । सा चेव उवहाणा दुगुणा दुगुणं अवजित्ता । / " इति -तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, त्दुक्त्म्॥1॥ "विहिगहियं विहिभुत्तं ऐरेगं भत्तपाणं भोत्तव्यं । विहिगहिए विहिभुत्ते एत्थ यचौरो भवे भ्ण्गा। ॥ 2 ॥ अहवाविय विहिगहियं विहिभुत्तं taMgurUha'nunnAyaM / सेसा नाणुन्नाया गहणे दिन्ने च निजुहणं । / " उद्गमादिभिरेव भक्तानां कल्प्यता:-विशुद्धय इति । उपघातविशुद्धिवृत्तयश्च जीवा निर्द्धर्मधार्मिकत्वाभ्यां बोधेरलाभलाभस्थानेषु प्रवर्त्तन्त इति तत्प्रतिपादनाय सूत्रद्वयम् मू. (464) पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मं पकरेति, taM0-अरहंताणं अवन्नं वदमाणे 1 अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे 2 आयरियौवज्झायाणं अवन्नं वदमाणे 3 चाउवनस्स संघरस अवन्नं वयमाणे 4 विवक्तवबंभचेराणं देवाणं अवनं वदमाणे 5/ पंचहिं ठाणेहिंजीवा सुलभबोधियत्ताए कम्मं पगरेति, taM0-अरहंताणं वन्नं वदमाणे जाय विवक्तवबंभचेराणं देवाणं वन्नं व्द्मान्ने। वृ. 'paMcahI'tyAdi सुगम, नवरं दुर्लभा बोधिः-जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दुर्लभदोधिकतया तस्यै वा कर्म-मोहनीयादि प्रकुर्वन्ति-बध्नन्ति, अर्हतामवर्ण-अलाधां वदम्, य्था॥1॥ "नत्थी अरहंतत्ती जाणं वा कीस भुंजए भोए?| __ पाहुडियं तुवजीवै एमाइअजिणाण उ अव्नो|" नचतेनाभूवन्तत्प्रणीतप्रवचनोपलब्धेः, नापिभोगानुभवनादिर्दोषः,अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात् तस्य, तथा वीतरागत्वेन समवसरणादिषु प्रतिवन्धाभावादिति, तथा अर्हाज्ञप्तस्य धर्मस्य-श्रुतचारित्ररूपस्य प्राकृतभाषानिबद्धमेतत् तथा कि चारित्रेण दानमेव श्रेय इत्यादिकमवर्णं वदन्, उत्तरंचात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं वालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव श्रेयो, निर्वाणस्यानन्तरहेतुत्वादिति,आचार्योपाध्यायनामवर्णं वदन् यथा बालोऽयमित्यादि, न च बालत्वादिर्दोषो बुद्धादिभिवृद्धत्वादिति, तथचत्वारोवर्णाः-प्रकाराश्रमणादयो यस्मिन्स तथासएव स्वार्थिकाण्विधानाचातुवर्णस्तस्य सङ्घस्यावर्णंवदन्, यथा-कोऽयंसको? यः समवायबलेन पशुसङ्घैवामार्गमपिमार्गीकरोतीति, नचैतत्साधु, ज्ञानादिगुणसमुदायात्मकत्वात्तस्य, तेन च मार्गस्यैव मार्गीकरणादिति, तथा विपक्वंसुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः तपश्च ब्रह्मचर्य च भवान्तरे येषां विपक्वंवा-उदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा तेषामवर्णं वदन्, न सन्त्येव देवाः, कदाचनाप्यनुपलभ्यमानत्वात्, किंवातैविटैरिवकामासक्तमनोभिरविरतैस्तथा निर्ननिमेषैरचेष्टश्चम्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकं? इहोत्तरं-सन्ति देवाः, तत्कृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोहसातकर्मो Page #351 -------------------------------------------------------------------------- ________________ 348 स्थानाङ्ग सूत्रम् 5/2/464 दयादित्यादि, अभिहित्ण्च्॥1॥ "एत्य पसिद्धी मोह्न्नीय्साय्वेय्न्निय्क्म्मुद्याओ। कामपसत्ता विरई कम्मोदयओ चियन तेसि । / ॥ 2 ॥ अनिमिस देवसहावा निच्चेद्वाऽनुत्तरा उ कयकिच्चा । कालनुभावा तित्थुननैंपि अनत्य कुव्वंति । " -तथा अर्हतां वर्णवादो य्था॥1॥ "जियरागदोसमोहा सव्वन्नू तियसनाहकयपूया । अचंतसनवयणा सिवगैगमणा जयंति जिना॥" इति ___-अर्हान्नीत्ध्र्मावोय्था॥1॥ "वत्थु पयासणसूरो ऐसयरयणाण सायरो जयै । सव्वजयजीवबंधुरबंधूदिविहोऽवि जिनधम्मो ॥ " __ -आचार्यवर्णवादो yathA"tesiM नमो तेसिं नमो भावेण पुणोवि तेसि चेव न्मो। अनणुवकयपरहियरया जे नाणं देंति भव्वाणं । / " __ -cturvrnnshrmnnsngghvrnnythaa||1 // "एयंमि पूइयंमिनस्थि तयं न पूइयं होइ। भुवनेवि पूअणिज्जो न गुणी संघाओजं अन्नो॥" ___-देववर्णवादो य्था॥1॥ "देवाण अहो सीलं विसयविसमोहियावि जिनभवणे । अच्छरसाहिपि समं हासाई जेण न करिति । / " इति । संयतासंयतव्यतिकरमेव पंचपडिसलीणेत्यादिना आरोपणसूत्रपर्यन्तेन ग्रन्थेनाह मू. (465) पंच पडिसंलीणा paM0 20-सोइंदियपडिसंलीणे जाव फासिण्दिय्प्द्दिस्ण्लीन्ने। पंच अप्पडिसंलीणा paM0 20-सोर्तिदियाप्पडिसंलीणे जाव फासिंदियाप्पडिसंलीणे । पंचविधे संवरे paM0 20-सोतिंदियसंवरे जाव फासिंदियसंवरे, पंचविहे असंवरे paM0 20-सोइंदियासंवरे जाव फासिण्दियस्ण्व्रे। वृ.गतार्थश्चार्य, नवरं श्रोत्रेन्द्रियादिक्रमो यथाप्राधान्यात्, प्राधान्यं च क्षयोपशमबहुत्वकृतं तथा प्रतिसंलीनेतरसूत्रयोः पुरुषोधर्मी उक्तः, संवरेतरसूत्रयोस्तु धर्म एवेति । मू. (466) पंचविधे संजमे paM0 20-सामातितसंजमे छेदोवट्ठावणियसंजमे परिहारविसुद्धितसंजमे सुहमसंपरागसंजमे अह्क्खाय्च्रित्त्स्ण्ज्मे। वृ तथा संयमनं संयमः पापोपरम इत्यर्थः, तत्र समो-रागादिरहितस्तस्य अयो-गमनं प्रवृत्तिरित्यर्थः समायः समायएव समाये भवं समायेन निवृततंसमायस्यविकारोऽशो वा समायो वा प्रयोजनमस्येति सामायिकं, उक्त्ण्च्॥1॥ "रागद्दोसविरहिओ समोत्ति अयणं औत्ति ग्म्न्न्ण्ति। समगमणंति समाओ स एव सामाइयं नाम्॥ Page #352 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-2 349 अहवा भवं समाए निव्वत्तं तेण तंमयं वावि। जंतप्पओयणं वा तेण व सामाइयं नेयं" इति, अथवा समानि-ज्ञानादीनि तेषु तैर्वा अयनमयः समायाः स एव सामायिकमिति, अवादिच्॥1॥ "अहवा समाइ सम्मत्तनाणचरणाइ तेसुतेहिं वा। अयणं अओ समाओ स एव सामाइयं नामा॥" इति, अथवा समस्य-रागादिरहितस्याऽऽयो-गुणानां लाभः समानांवा-ज्ञानादीनामायः समायः स एव सामायिक, अभाणि c॥1॥ अहवा समस्स आओ गुणाण लाभोत्ति जो समाओ सो। अहवा समाणमाओ नेओ सामाइयं नाम । / " इति, अथवा साम्नि-मैत्र्यां साम्ना वा अयस्तस्य वा आयः सामायः स एव सामायिक्ण्,अभ्य्धायिच्॥1॥ "अहवा सामं मेत्ती तत्थ अओ तेण वत्ति सामाओ। अहवा सामस्साओ लाभा सामाइयं नाम । / " इति सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकतमेव, छेदादिविशेषैस्तु विशिष्यमाणमर्थतःशब्दतश्चनानात्वं भजते, तत्रप्रथमं विशेषणाभावात् सामान्यशब्दएवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरकालिकं यावज्जीविकंच, तनेत्वरकालिकं सर्वेषुप्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्ययावजीविकंतुमध्यमविदेहीर्थकरतीर्थेषु भवति इति, तेषूपस्थापनाऽभावादिति, सामायिकं च तत्संयमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति, भवन्ति चात्र गाथाः॥1॥ "सव्वमिणं सामाइय छेदादिविसेसओ पुण विभिन्नं । अविसेसियमादिमयं ठियमिह सामन्त्रसन्नाए । / ॥ 2 ॥ सावजजोगविरैत्ति तत्थ सामाइयं दुहा तं च्ण्। इत्तरमावकहतिय पढम पढमंतिमजिणाणं । / ॥ 3 ॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेह्यान्न्ण्च्॥" इति, तथा छेदश्च पूर्वपर्यायस्योपस्थापनं चव्रतेषु यत्र तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं तेवा विद्येते यत्रतच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते-आरोप्यतेयन्महाव्रतलक्षणं चारित्रंतच्छेदोपस्थापनीयं, तदपि द्विधा-अनतिचारं सातिचारंच, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यतेपार्श्वनाथसाधोपञ्चयामधर्मप्रतिपत्ती, सातिचारंतुयन्मूलप्रायश्चित्तप्राप्तस्येति. इहापि गाथे-- ॥ 1 ॥ "परियायस्स उ छेओ जत्थोवट्ठावणं वेसुण्च्। छेओवट्ठावणमिह तमनैयारेतरं दुविहं । / / ॥ 2 ॥ सेहस्स निरइयारं तित्थंतरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च त्थिय्क्पे॥" तथा परिहरणं परिहारः-तपोविशेषः तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तपरिहारविशुद्धं तदेवपरिहारविशुद्धिकं, परिहारेण वा विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिक, तच्च Page #353 -------------------------------------------------------------------------- ________________ 350 // 1 // स्थानाङ्ग सूत्रम् 5/2/466 द्विधा-निर्विशमानकं निर्विष्टकायिकंच, तत्रनिर्विशमानकानांचतदासेवकानांयत्तनिर्विशमानकं, यत्तु निर्विष्टकायिकानामासेवितविवक्षितचारित्रकायानांतनिर्विष्टकायिकमिति, इहापि गाथे॥1॥ "परिहारेण विसुद्धं सुद्धो यतवो जहिं विसेसेणं । तंपरिहारवि सुद्धं परिहारविसुद्धियं नाम । / ॥ 2 ॥ तंदुविकप्पं निविस्समाणानिविट्ठकाइयवैसेणं । परिहारियानुपरिहारियाण kppttttiyss'viy||" इति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारकाः, एकस्तुकल्पस्थितोवाचनाचार्योगुरुभूत इत्यर्थः, एतेषांच निर्विशमानकानामयं परिहारः-ग्रीष्मे जघन्यादीनि चतुर्थषष्ठाष्टमादीनि शिशिरे तु षष्ठाष्टमदशमानि वर्षास्वष्टमदशमद्वादशानि पारणके चायाम, इतरेषा सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान् पुनरन्ये चत्वारः पुनर्वाचनाचार्यः षडिति सर्व एवायमष्टादशमासिकः कल्प इति । तथा सूक्ष्माः-लोभकिट्टिकारूपाः सम्परायाः-कषायायत्रतत्सूक्ष्मसम्परायं, तदपि द्विधा-विशुद्धमानकंसलिश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहतः, सभङक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति,च तत्रोक्तम् "कोधाइ संपराओ तेण जओ संपरीई संसारं । तं सुहुमसंपरायं सुहुमो जत्थावसेसो से । / ॥ 2 ॥ सेढि विलग्गओ तं विसुज्झमाणं tao cyNtss। taha संकिलिस्समाणं परिणामवसेण विन्नेयं ॥ " इति __ अथशब्दो यथार्थः, यथैवाकषायतयेत्यर्थः, आख्यातं-अभिहितं अधाख्यातं तदेव संयमोऽथाख्यातसंयमः, अयंचछद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य च स्यात् केवलिनःसयोगस्यायोगस्य च स्यादिति, इहाभ्यधायि-- ॥ 1 ॥ "अहसदो जाहत्थो आङोऽभिविहीए कहियमक्खायं । चरणमकसायमुदियं तमहक्खायं अहक्खायं । / " ॥ 2 ॥ तंदुविगप्पंछउमस्थकेवलिविहाणओ पुणेक्केकं । खयसमजसजोगाजोगि केवलिविहाणओ दुविहं" / / इति मू. (467) एगिदियाणंजीवा असमारभमाणस्तपंचविधे संजमे कजति, taM0-पुढविकातियसंजमे जाव वणस्पतिकातितसंजमे । एगिदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कञ्जति, taM0-पुढविकातितासंजमे जाव व्न्न्स्स्तिकातितस्ण्ज्मे। वृ. 'एगिदियाणंजीवत्तिएकेन्द्रियान्णमित्यलङ्कारे जीवान असमारभमाणस्य-संघट्टादीनामविषयीकुर्वतः सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविधः संयमो-व्युपरमोऽनाश्रवः क्रियते' भवति, तद्यथा- पृथिवीकायिकेषु संयमः-सट्टाधुपरमः पृथिवीकायिकसंयमः, एवमन्यान्यपि पदानि, असंयमसूत्रं संयमसूत्रव विपर्ययेण व्याख्येय्मिति। मू. (468) पंचिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कजति, taM0सोतिंदितसंजमे जाव फासिंदियसंजमे, पंचिंदिया णं जीवा समारंभमाणस्स पंचविधे असंजमे Page #354 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः -2 351 कञ्जति, taM0-सोतिंदियासंजमे जाव फासिंदियासंजमे, सव्वपाणभूयजीवसत्ता णं असमारभमाणस्सपंचविधेसंजमेकजति, tN0-egiditsNjmejaavpNciNdiysNjme|svvpaannbhuutjiivsttaa णं समारंभमाणस्स पंचविधे असंजमे कज्जति, taM0-एगिदितासंजमे जाव pNciNdiyasNjme। vR. 'पंचेदियाण मित्यादि, इहसप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात् पञ्चविधत्वं, तत्र पञ्चेन्द्रियानारम्भेश्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः एवंचक्षुरिन्द्रियसंयमादयोऽपिवाच्याः,असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति । 'सव्वपाणे त्यादि, पूर्वमेकेन्द्रियपञ्चेन्द्रियजीवाश्रयेण संयमासंयमावुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं कृतमिति, प्राणादीनां घयं vishessH॥1॥ "प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः । / " इति, इह सप्तदशप्रकारसंयमस्याद्या नवभेदाः सङ्ग्रा हीताः, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति एतदव्यत्ययेनासंयमसूत्रं । मू. (469) पंचविधा तणवणस्सतिकातिता paM0 taM0-अग्गबीया मूलबीया पोरवीयाखंधबीया बीय्रुहा। वृ, 'तणवणस्सइत्ति तृणवनस्पतयो-बादरा वनस्पतयोऽग्रबीजादयः क्रमेण कोरण्टका उत्पलकन्दा वंशाः शल्लक्यो वटा एवमादयो, व्याख्यातं चैतत्प्रागिति । मू. (470) पंचविधे आयारे paM0-णनणायारे दंसणायारे चरित्तायारे त्वायारे|वीरियायारे व. आचारणमाचारो-ज्ञानादिविषयाऽऽसेवेत्यर्थः ज्ञानाचारः-कालादिरटधा दर्शनंसम्यकत्वं तदाचारो-निःशङ्कितादिरष्टधैव चारित्राचारः-समितिगुप्तिभेदोऽध्धा तपआचारोऽनशादिभेदो द्वादशधा वीर्याचारो वीर्यागोपनमेतेष्वेवेति । मू. (471)पंचविधेआयारपकप्पे paM0 taM0-मासिएउग्धाइएमासिएअनुग्धाइएचउमासिए उग्धाइए चाउम्मासिए अनुग्धाइएते आरोवणा आरोवणा पंचविहा paM0 20-पट्टविया कसिणा अकसिणा हाद्ध्द्दा। वृ.आचारस्य-प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात्प्रकल्प आचारप्रकल्पः-निशीथाध्ययनं, सच पञ्चविधः-पञ्चविधप्रायश्चित्ताभिधायकत्वात्, तथाहि-तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरुच्यते 1 केषुचिच्च गुरुमासापत्तिः 2 एवं लघुचतुर्मास 3 गुरुचतुर्मासा 4'ऽरोपणाश्चेति 5, तत्र मासेन निष्पन्न मासिकं तपः, तच उद्घातो-भागपातो यत्रास्ति तदुद्घातिकं लध्वित्यर्थः, यत उक्त्म्॥1॥ "अरेण छिनसेसं पुब्बद्धेण तु संजुयं काउण्। देजाहि लहुयदानं गुरुदानं तत्तियं चेव ॥ " इति, एतद्भावना मासिकतपोऽधिकृत्योपदर्श्यते-मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य-पञ्चविंशतिकस्याःन-सार्धद्वादशकेन संयुतं कृतं सार्द्धछिन्नस्य शेष दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य-पञ्चविंशतिकस्यार्द्धन-सार्धद्वादशकेन संयुतं कृतं saardaasptviNshtirbhvtiiti|आरोप्न्नातुच्द्दाव्न्न्त्ति भणियहोइ, योहियथाप्रतिषेवित-मालोचयति Page #355 -------------------------------------------------------------------------- ________________ 352 स्थानाङ्गसूत्रम् 5/2/471 तस्य प्रतिषेवानिष्पन्नमेव मासलघुमासगुरुप्रभृतिकं दीयते, यस्तु न तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोप्न्नेति। ___ 'आरोवणेऽति आरोपणोक्तस्वरूपा, तत्र 'paTTaviya'tti बहुष्वारोपितेषु यन्मासगुदिप्रायश्चित्तंप्रस्थापयति-वोढुमारभतेतदपेक्षयाऽसौ प्रस्थापितेत्युक्ता 1, Thaviya'ttiyaprAyazcitamApanastattasya स्थापितं कृतं, न वाहयितुमारब्ध इत्यर्थः, आचार्यादिवैयावृत्त्यकरणार्थ, तद्धि वहन्न शक्नोति वैयावृत्त्यं कर्तु, वैयावृत्त्यसमाप्तौ तुतत्करिष्यतीति स्थापितोच्यतैति 2, कृत्स्ना पुनर्यत्र झोषो न क्रियते, झोषस्त्वयं-इह तीर्थे षण्मासान्तमेव तपस्ततः षण्णांमासानामुपरियान् मासानापनोऽपराधी तेषांक्षपणं-अनारोपणंप्रस्थेचतुःसेतिकाऽतिरिक्तधान्येस्येवझाटनमित्यर्थः, झोषाभावेन सा परिपूर्णेति कृत्स्नेत्युच्यत इति भावः 3, अकृत्स्ना तु यस्यां षण्मासाधिक झोष्यते, तस्याहितदतिरिक्तझाटनेनापरिपूर्णत्वादिति 4, हाडहडे तियत् लघुगुरुमासादिकमापन्नस्तत्सद्य एवयस्यां दीयतेसाहाडहडोक्तेति 5 / etsvruupNcvishesstonishiithviNshtitmoddeshkaadvgntvymiti| ___ अयंचसंयतासंयतगतवस्तुविशेषाणांव्यतिकरोमनुष्यक्षेत्र एवभवतीतिमनुष्यक्षेत्रवर्तिनो वस्तुविशेषान् 'जंबुद्दीवेऽत्यादिना 'उसुयारा natthi'tti पर्यवसानेन ग्रन्थेनाह मू. (472) जंबुद्दीवे 2 मंदरस्स पव्वयस्स पुरथिमे णं सीयाए महानईए उत्तरेणं पंच वक्खारपव्यता paM0 taM0-मालवंते चितकूडे पम्हकूडे नलिनकुडे एगसेले 1 जंबूमंदरस्स पुरओ सीताए महानदीए दाहिणेणं पंच वक्खारपव्वता paM0 taM0-तिकूडे वेसमणकूडे अंजणे मायंजणे सोमनसे 2 जंबूमंदरस्स पञ्चस्थिमेणं सीओताते महानदीए दाहिणेणं पंच वक्खारपब्वता paM0 taM0-विजुप्पभेअंकावती पम्हावती आसीविसे सुहावहे 3जंबूमंदरपञ्चत्थिमेणं सीतोतातेमहानदीते उत्तरेणं पंच वक्खापरपव्वता paM0 saM0-चंदपब्बते सूरपव्वते णनगपव्वते देवपव्वते गंधमादणे 4 जंबूमंदरदाहिणेणं देवकुराए कुराए पंच महद्दहा paM0 20-निसहदहे देवकुरुदहे सूरदहे सुलसदहे विज्जुप्पभदहे 5 जंबूमंदरौत्तरकुराते कुराए पंचमहद्दहा paM0 taM0-नीलवंतदहे उत्तरकुरुदहे चंददहे एरावणदहे मालवंतदहे 6 सव्वेऽविणं वक्खरपव्वया सीया सीओयाओ महानईओ मंदरं वा पव्वतंतेण पंच जोयणसताई उद्धं उच्चत्तेणं पंचगाउयसताइं उव्वेहेणं 7 / धायैसंडे दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उत्तरेणं पंच वक्खारपव्यतापं0 20-मालवंते एवं जधा जंबुद्दीवे तधा जावपुक्खरवरदीवडपञ्चस्थिमद्धे वक्खारा दहा य उच्चत्तंभाणियव्वं । समयक्खेत्तेणं पंच भरहाई पंच एरवताई, एवं जधा चउठाणे बितीयौद्देसे तहा एत्थवि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, नवरं उसुयारा न्थि। वृ.कण्ठ्यश्चायं, नवरंमालवंतो गजदन्तकात् प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशतिर्वक्षस्कारगिरयो ऽवगन्तव्या इति, इहचदेवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि चतुस्त्रिंशदधिकानियोजनस्य चतुरश्च सप्तभागानतिक्रम्य शीतोदाया महानद्याः पूर्वापरकूलयोविचित्रकूटचित्रकूटाभिधानी योजनसहोच्छ्रिती मूले सहायामविष्कम्भावुपरिपञ्च योजनशतायामविष्कम्भौ प्रासादमण्डितौ स्वसमाननामदेवनिवासभूतौ पर्वती स्तः, ततस्ताभ्यामुत्तरतो'. Page #356 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-2 353 नन्तरोदितान्तरः शीतोदामहानदीमध्यभागवर्ती दक्षिणोत्तरतोयोजनसहनमायतः पूर्वापरतः पञ्च योजनशतानि विस्तीर्णः वेदिकावनखण्डद्वयपरिक्षिप्तो दश योजनावगाहो नानामणिमयेन दशयोजननालेनाद्धयोजनबाहल्येन योजनविष्कम्भेनार्द्धयोजनविस्तीर्णयाक्रोशोच्छ्रितयाकर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासितमध्येन तदर्द्धप्रमाणाष्टोत्तरशतसङ्ख्यपौस्तदन्येषां च सामानिकादिदेवनिवासभूतानां पद्मानामनेकलक्षैः समन्तात् परिवृतेन महापद्मन विराजमानमध्यभागोनिषधो महाइदः,एवमन्येऽपि निषधसमानवक्तव्यताः स्वसमानाभिधानदेवनिवासा उक्तान्तराः समवसेयाः, __नवरं नीलवन्महाइदो विचित्रकूटचित्रकूटपर्वतसमवक्तव्यताभ्या यमकाभिधानाभ्यां स्वसमाननामदेवावासाभ्यां पर्वताभ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणतःशेषाश्चत्वार इति, एते ध सर्वेऽपि प्रत्येकं दशभिर्दशभिः काञ्चनकाभिधानैः योजनशतोच्छ्रितैर्योजनशतमूलविष्कम्भैः पञ्चाशद्योजनमानमस्तकविस्तारैः स्वसमाननामदेवाधिवासैः प्रत्येकं दशयोजनान्तरैः पूर्वापरव्यवस्थितैः गिरिभिरुपेताः, एतेषांच विचित्रकूटादिपर्वतदनिवासिदेवानामसद्ध्येयतमजम्बूद्वीपे द्वादशयोजनसहनप्रमाणास्तन्नामिकानगर्यो भवन्तीति, सव्वेविण मित्यादि, सर्वेऽपिजम्बूद्वीपादिसम्बन्धिनः, 'teNaM'ti शीताशीतोदे महानद्यो प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः, मन्दरं वामेरुं या पर्वतं प्रति तद्दिशीत्यर्थः, तत्र मालवत्सौमनसविद्युत्प्रभगन्धमादनागजदन्ताकारपर्वता मेरुं प्रतियथोक्तस्वरूपाः,शेषास्तु वक्षारपर्वता महानद्यौ प्रतीति, इयं चानन्तरोदिता सप्तसूत्री धातकीखण्डस्य पुष्करार्द्धस्य च पूर्वापराद्धयोर्दश्येत्यत एवोक्तम्-'एवं जहा जंबू' इत्यादि। समयः-कालस्तद्विशिष्टं क्षेत्रसमयक्षेत्रं-मनुष्यक्षेत्रंतस्यैवादित्यगतिसमभिव्यायऋत्वयनादिकालयुक्तत्वात्, 'jAvapaMcamaMdara'tti इह यावत्करणात्पञ्चहैमवतानिपञ्च हैरण्यवतानीत्यादि पञ्चशब्दापातिनैत्यादिचोपयुज्यसर्वचतुःस्थानकद्वितीयौद्देशकानुसारेणवाच्यं, नवरं उसुयार' त्ति चतुःस्थानके चत्वार इषुकारपर्वता उक्ताः इह तुते न वाच्याः, पञ्चस्थानकत्वादस्येति । मू. (473) उसभेणं अरहा कोसलिए पंचधणुसताई उद्धं उच्चत्तेणं होत्था 1/भरहेणं राया चाउरंतचक्कवट्टी पंच धणुसयाई उद्धं उच्चत्तेणं हुत्था 2 / बाहुबली नामनगारे एवं चेव3 बंभीनामज्जा एवं चेव 4 एवं सुंदरीवि 5, / वृ.अनन्तरं मनुष्यक्षेत्रेवस्तून्युक्तानीति तदधिकाराद्भरतक्षेत्रवर्तमानावसर्पिणीभूषणभूतमृषभजिनवस्तुतत्सम्बन्धादन्यानिचपञ्चस्थानकेऽवतारयन्सूत्रपञ्चकमाह-'उसमेण मित्यादिः कण्ठयं, नवरं kosali'ttikozaladezotpannatvAtkauzaliko, bhrtaadyshcRssbhaaptyaani|buddhaashcaite, बुद्धश्च भावतो मोहक्षया द्रव्यतो निद्राक्षयादिति द्रव्यबोधं कारणत उपदर्शयत्राह मू. (474) पंचहिं ठाणेहिं सुत्तेविबुझेजा, taM0-सद्देणंफासेणंभोयणपरिणामेणं निदक्खएणं सुविन्न्द्ण्स्न्नेन्न्ण्। वृ. 'पंचही त्यादि कण्ठ्यं, नवरमिह निद्राक्षयोऽनन्तरकारणंशब्दादयस्तु तत्कारणत्वेन तत्कारणतयोक्ताः, भोजनपरिणामोबुभुक्षा अनन्तरंद्रव्यप्रबुद्धः कारणत उक्तो, अथ भावप्रबुद्धमनुष्ठानत आज्ञाननतिक्रमिणं दर्शयितुमाह13123 Page #357 -------------------------------------------------------------------------- ________________ 354 स्थानाक्षसूत्रम् 5/2/475 मू. (75) पंचहि ठाणेहिं समणे निग्गंथे निग्गंथि गिण्हमाणे वा अवलंबमाणे वा नातिक्कमति, taM0-निग्गंधिचणं अन्नयरे पसुजातिए वापक्खिजातिएवाओहातेजातत्यनिग्गंथे निग्गंधिं गिण्हमाणे वा अवलंबमाणे वा नातिकमति 1 निग्गंथे निग्गंधिं दुग्गंसि वा विसमंसिवा पक्खलमाणिवा पवडमाणि वा गिण्हमाणे वा अवलंबमाणे वा नातिकति 2 / निग्गंथेनिग्गंधि सेतंसिवा पंकसि वा पणगंसिवा उदगंसिवाउक्कसमाणिवा उवुज्झमाणी वागिण्हमाणे वा अवलंबमाणे वानातिकमति 3 निग्गंथे निग्गथिं नावं आरुभमाणे वाओरोहमाणे वा नातिक्कमति ,खेत्तैत्तं दित्तइत्तंजक्खाइट्ठउम्मायपत्तंउवसपग्गपत्तंसाहिगरणं सपायच्छितं जाव भत्तपाणपडि सातिक्खियं अट्ठजायं वा निग्गंथे निग्गथिं गेण्हमाणे वा अवलंबमाणे वा नातिक्कमति 5 ॥ वृ. 'paMcahI'tyAdi जगपं, नवरं 'गिण्हमाणेऽत्ति बाह्यादावङ्गे गृह्णन् अक्लम्बमानः पतन्ती बाह्यादौ गृहीत्वाधारयन् अथवा सांगेयं तु गहणंकरेण अवलंबणं तु desaMmi'ttinAtikAmati स्वाचारमाज्ञां वा गीतार्थस्थविरो निर्ग्रन्थिकाऽभावे न यथाकथञ्चित, पशुजातीयो दप्तगवादिः पक्षिजातीयोगृध्रादिः, 'ओहाएजत्तिउपहन्यात्तत्रेति-उपहनने गृह्णनातिकामति कारणिकत्वात् निष्कारणत्वेतु दोषाः, य्दाः॥1॥ "मिच्छत्तं उड्डाहो विराहणा फास भाव्स्ण्ब्ण्धो। पडिगमणाई दोसा भुत्तामुत्ते य नायव्वा । / इत्येकं, तथादुःखेन गम्यत इतिदुर्गः,सच त्रिधा-वृक्षदुर्गः श्वापददुग्! म्लेच्छादिमनुष्यदुर्गः, तत्र वा मार्गे, उक्तं ca__ "तिविहंच होइदुग्गंरुक्खे सावयमणुस्सदुग्गंच" इति तथाविषमेवा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलंती वा गत्या प्रपतन्ती वा भुवि, अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहि । पक्खलणं नायव्वं पवडण भूमीए गत्तेहिं । / " इति गृहन्नातिक्रामतीति द्वितीय, तथा पङ्कः पनको वा सजलो यत्र निमज्ज्यते स सेकस्तत्र वा, पङ्कः-कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूपे कम एव ओल्यां वा, अपकसंतींपङ्कपनकयोः परिहसन्ती अपोह्यमानां वा-सेके उदके वा नीयमानां गृह्णनातिक्रामतीति, गाथे चेः॥1॥ "पंको खलु चिक्खिल्लो आगंतुंपतणुओ दवो प्न्नो। सोच्चिय सजलो सेओ सइज्जइ जत्थ दुविहेवि॥" इति , ॥ 2 ॥ पंकपणएसु नियमा ओसगणं वुझणं सिया सेए। निमियंमि निमज्जणया सजले सेए सिया दोवि ॥ " इति तृतीयं, तथा नावं 'आरुहमाणेऽत्ति आआरोहयन् 'ओरुहमाणेऽत्ति अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थं. तथा क्षिप्त-नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्तचित्ता तां वा, उक्तंच-"रागेण वा भएण वा अहवा अवमाणिया mhNtennN|etehiN khittacitta"tti तथा दप्तं सन्मानात् दर्पवञ्चित्तं यस्याः सा दप्तचित्ता तां वा, उक्तं च ॥ 1 ॥ "इति एस असंमाणा खित्तो सम्माणओ bhave ditto। Page #358 -------------------------------------------------------------------------- ________________ स्थानं - 5, - उद्देशकः -2 अग्गीव इंधणेणं दिप्पइ चित्तं इमेहिं तु॥ लाभमएण व मत्तो अहवाजेऊण दुञ्जयं sttuN"ti॥ -यक्षेण-देवेन आविष्टा-अधिष्ठिता यक्षाविष्टा तां वा, atroktam"puvvabhavaverieNaM अहवा रागेण रागिया संती । एएहि jakkhaiTTa"tti उन्मादं-उन्मत्ततां प्राप्ता उन्मादप्राप्ता तां वा, अत्राप्युक्त्म्॥1॥ "उम्माओ खलु दुविहो जक्खाएसो य मोहणिज्जोय । जक्खाएसो वुत्तो मोहेण इमं तु वोच्छामि ॥ रूवंगं दट्ठणं उम्माओ अहव pittamucchAe"tti, उपसर्ग उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा, इहाप्युक्त्म्॥1॥ "तिविहे य उवस्सग्गे दिव्वे माणुस्सए तिरिक्खे y। दिव्वे य पुव्वभणए माणुस्से आभिओगे य । / विजाए मंतेण य चुन्नेण व जोइया अनप्पवसा" इति तथा सहाधिकरणेन साधिकरणा-युद्धार्थमुपस्थिता तांवा सह प्रायश्चित्तेन सप्रायश्चित्ता तां वा, भावना चेः॥1॥ "अहिगरणंमि कयंमि उखामेउमुवट्टियाए पच्छित्तं । तप्पढमयाभएणं होइ किलंता व व्ह्मान्नी॥" तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता तां वा, इह गाथा॥1॥ "अटुं वा हेउं वा समणीणं विरहिए कहिंतस्स । मुच्छाए विवडियाए कप्पइ गहणं परिन्नाए ॥इति तथा अर्थः-कार्यमुअवाजनतः स्वकीयपरिणेत्रादेतिं यया साऽर्थजाता पतिचौरादिना संयमाच्चाल्यमानेत्यर्थस्तां वा, इह गाथा* ॥ 1 ॥ "अट्ठोत्ति जीए कज्जं संजायं एस अत्त्त्थ्जायु। तंपुण संजमभावा चालिजंतं समवलंबं ॥"ति- पञ्चममिति 5 / अनन्तरं येषु स्थानेषु वर्तमानो निर्ग्रन्थो धर्म नातिक्रामति तान्युक्तानि, अधुनातद्विशेष आचार्यों येष्वतिशयेषु वर्तमानस्तं नातिक्रामति तानाह मू.(476) आयरियौवज्झायस्सणंगणंसिपंच अतिसेसा paM0 taM0-आयरियौवज्झाए अंतो उवस्सगस्स पाए निगिन्झिय 2 पप्फोडेमाणे वा पमञ्जमाणे वा नातिक्कमति 1 नाआयरियौवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमणे वा विसोधेमाणे वा नातिक्कमति 2 आयरियौवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा नो करेजा 3, आयरियौवज्झाए अंतो उवस्सगस्स एगरायं वा दुरातं वा एगागी वसमाणे NA04 आयरियौवज्झाए बाहिं उबस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिकमति 5 / वृ. 'आयरिएऽत्यादि, आचार्यश्चासावुपाध्यायश्चेत्याचार्योपाध्यायः, स हि केषाञ्चिदर्थदायकत्वादाचार्योऽन्येषां सूत्रदायकत्वादुपाध्यायैतितस्य,आचार्योपाध्याययोर्वा, नशेषसाधूनां, 'गणे साधुसमुदायेवमानस्यवर्तमानयोर्वागणविषयेवाशेषसाधुसमुदायापेक्षयेत्यर्थः पञ्चतिशेषाः Page #359 -------------------------------------------------------------------------- ________________ 356 स्थानाङ्ग सूत्रम् 5/2/476 अतिशयाः प्रज्ञप्ताः तद्यथा-आचार्योपाध्यायोऽन्तः-मध्ये ऽउपाश्रयस्य वसतेः पादौ निगृह्य 2' पादधूलेरुद्धूयमानाया निग्रहंवचनेन कारयित्वा यथाऽन्ये धूल्यान भ्रियन्तेतथेत्यर्थः, प्रस्फोटयित्वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन ऊर्णिकपादप्रोञ्छनेन वा प्रस्फोटनं कारयन् छाटयन्नित्यर्थः, प्रमार्जयन्वा शनैलूंषयन् नातिक्रामतीति, इहच भावार्थः इत्यमास्थितः-आचार्यः कुलादिकार्येण निर्गतःप्रत्यागतौत्सर्गेणतावद्वसतेर्बहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिको भवेत्तदा वसतेरन्तःप्रस्फोटयेत, प्रस्फोटनंच प्रमार्जनविशेषस्तच चक्षुव्यापारलक्षणप्रत्युपेक्षणपूर्वकमितीह सप्त भङ्गाः, तत्र न प्रत्युपेक्षते न प्रमार्टि चेत्येकः, न प्रत्युपेक्षते प्रमार्टीति द्वितीयः, प्रत्युपेक्षते न प्रमार्थीति तृतीयः, प्रत्युपेक्षते प्रमार्टि चेति चतुर्थः, यत्तप्रत्युपेक्ष्यते pramAya'te च तद्दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं 4 दुष्प्रत्युपेक्षितं सुप्रमार्जितं वा 4 सुप्रत्युपेक्षितं दुष्प्रमार्जितं वा 6 सुप्रत्युपेक्षितं सुप्रमार्जितं वा 7 करोति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति, यदि तु सागारिकञ्चलस्ततः सप्ततालमात्रं सप्तपदावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत्, उक्तंच "ऐवाइगंमि बाहिं अच्छंति मुहुत्तगं ther"tti। अल्पार्थके सप्ततालमान, ततो वसती प्रविशेत, कः तेन चास्य पादौ प्र्मार्ज्य्तीत्युच्य्ते॥1॥ "अभिग्गहियस्स असई तस्सेव रओहरेण अन्न्य्रो"| पाउंछणुन्निएण व पुंछइ उ अणनभुत्तेणं । / " ति। वसतेरन्तः प्रविष्टस्यचार्यविधिः-विपुलायांवसतावपरिभोगस्थानेसङ्कटायांचात्मसंस्तारकावकाशे उपविष्टस्य पादौ प्रमार्जनीयौ, अन्यस्यापि गणावच्छेदकारेरयमेव विधिः, केवलमन्यो बहिश्चिरतरं तिष्ठतीति, उक्त्ण्च्॥1॥ "विपुलाए अपरिभोगे अत्तणओवासए va beguss। emeva yabhikkhussavi नवरं बाहिं चिर्य्र्ण्तु॥" एतावानैव चायमतिशयो यदसौ न चिरं बहिरास्ते, अथ चिरं तिष्ठतः के दोषा इति?, उच्य्ते॥1॥ "तण्हुण्हभावियस्सा पडिच्छमाणस्स मुच्छ्माईया। खद्धाइयणगिलाणे सुत्तत्यविराहणा चेव । / " इत्यादि, शेषसाधवस्तु चिरमपि बहिस्तिष्ठन्ति न च दोषाः स्युः, जितश्रमत्वाद्, आह c॥1॥ "दसविहवेयावच्चे सग्गाम बहिं च निचवायामो । __ सीउण्हसहा भिक्खूण य हाणी वाय्न्नाईया॥" इत्येकोऽतिशयः, तथाऽन्तः-मध्ये उपाश्रयस्य उच्चारं-पुरीषं प्रक्षवणं मूत्रं विवेचयन्सर्व परिठापयन् विशोधयन्-पादादिलग्नस्य निरवयवत्वं कुर्वन् शौचभावेन वेति, अथवा सकृद्विवेचनं बहुशो विशोधनं, उक्तं च-- ॥ 1 ॥ "सव्वस्स छड्डुण vigicaNA u puypaadhtthlggss| फुसणधुवणा विसोहणं सइंच बहुसोय नान्न्त्ण्॥" इति, नातिक्रामति, इहच भावार्थ एवं-आचार्यो नोत्सर्गतो विचारभूमिंगच्छति दोषसम्भवात्, Page #360 -------------------------------------------------------------------------- ________________ 357 तथाहि श्रुतवानयमित्यादिगुणतः पूर्वं वीथिषु वणिजो वुमानादभ्युत्थानादि कृतवन्तस्ततो विचारभूमौ सकृद्धिर्वाऽऽचार्यस्य गमने आलस्यात्तत्र कुर्वन्ति परामुखाश्च भवन्ति, एतच्चेतरे ध्ष्टवाशङ्कन्तेयदुता यमिदानीं पतितो वणिजानामभ्युत्थानद्यकरणादित्येवं मिध्यात्वगमनादयो दोषाः, उक्तं च 11911 स्थानं 5, उद्देशक: -2 - ॥ 1 ॥ तथा मत्सरिभ्यः सकाशान्मरणबन्धनापभ्राजनादयोऽन्येऽपि व्यवहारभाष्यादवगन्तव्या इति द्वितीयोऽतिशयः, तथा प्रभुः समर्थः इच्छा - अभिलाषो वैयावृत्त्यकरणे यदि भवेत्तदा वैयावृत्त्यंभक्तपानगवेषणवग्रहणतः साधुभ्यो दानलक्षणं कुर्यात्, अथेच्छा - अभिलाषस्तदकरणे तन्न कुर्या दिति, भावार्थस्त्वयं- आचार्यस्य भिक्षाभ्रमणं न कल्पते, yato'vAci"uppannanANA जह नो अडति, चोत्तीसबुद्धाइसया जिनिंदा । एवं गणी अट्टगुणोववेओ, सत्था व नो हिंडइ इड्डिमं तु ॥ " दोषास्त्वमी 119 11 "सुयवं तवस्सि परिवारवं च वणियंतरावनुट्ठाणे । दुट्ठाणनिग्गमंमि य हाणी य परंमुहाऽवन्नो । " "गुणवंत जतो वणिया pUiMta'nne विसन्नया तंमि । par3इओत्ति अनुट्ठाणे दुविहनियत्ती अभिमुहाणं । / " 119 11 "भारेण वेदणा वा हिंडते उच्चनीयसासो वा । आइयछडुणाई (प्रचुरपानकादेरापानादी छद्यादयो) गेलन्ने पोरिसीभंगो" इति, एवमादयोऽके दोषा व्यवहारभाष्योक्ताः समवसेयाः, एते च सामान्यसाधोरपि प्रायः समानास्तथापि गच्छास्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्यायमतिशय उक्तः, उक्तं च 119 11 "जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हु तुंबंमि विणट्टे अरया साहारया होंति । " त्ति तृतीयः, तथा अन्तरुपाश्रय एका चासौ रात्रिश्चेत्येकरात्रं तद्वा द्वयो रात्र्योः समाहारो द्विरात्रं तद्वा, विद्यादिसाधनार्थमेकाकी एकान्ते वसन्नातिक्रामति, तत्र तस्य वक्ष्यमाणदोषासम्भवाद्, अन्यस्य तु तद्भावादिति चतुर्थः, एवं पञ्चमोऽपि, भावार्थश्चायमनयोः - अन्तरुपाश्रयस्य वक्षारके विष्वग्वसति बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदा असामाचारी, दोषाश्चैते-पुंवेदोपयोगेन जनरहिते हस्तकर्मादिकरणेन संयमे भेदो भवति, मर्यादा मया लङ्घितेति निर्वेदेन वैहायसादिमरणं च प्रतिपद्यत इति, इह गाथा - 119 11 ॥ 2 ॥ // 3 // "तब्मावुवओगेणं रहिए कंमादि संजमे भेदो । मेरा व लंघिया मे वेहाणसमादि निव्वेया ॥ जैविय निग्गयभावो तहावि रक्खिज्जइ स अन्नेहिं । वंसकडिल्लेवि छिन्नोऽवि वेणुओ पावए न महिं । / वीसुं वसओ दप्पा गणियायरिए य होइ एमेव । सुत्तं पुण कारयणियं भिक्खुस्सवि कारणेऽणुन्ना । / Page #361 -------------------------------------------------------------------------- ________________ 358 स्थानाङ्ग सूत्रम् 5/2/476 ॥ 4 ॥ विजाणं परिवाडिं पव्वे पव्वे करेंति आय्रिया। दिलुतो महपाणे अन्तो बाहिं च vshiie॥" इति, आचार्यस्य गणे अतिशया उक्ताः, अधुना तस्यैवातिशयविपर्ययभूतानि गणानिर्गमनकारणान्याह मू.(177)पंचहि ठाणेहिं आयरियौवज्झायस्स गणावकमणे paM020-आयरियौवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पौंजित्ता भवति 1 आयरियौवज्झाए गणंसिआधारयणियाते कितिकम्मं वेणइयं नो सम्म पौंजित्ता भवति 2 आयरियौवज्झाते गर्णसि जे सुयपज्जवजाते धारिति ते कालेनो सम्ममनुपवादेत्ता भवति3आयरियौवज्झाएगणंसि सगाणितातेवा परगणियाते वा निग्गंधीते बहिल्लेसे भवति 4 मित्ते नातीगणेवासे गणातो अवक्कमेजातेसिं संगहोवग्गहट्ठयाते गणावक्कमणे पन्नत्ते 5 / वृ. 'paMcahI'tyAdisugama, नवरंआचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद्-गच्छात् अपक्रमणं-निर्गमोगणापक्रमणंआचार्योपाध्यायो गणे' गच्छविषये आज्ञांवा योगेषुप्रवर्तनलक्षणां धारणां वा-विधेयेषु निवर्तनलक्षणां, 'नो' नैव सम्यग्-यथौचित्यं प्रयोक्ता-तयोः प्रवर्तनशीलो भवति, इदमुक्तं भवति-दुर्विनीतत्वाद् गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति कालिकाचार्यवदित्येकं, तथा गणविषये यथारलाधिकतया-यथाज्येष्ठंकृतिकर्म तथा वैनयिकविनयं 'नो' नैव सम्यक् प्रयोक्ता भवति, आचार्यसम्पदा साभिमानत्वात, यतः आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानामुचितविनयः कर्त्तव्यच एवेति द्वितीयं, तथा असौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकारानुद्देशकाध्यचयनादीन् धारयति हृद्यविस्मरणतस्तानि काले 2-यथावसरे नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भवति, . 'गणेऽत्ति इह सम्बध्यते, तेन गणे-गणविषये गणमित्यर्थः, तस्याविनीतत्वात् तस्या वा सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयं,च तथा असौ गणे वर्तमानः 'सगणियाएऽत्ति स्वगणसम्बन्धिन्यां 'परगणियाएऽत्ति परगणसत्कायां निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्याबहिर्लेश्या-अन्तःकरणंयस्यासौ बहिर्लेश्यः, आसक्तोभवतीत्यर्थः, एवंगणादपक्रामतीति, नचेदमधिकगुणत्वेन अस्थासम्भाव्यं, यतः ptthyte॥1॥ "कम्माइं नूणं घणचिक्कणाई गरुयाई व्ज्साराई। नाणड्डयंपि पुरिसंपंथाओ उप्पहं निति ॥ " इति चतुर्थं, तथा मित्रज्ञातिगणो वा -सुहृतस्वजनवर्गो वा 'से' तस्याचायदिः कुतोऽपि कारणाद् गणादप-क्रामेदतस्तेषां सुहृत्स्वजनानां सङ्गङ्ग्रहाद्यर्थं गणादपक्रमणं प्रज्ञप्तं, तत्र समगस्तेषां स्वीकारः, उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमं । अनन्तरमाचार्यस्य गणापक्रमणमुक्तं, सच ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद् ऋद्धिमन्मनुष्यविशेषानाह मू. (478) पंचविहा इडीमंता मणुस्सा paM0 taM0-अरहंता चकवट्टी बलदेवा वासुदेवा भावियप्पाणो अन्गार्। वृ. 'पंचविहे' त्यादिकण्ठ्यं, नवरंऋद्धिः-आम|ध्यादिका सम्पत; तद्यथा-आमीषधिविप्रुडोषधिः खेलौषधिजल्लो-मलः सर्वौषधिः आसीविषत्वं-शापानुग्रहसामथ्यमित्यर्थः आकाश Page #362 -------------------------------------------------------------------------- ________________ 359 स्थानं-5, उद्देशकः 2 गामित्वमक्षीणमहानसिकत्वं वैक्रियकरणमाहारकत्वं तेजोनिसर्जनं पुलाकत्वं क्षीराश्रवत्वं मध्वाश्रवत्वं सर्पिराश्रवत्वं कोष्ठबुद्धिता बीजंजुद्धिता पदानुसारिता सम्भिन्नश्रोतृत्वं-युगपत्सर्वशब्दश्रावितेत्यर्थः पूर्वधरता अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं अर्हत्ता गणधरता चक्रवर्तिता बलदेवता वासुदेवता चेत्येवमादिका, उक्त्ण्च्॥1॥ "उदयखयखओवसमोवसमसमुत्था भुप्प्गाराओ। एवं परिणामवसा लद्धीओ होति जीवाणं । / " इति, तदेवंरूपा प्रचुरा-प्रशस्ता अतिशायिनी वा ऋद्धिर्विद्यते येषां ते ऋद्धिमन्तः भावितःसद्वासनया वासितः आत्मा यैस्ते भावितात्मानोऽनगारा इति, एतेषां च ऋद्धिमत्त्वमामर्षेषध्यादिभिरहंदादीनां तु चतुर्णा यथासम्भवमामर्षोषध्यादिनाऽहत्त्वादिना चेति ॥ स्थानं-5 - उद्देशकः 2 - समाप्तः - स्थानं-5-उद्देशकः3:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतंतृतीयआरभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरोद्देशके जीवधाः प्रायः प्ररूपिताः, इह त्वजीवजीवधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (479) पंच अस्थिकाया paM0 20-धम्मस्थिकाते अधम्मत्थिकाते आगासत्थिकाते जीवत्थिकाते पोग्गलत्थिकाए, धम्मत्थिकाए अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविधे paM0 taM0-दव्बओ खित्तओ कालओ भावओ गुणओ, दव्वओणं धम्मस्थिकाए एग दव्वं खेत्ततो लोगपमाणमेत्ते कालओन कयाति नासी न कयाइन भवति न कयाइ न भविस्सइत्ति भुविं भवति य भविस्सतितधुवे नितिते सासते अक्खए अव्वते अवहितै निच्चे भावतो अवन्ने अगंधे अरसे अफासे गुणतो गमणगुणे य 1, अधम्मत्थिकाए अवन्ने एवं चेव, नवरं गुणतो ठाणगुणो 2, आगासस्थिकाए अवन्ने एवं चैव नवरं खेत्तओ लोगालोगपमाणमित्ते गुणतो अवगाहणागुणे, सेसंतंचेव 3, जीवस्थिकाएणं अवन्ने एवं चेव, नवरं दव्वओ णं जीवस्थिगाते अनंताई दव्वाइं, अरूवि जीवे सासते, गुणतो उवओगगुणे सेसंतं चेव 4, पोग्गलस्थिगाते पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रुवी अजीवे सासते अवहितै जाव दव्यओ णं पोग्गलत्थिकाए अनंताई दव्वाइं खेत्तओ लोगपमाणमेते कालतो न कयाइ नासि जाव निच्चे भावतो वनमंते गंधमंते रसमंते फासमंते, गुणतो घ्न्न्गुन्ने। वृ. 'पंचेत्यादि, अस्य चायमभिसम्बन्धः-अनन्तरसूत्रे जीवास्तिकायविशेषा ऋद्धिमन्त उक्ताः इह त्वसङ्खयेयानन्तरप्रदेशलक्षणऋद्धिमन्तःसमस्तास्तिकायाउच्यन्त इत्येवंसम्बन्धस्यास्य व्याख्याप्रथमाध्ययनवदनुसतव्या, नवरंधर्मास्तिकायादयः किमर्थमित्थमेवोपन्यस्यंतैति, उच्यते, धर्मास्तिकायादिपदस्य माङ्गलिकत्वात् प्रथमं धर्मास्तिकायोपन्यासः पुनर्द्धमस्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य पुनस्तदाधारत्वादाकाशास्तिकायस्य पुनस्तदाधेयत्वाञ्जीवास्तिकायस्य पुनस्तदुपग्राहकत्वात् पुद्गलास्तिकायस्येति, धर्मास्तिकायादीनां क्रमेण स्वरूपमाह-- ___ 'धम्मत्थिकाएऽत्यादि वर्णगन्धरसस्पर्शप्रतिषेधाद् 'अरूवित्ति रूपं-मुर्तिवर्णादिमत्त्वं तदस्यास्तीति रूपी न रूपी अरूपी अमूर्त इत्यर्थः, तथा अजीवः-अचेतनः, शाश्वतः प्रतिक्षणं. सत्ताऽऽलिङ्गितत्वादवस्थितः अनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यं, यत Page #363 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 5/2/479 उक्तम्-"पंचत्थिकायमैयं लोगमणाइनिहणं । " इति, अथैतत्स्वरूपस्योक्तस्य प्रपञ्चानायानुक्तस्य चाभिधानायाह 'समासतः' सङ्केपतः पञ्चविधो, विस्तरस्त्वन्यथापि स्यात, कथमित्याह-'द्रव्यतो' द्रव्यतामधिकृत्य क्षेत्रतः' क्षेत्रमाश्रित्य एवं कालतोभावतश्च 'गुणतः' कार्यतः कार्यमाश्रित्येत्यतः, तत्र द्रव्यतोऽसावेकं द्रव्य तथाविधैकपरिणामादेकसङ्ख्याया एवेह भावात्, क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणं-असङ्ख्येयाः प्रदेशास्तत्परिमाणमस्येति लोकप्रमाणमात्रः, कालतो न कदाचित्रासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाह-अभूच भवति च भविष्यति चेति, एवं त्रिकालभावित्वाध्ध्रुवो, मा भूदेकसर्गापेक्षयैव ध्रुवत्वमिति सर्वदैवंभावानियतो, मा भूदनेकसगपिक्षयैव नियतत्वमितिप्रलयाभावात्शाश्वतः, एवं सदाभावेनाक्षयः, पर्यायापगमेऽप्यनन्तपर्यायतयाऽव्ययः, एवमुभयरुपतया अवस्थितः, अनेन प्रकारेणौधतो नित्य इति पूज्यव्याख्या, अथवा यत एव त्रैकालिकोऽसावत एव ध्रुवोऽवश्यंभावित्वादादित्योदयवत, नियत एकरूपत्वात्,शाश्वतः प्रतिक्षणंसत्त्वादतएवाक्षयोऽवयविद्रव्यापेक्षयाअक्षतो वा परिपूर्णत्वात्, अव्ययोऽवयवापेक्षया अवस्थितो निश्चलत्वात्, तात्पर्यमाह-नित्य इति, अथवा इन्द्रशक्रादिशब्दवत्पर्यायशब्दा ध्रुवादयो नानादेशजविनेयप्रतिपत्यर्थमुपन्यस्ता इति, तथागुणतः गमनं-गतिस्तदगुणो-गतिपरिणामपरिणतानांजीवपुद्गलानांसहकारिकारणभावतः कार्यमस्यानांजलस्येवयस्यासौगमनगणोगमने वागण:-उपकारोजीवादीनांयस्मादसौ गमनगुणैति, एवंचेवत्तियथाधर्मास्तिकायोऽधीतएवमधर्मास्तिकायोऽपीति, नवरंकेवलमेतावाविशेषोयदुत-'ठाणगुणेत्तिस्थान-स्थितिर्गुणः-कार्ययस्यसस्थानगुणः,सहि स्थितिपरिणतानां जीवादीनामपेक्षाकारणतयास्थानं कार्यंकरोतिस्थानेवा-स्थितौ गुणः-उपकारो यस्मात् सतथा, 'लोगालोगे त्यादिलोकालोकयोस्तद्वयकत्योर्यप्रमाणं-अनन्ताःप्रदेशास्तदेवपरिमाणस्येति लोकालोकप्रमाणमात्रः, अवगाहना-जीवादीनामाश्रयो गुणः-कार्ययस्य तस्यां वा गुणः-उपकारो यस्मात्सोऽवगाहनागुणः, अनंताइंदव्वाईतिअनन्ताजीवास्तेषांचप्रत्येकंद्रव्यत्वादिति, 'अरूवी जीवेऽत्ति जीवास्तिकायोऽमूर्तस्था चेतनावानिति, उपयोगः-साकारानाकारभेदं चैतन्यं गुणोधर्मो यस्य स तथा, शेषं तदेव यदधस्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च, तयोस्तत्रैवभावादिति, गहणगुणेऽत्तिग्रहणं-औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्परसम्बन्धलक्षणं वा तद्गुणो-धो यस्य स त्था। . अनन्तरमस्तिकाया उक्ता इति तद्विशेषस्य जीवास्तिकायस्य सम्बन्धिवस्तून्याह अध्ययनपरिसमाप्तिं यावदिति महासम्बन्धः, तत्र पंचेऽत्यादि गतिसूत्रं कण्ठ्यं0 मू. (480) पंच गतीतो paM0-निरयगती तिरियगती मणुयगती देवगती सिद्धिग्ती। .नवरंगमनंगतिर्गम्यतैतिवागतिः-क्षेत्रविशेषः 2 गम्यतेवाअनयाकर्मपुद्गलसंहत्येति गतिः-नामकर्मोत्तरप्रकृतिरूपा 3 तत्कृता वा जीवावस्थेति 4, तत्र निरये-नरके गति 4 . निरयश्चासौ गतिश्चेति वा 2 निरयप्रापिका वा गतिः 3 निरयगतिः, एवं तिर्यक्षु 4 तिरश्चां 2 तिर्यकत्वप्रसाधिका वागति3स्तिर्यग्गतिः,एवं मनुष्यदेवगती, सिद्धी गतिः सिद्धिश्चासौ गतिश्चेति वा सिद्धिगतिः, गतिरिह नाम्प्र्कृतिनास्तीति। Page #364 -------------------------------------------------------------------------- ________________ 361 स्थानं-5, - उद्देशकः -3 अनन्तरं सिद्धिगतिरूक्ता, सा चेन्द्रियार्थान् कषायादींश्चाश्रित्य मुण्डितत्वे सति भवतीतीन्द्रियानिन्द्रियकषायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह मू. (481) पंच इंदियत्था paM0 ta0-सोतिदियत्थे जाव फासिंदियत्थे 11 पंच मुंडा paM0 taM0-सोतिंदियमुंडे जाव फांसिदियमुंडेर, अहवा पंच मुंडा paM0 20-कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे 3 वृ. 'पंचेऽत्यादि सुगम, नवरं इन्द्रनादिन्द्रो-जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्तस्य लिङ्गंतेन दृष्टं सृष्टंजुष्टं दत्तमितिवाइन्द्रियं श्रोत्रादि, तच्चतुर्विधनामादिभेदात, तत्र नामस्थापने सुज्ञाने, निवृत्त्युपकरणे द्रव्येन्द्रियं, लब्ध्युपयोगौ भावेन्द्रियं, तत्र निर्वृत्तिराकारः, साच बाह्याऽभ्यन्तराच, तत्र बाह्याअनेकप्रकारा, अभ्यन्तरापुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प 1 धान्यमसूरा 2 तिमुक्तकपुष्पचन्द्रिका 3 क्षुरप्र 4 नानाप्रकार 5 संस्थाना, उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य, छेद्यच्छेदने खङ्गस्येव धारा, यस्मिन्नुपहते निर्वृतिसद्भावेऽपि विषयं न गृह्णातीति, लब्धीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति, इह च गाथा:॥1॥ "इंदो जीवो स्व्वोव्ल्द्धिभोग्प्र्मेस्र्त्त्न्नो। सोत्तादिभेदमिंदियमिह तल्लिंगादिभावाओ ॥ 2 ॥ तन्नामादि चउद्धा दव् निव्वत्तिओवकरणं च । आकारो निव्वत्ती चित्ता बज्झा इमा अंतो ॥ 3 ॥ पुष्पं कलंबुयाए धन्नमसूराऽतिमुत्तचंदो य । होइ खुरुप्पो नाणागिई य सोइंदियाईणं ॥ 4 ॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निवित्तिभावेवि ॥ 5 ॥ लद्धवओगा भाविंदियं तुलद्धित्ति जो खोव्स्मो। होइ तयावरणाणं तल्लाभेचेव सेसंपि ॥ 6 ॥ जो सविसयवावारो सौवओगो स्चेग्काल्म्मि। एगेण चेव तम्हा उवओगेगिंदिओ सव्वो ॥ 7 ॥ एगिदियादिभेदापडुच्च सेसिंदियाइंजीवाणं । अहवा पडुच्च लद्धिंदियंपिपंचिंदिया सब्वे ॥ 8 ॥ जकिर बौलाईणं दीसइ sesiNdiolNbhovi| teNa'thi तदावरणक्खओवसमसंभवो तेसिं । / इति, __ अर्थ्यन्ते-अभिलष्यन्ते क्रियार्थिभिरर्यन्तेवा-अधिगम्यन्तैत्यर्थाइन्द्रियाणामाइन्द्रियार्थाःतद्विषयाःशब्दादयः, श्रूयतेऽनेनेति श्रोत्रं, तच्चतदिन्द्रियंच श्रोत्रेन्द्रियं तस्यार्थो-ग्राह्यः श्रोत्रेन्द्रियार्थःशब्दः, एवं क्रमेण रूपगन्धरसस्पर्शाश्चक्षुराद्या इति। ___ मुण्डनं मुण्ड:-अपनयनं, सच द्वेधा-द्रव्यतो भावतश्च, तत्रद्रव्यतः शिरसः केशापनयनं, भावतस्तुचेतस इन्द्रियार्थगतप्रेमाप्रेम्णोः कषायाणांवाऽपनयनमितिमुण्डलक्षणधर्मयोगात्पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण वा मुण्डः, पादेन खन इत्यादिवत् श्रोत्रेन्द्रियमुण्डः Page #365 -------------------------------------------------------------------------- ________________ 362 स्थानाङ्ग सूत्रम् 5/3/482 शब्दे रागादिखण्डनाच्छोत्रेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र, तथा क्रोधे मुण्डः क्रोधमुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति । इदं च मुण्डितत्वं बादरजीवविशेषाणां भवतीति लोकत्रयापेक्षया बादरजीवकायान् प्ररूपयन् सूत्रत्रयमाह मू. (482) अहेलोगे गंपंच बायरा paM0 taM0- पुढविकाइया Au0 vAu0 वणस्सइ ओराला तसापाणा ? उड्डलोगे णं पंच बायरा paM0 taM0 एवं तं चैव 2, तिरिया लोगे णं पंच बायरा paM0 taM0एगिंदिया जाव पंचिदिया 3, / पंचविधा बायर तेउकाइया paM0 taM0 - इंगाले जाला मुम्मुरे अच्ची अलाते ?, पंचविधा बादर वाउकाइया paM0 taM0- पाईणपडिवाते पडीणवाते दाहिणवाते उदीणवाते विदिसवा 2, पंचविधा अचिता वाउकाइया paM0 taM0- अक्कंते धंते पीलिए सरीरीनुगते संमुच्छिमे 3 / वृ. 'अहे ऽत्यादि सुगमं, नवरमधऊद्धर्वलोकयोस्तैजसा बादरा न सन्तीति पंच ते उक्ताः, अन्यथा षट्स्युरिति, अधोलोकग्रामेषु ये बादरास्तैजसास्ते अल्पतया न विवक्षिताः, ये चोर्द्धकपाटद्वये ते उत्पत्तुकामत्वेनोत्पत्तिस्थानास्थित्वादिति, 'ओरालतस' त्ति त्रसत्वं तेजोवायुष्वपि प्रसिद्धं अतस्तद्वयवच्छेदेन हीन्द्रियादिप्रतिपत्यर्थमोरालग्रहणं, ओरालाः स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषां ते एकेन्द्रियाः-पृथिव्यादयः, एवं द्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति । एकेन्द्रिया इत्युक्तमिति तान्पञ्चस्थानकानुपातिनो विशेषतः सूत्रत्रयेणाह 'पंचविहे' त्यादि, अङ्गारः प्रतीतः ज्वाला-अग्निशिखा छिन्नमूला सैवाच्छिन्नमूलाऽर्द्धिः मुर्मुरो-भस्ममिश्राग्निकणरूपः अलातं उल्मुक्मिति। प्राचीनवातः पूर्ववातः प्रतीचीनः - पश्चिमः दक्षिणः प्रतीतः उदीचीनः - उत्तरः तदन्यस्तु विदिग्वात इति । आक्रान्ते पादादिना भूतलादौ यो भवति स आक्रान्तो यस्तु ध्माते ध्त्यदौस ध्मातः जलर्द्रवस्त्रेनिष्पीड्यमाने पीडितः उद्गारोच्छ्वासादिः शरीरानुगतः व्यजनादिजन्यः सम्मूर्च्छिमः, एते च पूर्वमचेतनास्ततः सचेतना अपि भवन्तीति । पूर्वं पञ्चेन्द्रिया उक्ता इति पञ्चेन्द्रियविशेषाहनाह, अथवा अनन्तरं सचेतनाचेतना वायव उक्ताः, तांश्च रक्षन्ति निर्ग्रन्था एवेति तानाह मू. (483) पंच निग्गंधा paM0 taM0 पुलाते बौसे कुसीले निग्गंथे सिणाते 1, पुलाए पंचविहे paM0 taM0-नाणपुलाते दंसणपुलाते चरित्तपुलाते लिंगपुलाते अहासुहुमपुलाते नामं पंचमे 2, बौसे पंचविधे paM0 taM0 आभोगवौसे अनाभोगवौसे संवुडबस्से असंवुडबौसे अहासुहुमबौसे नामं पंचमे 3, कुसीले पंचविधे paM0 taM0- नाणकुसीले दंसणकुसीले चरित्तकुसीले लिंगकुसीले अहासुमकुसीले नामं पंचमे 4, नियंठे पंचविहे paM0 taM0 पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमनियंठे अहासुहमनियंठे 5, सिणाते पंचविधे paM0 taM0 -अच्छवी 1 असबले 2 अकम्मंसे 3 संसुद्धनाणदंसणधरे अरहा जिणे केवली 4 अपरिस्सावी 5, 6 वृ. 'पंच नियंठे' त्यादि, सूत्रष्टं सुगमं, नवरं ग्रन्थादाभ्यन्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जाद्धनादेर्निर्गता निर्ग्रन्थाः, पुलाकः तंदुलकणशून्या पलंजि तद्वद् यः तपः श्रुतहेतुकायाः Page #366 -------------------------------------------------------------------------- ________________ 363 स्थानं-5, - उद्देशकः-3 सङ्घादिप्रयोजने चक्रवत्यदिरपि चूर्णनसमर्थायाः लब्धरूपजीवनेन ज्ञानाद्यतिचारासेवनेन वा संयमसाररहितः सपुलाकः, अत्रोक्तम्-"जिनप्रणीतादागमात्सदैवाप्रतिपातिनोज्ञानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थपुलाका bhavantI"ti, बकुशः शबलः कर्बुर इत्यर्थः,शरीरोपकरणविभूषानुवर्तितयाशुद्धयशुद्धिव्यतिकीर्णचरण इति, अयमपि द्विविधः, यदाह-"मोहनीयक्षयं प्रति प्रस्थिताः शरीरोपकरणविभूषानुवर्तिनःतत्रशरीरेअनागुप्तव्यतिकरणेकरचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्यो विदूषिकामलाद्यपनयनंदन्तपावनलक्षणंकेशसंस्कारंच देहविभूषार्थमाचरन्तःशरीरवकुशाः, उपकरणबकुशास्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवासःप्रियाः पात्रदण्डकाद्यपितैलमात्रयोज्जवलीकृत्य विभूषार्थमनुवर्तमाना बिभ्रति, उभयेऽपिचऋद्धिं प्रभूतवस्त्रपात्रादिकांख्यातिंच गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरूपांकामयन्ते, सातगौरवमाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः, अविविक्तपरिवाराः-नासंयमात् पृथग्भूतः घृष्टजङ्घः तैलादिकृतशरीरमृजः कतरिकाकल्पितकेशश्च परिवारो येषामिति भावः, बहुच्छेदशबलयुक्ताः-सर्वदेशच्छेदाह्रतिचारजनितशबलत्वेन युक्ता निर्ग्रन्थबकुशा इति" तथा कुत्सितं उत्तरगुणप्रतिषेवया सजवलनकषायोदयेन वा दूषितत्वात् शीलंअष्टादशशीलाङ्गसहनभेदं यस्यस कुशील इति, एषोऽपि द्विविधएव, अत्राप्युक्तम्-"द्विविधाः कुशीला:-प्रतिसेवनकुशीलाः कषायकुशीलाच, तत्र ये नैर्ग्रन्ध्यं प्रति प्रस्थिताः अनियतेन्द्रियाः कथञ्चित्किञ्चिदेवोत्तरगुणेषु-पिण्डविशुद्धिसमितिभावनातपः प्रतिमाभिग्रहादिषु विराधयन्तः सर्वज्ञाज्ञोल्लङ्घनमाचरन्ति ते प्रतिसेवनाकुशीलाः, येषां तु संयतानामपिसतां कथञ्चित्सावलनकषाया उदीर्यन्ते ते कषायकुशीलाः," निर्गतो ग्रन्थान्मोहनीया ख्यात् निर्ग्रन्थः क्षीणकषाया उपशान्तमोहो वा, क्षालितसकसघातिकर्मलपटलत्वात् स्नात इव स्नातः स एव स्नातकः, सयोगोऽयोगो वा केवलीति । अधुनैत एव भेदत उच्यन्ते, तत्रपुलाक इत्यासेवापुलाकः पञ्चविधो, लब्धिपुलाकस्यैकविधकत्वात्, तत्र स्खलितमिलितादिभिरतिचारैनिमाश्रित्यात्मानं असारं कुर्वन् ज्ञानपुलाकः, एवं कुष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किश्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाको नाम पञ्चम इति । बकुशो द्विविधोऽपि पञ्चविधः, तत्रशरीरोपकरणभूषयोः सञ्चिन्त्यकारी आभोगवकुशः, सहसाकारी अनाभोगबकुशः, प्रच्छन्नकारी संवृतबकुशः, प्रकटकारी असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वं, किञ्चित्प्रमादी अक्षिमलाद्यपनयन् वा यथासूक्ष्मबकुशो नाम पञ्चम इति, कुशीलो द्विविधोऽपि पञ्चविधः, तत्र ज्ञानदर्शनचारित्रलिङ्गान्युपजीवन् प्रतिषेवणतो ज्ञानादिकुशीलो, लिङ्गस्थाने क्वचित्तपोश्यते, तथाअयं तपश्चरतीत्येवमनुमोद्यमानो हर्षं गच्छन् यथासूक्ष्मकुशीलःप्रतिषेवणयैवेति, कषायकुशीलोऽप्येवंनवरंक्रोधादिना विद्याचादिज्ञानंप्रयुञ्जानो ज्ञानकुशीलः, दर्शनग्रन्थं प्रयुञ्जानो दर्शनतः शापंददत् चारित्रतः कषायैर्लिङ्गान्तरं कुर्वन् लिङ्गतः Page #367 -------------------------------------------------------------------------- ________________ 364 स्थानाङ्ग सूत्रम् 5/3/483 मनसा कषायान् कुर्वन् यथासूक्ष्मः । चूर्णिकाकारव्याख्या त्वेवम्- 'सम्यगाराधनविपरीता प्रतिगता वा सेवनाप्रतिसेवना, सापञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीलाः, कषायकुशीलास्तु पञ्चसु ज्ञानादिषु येषां कषायैर्विराधना क्रियत इति । अन्तर्मुहूर्त्तप्रमाणाया निर्ग्रन्थाद्धायाः प्रथमे समये वर्तमान एकः शेषेषु द्वितीयः अन्तिमे तृतीयः शेषेषु चतुर्थः सर्वेषु पञ्चम इति विवक्षया भेद एषामिति । छविः - शरीरं तदभावात्काययोगनिरोधे सति अच्छविर्भवति अव्यथको वा 1 निरतिचारत्वादशबलः 2 क्षपितकर्म्मत्वादकम्पश इति तृतीयः 3, ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधरः पूजार्हत्वादर्हन् नास्य रहो- रहस्यमस्तीत्यरहा वा जितकषायत्वाजिनः, केवलंपरिपूर्णं ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थः 4, निष्क्रियत्वात्सकलयोगनिरोधे अपरिश्रावीति पञ्चमः, 5, क्वचित्पुनर्हन् जिन इति पञ्मचः ॥ 119 11 "होइ पुलाओ दुविहो लद्धिपुलाओ तहेव इयरो य । लद्धिपुलाओ संघाइकज्जे इयरो य पंचविहो । नाणे दंसण चरणे लिंगे अहसुहुमए य नायव्वो । ॥ 2 ॥ ॥ 3 // // 4 // // 5 // // 6 // // 7 // // 8 // // 9 // // 10 // 1199 || अत्र भाष्यगाथा: नाणे दंसणचरणे तेसिं तु विराहण असारो लिंगपुलाओ अन्नं निक्कारणओ करेइ सो लिंगं । मणसा अकप्पियाणं निसेवओ hoi'hAsahumo सारीरे उवकरणे बाउसियत्तं दुहा समक्खायं । सुक्किलवत्याणि धरे देसे सव्वे सरीरंमि आभोगमनाभोगे संवुड मस्संवुडे अहासुहुमे । सो दुविहो वा बउसो पंचविहो होइ नायव्यो आभोगे जाणतो करेइ दोसं तहा अनाभोगे । मूलुत्तरेहिं संवुड विवरीय असंवुडो होइ अच्छिमुहं मजमाणो होइ अहासुहुमओ तहा बउसो । पडिसेवणा कसाए होइ कुसीलो दुहा एसो नाणे दंसणचरणे तवे य अहसुहुमए य बोद्धव्वे । पडिसेवणाकुसीलो पंचविहो ऊ मुणेयव्वो नाणादी उबजीवै अहसुमो अह इमो मुणेयव्वो । साइतो रागं वच्चै एसो तवच्चरणी "एमेव कसायंमिवि पंचविहो चेव होइ कुसीलो उ । कोहेणं विज्जाई पौंज मेव माणाई " "एमेव दंसणतवे सावं पुण देइ उ चरित्तंमि । मसा कोहाईणं करेइ अह सो अहासुहुमो ॥ 12 ॥ पढमा 1 पढमे 2 चरम 3 अचरिमे 4 अहसुहुने 5 होइ निग्गंथे । अच्छवि 1 अस्सबले या 2 अकम्म 3 संसुद्ध 4 अरहजिणा 5 " इति, Page #368 -------------------------------------------------------------------------- ________________ स्थानं - 5, - उद्देशकः -3 365 मू. (484) कप्पइ निग्गंथाण वा निग्गंथीण वा पंच वत्थाई धारितए वा परिहरेत्तते वा, तंजहा- जंगिते भंगिते साणते पोत्तिते तिरीडपट्टते नामं प्ण्च्मे। कप्पइ निग्गंथाण वा निग्गंधीण वा पंच रयहरणाई धारितए वा परिहरितते वा तंजहा उण्णिए उट्टिते साणते पच्चापिच्चियते मुंजापिचिते नामं पंचमए । वृ. 'kapaMtI'tyAdikaNThyaM, नवरं कल्पन्ते युज्यन्ते धारयितुं परिग्रहे परिहर्तु - आसोवितुमिति, अथवा 'धारणया उवभोगो परिहरणा होइ परिभोगो' त्ति, 'जंगिए ऽत्ति जङ्गमाः त्रसास्तदवयवनिष्पन्नं जाङ्गमिकं-कम्बलादि, 'भंगिए' त्ति भंगा- अतसी तन्मयं भाङ्गिकं, 'साणए' तति सनसूत्रमयं सानकं, 'पोत्तिए' त्ति पोतमेव पोतकं कार्पासिकं, 'तिरीडवट्टे' त्ति वृक्षत्वाङ्मयमिति, इह गाथाः "जंगमजायं जंगिय तं पुण विगलिंदियं च पंचिंदिं । एक्केकंपि य इत्तो होइ विभागेण नेगविहं पट्टसुवन्ने मलए अंसुयधीनंसुए य विगलिंदी । उन्नट्टियमियलोमे कुतवे किट्टी य पंचिंदी ॥ 1 ॥ पट्टः प्रतीतः सुवर्ण- सुवर्णवर्णसूत्रं कृमिकाणां मलयं मलयविषय एव अंशुकं श्लक्ष्णपट्टः चीनांशुकं कोशीरः चीनविषये वा यद्भवति श्लक्ष्णात्पट्टादिति मृगरोमजं शशलोमजं भूषकरोमजं वा कुतपः छागलं किट्टिजमेतेषामेवावयवनिष्पन्नमिति, ॥ 1 ॥ ॥ 2 ॥ "अयसी वंसीमाइय भंगियं साणयं तु सणवक्को । पोत्तं कप्पासमयं तिरीडरुक्खा तिरिडपट्टी इह पञ्चविधे वस्त्रे प्ररूपितेऽप्युत्सर्गतः कापसिकौर्णिके एव ग्राह्ये, yato'vAci"kappAsiyA उ दोन्नी उन्निय एक्को य परिभोगो । " इति, 119 11 "कप्पासियरस असई वागयपट्टी य कोसियारी य । असई य उन्नियस्सा वागय कोसेज्जपट्टो य" 'इति, तदप्यमहामूल्यमेव ग्राह्यं महामूल्यताच पाटलीपुत्रीयरूपकाष्टादशकादारभ्य रूपकलक्षं यावदिति । रजो हियते - अपनीयते येन तद्रजोहरणं, उक्तं च 119 11 "हरै रयं जीवाणं बज्झं अब्यंतरं च जं तेणं । रयहरणंति पवुच्चै कारणकज्जीवयाराओ " इति, तत्र 'unniyaM'ti अविलोममयं 'उट्टियंति उष्ट्रलोममयं 'सानकं' सनसूत्रमयं 'पच्चपिच्चियएऽत्ति बल्वजः- तृणविशेषः तस्य 'पिच्चियं' ति कुट्टितत्वक् तन्मयं 'मुञ्जः' शरणपर्णीति, इह गाथा: 119 11 "पाउंछणयं दुविहं ओसग्गियमाववाइयं चेव । एक्केक्कंपिय दुविहं निव्वाघायं च वाघायं " औत्सर्गिकं रजोहरणं पट्टनिषद्याद्वययुक्तमापवादिकमनावृतदंडं, निर्व्याघातिकमौर्णिकदशिकं व्याघातिकं त्वितरदिति ॥ 2 ॥ "जं तं निव्वाघायं तं एगं उन्नियंति नायव्वं । उस्सग्गियवाघायं उट्टियसणपञ्चमुंजं च Page #369 -------------------------------------------------------------------------- ________________ 366 स्थानाङ्ग सूत्रम् 5/3/484 ॥ 3 ॥ निव्वाघायववाइ दारुगदंडुण्णियाहिं द्सियाहिण्। ___ अववाइय वाघायं उट्टीसणवच्चमुंजमयं" ति श्रमणानां यथा वस्त्ररजोहरणे धर्मोपग्रहके तथा पराण्यपि कायादीनि, तान्येवाहमू. (485) धम्मं चरमाणस्स पंच निस्साठाणा paM0-छक्काए गणे राया गिहवती स्रीर्ण्। वृ. 'dhamma'mityAdi, धर्म-श्रुतचारित्ररूपं, णमित्यलङ्कारे चरतः-सेवमानस्य पंच निश्रास्थानानि-आलम्बनस्थानानि उपग्रहहेतव इत्यर्थः, षट्कायाः-पृथिव्यादयः, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, त्थाहि-pRthiviikaaymaashrityoktm||1|| "ठाणनिसीयतुयट्टण उच्चाराईण गहण निक्खेवे । घट्टगडगलगलेवो एमाइ पओयणं बहुहा" ॥ 2 ॥ अप्कायमाश्रित्य-परिसेयपियणहत्याइधोयणे चीरधोयणे चेव । आयमणभाणधुवणे एमाइ पओयणं बहुहा ॥ 3 ॥ तेजःकार्य प्रति-ओयण वंजणपाणग आयामुसिणोदगंच कुम्मासो । ___ डगलगसरक्खसूइय पिप्पलमाई य उवओगो ॥4॥वायुकाय्म्धिकृत्य्-दिएन्न् बस्थिणा वा पओयणं होज वाउणा मुन्निन्नो। गेलनम्मिवि होज्जा सचित्तमीसे परिहरेज्जा ॥ 5 ॥ वनस्पति प्रति-संथारपायदंडगखोमियकप्पा य पीत्थ्फ्ल्गाइ। ओसहभेसज्जाणिय एमाइ पओयणं तरुसु सकाये पञ्चेन्द्रियतिरश्च आश्रित्योक्तंचम्मट्ठिदंत नहरोमसिंगामिलाइछगणगोमुत्ते । खीरदहिमाइयाणं पंचेदियतिरियपरिभोगे एवंविकलेन्द्रियमनुष्यदेवानामप्युपग्रहकारितावाच्या,तथागणो-गच्छाःतस्य चोपग्राहिताऽएक्कस्स कओ धम्मो' इत्यादिगाथापूगादवसेया, तथा ॥ 1 ॥ "गुरुपरिवारो गच्छो तत्थ वसंताण निञ्जरा विउला । विणायाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥ 2 ॥ अन्नोन्नावेक्खाए जोगंमितहिं तहिं प्य्त्त्त्त्तो। नियमेण गच्छवासी असंगपयसाहगो नेओ" इति, तथा राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्, उक्तं च लोकिकैः॥1॥ "क्षुद्रलोकाकुले लोके, धर्म कुर्युः कथं हि ते। क्षान्ता दान्ता अहंतारश्चेद्राजा तान रक्षति ॥ 2 ॥ (तथा) 'अराजके हि लोकोऽस्मिन्, सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः" इति, तथा गृहपतिः-शय्यादाता, सोऽपि निवास्थानं, स्थानदानेन संयमोपकारित्वात, त्दुक्त्म्॥1॥ "धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन दत्ता सुखमं तेन दत्तम् । गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः" Page #370 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-3 ॥ 2 ॥ तथा "जो देइ उवस्सयंजैवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा" इति -तथा शरीरं-कायः, अस्य च धर्मोपग्राहिता स्फुटैव, यतोऽवावि-- ॥ 1 ॥ "शरीरं धर्मसंयुक्तं,रक्षणीयं prytntH। शरीराच्छ्रवते धर्मः, पर्वतात् सलिलं यथा" इति, (भवति चात्रार्या-) ॥ 2 ॥ "धर्माचरतः साधोर्लोके निश्रापदानि पञ्चैव । राजा गृहपतिरपरः षट्काया गणशरीरे च" इति, शेषं सुग्म्ण्। श्रमणस्य निश्रास्थानन्युक्तानि, अथ लौकिकं निधिलक्षणंनिश्रास्थानं पञ्चधा प्रतिपादयन्नाह मू. (486) पंच निही paM0 20-पुत्तनिही मित्तनिही सिप्पनिही धणणिही ध्न्न्न्निही। वृ, 'पंच nihI'tyAdi सुगमं, नवरं नितरां धीयते-स्थाप्यते यस्मिन् स निधिःविशिष्टरत्नसुवर्णादिद्रव्यभाजनंतत्र निधिरिवनिधिः पुत्रश्चासौनिधिश्चपुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोनिहिहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्त्ण्प्रैः॥1॥ "जन्मान्तरफलं पुण्यं, तपोदानसमुद्भवम् । सन्ततिः शुद्धवंश्या हि, परत्रेह च शर्मणे" इति, तथा मित्रं-सुहृत्तच्च तन्निधिश्चेति मित्रनिधिरर्थकामसाधकत्वेनान्दहेतुत्वात्, त्दुक्त्म्॥1॥ "कुतस्तस्यास्तुराज्यश्रीःस, कुतस्तस्य मृगेक्षणाः । यस्य शरं विनीतंच, नास्ति मित्रं विचक्षणम?" शिल्पं-चित्रादिविज्ञानंतदेव निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणं, तेन विद्या निधिरिव पुरुषार्थसाधनत्वाद, अत्रोक्त्म्॥1॥ "विद्यया राजपूज्यः स्याद्विद्यया कामिनीप्रिय्ः। विद्या हि सर्वलोकस्य, वशीकरणकार्मणम् " इति, त्थाध्न्निधिः-koshodhaanynidhiH-कोस्स्त्थागार्मिति|अन्न्त्र्ण् निधिरुक्तः, सचद्रव्यतः पुत्रादिवितस्तुकुशलानुष्ठानरूपंब्रह्म, तत्पुनः शौचतयाबिभणिषुःप्रसङ्गेन शेषाण्यपिशौचान्याह मू. (487) सोए पंचविहे paM0 taM0-पुढविसोते आउसोते तेउसोते मंतसोते बंभसोते ऽपंचविहेऽत्यादि व्यक्तं, नवरंशुचेर्भावः शौचं, शुद्धिरित्यर्थः, तच्च द्विधा-द्रव्यतो भावतश्च, तत्राद्यं चतुष्टयं द्रव्यशौचं, पञ्चमं तुभावशीचं, तत्र पृथिव्या-मृत्तिकया शौचं-जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचं, इह च पृथिवीशौचाभिधानेऽपि यत्परैस्तल्लक्षणमभिधीयते, य्दुत्॥1॥ _ 'एका लिंगे गुदे तिम्रस्तथैकत्र करे dsh। उभयोः सप्त विज्ञेया, मृदः शुद्धौ मनीषिभिः ॥ 2 ॥ एतच्छौचं गृहस्थानां, द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम् इति, तदिह नाभिमतं, गन्धाधुपघातमात्रस्य शौचत्वेन विवक्षितत्वात्, तस्यैव च Page #371 -------------------------------------------------------------------------- ________________ 368 स्थानाङ्ग सूत्रम् 5/3/487 युक्तियुक्तत्वात् इति 1, तथाअभिःशीचमपशौचंप्रक्षालनमित्यर्थः 2,तेजसाऽग्निनातद्विकारेण वा भस्मना शौचं तेजःशौचं 3, एवं मंत्रशौचं शुचिविद्यया 4 ब्रह्म ब्रह्मचर्यादिकुशलानुष्ठानं तदेव शौचं ब्रह्मशौचं 5, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्ग्रहीतं, त्च्चेद्म्॥1॥ "सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचञ्च पञ्चमम" - इति, लौकिकैः पुनरिदं सप्तधोक्तम्- य्हाः॥1॥ "सप्त स्नानानि प्रोक्तानि स्वयमेव स्वयंभुवा । द्रव्यभावविशुध्ध्यर्थमृषीणां ब्रह्मचारिणाम् ॥ 2 ॥ आग्नेयं वारुणं ब्राहम्यं, वायव्यं दिव्यमेव c। पार्थिवं मानसं चैव, स्नानं सप्तविधं स्मृतम् ॥ 3 ॥ आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणं । आपोहिष्ठामयं ब्राहम्यं, वायव्यं तु गवां रजः ॥ 4 ॥ ___ सूर्यदृष्टं तु यदृष्टं, तद्दिव्यमृषयो विदुः। पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम्" इति । अनन्तरं ब्रह्मशौचमुक्तं, तच्च जीवशुद्धिरूपं, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थकेवलिनोरज्ञेयज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाह मू. (488) पंच ठाणाइं छउमत्थे सव्वभावेणं न जाणति न पासति, taM0-धम्मस्थिकार्य अधम्मत्थिकार्य आगासस्थिकायं जीवं असरीरपडिबद्धं परमाणुपोग्गलं, एयाणि चैव उप्पन्ननाणदंसणधरे आरहा जिणे केवली सव्वभावणंजाणति पासतिधम्मत्थिकायंजावपरमाणुपोग्गलं वृ. 'छउमत्थे त्यादि सुगम, नवरं छद्मस्थ इहावध्याघतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेनधर्मास्तिकायादीनजाननपि परमाणुंजानात्येवासौमूर्तत्वात्तस्य, अथ सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, एवं तर्हि सङ्खयानियमो व्यर्थः स्यात्, घटादीनां सुबहूनामनामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वादिति, 'सव्वभावेणं ति च साक्षात्कारेण, श्रुतज्ञानेन त्वसाक्षात्कारेणजानात्येव, जीवमशरीरप्रतिबद्धं-देहमुक्तं, परमाणुश्चासौ पुद्गलश्चेति विग्रहः, व्यणुकादीनामुपलक्षणमिदं । / यथैतान्यतीन्द्रियाणि जिनः पञ्च जानाति तथाऽन्यदप्यतीन्द्रियं jAnAtItyadholokoddhalokavaya'tIndriyaM पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह मू.(489)अधोलोगेणंपंच अनुत्तरामहतिमहालता महानिरयापं020-कालेमहाकाले रोरुते महारोरुते अप्पतिहाणे 1 |उद्द्लोगेन्न्ण् पंच अनुत्तरा महतिमहालता महाविमाणा paM0 taM0विजये विजयंते जयंते अपराजिते सव्वट्ठसिद्धे 2 / वृ. 'अहो' इत्यादि व्यक्तं, नवरं 'अहोलोएऽत्ति सप्तमपृथिव्यां अनुत्तराः-सर्वोत्कृष्टा उत्कृष्टवेदनादित्वात्ततः परं नरकाभावाद्वा, महत्त्वं च चतुर्णा क्षेत्रतोऽप्यसङ्ख्यातयोजनवादप्रतिष्ठानस्य तु योजनलक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्त्वान्महत्त्वमिति, एवमूर्ध्वलोकेऽपि । कालादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति तत्प्रतिपादनायाह Page #372 -------------------------------------------------------------------------- ________________ 369 स्यानं - 5, - उद्देशकः-3 मू. (490) पंच पुरिसजाता paM0 -हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते उदतणसते वृ. 'पंच पुरिसेऽत्यादि, 'hirisatti'tti ह्रिया-लज्जया सत्त्वं-परीषहेषु साधोः सङ्ग्रामादावितरस्य वाअवष्टम्भो-अविचलत्वंयस्यासी हीसत्त्वः, तथा ह्रियाऽपिमनस्येवसत्त्वं यस्य न देहे शीतादिषु कम्पादिविकारभावात् स ह्रीमनःसत्त्वः, चलं-भङ्गुरं सत्त्वं यस्य स तथा, एतद्विपर्ययात् स्थिरसत्त्वः, उदयन-उदयगामिप्रवर्द्धमानंसत्त्वंयस्य सतथा |anntrNsttvpuruss उक्तः, स च भिक्षुरेवेति तत्स्वरूपप्रतिपादनाय दृस्स्त्तान्त्दान्तिक्सूत्रे। मू.(491)पंच मच्छापं0 taM0-अनुसोतचारी पडिसोतचारि अंतचारीमज्झचारी सव्वचारी, एवमेव पंच भिक्खागा paM0 taM0-अनुसोयचारी जाव स्ब्ब्सोय्चारी। वृ.पंच मच्छेत्यादिके आह-तत्र मत्स्यः प्राग्वत् भिक्षाकस्तुअनुश्रोतश्चारिवदनुश्रोतश्चारिप्रतिश्रयादारभ्य भिक्षाचारी सच प्रथमः, प्रतिश्रोतश्चारीव प्रतिश्रोतश्चारी दूरादारभ्य प्रतिश्रयाभिमुखचारीत्यर्थः,सच द्वितीयः,अन्तचारी-पार्श्वचारीतितृतीयः,शेषौ प्रतीतौ भिक्षाकाधिकारात्तद्विशेषं पञ्चधाऽऽह मू. (492) पंच वणीमगा paM0 taM0-अतिहिवणीमते किविणवणीमते माहणवणीमते साणवणीमते स्म्न्न्व्न्नीम्ते। वृ. 'पंचे त्यादि व्यक्तं, किन्तु परेषामात्मदुःस्थत्वदर्शनेनानुकूलभाषणतो यल्लभ्यते द्रव्यं सावनी प्रतीता तां पिबति-आस्वादयति पातीति वेति वनीपः स एव वनीपको-याचकः, इह तु यो यस्यातिथ्यादेर्भक्तो भवति तं तप्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति, तत्र भोजनकालोपस्थायी प्राधूर्णकोऽतिथिस्तद्दानप्रशंसनेनतद्भक्तात्यो लिप्सतिसोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपकः, य्था॥1॥ "पाएण देइ लोगो उवगारिसुपरिजिए व जुसिए वा । जो पुण अद्धाखिन्नं अतिहिं पूएइतं दाणं" इति, 'जुसिएऽत्ति प्रीते तमिति तस्य दानं महाफलमिति शेषः, एवमन्येऽपि नवरं कृपणःरङ्कादयो दुःस्थाः, उदाह्र्न्न्म्॥1॥ "किमिणेसु दुम्मणेसुय अबन्धवायंकिजुंगियंगेसु ! . पूयाहिज्जे लोए दानपडागं हरै देतो 'AyaMki'tti रोगी 'जुंगियंगो' व्यङ्गितः pUjAhArya'ti पूजितपूजके माहना-ब्राह्मणाः, त्त्रोदाह्र्न्न्ण्॥1॥ लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं पुण छक्कम्मनिरयाणं बंभबंधुसुत्ति-जन्ममात्रेण ब्रह्मबान्धवेषु निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणीति श्ववनीपको यथा _ "अवि नाम होज सुलभो गोणाईणं तणाइ आहारो। छिच्छिक्कारहयाणं नहु सुलभो होज सुणताणं ॥ 2 ॥ केलासभवणा एए, गुज्झगा आगया महि । चरंति जक्खरूवेणं, पूयाऽपूया हिताऽहिता 3 124 Page #373 -------------------------------------------------------------------------- ________________ 370 स्थानाग सूत्रम् 5/3/492 - पूजया हिता अपूजया त्वहिता इत्यर्थः ॥ श्रमणाः पञ्चधा-निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको य्था॥1॥ "भुजंति चित्तकम्मट्ठिया व कारुन्निय्दान्न्रुइन्नोय्। अवि कामगद्दभेसुविन नस्सए किं पुण जतीसु? " इति, एवमन्येऽपि तापसवनीयकादयो द्रष्टव्या इति। योऽयंवनीपक उक्तःससाधुविशेषः, साधुश्वाचेलोभवतीत्यचेलत्वस्यप्रशंसास्थानान्याह मू. (493) पंचहिं ठाणेहिं अचेलए पसत्ये भवति, taM0-अप्पा पडिलेहा 1 लाघविए पसत्ये 2 रूवे वेसासिते 3 तवे अणुन्नाते 4 विउले इंदियनिग्गहे 5 / वृ, 'paMcahI'tyAdi प्रतीतं, नवरं न विद्यन्ते चेलानि-वासांसि यस्यासावचेलकः, स च जिनकल्पिकविशेषस्तदभावादेव तथा जिनकल्पिकविशेषः स्थविरकल्पिकचाल्पाल्पमूल्यसप्रमाणजीर्णमलिनवसनत्वादिति, 'प्रशस्तः' प्रशंसितस्तीर्थकरगणधरादिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लघो वो लाघवं तदेव लापविकं द्रव्यतो भावतोऽपि रागविषयाभावात् प्रशस्तं-अनिन्धं स्यात्, तथा रूपं-नेपथ्यं वैश्वासिक-विश्वासप्रयोजनमलिप्सुतासूचकत्वात्स्यादिति, तथा तपः-उपकरणसंल्लीनतारूपमनुज्ञातं-जिनानुमतं स्यात्, तथा विपुलो-महानिन्द्रियनिग्रहः स्याद्, उपकरणं विना sprshnprtikuulshiitvaataatpaadishnaaditi| इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेव कर्तुं शक्य इत्युत्कटभेदानाह मू. (494) पंच उक्कला पन्नत्ता taM0-दंडुक्कले रज्जुक्कले तेणुक्कले देसुक्कले स्ब्बुक्क्ले। वृ. 'पंचे' त्यादि सुगम, नवरं 'ukkala'tti उत्कटा उत्कला वा, तत्र दण्डः-आज्ञा अपराधे दण्डनं वा सैन्यं वा उत्कट:-प्रकृष्टो यस्य तेन वोत्कटो यः स दण्डोत्कटः, दण्डेन वोत्कलति-वृद्धिं यातियः सदण्डोत्कलः, इत्येवं सर्वत्र, नवरं राज्यं प्रभुतास्तेनाः-चौराः देशोमण्डलंसर्व-एतत्समुदय इति |अस्ण्य्तो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समितीः प्राह मू. (495) पंच समितीतो paM0 -ईरियासमिती भासा0 जाव पारित्थाव्न्नियास्मिती। वृ. 'पंचे त्यादि सुगम, नवरंसम्-एकीभावेनेतिः-प्रवृत्तिः समितिःशोभनैकाग्रपरिणामस्य चेष्टेत्यर्थः, ईरणमीर्या गमनमित्यर्थः तत्र समितिरीर्यासमितिः, उक्तं च-"इर्यासमितिनाम रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषुप्रासुकविविक्तेषु युगमात्रष्टिना भूत्वा गमनागमनं karttavya"miti, तथा भाषणं भाषा तस्यां समिति षासमितिः, उक्तं च "भाषासमिति म हितमितासन्दिग्धार्थभाषणं" तथा एषणमेषणा गवेषणग्रहणग्रासैषणाभेदा शङ्कादिलक्षणा वा तस्यां समितिरेषणासमितिः, उक्तंच-- "एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धंग्राह्यम्" इति, तथा 'आदानभाण्डमात्रनिक्षेपणासमितिः' भाण्डमात्रे आदाननिक्षेपविषया सुंदरचेष्टेत्यर्थः, इह चाप्रत्युपेक्षिताप्रमार्जिताद्याः सप्त भङ्गाः पूर्वोक्ताभवन्तीति, तथा उच्चारप्रश्रवणखेलसिंघागजल्लानां परिष्ठापनिका-त्यागस्तत्र समिति सा तथेति, तत्रोच्चारः-पुरिषश्रवणं-मूत्रं खेल:-श्लेष्माजल्लोमलः सिंघानो-नासिकोद्भवः श्लेष्मा, अत्रापित एव सप्त भहा इति,| Page #374 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः-3 371 समितिप्ररूपणंच जीवरक्षार्थमितिजीवस्वरूपप्रतिपादनाय सूत्राष्टकमाह मू. (496) पंचविधा संसारसमावनगा जीवा paM0 taM0-एगिदिता जाव पंचिंदिता 11 एगिंदिया पंचगतीया पंचागतितापं0 taM0-एगिदिए एगिदितसूववजमाणे एगिदितेहिंतो जाव पंचिंदिएहिंतो वा उववजेजा, से चेव णं से एगिदिए एगिदितत्तं विप्पजहमाणे एगिदित्ताते वा जाव पंचिंदित्ताते वा गच्छेञ्जा 2 / बेदिया पंचगतिता पंचागैया एवं चेव 3 एवंजाव पंचिंदिया पंचगतिता पंचागैया paM0 20-पंचिंदिया जावगच्छेजा 4-5-6/पंचविधा सव्वजीवा paM0taM0कोहकसाई जाव लोभकसाई अकसाती 7 / अहवा पंचविधा सव्वजीवा paM0 20-नेरइया जाव देवा सिद्धा7| वृ. 'पंचविहेऽत्यादि स्फुटार्थं, नवरं संसारसमापन्ना-भववर्तिनः, विप्रजहत्-परित्यजन्, सर्वजीवाः-संसारिसिद्धाः, अकषायिणः-उपशान्तमोहादयः । जिवाधिकारद्वनस्पतिजीवानाश्रित्य पञ्चस्थानकमाह मू. (197) अहभंते! कलमसूरतिलमुग्गमासणिप्फावकुलत्थाआलिसंदगसतीणपलिमंथगाणं एतेसिणं धन्नाणं कुट्ठाउत्तागंजधा सालीणंजाब केवतितं कालं जोणी संचिट्ठति?, गोयमा जहन्नेणंअंतोमुहत्तं उक्कोसेणं पंचसंवच्छराई, तेण परंजोणी पमिलायतिजावतेण परंजीणीवोच्छेदे प्न्न्त्ते। वृ. 'अहेऽत्यादि त्रिस्थानकवद् व्याख्येयं, नवरं कला-वट्टचणगा मसूरा-चणईयाओ तिलमुग्गमासाः प्रतीताः निष्फावा-वल्लाः कुलत्याः-चवलगसरिसा चिप्पिडया भवन्ति आलिसिंदयाचवलया सईणा-तुवरी पलिमन्थाः-कालचणगा इति । अनन्तरं संवत्सरप्रमाणेन योनिव्यतिक्रम उक्तः, अधुना स एव संवत्सरश्चिन्त्यते इति,| मू. (498) पंच संवच्छरा paM0 taM0-नक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिंचरसंवच्छरे 1, जुगसंवच्छरे पंचविहे paM0 taM0-चंदे चंदे अभिवहित चंदे अभिवहित चेव 2, पमाणसंवच्छरे पंचविहे paM0 20-नखत्ते चंदे UU आदिचे अभिवड्डितै 3, लक्खणसंवच्छरे पंचविहे paM0 20 वृ. 'पंच संवच्छरे त्यादिसूत्रचतुष्टयं, तत्र 'नक्खत्त संवच्छरेऽत्ति इह चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमासः, सच सप्तविंशतिः दिनानिएकविंशतिः सप्तषष्टिभागादिवसस्येति 27 ॥ एवंविधद्वादशमासो नक्षत्रसंवत्सरः, स चायं-त्रीणि शतान्यहनां सप्तविंशत्युत्तराणि एकपंचाशच्च सप्तषष्टिभागा इति 327 "..?, एवं पञ्चसंवत्सरात्मकं युगं तदेकभूदेशभूतो वक्ष्यमाणलक्षणश्चन्द्रादियुगसंवत्सरः 2, प्रमाणं-परिमाणं दिवसादीनांतेनोपलक्षितोवक्ष्यमाणएव नक्षत्रसंवत्सरादिःप्रमणसंवत्सरः 3, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः4,यावता कालेन शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन् भुङ्कते स शनैश्चरसंवत्सर इति, yatazcandraprajJaptisUtram"saniccharasaMvacchare अट्टावीसविहे पन्नत्ते-अभीईसवणेजाव उत्तरासाढा,जं वासनिच्छरे महग्गहे तीसाएसंवच्छरेहिं सव्वं नक्खत्तमंडलं smaannei"tti। युगसंवत्सरः पञ्चविधः, तद्यथा-'चंदेऽत्तिएकोनविंशद्दिनानि द्वात्रिंशञ्चद्विषष्टिभागा दिवस Page #375 -------------------------------------------------------------------------- ________________ 372 स्थानाङ्ग सूत्रम् 5/3/498 स्वेत्येवंप्रमाणः 29 , कृष्णप्रतिपदारब्धः पूर्णमासीनिष्ठितश्चन्द्रमासस्तेन मासेन द्वादशमासपरिमाण-श्चन्द्रसंवत्सरः, तस्य च प्रमाणमिदं त्रीणि शतान्यां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागाः 354 24, एवं द्वितीयचतुर्थावपि चन्द्रसंवत्सरौ, 'अभिवहिएऽत्ति एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवर्द्धितमासः 31... एवंविधेन मासेन द्वादशमास- प्रमाणोऽभिवर्द्धितसंवत्सरः, स च प्रमाणेन-त्रीणि शतान्यहां त्रयशीत्यधिकानिचतुश्चत्वारिंशच द्विषष्टिभागाः 383"), इत्येवं पञ्चमोऽपि, एभिश्चन्द्रादिभिः पञ्चमिः संवत्सरैरेकं युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवद्धिताख्ये संवत्सराधिकमासकः पततीति, प्रमाणसंवत्सरः पञ्चविधः, tatra'nakSatra' इति नक्षत्रसंवत्सरःसचउक्तलक्षणः, केवलंतत्रनक्षत्रमण्डलस्य चन्द्रभोगमात्रं विवक्षितमिह तुदिनदिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणावेव किन्तु तत्र युगावयतामात्रमिहतुप्रमाणमिति विशेषः, उऊ' इति ऋतुसंवत्सरः, त्रिंशदहोरात्रप्रमाणैदिशभिः ऋतुमासैः सावनमासकर्ममासपर्यायैर्निष्पन्नः, षष्टयधिकाहोरात्रशतत्रयमान इति 360, 'आइच्चेऽत्ति आदित्यसंवत्सरः, स च त्रिंशद्दिनान्यर्द्ध चेति, एवंविधमासद्वादशकनिष्पन्नः षटष्टयधिकाहोरात्रश- तत्रयमान इति 366, अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । तत्र नक्षत्रमाहमू. (499) समगं नक्खत्ता जोगंजोयंति समगं उदू प्रिन्न्म्ण्ति। नचुण्हं नातिसीतो बहूदतो hoti nkkhtte॥ vR. 'samagaM'gAhA, समक-समतया नक्षत्राणि-कृत्तिकादीनि योग-कार्तिकीपौर्णमास्यादितिथ्यासह सम्बन्धंयोजयन्ति-कुर्वन्ति, इदमुक्तभवतियानि नक्षत्राणियासुतिथिषूत्सर्गतो भवन्ति, यथा कार्तिक्यां कृत्तिकाः, तानि तास्वेव यत्र भवन्ति य्थोक्त्म्॥1॥ "जेट्ठो वच्चै मूलेण सावणो ध्न्नित्त्त्थाहि। उद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा" इति, तथा यत्र समतयैव ऋतवः परिणमन्ति, न विषमतया, कार्तिक्या अनन्तरं हेमन्तर्तुः पौष्याअनन्तरंशिशिरर्तुरित्येवमवतरन्तीति भावः, यश्चन-नैव अतीव उष्णं-धर्मोयत्रसोऽत्युष्णाः, न-नैवातिशीतः-अतिहिमः, बहूदकंयत्र सबहूदकः सच भवति लक्षणतो नक्षत्र इति, नक्षत्रचारलक्षण-लक्षितत्वानक्षत्रसंवत्सर ति, अस्यांचगाथायांपञ्चमाष्टमावंशकीपञ्चकलावितीयंविचित्रेति छंदोविद्भिरुपदिश्यते, 'बहुला vicitta'tti गाथालक्षणात् पत्ति-पंचकलो गण इति। मू. (500) ससिसगलपुण्णमासी जोतेती विस्म्चार्न्क्ख्त्ते। कडुतो बहूदतो तमाहु संवच्छरं चंदं घृ. 'ससि' गाहा ससित्ति विभक्तिलोपात् शशिना-चन्द्रेण सकलपौर्णमासी-समस्तराका यः संवत्सर इति गम्यते अथवा यत्र शशी सकलां पौर्णमासी योजयति-आत्मना सम्बन्धयति । तथा विषमचारीणि-यथास्वतिथिष्ववर्तीनि नक्षत्राणि यत्र स विषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्मावात्बहूदकश्च, दीर्घत्वंप्राकृतत्वात्, तमेवंविधमाहुर्लक्षणतोब्रुवतेतद्विदः संवत्सरं चन्द्रं चन्द्रचारलक्षणलक्षितत्वादिति । Page #376 -------------------------------------------------------------------------- ________________ 373 स्थानं-5, - उद्देशकः -3 मू. (501) विसमं पवालिणो परिणमन्ति अणुदूसु देति पुप्फफलं । वासंन सम्म वासति तमाहुं संबच्छरं क्म्म्। वृ. 'विसमं गाहा, विषमं-वैषम्येण प्रवालं-पल्लवाङ्कुरस्तद्विद्यते येषां ते प्रवालिनो वृक्षा इति गम्यते, परिणमन्ति-प्रवालवत्तालक्षणयाअवस्थयाजायन्ते, अथवा प्रवालिनो-वृक्षपरिणमन्तिअङ्कुरो दाद्यवस्थां यान्ति, तथाअनृतुषु-अस्वकालं ददति-प्रयच्छन्तिपुष्पफलं, यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण चूताः माधादिषु पुष्पादि यच्छन्तीति, तथा वर्ष-वृष्टिं मेघो न सम्यग्वतियत्रेति गम्यते, तमाहुर्लक्षणतः संवत्सरंकार्मणं, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति प्र्यायौ। मू. (502) पुढविदगाणं तु रसंपुष्फफलाणं तु देइ आदिचो। अप्पेणवि वासेण सम्म निप्फजए सस्सं4 वृ. 'पुढविगाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रसंमाधुर्यस्निग्धतालक्षणं पुष्पफलानाच ददात्यादित्यः तथास्वभावत्वात्, तथाविधोदकाभावेऽपीति भावः, अत एवाल्पेनापि वर्षे ण सम्यक्-यथाभिमतं निष्पद्यते सस्यं-शाल्यादिधान्यं स लक्षणत आदित्यसंवत्सर उच्यत इति शेष इति । मू. (503) आदिचतेयतविता खणलवदिवसा उऊ प्रिन्न्म्ण्ति। पूरिति रेणुथलताइतमाहु अभिवहितं जाण ॥ वृ. 'Aicca'gAhA, आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात्क्षणादयस्तप्ता इति मन्तव्यं, तत्र क्षणो-मुहूर्तः लवः-एकोनपञ्चाशदुच्छासप्रमाणो दिवसः-अहोरात्रः ऋतु:मासद्वयप्रमाणः परिणमन्ति' अतिक्रामन्तियत्रेति गम्यते, यश्चपूरयति वायूखातरेणुभिः स्थलानिभूमिप्रदेश- विशेषान् तमाहुराचार्या लक्षणतः संवत्सरमभिवर्द्धितं 'jANa'tti त्वमपि शिष्य ! तं तथैव जानीहिति । संवत्सरव्याख्यानमिदं तत्त्वार्थटीकाद्यनुसारेण प्रायो लिखितमिति । अनन्तरंसंवत्सर उक्तः,सच कालः, कालात्ययेच शरीरिणांशरीरान्निर्गमो भवतीत्यतस्तन्मार्ग निरुपयन्नाह मू. (104)पंचविधेजीवस्स निजाणमग्गेपं0 taM0-पातेहिं ऊरुहिं उरेणं सिरेणं सव्वंगेहिं, पाएहिं निजाणमाणे निरयंगामी भवति, ऊरूहि निजाणमाणे तिरियगामी भवति, उरेणंनिजायमाणे मनुयगामी भवति, सिरेणं णिजायमाणे देवगामी भवति, सव्वेहिं निजायमाणे सिद्धिगतिपञ्जवसाणे प्न्न्त्ते। वृ. 'पंचविहेऽत्यादि व्यक्तं, किन्तु निर्याण-मरणकाले शरीरिणः शरीरान्निर्गमस्तस्य मार्गो निर्याणमार्गः-पादादिकः, तत्र पाएहितिपादाभ्यांमार्गभूताभ्यांकरणताऽऽपन्नाभ्यांजीवः शरीरानिर्यातीति शेषः, एवं उरुभ्यामित्यादावपि, अथ क्रमेणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान् जीवो ऽनिरयगामि त्तिप्राकृतत्वादनुस्वार इति, निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान् सिद्धिगतिः पर्यवसानं-संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसानःप्रज्ञप्त इति । निर्याणंचायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह मू. (505) पंचविहे छेयणे paM0 taM0-उप्पाछेयणे वियच्छेयणे बंधच्छेयणे पएसच्छेयणे Page #377 -------------------------------------------------------------------------- ________________ 374 स्थानाङ्गसूत्रम् 5/3/505 दोधारच्छेयणे । पंचविधे आनंतरिए paM0 taM0-उप्पातयनंतरिते वितनंतरिते पतेसानंतरिते समतानंतरिए सामन्नानंतरिते । पंचविधे अनंते paM0 taM0-नामनंतते ठवणानंतते दव्यानंतते गणणानंततेपदेसानंतते, अहवापंचविहेअनंततेपं0 20-एगंतोऽनंततेदुहतोनंतए देसविस्थारनंतए सव्ववित्थारानंतते सास्यान्ण्त्ते॥ वृ. 'पंचविहेऽत्यादि कण्ठ्यं, केवलं 'उप्पत्ति उत्पादो देवत्वादिपर्यायान्तरस्य तेन छेदोजीवादिद्रव्यस्य विभाग उत्पादच्छेदनं, तथा viya'tti व्ययो विगमो मानुषत्वादिपर्यायस्य तेन छेदनं जीवादेरेवेति व्यवच्छेदनं, तथा बन्धस्य-जीवापेक्षया कर्मणः स्कन्धापेक्षया तु सम्बन्धस्य छेदन-विनशनं बन्धच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतो बुद्धा छेदनं-विभजनं प्रदेशच्छेदनं, तथा जीवादेरेव द्रव्यस्य द्विधाकरणं द्विधाकारः स एव छेदनं द्विधाकारच्छेदनं, उपलक्षणं चैतत्रिधाकारादीनां, अनेनच देशतःछेदनमुक्तं, अथवोत्पादस्य-उत्पत्तेः छेदनं-विरहो यथा नरकगतौ द्वादशमुहूर्ताः, व्ययच्छेदन-उद्वर्त्तनाविरहः, सोऽप्येवं, बन्धनविरहो यथोपशान्तमोहस्य सप्तविधकर्मबन्धनापेक्षया, प्रदेशच्छेदन-प्रदेशविरहो यथा विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानां, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधारच्छेदनमुपलक्षणत्वादस्यैकधाराद्यपि दृश्यम्, तच्च क्षुरखङ्गचक्राद्यं, तच्च छेदनशब्दसाम्यादिहोपात्तमिति, प्रदेशच्छेदनस्थाने क्वचित् 'पंथच्छेयणेऽत्ति पठ्यते, तत्र पथिच्छेदन-मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः छेदनस्य च विपर्यय आनन्तर्यमिति तदाह-पंचविहेऽत्यादि, आनन्तर्य-सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोत्पादस्य यथा निरयगतौजीवानामुत्कर्षतः असङ्ख्येयाः समयाः एवं व्यवस्थापि, प्रदेशानांच समयानांचतत्यतीतमेव, अविवक्षितोत्पादव्ययादिविशेषणमानन्तर्यमा सामान्यानन्तर्य, श्रामण्यस्य वा आकर्षविरहेणानन्तर्यं श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रामण्यप्रतिपत्त्यानन्तर्य, तच्चाष्टी समया इति । अनन्तरसूत्रे समयप्रदेशानामानन्तर्युक्तं, ते चानन्ता इत्यनन्तकमेव prarUpayannAha'paMcavihe'tyAdi सूत्रद्वयंप्रतीतार्थं, नवरं नाम्ना अनन्तकं नामानन्तकं अनन्तकमिति यस्य नाम, यथासमयभाषयावस्त्रमिति, स्थापनैवस्थापनयावाअनन्तकंस्थापनयावाअनन्तकंस्थापनान्तकंअनन्तकमिति कल्पनयाऽक्षादिन्यासः, ज्ञभव्यशरीरादिव्यतिरितं द्रव्याणामण्वादीनां गणनीयानामनन्तकं द्रव्यानन्तकं, गणना-सङ्ख्यानं तल्लक्षणमनन्तकमविवक्षिताण्वादिसङ्घयेयविषयः सङ्ख्याविशेषो गणनानन्तकं, प्रदेशानां सङ्ख्येयानामनन्तकंप्रदेशानन्तकमिति, एकतःएकेनांशेनायामलक्षणेनानन्तकमेकतोऽनन्तकम्-एकश्रेणीकं क्षेत्रं, द्विधा-आयामविस्ताराभ्यामनन्तकं द्विधानन्तकं-प्रतरक्षेत्रं, क्षेत्रस्ययोरुचकापेक्षया पूर्वाधन्यतरदिपलक्षणोदेशस्तस्य विस्तारोविष्कम्भस्तस्य प्रदेशापेक्षया अनन्तकं देशविस्तारानन्तकं, सर्वाकाशस्य तु चतुर्थ, शाश्वतं च तदनन्तकं च शाश्वतानन्तकम्-अनाद्यपर्यवसितं यजीवादिद्रव्यमनन्तसमयस्थितिकत्वादिति । एवंभूतार्थपरिच्छेदो ज्ञानाद्भवतीति ज्ञानस्वरूपनिरूपणायाह मू. (506) पंचविहे नाणेपं0 20-आभिनिबोहियणनणेसुयनाणेओहिणाणे मणपञ्जवनाणे केव्ल्नान्ने। Page #378 -------------------------------------------------------------------------- ________________ 375 स्थानं -5, - उद्देशकः-3 वृ. पंचविहे त्यादि, पञ्चेति-पञ्चसङ्ख्या विधाः-भेदा यस्य तत्पञ्चविधं, ज्ञातिर्ज्ञानमिति भावसाधनःसंविदित्यर्थः,ज्ञायतेवाऽनेनास्माद्वेतिज्ञान-तदावरणस्य क्षयःक्षयोपशमोवा, ज्ञायते वाऽस्मिन्निति ज्ञानं-आत्मा तदावरणक्षयक्षयोपशमपरिणामयुक्तो, जानातीति वा ज्ञानं तदेव स्वविषयग्रहणरूपत्वादिति, 'प्रज्ञप्त' प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, उक्त्ण्च्॥1॥ "अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठए, तओ सुत्तं पवत्तै" इति अथवा प्राज्ञात्-तीर्थवारात् प्राज्ञैर्वा प्रज्ञया वा आप्त-प्राप्तमात्तं वा प्राज्ञाप्तं प्रज्ञाप्तं प्राज्ञाप्तं प्रज्ञाप्तं वा, तद्यथा-अर्थाभिमुखोऽविपर्ययरूपत्वानियतोऽसंशयरूपत्वाद्वेधः-संवेदनभिनिबोधः स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिक,अभिनिबोधेवा भवंतेनावा निर्वृत्तं तन्मयंतत्प्रयोजन वेत्याभिनिबोधिकं, अभिनिबुध्यते वा तत् कर्मभूतमित्याभिनिबोधिकं-अवग्रहादिरूपं मतिज्ञानवमेव, तस्य स्वसंविदितरूपत्वात्, भेदोपचारादित्यर्थः, अभिनिबुध्यते वा अनेनास्मादस्मिन् वेत्याभिनिबोधिकं तदावरणकर्मामक्षयोपशम इति भावार्थः, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिबुध्यत इत्याभिनिबोधिकं, तच तज्ज्ञानं चेत्याभिनिबोधिकज्ञानमिति, आह च ॥ 1 ॥ "अस्थाभिमुहो नियओ बोहो जो सोमओ अभिनिबोहो। सोचेवा भिनिबोहियमहव जहाजोग्गमाजोजें तं तेण तओ तम्मिय सो वाऽभिणिबुज्झए तओ वा तं । / '' इति तथा श्रूयत इतिश्रुतं-शब्द एव, भावश्रुतकारणत्वात् कारणे कार्योपचारादितिभावार्थः, श्रूयते वा अनेनास्मादस्मिन्वेति श्रुतं, तदावरणकर्मक्षयोपशम इत्यर्थः, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वाच्छृणोतीति श्रुतं, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम्, आह च "तं तेण तओ तम्मि य सुणेइ सो वा सुयं च तेन्न्ण्पि॥" इति। तथा अवधीयतेऽनेनस्मादस्मिन्वेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेत्यर्थः, स चावधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधानं वा अवधिर्विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानं, उक्त्ण्च्॥1॥ "तेणावधीयते तंमि वाऽवहाणंच तोऽवही सोय । मज्जाया जंतीए दव्वाइपरोप्परं मुणै" इति, तथा परिः-सर्वतोभावे अवनं अवः अयनं वा अयः आयो वा गमनं वेदनमिति पर्यायाः परि अवः अयः आयो वा पर्यवः पर्ययः पर्यायो वा मनसि मनसो वा पर्यवः पर्ययः पर्यायो वा मनःपर्यवो मनःपर्यवो मनःपर्यायो वा, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यवज्ञानं मनःपर्ययज्ञानं मनःपर्यायज्ञानं वा, अथवा मनसः पर्यायाः पर्यया पर्यवा वा भेदा धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यर्थस्तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानं मनःपर्ययज्ञानं मनःपर्यवज्ञानमिति, आह c॥1॥ "पञ्जवणं पज्जवणं पञ्जाओवामणमिमणसो वा । तस्सव पज्जायादित्राणं मणपज्जवत्राणं" इति Page #379 -------------------------------------------------------------------------- ________________ 376 स्थानाङ्गसूत्रम् 5/3/506 केवलं-असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलं वा तप्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा अनन्यसध्शत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तत् ज्ञानं चेति केवलज्ञानं, उक्त्ण्च्॥1॥ "केवलमेगंसुद्धं सगलमसाहारणं अनंतं च । पायं च नाणसद्दो नाणसमाणाहिगरणोऽयं " इति, प्राय इति मनःपर्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वात् । इह च स्वामिकालकारणविषयपरोक्षत्वासाधयत्तिभावेचशेषज्ञानसद्मावादादावेवमतिज्ञानश्रुतज्ञानयोरुपन्यासइति, तथाहिय एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, "जत्थ मतिनाणं तत्थ सुयनाणं" इति वचनात्, तथा यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतादिः सर्व एव, अप्रतिपतितैकजीवापेक्षयातुषट्षष्टिसागरोपमाण्यधिकानीति, तथायथामतिज्ञानंक्षयोपशमहेतुकं तथा श्रुतज्ञानमपि यथाच मतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि यथा च मतिज्ञानं परोक्ष एवं श्रुतज्ञानमपि तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, आह c॥1॥ "जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई। तब्भावे सेसाई तेणाईए मैसुयाई" इति मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादी मतेरुपन्यास इति, उक्तं c॥1॥ "मैपुव्वं जेण सुयं तेणाईए मई विसिट्टो वा । मइभेओ चेव सुयं तो मैसमनंतरं भणियं " इति तथा कालविपर्ययस्वाभिलाभसाधान्मतिज्ञानश्रुतज्ञानान्तरमवधिज्ञानस्योपन्यासः, तथाहि-यावानेवमतिज्ञानश्रुतज्ञानयोः स्थितिकालःप्रवाहापेक्षयाअप्रतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि, तथा यथैव मतिज्ञानश्रुतज्ञानयोर्विपर्यज्ञाने भवतः एवमिदमपि मिथ्याटेर्विभङ्गज्ञानभवतीति, तथायएवतयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भव इति, उक्तंच -"कालविवज्जयसामित्तलाभसाहम्मओऽवही त्त्तो|" तथा छद्मस्थविषयभावाध्यक्षत्वसाधादवधिज्ञानान्तरं मनःपर्यवज्ञानस्योपन्यासः, तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनःपर्यायज्ञान मपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपितथायथाऽवधिज्ञानंक्षायोपशमिकेभावेतथेदमपि, तथा यथाऽवधिज्ञानं प्रत्यक्षं तथेदमपीति, उक्तं च- "माणसमेत्तो छउमत्थविसयभावादिसामन्ना" इति तथा मनःपर्यायज्ञानान्तरं केवलज्ञानोपन्यासः तस्य सकलज्ञानोत्तमत्वात् तथा अप्ररमत्तयतिस्वामिसाधर्म्यात्, तथाहि-यथा मनःपर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात्, यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमाप्नोतीति, तथा विपर्ययाभावसाधात्, तथाहि-यथा मनःपर्यायज्ञानं सविपर्ययं न भवत्येवं केवलमपीति, उक्तंच. ॥ 1 ॥ अंते केव्ल्मुत्त्म्जिसामित्ताव्सान्न्लाभाओ। एत्थं धमतिसुयाई परोक्खमियरं च पचखं । / " इति Page #380 -------------------------------------------------------------------------- ________________ स्थानं-5, - उद्देशकः -3 377 मू. (507) पंचविहे नाणावरणिजे कम्मे paM0 taM0-आभिनिबोहियनाणावरणिजे जाव केव्ल्नान्नाव्र्न्निजे। वृ. उक्तस्वरूपस्य ज्ञानस्य यदावरकं कर्म तत्स्वरूपाभिधानाय सूत्र-पंचेऽत्यादि सुगम, उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाह मू. (508) पंचविहे सज्झाए paM0-वायणा पुच्छणा परियट्टणा अनुप्पेहा ध्म्म्खा। वृ. 'पंचविहे' इत्यादि सुगम, नवरं शोभनंआ-मर्यादयाअध्ययन-श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शिष्यस्तंप्रतिगुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमितिपूर्वाधीतस्यसूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्यमाभूद्विस्मरणमिति परिवर्तना, सूत्रस्यगुणनमित्यर्थः, सूत्रवदर्थेऽपिसम्भवतिविस्मरणमतः सोऽपिपरिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः, एवमभम्यस्तश्रुतेन धर्मकथा विधेयेति धर्मस्य-श्रुतरूपस्यकथा-व्याख्या ध्र्म्क्थेति|dhrmkthaamnthnirmthitmithyaabhaavaashc भव्याः शुद्धं प्रत्याख्यानं प्रपद्यन्त इति तदाह मू. (509) पंचविहे पच्चक्खाणे paM0 20-सद्दहणसुद्धे विनयसुद्धे अनुभासणासुद्धे अनुपालणासुद्धे भाव्सुद्धे। वृ. 'पंचविहे' इत्यादि, प्रति-प्रतिषेधत आख्यान-मर्यादया कथन-प्रतिज्ञानं प्रत्याख्यानं, तत्र श्रद्धानेन-तथेतिप्रत्ययलक्षणेन शुद्ध-निरवयं श्रद्धानशुद्धं, श्रद्धानाभावे हि तदशुद्धं भवति, एवं सर्वत्र, इह नियुक्तिगाथा॥1॥ "पञ्चक्खाणं सव्वन्नुदेसियं जंजहिं जया काले । तंजो सद्दहै नरोतंजाणसुसद्दहणसुद्धं" विनयशुद्धं य्था॥2॥ "कीकम्भस्स विसोहिं पौंजए जो अहीन्मिरित्त्ण्। मणवयणकायगुत्तोतंजाणसु विनयओ सुद्धं" ___ -अनुभाषणाशुद्धं य्था॥3॥ "अनुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तंजाननुभासणासुद्धं ॥ " -नवरं गुरुर्भणति-वोसिरिति, शिष्यस्तु वोसिरामित्ति, अनुपालनाशुद्धं य्था॥1॥ "कंतारे दुभिक्खे आयंके वा महया समुप्पन्ने । जं पालियं न भग्गं taMjANa'nupAlaNAsuddhaM // " ' -भावशुद्धं, य्था॥1॥ "रागेण व दोसेण व परिणामेण व न दूसियं ज्ण्तु। तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयव्यं । / " इति, --अन्यदपि षष्ठं ज्ञानशुद्धमिति निर्युक्तावुक्तं, यदाह - ॥ 1 ॥ "पञ्चक्खाणं जाणइ कप्पे जंजमि होइ कायव्यं । मूलगुणउत्तरगुणे तं जाणमुजाणणासुद्धं |ति Page #381 -------------------------------------------------------------------------- ________________ 378 स्थानाङ्गसूत्रम् 5/3/509 इह तु पञ्चस्थानकानुरोधानेदमुक्तं, श्रद्धानशुद्धेन वासगृहीतत्वात्, ज्ञानविशेषत्वात् श्रद्धानस्येति । प्रत्याख्याने च कृते कदाचिदतिचारः सम्भवति, तत्र च प्रतिक्रमणं कर्तव्यमिति प्रतिक्रमणं निरूपयन्नाह - मू. (510) पंचविहे पडिक्कमणे paM0 taM0-आसवदारपडिक्कमणे मिच्छत्तपडिक्कमणे कसायपडिक्कमणे जोगपडिक्कमणे भावपडिक्कमणे । वृ. "पंचविहे' इत्यादि, प्रतीपंक्रमणप्रतिक्रमणं, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शुभेष्वेव गमनमिति, उक्तं c॥1॥ "स्वस्थानाद्यत्परस्थानं, प्रमादस्य vshaadgtH। तत्रैवक्रमणं भूयः, प्र्तिक्र्म्न्न्मुच्य्ते॥ ॥ 2 ॥ क्षायोपशमिकाभावादीदयिकस्य वशं गतः । तत्रापिच स एवार्थः, प्रतिकूलगमात् स्मृतः । / " इति, इदंच विषयभेदात्पञ्चधेति, तत्रआश्रवद्वाराणि-प्राणातिपातादीनितेभ्यःप्रतिक्रमणंनिवर्त्तनं पुनरकरणमित्यर्थः आश्रवद्वारप्रतिक्रमणं, असंयमप्रतिक्रमणमिति हृदयं, मिथ्यात्वप्रतिक्रमणं यदाभोगानाभोगसहसाकारैर्मिथ्यात्वगमनं तन्निवृत्तिः, एवं कषायप्रतिक्रमणं, योगप्रतिक्रमणं तु यत् मनोवचनकाय्यापाराणामशोभनानां व्यावर्तनमिति, आश्रवद्वारादिप्रतिक्रमणमेवा- विवक्षितविशेषंभावप्रतिक्रमणमिति, आह च "मिच्छत्ताइ न गच्छइ न य गच्छावेइ नानुजाणाइ । जमणवैकाएहितं भणियं भावपडिकमणं ॥ " इति, -विशेषविवक्षायां तूक्ता एव चत्वारो भेदाः, य्दाः॥1॥ "मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥ " इति, भावप्रतिक्रमणं च श्रुतभावितमतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्द्वयोपदर्शनार्थ सूत्रे मू. (511) पंचहिं ठाणेहिं सुत्तं वाएजा, taM0- संगहट्ठयातेउवग्गहणट्ठयाते निजरणट्ठयाते सुत्तेवामे पञवयातेभविस्सति suttssvaaavocchittinnyttttyaate|pNchiN ठाणेहिं सुत्तं सिक्खिज्जा, taM0-नाणट्ठयाते दंसणट्टयाते चरित्तट्ठयाते वुग्गहविमोतणट्टयाते अहत्येवाभावेजाणिस्सामीतिकट्ट वृ. 'paMcahI'tyAdi सुगम, नवरं सुत्तं श्रुतं सूत्रमात्रं वा वाचयेत्' पाठयेत्, तत्र सङ्ग्राहःशिष्याणां श्रुतोपादानं स एवार्थः-प्रयोजनंतस्मै सङ्ग्रहार्थाय सङ्ग्रह एव वाऽर्थो यस्यस सङ्ग्रहार्धस्तद्भावस्तत्ता तया सङ्ग्रहार्थतया श्रुतसङ्ग्रहो भवत्वेषामिति प्रयोजनेनेति भावः अथवैत एव मया सङ्ग्र हीता भवन्ति - शिष्यीकृता भवन्तीति सङ्ग्रहार्थतया, तत्सङ्ग्रहायेति भावः, एवमुप-ग्रहार्थयोपग्रहार्थातया वा, एवंह्येतेभक्तपानवस्त्राधुत्पादनसमर्थतयोपष्टम्भिता भवन्त्विति भावः, निर्जरार्थाय-निर्जरणमेवं मे कर्मणां भवविति, श्रुतं वा-ग्रन्थो मे मेवाचयत इति गम्यते 'पर्यवजातं' जातविशेषं स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयनं श्रुतस्य कालान्तरप्रापणं अव्यवच्छित्तिनयः एवार्थस्तस्मै iti। mira Page #382 -------------------------------------------------------------------------- ________________ स्थानं - 5, - उद्देशक: - 3 379 ज्ञानं तत्त्वानां परिच्छेदो दर्शनं तेषामेव श्रद्धानं चारित्रं सदनुष्ठानं व्युद्ग्रहोमिथ्याभिनिवेशस्तस्य तस्माद्वा परेषं । विमोचनं व्युद्ग्रह विमोचनं तदर्थाय तदर्थतया वा, 'अहत्थे' त्ति यथास्थानू-यथावस्थितान् यथार्थान् वा यथाप्रयोजनान् भावान्-जीवादीन् यथार्थान् वा यथाद्रव्यान् भावान्-पर्यायान् ज्ञास्यामीतिकृत्वा इतिहेतोः शिक्षत इति । यथावस्थिताश्च भावा उद्धर्वलोके सौधर्म्मादय इति तद्विषयं सूत्रत्रयं तथाऽधोलोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशतिसूत्री तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह मू. (512) सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा paM0 - किण्हा जाब सुकिला, 1, सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचजोयणसयाई उड्डुं उच्चत्तेणं पन्नत्ता 2, बंभलोगलंततेसु णं कप्पे देवाणं भवधारणिज्जसरीरगा उक्कोसेणं पंचरयणी उहूं उच्चत्तेणं paM0 3 / नेरइया णं पंचवन्ने पंचरसे पोग्गले बंधेसु वा बंधति वा बंधिस्संति वा taM0 - किण्हा जाव सुकिले तित्ते जाव मधुरे, एवं जाव वेमाणिता 24/4 वृ. सर्वाण्येतानि सुगमानि, नवरं 'बंधिसु' त्ति शरीरादितयेति । मू. (513) जंबुद्दीवे 2 मंदरस्स पव्वयस्स दाहिणेणं गंगा महानदी पंच महानदी ओसम्प्पेति, taM0 - जउणा सरऊ आदी कोसी मही 1 / जंबूमंदरस्स दाहिणेणं सिंधुमहानदी पंच महानदीओ सम्पत्ति taM0 सतहू विभासा वितत्था एरावती चंद्रभागा 2 जंबूमंदरस्स उत्तरेणं रत्तामहानई पंच महानईओ सम्पति, taM0 - किण्हा महाकिण्हा नीला महानीला महातीरा 3, जंबूमंदरस्स उत्तरेणं रत्तावती महानई पंच महानईओ समप्पेति, taM0 - इंदा इंदसेना सुसेना वारिसेना महाभोया 4 / वृ. 'दक्षिणेने ऽति भरते ऽभरते 'समप्येति' त्ति समाप्नुवन्ति, 'उत्तरेणेति ऐरवत इति । पूर्वतरसूत्रे भरतवक्तव्यतोक्तेति । - मू. (514) पंच तित्थगरा कुमारवासमज्झे वसित्ता मुंडा जाव पव्वतिता, taM0 वासुपुजे मल्ली अरिट्ठनेमी पासे वीरे । वृ. प्रस्तावात्तदुत्पन्नतीर्थकरसूत्रं सुगमं, नवरं कुमाराणामराजभावेन वासः कुमारवासः तं 'अज्झावसित्त' त्ति अध्युष्येति । मू. (515) चमरचंचाए रायहाणीए पंच सभा paM0 taM0 - सभा सुधम्मा उववातसभा अभिसेयसभा अलंकारितसभा ववसातसभा, एगमेगे णं इंदट्ठाणे णं पंच सभाओ paM0 taM0 - सभा सुहम्मा जाव ववसातसभा । वृ. तथा भरतादिक्षेत्रप्रस्तावात् क्षेत्रभूतचमरचञ्चादिवक्तव्यताभिधायि सूत्रद्वयं चमरचञ्चा रत्नप्रभापृथिव्यां चमरस्वासुरकुमारराजस्येति, सुधर्म्मा सभा यस्यां शय्या, उपपातसभा चस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलङ्क्रियते, व्यवसायसभा यत्र पुस्तकवाचनतो व्यवसायं तत्त्वनिश्चयं करोति, एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति । मू. (516) पंच नक्खत्ता पंचतारा paM0 - धणिट्ठा रोहिणी पुव्वसू हत्थो विसाहा । वृ. देवनिवासाधिकारान्नक्षत्रसूत्रं नक्षत्रादिदेवरूपता च सत्त्वानां कर्म्मपुद्गलचयादेरिति चयादिसूत्रषट्कं । Page #383 -------------------------------------------------------------------------- ________________ 380 स्थानाङ्ग सूत्रम् 5/3/517 मू. (517) जीवाणं पंचट्ठाणनिवित्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, taM0 - एगिदितनिव्वत्तिते जाव पंचिंदितनिव्वत्तिते, एवं - 'चिण उवचिण बंध उदीर वेद तह निजरा चेव|पंचपतेसिता खंधा अनंता पन्नत्ता पंचपतेसोगाढा पोग्गला अनंता पन्नता जाव पंचगुणलुक्खा पोग्गला अनंता प्न्न्ता। वृ. पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्ति याव्त्सुक्रैवेति,॥ स्थानं - 5 - उद्देशकः-3 समाप्तः स्थानं-5-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचिता स्थानाङ्गसूत्रे पञ्चमस्थानस्य टीका प्रिस्माप्ता। (स्थान-6) वृ.व्याख्यातंपञ्चममध्ययनमधुनासङ्ख्याक्रमसम्बध्धमेवषट्स्थानकाख्यंषष्ठमारभ्यते, अस्य चायं विशेषसम्बन्धः-इहानन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम् - मू. (518) छहिं ठाणेहिं संपन्ने अनगारे अरिहति गणं धारित्तते, taM0-सड्डी पुरिसजाते 1 सच्चे पुरिसजाते 2 मेहावी पुरिसजाते 3 बहुस्सुते पुरिसजाते 4 सत्तिमं 5 अप्पाधिकरणे 6 / वृ.अस्य चायमभिसम्बन्धः, पूर्वसूत्रे 'पञ्चगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ता' इत्युक्तं, प्रज्ञापकाश्चैषामर्थतोऽर्हन्तः सूत्रतो गणधराः, गणधराश्चयैर्गुणैर्युक्तस्यानगारस्य गणधरणार्हत्वं भवतितधुक्ताएवेतितेषांगुणानामुपदर्शनायेदमुक्तमित्येवंसम्बन्धस्यास्यव्याख्या, संहितादिचर्चस्तु प्रतीत एवेति, नवरं षड्भिः स्थानैः-गुणविशेषैः 'सम्पन्नो' युक्तोऽनगारो-भिक्षुः 'अर्हति' योग्यो भवति 'गणं' गच्छंधारयितुंमर्यादायामिति गम्यते, पालयितुं वेत्यर्थः । 'saddhi'tti श्रद्धावान्, अश्रद्धावतो हि स्वयममर्यादावार्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद् गणधारणानहत्वं, एवं सर्वत्र भावना कार्या, 'पुरुषजातं' पुरुषप्रकारः, इह च षड्भिः स्थानैरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्मधर्मवतोरभेदाद् अन्यथा श्राद्धत्वं सत्यत्वमित्यादि वक्तव्यं स्यादिति 1, तथा 'सत्यं द्भ्यो-जीवेभ्यो हिततया प्रतिज्ञातशूरतया वा, एवंभूतो हि पुरुषो गणपालक आदेयश्च स्यादिति 2, तथा 'मेधावि मर्यादया घावतीत्येवंशीलमिति निरुक्तिवशात्, एवंभूतो हि गणस्य मर्यादाप्रवर्तको भवति, अथवा मेधाश्रुतग्रहणशक्तिस्तद्वत्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति 3 तथा बहु-प्रभूतं श्रुतं-सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्यात्, उक्त्ण्च्॥1॥ "सीसाण कुणै कह सो तहाविहो हंदि नाणमाईणं । __ अहियाहियसंपत्तिं संसारुच्छेयणं परमं?" ॥ 2 ॥ तथा "कह सो जयौ अगीओ कह वा कुणौ अगीय्निस्साए। कह वा करेउ गच्छंसबालवुड्डाउलं सो u॥" इति Page #384 -------------------------------------------------------------------------- ________________ // 1 // स्थान-6, - उद्देशकः-1 381 तथा 'शक्तिमत्' शरीरमन्त्रतन्त्रपरिवारादिसामर्थ्ययुक्त, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति 5, तथा 'appAhigaraNa"nti अल्पं अविद्यमानमधिकरणंस्वपक्षपरपक्षविषयो विग्रहो यस्य तत्तथा, तध्यनुवर्तकतया गणस्याहानिकारकं भवतीति 6, ग्रन्थान्तरे त्वेवं गणिनः स्वरूपमुक्तम् "सुत्तत्थे निम्माओ पिय्द्द्ध्ध्म्मोऽनुव्त्त्न्नाकुस्लो। जाईकुलसंपन्नो गंभीरो लद्धैमंतो य । / ॥ 2 ॥ संगहुवग्गहनिरओ कयकरणो पवयणानुरागी y। एवंविहो उ भणिओ गणसामी जिणवरिदेहिं । / " इति, मू. (519) छहिं ठाणेहिं निग्गंथे निग्गथिं गिण्हमाणे वा अवलंबमाणे वा नाइकमै, taM0 -खित्तचित्तं दित्तचित्तंजक्खातिलु उम्मातपत्तं उवसग्गपत्तं साहिकरणं वृ.अनन्तरंगणधरगुणा उक्ताः, गणधरकृतमर्यादयाच वर्तमानोनिग्रन्थोनाज्ञामतिक्रामतीत्येतत् सूत्रद्वयेनाह - तत्र प्रथम पञ्चस्थानके व्याख्यातमेव तथापि किञ्चिदुच्यते - गृह्णन्ग्रीवादाववलम्ब्यन् हस्तवस्त्राञ्चलादौ गृहीत्वा नातिक्रामत्याज्ञामिति गम्यते, क्षिप्तचितां शोकेन हप्तचित्तां हर्षेण यक्षाविष्टा-देवताधिष्ठितां उन्मादप्राप्तां वातादिना उपसर्गप्राप्तां-तिर्यमनुष्यादिना नीयमाना साधिकरणां-कलहयन्तीं ॥ मू. (520) छहिं ठाणेहिं निग्गंथा निग्गंधीओ य साहम्मितं कालगतं समायरमाणा णाइक्कमंति, taM0 -अंतोहिंतो वाबाहिं नीणेमाणा 1 बाहीहिंतो वा निब्बाहिं नीणेमाणा र उवेहमाणा वा 3 उवासमाणा वा 4 अणुन्नवेमाणा वा 5 तुसिणीते वा संपव्वयमणा 6 / वृ.षड्भिः स्थानः वक्ष्यमाणैर्निर्ग्रन्थाः-साधवोनिर्ग्रन्थ्यश्च-साध्व्यस्तथाविधनिर्ग्रन्थाभावे मिश्राः सन्तःसाधर्मिक-समानधर्मयुक्तंसाधुमित्यर्थः समायरमाणे तिसमाद्रियमाणाः साधर्मिकं प्रत्यादरं कुर्वाणाः समाचरन्तो वा-उत्पाटनादिव्यवहारविषयीकुर्वन्तो नातिक्रामन्त्याज्ञां-स्त्रीभिः सह विहारस्वाध्यायावस्थानादि न कार्यमित्यादिरूपां, पुष्टालम्बनत्वादिति, 'अंतोहिंतो वत्ति गृहादेर्मध्यावहिर्नयन्तो वाशब्दा विकल्पार्थाः, 'बाहिहिंतो वत्ति गृहादेर्बहिस्तात् निर्बहिःअत्यन्तबहिर्बहिस्तात्तरां नयन्तः, 'उपेक्षमाणा' इति, उपेक्षा द्विविधा___व्यापारोपेक्षा अव्यापारोपेक्षाच, तत्र व्यापारोपेक्षया तमुपेक्षमाणाः, तद्विषयायां छेदनबन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिस्तं सक्रियमानमुपेक्षमाणाः तत्रोदासीना इत्यर्थः, तथा 'uvAsamANa'tti पाठान्तरेण 'bhayamANa'tti वा रात्रिजागरणात्तदुपासनां विदधानाः, 'uvasAmemANa'tti पाठांन्तरे क्षुद्रव्यन्तराधिष्ठितं समय- प्रसिद्धविधिनोपशमयन्त इति, तथा 'aNunavemANa'tti तत्स्वजनादींस्तत्परिष्ठापनायानुज्ञापयन्तः, 'तुसिणीएऽत्ति तूष्णीभावेन संप्रव्रजन्तस्तत्परिष्ठापनार्थमागमानुज्ञातत्वात् सर्वमिदमाज्ञातिक्रमाय न भवतीति । छाद्मस्थिकश्चायं व्यवहारः प्रायः उक्तं इति छद्मस्थप्रस्तावादिदमाह ___ मू. (521) छ ठाणाई छउमत्थे सव्वभावेणं न जाणति न पासंति, तंजहा - धम्मस्थिकायमधम्मत्थिकातं आयासं जीवमसरीरपडिबद्धं परमाणुपोग्गलं सई, एताणि चेव Page #385 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 6/-/ 521 उप्पन्ननाणदंसणघरे अरहा जिणे जाव सव्वभावेणं जाणति पासति taM0 - धम्मत्थिकातं जाव सद्द बृ. 'छही' त्यादि, इह छद्मस्थो विशिष्टावध्यादिविकलो न त्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरं जीवं च परमावधिर्न जानाति तथापि परमाणुशब्दी जानात्येव, रूपित्वात् तयोः, रूपिविषयत्वाच्चावधेरिति एतच्च सूत्रं सविपर्ययं प्राग्व्याख्यातप्रायमेवेति । छद्मस्थस्य धर्मास्तिकायादिषु ज्ञानशक्तिर्नास्तीत्युक्तमधुना सर्वजीवानां येषु यथा शख्तिर्नास्ति तानि तथाऽऽह 382 मू. (522) छहिं ठाणेहिं सव्वजीवाणं नत्थि इड्डीति वा जुत्तीति वा, (जसेइ वा बलेति वा वीरिएइ वा पुरिसक्कार) (जाव) परक्कमेति वा, taM0 - जीवं वा अजीवं करणताते 9 अजीवं वा जीवं करणताते 2 एगसमएणं चा दो भासातो भासित्तते 3 सयं कडं वा कम्मं वेदेमि वा मा वा एम 4 परमाणुपलं वा छिंदित्तए वा भिदित्तए वा अगनिकानेण वा समोदहित्तते 5 बहिता वा लोगंतागमणताते 6 | वृ. 'छही' त्यादि, षट्सु स्थानेषु सर्वजीवानां संसारिमुक्तरूपाणां नास्ति ऋद्धिः विभूतिः, इतीति एवंप्रकार यया जीवादिरजीवादिः क्रियते, वा विकल्पे, एवं द्युतिः-प्रभा माहात्यमित्यर्थः, यावत्करणात् 'जसेइ व बलेइ वा वीरिएइ वा पुरिसकारपरक्कमे इ 'वेऽति, इदं च व्याख्यातमनेकश इति न व्याख्यायते, तद्यथा - 'जीवं वे' त्यादि, जीवस्याजीवस्य करणतायां, जीवमजीवं कर्तुमित्यर्थः 1, अजीवस्य वा जीवस्य करणतायां 2 'एगसमयेण वत्ति युगपद्वा द्वे भाषे सत्यासत्यादिके भाषितुमिति 3 स्वयंकृतं वा कर्म्म वेदयामि वा मा वा वेदयामीत्यत्रेच्छावशे वेदने' वेदने वा नास्ति बलमिति प्रकमः, अयमभिप्रायो- न हीच्छावशतः प्राणिनां कर्म्मणः क्षपणाक्षपणे स्तो बाहुबलिन इव, अपि त्वनाभोगनिर्वर्त्तिते ते भवतः अन्यत्र केवलिसमुद्घातादिति अन्यथा वा भावनीयं 4 परमाणुपुद्गलं वा छेत्तुं वा खङ्गादि द्विधाकृत्य मेत्तुं वा शूच्यादिना वा विध्वा, छेदादी परमाणुत्वहानेः, अग्निकायेन वा समवदग्धुमिति, सूक्ष्मत्वेनादाह्यात्वात्तस्येति 5, बहिस्ताद्वा लोकान्ताद्गमनतायां 6, अलोकस्यापि लोकता'' पत्तेरिति । मू. (523) छज्जीवनिकाया paM0 taM0 पुढविकाइया जाय तसकाइया वृ. जीवमजीवं कर्तुमित्युक्तमतो जीवपदार्थस्यैव बहुधा प्ररूपणाय 'छज्जीवनिकाये' त्यादि सूत्रप्रपञ्चमाह - सुगमश्चायं, नवरं जीवानां निकाया-राशयो जीवनिकायाः, इह च जीवनिकायानभिधाय यत् पृथिवीकायिकादिशब्दैर्निकायवन्त उक्ताः तत्तेषामभेदोपदर्शनार्थं, न होकान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति ॥ मू. (524) छ तारग्गहा paM0 taM0 सुक्के बुहे बहस्सति अंगारते सनिचरे केतू । बृ. तारकाकारा ग्रहास्तारकग्रहाः, लोके हि नव ग्रहाः प्रसिद्धः, तत्र च चन्द्रादित्यराहूणामतारकाकरत्वादन्ये षट् तथोक्त इति, 'सुक्केत्ति शुक्रः 'बहस्सइ' त्ति बृहस्पतिः 'अंगारको' मङ्गलः 'सनिच्छरे ऽत्ति शनैश्चर इति । मू. (525) छव्विहा संसारसमावनगा जीवा paM0 taM0- पुढविकाइया जाव तसकाइया, Page #386 -------------------------------------------------------------------------- ________________ स्थानं 6, - 383 पुढविकाइया छगतिता छआगतिता paM0 taM0 पुढविकातिते पुढविकाइएस उबवज्ज्रमाणे पुढविकाइएहिंतो वा जाव तसकाइएहिंतो वा उववज्जेज्जा, सोचेवणं से पुढविकातिते, पुढविकातितत्तं विप्पजहमाणे पुढविकातितत्ताते वा जाव तसकातितत्ताते वा गच्छेजा, आउकातियावि छगतिता छआगतित, एवं चेव जाव तसकातिता । वृ. संसारसमापन्नकजीवसूत्रे पृथ्वीकायिकादयो जीवतयोक्ताः पूर्वसूत्रे तु निकायत्वेनेति विशेषान्न पुनरुक्ततेति । मू. (526) छव्विहा सव्वजीवा paM0 taM0-आभिनिबोहियनाणी जाव केवलनाणी अन्नाणी, अहवा छव्विधा सव्वजीवा paM0 taM0 - एगिंदिया जाव पंचिंदिया अनिंदिया, अहवा छव्विहा सव्वजीवा paM0 taM0 ओरालियसरीरे वेउव्वियसरीरी आहारगसरीरी ते अगसरीरी कम्भगसरीरी असरीरी । वृ. ज्ञानिसूत्रे अज्ञानिनस्त्रिविधा मिध्यात्वोपहतज्ञानाः । इन्द्रियसूत्रेऽनिन्द्रियाः- अपर्याप्ताः केवलिनः सिद्धाश्चेति । शरीरसूत्रे यद्यप्यन्तरगती कार्मणशरीरिसम्भवस्तद्वयतिरिक्तस्य तैजसशरीरिणोऽसम्भवस्तथाप्येकतराविवक्षया भेदो व्याख्यातव्यः तथ अशरीरी सिद्ध इति । मू. (527) छव्विहा तणवणस्सतिकातित paM0 taM0 अग्गबीया मूलबीया पोरबीया खंधबीया बीयरुहा संमुच्छिमा । - * 11911 वृ. तृणवनस्पतिकायिका बादरा इत्यर्थो, मूलबीज- उत्पलकन्दादयः इत्यादि व्याख्यातमेव, नवरं सम्मूर्च्छिमाः- दग्धभूमौ बीजासत्त्वेऽपि ये तृणदय उत्पद्यन्ते । यथाधिकृताऽध्यनावतरं प्ररूपिता जीवः, अथ तेषामेवच ये पर्यायविशेषा दुर्लभास्तांस्तथैवाह - - मू. (528) छड्डाणाइं सव्वजीवाणं नो सुलभाई भवंतिं, taM0 - माणुस्सए, भवे 1 आयरिए खित्ते जम्मं 2 सुकुले पञ्चायाती 3 केवलिपन्नत्तस्स धम्मस्स सवणता 4 सुयस्स वा सद्दहणता 5 सद्दहितस्स वा पत्तितस्स वा सेइतस्स वा सम्मं कारणं कासणया 6 / वृ. 'छट्टाणाई' त्यादि, षट् स्थानानि षट् वस्तूनि सर्वजीवानां 'नो' नैव 'सुलभानि' सुप्रमाणि भवन्ति, कृच्छ्रलभ्यानीत्यर्थो, न पुनरलभ्यानि, केषाञ्चिजीवानां तल्लाभोपलम्भादिति, तद्यथामानुष्यको मनुष्यसम्बन्धी भवो जन्म स नो सुलभ इति प्रक्रमः, आह च 11911 "ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् । / ' इति, एवमार्ये क्षेत्रे - अर्द्धषड्विंशतिजनपदरूपे जन्म-उत्पत्तिः ihApyuktam"satyapi च मानुष्त्वे दुर्लभतरमार्थभूमिसम्भवनम् । यस्मिन् धर्माचरणप्रवणत्वं प्राप्नुयात् प्राणी ॥ " इति, तथा सुकुले - इक्ष्वाकादिके प्रत्यायातिः - जन्म नो सुलभमिति, अत्राभिहितम् - "आर्यक्षेत्रोत्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् । सच्चरणगुणमणीनां पात्रं प्रणी भवति यत्र ॥ " इति, तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणता दुर्लभा, यतोऽवाचि - "सुलभा सुरलोयसिरी रयणायरमेहला मही सुलहा । 11911 ॥ 9 ॥ - Page #387 -------------------------------------------------------------------------- ________________ 384 निव्वुइसुहजणियरुई जिणवयणसुई जए दुलहा ॥ " - इति श्रुतस्य वा श्रद्धानता दुर्लभा, उक्तं ca"Ahacca सवणं लद्धुं, सद्धा परमदुल्लहा । सोच्द्या ने आउयं मग्गं, बहवे परिभस्सइ ॥ " तथा श्रद्धितस्य वा सामान्येन प्रतीतस्य वोपपत्तिभिरथवा प्रीतिकस्य - स्वविषये उत्पादितप्रीतेः रोचितस्य वा चिकीर्षितस्य सम्यग् यथावत् कायेन शरीरेण न मनोरथमात्रेणाविरतवत् स्पर्शनता-स्पर्शनमिति, यदाह -- 119 11 11911 स्थानाङ्ग सूत्रम् 6/1/528 "धम्मं पिहुं सद्दहंतया, दुल्लहया काएण फासया । इह कामगुणेसु मुच्छिया, समयं गोयम ! मा पमायए । / " इति, मनुष्यभवादीनां च दुर्लभत्वं प्रमादादिप्रसक्तप्राणिनामेव न सर्वेषामिति, यतो मनुष्यभवमाश्रित्याभिहितम् 11911 "एयं पुण एवं खलु अन्नाणपमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिंदियाईणं । / एसा य असैदोसासेवणओ धम्मवजचित्ताणं । ताम्मे जयव्वं सम्मं सइ धीरपुरिसेहिं ॥ " ति, मानुषत्वादीनि च सुलभनि दुर्लभानि च भवन्तीन्द्रियार्थानां संवरे असंवरे च सति, तयोश्च सतोः सातासाते स्तस्तत्-क्षयश्च प्रायश्चित्ताद् भवतीतिन्द्रियार्थानिन्द्रियसंवरासंवरौ सातासाते प्रायश्चित्तं च प्ररूपयन् सूत्रषट्कमाह-सुगमञ्चेदं, ॥ 2 ॥ सू. (529) छ इंदियत्था paM0 taM0 - सोइंदियत्थे जाव फासिंदियत्थे नोइंदियत्ये । वृ. नवरं 'छ iMdiyatya'tti मनस आन्तरकरणत्वेन करणत्वात् करणस्य चेन्द्रियत्वात् तन्त्रान्तररूढ्या वा मनस इन्द्रियत्वात् तद्विषयस्येन्द्रियार्थत्वेन षडिन्द्रियार्था इत्युक्तं, तत्र श्रोत्रेन्द्रियादीनामर्था-विषयाः शब्दादयः, 'नोइंदियत्थ' त्ति औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्म्मद्वयोपेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् नोइन्द्रियं मनः सादृश्यार्थत्वाद्वा नोशब्दास्यार्थपरिच्छेदकत्वेनेन्द्रियाणां सध्शमिति तत्सहचरमिति वा नोइन्द्रियंमनस्तस्यार्थो विषयो जीवादिः नोइन्द्रियार्थः इति । मू. (530) छव्विहे संवरे paM0 taM0 - सोतिंदियसंवरे जाव फासिंदियसंवरे नोइंदितसंवरे, छव्विहे असंवरे paM0 taM0 - सोइंदिअसंवरे जाव फासिंदित असंवरे नोइंदित असंवरे । मू. (531) छव्विहे साते paM0 taM0 - सोइंदियसाते जाव नोइंदियसाते, छव्विहे असाते paM0 taM0 - सोतिंदित असाते जाव नोइंदित असाते । वृ. श्रोत्रेन्द्रियद्वारेण मनोज्ञशब्दश्रवणतो यत्सातं सुखं तच्छ्रोत्रेन्द्रियसातमेवं शेषाण्यपि, तथा यदिष्टचिन्तनतस्तन्नोइन्द्रियसातमिति । मू. (532) छव्विहे पायच्छित्ते paM0 taM0 - आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारहे त्वारिहे। वृ. आलोचनार्हं यद् गुरुनिवेदनया शुध्यति, प्रतिक्रमणार्हं यद् मिथ्यादुष्कृतेन, तदुभयाही Page #388 -------------------------------------------------------------------------- ________________ स्थानं 6,. ____385 यदालोचनामिथ्यादुष्कृताभ्यां, विवेकाहं यत्परिष्ठापिते आधाकर्मादौ शुध्धति, व्युत्साह यत्कायचेष्टानिरोधतः, तपोऽहं यनिर्विकृतिकादिना त्प्सेति। प्रायश्चित्तस्य च मनुष्या एववोढारैतिमनुष्याधिकारवत् 'छविहामणुस्सा' इत्यादिसूत्रादरभ्य आ लोकस्थितसूत्रात् प्रकरणमाह - मू. (533) छव्विहा मणुस्सगा paM0 taM0 - जंबूदीवगा घायिस्ण्द्द्दीव्पुर्च्छिम्द्ध्ग्। घायैसंडदीवपचत्थिमद्धगा पुक्खरवरदीवड्पुरस्थिमद्धगा पुक्खरवरदीवडपञ्चत्थिमद्धगा अंतरदीवगा, अहवाछविहामणुस्सा paM0 taM0-संमुच्छिममणुस्स 3-कम्मभूमग 1 अकम्मभूमग 2 अंतरदीवग 3 गब्भवक्कंतिअमणुस्सा 3 - कम्मभूमिगा 1 अकम्पभूमिगा 2 अण्त्र्दीव्गा3| वृ.गतार्थं चैतत्, नवरं 'अहवाछविहेऽत्यत्र सम्पूर्छनजमनुष्यास्त्रिविधाः कर्मभूमिजादिभेदेन, तथ गर्भव्युत्क्रातिकास्त्रिधा तथैवेति स्सोद्धा। मू. (534) छव्विहा इडीमंता मणुस्सा paM0 taM0 - अरहंता चक्कवट्टी बलदेवा वसुदेवा चारणा विज्ञाहरा । छविह अणिड्डीमंता मणुस्सां paM020 - हेमवंतगा हेरनवंतगा हरिवंसगा रम्पगवंसगा कुरुवासिणो अण्त्र्दीव्गा। वृ. 'cAraNa'ttijaGghAcAraNA विद्याचारणाश्च, विद्याधरा-वैतात्यादिवासिनः । मू. (535) छव्विह ओसप्पिणी paM0 taM0 - सुसमसुसमा जाय दूसमदूसमा, छविह ओसप्पिणी paM0 taM0 - दुस्समदुस्समा जाव सुस्म्सुस्मा। मू. (536) जंबुद्दीवे 2 भरहेरवएसुवासेसु तीताए उस्सप्पिणीते सुसमसुसमाते समाए मणुया छच्च धणुसहस्साइं उद्दमुचत्तेणं हुत्था, छच्च अध्धवपलिओवमाई परमाउं पालयित्या 1, जंबुद्दीवे 2 भरहेरवतेसु वासेसु इमीसे ओसप्पिणीते सुसमसुसमाते समाए एवं चेव 2, जंबू0 भरहेरवते आगमेस्साते उस्सप्पिणीते सुसमसुसमातेसमाए एवं चेव जाव छच्च अद्धपलिओवमाई परमाउं पालतिस्संति 3, जंबुद्दीवे 2 देवकुरूत्तरकुरासु मणुया छधणुस्सहस्साइं उडं उच्चत्तेणं paM0 छच्च अद्धपलिओवमाइं परमाउं पालेति4, एवं धायैसंडदीवपुरच्छिमद्धे चत्तारि आलावगा जाव पुक्खरवरदीवडपचच्छिमद्धे चत्तारि आलाव्गा। वृ. 'छच्चधणुसहस्साइंति त्रीन् कोशानित्यर्थः, 'छच्च अद्धपलिओवमाईति त्रीणि प्ल्योप्मानीत्य्र्थ्ः। मू. (537) छविहे संघयणे paM0 ta0 - वतिरोसभनारातसंघयणे उसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलितासंघयणे chevtthtthsNghynne| घृ.संहनन-अस्थिसञ्चयः, वक्ष्यमाणोपमानोपमेयः शक्तिविशेष इत्यन्ये, तत्रव्रज-कीलिका ' ऋषभः-परिवेष्टनपट्टः नाराचः-उभयतेमकटबन्धः, यत्र द्वयोरस्थ्नोरुभयतोमर्कटबन्धेनबद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रितयभेदि कीलिकाकारं वज्रनामकमस्थि भवति तद्वऋषभनाराचं प्रथम, यत्र तु कीलिका नास्ति तद् ऋषभनाराचं द्वितीयं, यत्र तूभयोमर्कटबन्ध एवतन्नाराचंतृतीयं, यत्रत्वेकतोमर्कटबन्धो द्वितीयपार्वे कीलिक तदर्द्धनारचं चतुर्थं, कीलिकाविद्धास्थिद्वयसञ्चितंकीलिकाख्यंपञ्चमं, अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामात सेवामागतमिति सेवार्तषष्ठं, -शक्तिविशेषपक्षे त्वेवंविधदावदिरिव ईढत्वं संहननमिति, इह गाथे Page #389 -------------------------------------------------------------------------- ________________ 386 स्थानाङ्ग सूत्रम् 6/-/536 ॥ 1 ॥ "वजरिसभनारायं पढमं बीयंच रिसभनारायं । नाराय अद्धनाराया कीलिया तहय छेवढं ॥ ॥ 2 ॥ रिसहो य होइ पट्टो वजं पुण खीलियं वियाणाहि । भओ मक्कडबंध नारायंतं वियान्नाहि॥" मू. (538) छविहे संठाणे paM0 20-समचौरंसे णग्गोहपरिमंडले सती खुजे वामणे हुंड वृ. संस्थानं-शरीराकृतिरवयवरचनात्मिका, तत्र समाःशरीरलक्षणोक्तप्रमाणा विसंवादिन्यश्चतम्रोऽनयोयस्यतत्समचतुरस्र, अश्रिस्त्विहचतुर्दिग्विभागोपलक्षिताःशरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणास्तुतुल्यं समचतुरनं, तथा न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवः अधस्तन-भागेपुनर्न तथा तथेदमपिनाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभागधस्तु हीनाधिकप्रमाणमिति, तथा sAdI'tiAdirihotsedhAkhyonAbheradaztano देहभागो गृह्यते तेनादिना शरीरलक्षणोक्तप्रमाणभाजा सह वर्तते यत्तत् सादि, सर्वमेवहिशरीरमविशष्टेनादिना सह वर्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अतः सादि-उत्सेधबहुलंपरिपूर्णोत्सेधमित्यर्थः, 'खु 'त्ति अधस्तनकायमडभं, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते तद् यत्र शरीरलक्षणोक्तप्रमाणव्यभिचारियत्पुनः शेषतद्याथोक्तप्रमाणंतत्कुब्जमिति, 'bAmaNa'ttimaDahakoSTha यत्रहिपाणिपादशिरोग्रीवंयथोक्तप्रमाणोपेतं यत्पुनः शेषंकोष्ठतन्मडभं न्यूनाधिकप्रमाणंतद्वामनं, 'हुंडेऽत्ति सर्वत्रासंस्थितं, यस्य हि प्रायेणैकोऽप्यवयवः शरीरलक्षणोक्तप्रमाणेन न संवदति तत्सर्वत्रासंस्थित हुंडमिति, उक्त्ण्च्॥1॥ "तुल्लं 1 वित्थरबहुलं 2 उस्सेहबहुलं च 3 मडहकोई c4| __ हेट्टिल्लकायमडहं 5 सव्वस्थासंठियं हुंडं" इति, इह गाथायां सूत्रोक्तक्रमापेक्षयचा चतुर्थपञ्चमयोव्यत्ययो दृश्यत इति । मू. (539) छठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसैसाए अनानुगामियत्ताते भवंति, taM0-परिताते परिताले सुते तवे लाभ पूतासकारे, छठ्ठाणा अत्तवतो हिताते जाव आनुगामियत्ताते भवंति, taM0-परिताते परिताले जाव पूतास्क्कारे। पृ. 'अणत्तवओऽत्ति अकषायो ह्यात्मा आत्मा भवतिस्वस्वरूपावस्थितत्वात्तद्वान्न भवति यः सोऽनात्मवान् सकवाच इत्यर्थः, तत्व 'अहिताय' अपथ्याय 'अशुभाय' पापाय असुखाय वा-दुःखाय अक्षमाय असङगतत्वायाक्षान्त्यौवा अनिःश्रेयसाय' अकल्याणाय 'अननुगामिकत्वाय' अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिकापायजनकत्वादिति, 'पर्यायो' जन्मकालः प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं द्रष्टव्यं, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापर्यायो मानहेतुरेवेति, तत्रजन्मपर्यायो महानहिताय, यथा बाहुबलिनः, एवमन्येपियथासम्भवंवाच्याः, नवरं परियालेऽत्तिपरिवारः शिष्यादिः श्रुतं' पूर्वगतादि, उक्त्ण्च्॥1॥ "जह जह बहुस्सुओ संमओय सीसगणसंपरिवुडो । अविणिच्छिओय समए तह तह सिद्धंतपडिणीओ" इति, Page #390 -------------------------------------------------------------------------- ________________ स्थानं 6, * 387 तपः-अनशना दि लाभोऽन्नादीनां पूजा-स्तवादिरूपा तत्पूर्वकः सत्कारो - वस्त्रभ्यर्चनं पूजायां वा आदरः पूजासत्कार इति । * मू. (540) छव्विहा जाइआरिया मणुस्सा paM0 (taM0) - वृ. जातिः - मातृकः पक्षः तया आर्याः अपापा निर्दोषा जात्यार्याः विशुद्धमातृका इत्यर्थः, यू. (541) अंबट्ठा य कलंदा य, वेदेहा वेदिगातिता । हरिता चुंचुणा चेव, छप्पेता इब्भजातिओ ॥ वृ. अंबट्ठेत्याद्यनुष्टुप्प्रतिकृतिः, षडप्येता इभ्यजातय इति, इभमर्हन्तीतीभ्याः, यद्द्रव्यस्तूपान्तरित उच्छ्रितकदलिकादण्डो हस्ती न दृश्यते ते इभ्या इति श्रुतिः, तेषां जातय इभ्यजातयस्ता एता इति मू. (542) छव्विधा कुलारिता मणुस्सा paM0 taM0 उग्गा भोगा राइन्ना इक्खागा नाता कोरव्या । वृ. कुलं पैतृकः पक्षः, उग्रा आदिराजेनारक्षकत्वेन ये व्यवस्थापितास्तद्वंश्याश्च, ये तु गुरुत्वेन ते भोगास्तद्वंश्याश्च ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च इक्ष्वाक्वः प्रथमप्रजापतिवंशजाः ज्ञाताः कुरवश्च महावीरशान्तिजिनपूर्वजाः, अथवैते लोकरूढितो ज्ञेयाः । मू. (543) छव्विधा लोगट्ठिती paM0 taM0-आगासपतिठिते वाए वायपतिट्ठिए उदही उदधिपतिट्ठिता पुढवी पुढविपइट्टिया तसा थावरा पाणा अजीवा जीवपैडिया जीवा कम्मपतिट्टिया वृ. इयं च जातिकुलार्यादिका लोकस्थितिरिति लोकस्थितिप्रत्यासत्त्या tAmevAha'chavvihe ऽत्यादि, इदं पूर्वमेव व्याख्यातं, नवरमजीवा - औदारिकादिपुद्लास्ते जीवेषु प्रतिष्ठिताःआश्रिताः, इदं चानवधारणं बोद्धव्यं, जीवविरहेणापि बहुतराणामजीवानामवस्थानात् पृथिवीविरहतोऽपि त्रसस्थावरवदिति, तथा जीवाः कर्म्मसु ज्ञानावरणादिषु प्रतिष्ठिताः, प्रायस्तद्विरहितानां तेषामभावादिति ॥ अनन्तरं कर्म्मप्रतिष्ठिता जीवा उक्ताः, तेषां च दिश्चेव गत्यादयो भवन्तीति दिशस्तासु गत्यादींश्च प्ररूपयन्नाह मू. (544) छद्दिसाओ paM0 taM0-पातीणा पडीणा दाहिणा उतीणा उड्ढा अधा, छहिं दिसाहिं जीवाणं गती पवत्तती, taM0-पाणाते जाव अधाते 1 एवमागई 2 वक्कंती 3 आहारे 4 वुड्डी 5 निवुड्डी 6 विगुव्वणा 7 गतिपरिताते 8 समुग्धाते 9 कालसंजोगे 10 दंसणाभिगमे 11 नणाभिगमे 12 जीवाभिगमे 13 अजीवाभिगमे 14, एवं पंचिंदियतिरिक्खजोणियाणवि मणुस्साणवि । वृ. 'छद्दिसाओ' इत्यादि सूत्रकदम्बकं, इदं च त्रिस्थानक एव व्याख्यातं, तथापि किञ्चिदुच्यतेप्राचीना- पूर्वा प्रतीचीना पश्चिमा दक्षिणा-प्रतीता उदीचीना उत्तरा ऊर्द्धमधश्चेति प्रतीते, विदिशो न दिशो विदिक्तवादेवेति षडेवोक्ताः, अथवा एभिरेव जीवानां वक्ष्यमाणा गतिप्रभृतयः पदार्थाः प्रायः प्रवर्त्तन्ते, षट्स्थानकानुरोधेन वा विदिशो न विवक्षिता इति षडेव दिश उक्ता इति । षड्भिर्दिग्भिर्जीवानां गतिः-उत्पत्तिस्थानगमनं प्रवर्त्तते, अनुश्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि नेयानि, नवरं गतिरागतिश्च प्रज्ञापकस्थानपेक्षिण्यौ प्रसिद्धे एव, व्युत्क्रान्तिः उत्पत्तिस्थानप्राप्तस्योत्पादः, साऽपि ऋजुगतौ षट्स्वेव दिक्षु, तथा आहारः प्रतीतः सोऽपि षट्स्वेव दिक्षु, एतदव्यवस्थितप्रदेशावगाढपुद्गलानामेव जीवेन स्पर्शनात् स्पृष्टानामेव चाहरणादिति, Page #391 -------------------------------------------------------------------------- ________________ 388 स्थानाङ्ग सूत्रम् 6/-/544 एवं षट्विक्ता यथासम्भवं वृद्धयादिष्वप्यूह्येति, तथा वृद्धिः शरीरस्य निवृद्धिः- हानिस्तस्यैव विकुर्वणा - वैक्रियकरणं गतिपर्यायो - गमनभात्रं न परलोकगमनरूपः तस्य गत्यागतिग्रहणेन गृहीतत्वादिति, समुद्घातो - वेदनादिकः सप्तविधः कालसंयोगः समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षणः, 'दर्शनं' सामान्यग्राही बोधः, तच्चेह गुणप्रत्ययावध्यादि प्रत्यक्षरूपं तेनाभिग- मो- वस्तुनः परिच्छेदस्तत्प्राप्तिर्वा दर्शनाभिगमः, एवं ज्ञानाभिगमोऽपि जीवाभिगमः - सत्त्वाधिगमो गुणप्रत्ययावध्यादिप्रत्यक्षतः, अजीवाभिगमः- पुद्गलास्तिकायाद्यधिगमः, सोऽपि तथैवेति, 'एवं' मिति यथा 'छहिं दिसाहिं जीवाणं गई पवई' त्यादिसूत्राण्युक्तानि एवं चतुर्विंशतिदण्डकचिन्तायां 'पंचेंदियतिरिक्खजोणियाणं छहिं दिसाहिं गई' त्यादीन्यपि वाच्यानि, तथा मनुष्यसूत्राण्यपि, शेषेषु नारकादिपदेषु षट्सु दिक्षु गत्यादीनां सामस्त्येनासम्भवः, तथाहिनारकादीनां द्वाविंशतेर्जीवविशेषाणां नारकदेवेषूत्पादाभावादूर्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्ययाधिलक्षणप्रत्यक्षरूपा न सभवन्त्येव तेषां भवप्रत्ययाधिपक्षे तु नारज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो वैमानिकास्त्वधोऽवधयः शेषा निरवधय एवेति भावना, 'विवक्षाप्रधानि च प्रायोऽन्यत्रापि सूत्राणि 'ति अनन्तरसूत्रे मनुष्याणामजीवाधिगम उक्त इति मनु ष्यप्रत्यासत्त्या संयतमनुष्याणामाहारग्रहणाग्रहणकारणानि सूत्रद्वयेनाह मू. (545) छहिं ठाणेहिं समणे निग्गंधे आहारमाहारमाणे नातिक्कमति, (taM0) - वृ. 'छही' त्यादि कण्ठ्यं नवरमाहारं अशनादिकमाहारयन्- अभ्यवहरन्नातिकामत्याज्ञा, पुष्टकारणत्वाद्, अन्यथा त्वतिक्रामत्येव, रागादिभावात्, तद्यथावेयणवेयावच्चे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। यू. (546) 7 तह पाणवत्तियाए छटुं पुण धम्मचिंताए । बृ. 'वेयण' गाहा, वेदना च क्षुद्वेदना वैयावृत्त्यं च आचार्यदिकृत्यकरणं वेदनावैयावृत्त्यं तत्र विषये भुञ्जीत, वेदनोपशमनार्थं वैयावृत्त्यकरणार्थं चेति भावः, ईर्या-गमनं तस्या विशुद्धिर्युगमात्र निहितष्टित्वामीर्याविशुद्धिस्तस्यै इदमीर्याविशुध्ध्यर्थं, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तं, बुभुक्षितो हीर्याशुद्धावशक्तः स्यादिति तदर्थमिति, चः समुच्चये, संयम :प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणः तदर्थं, 'तथे' ति कारणान्तरसमुच्चये, प्राणाः- उच्छ्वासादयो बलं वा प्राणस्तेषां तस्य वा वृत्तिः पालनं तदर्थं प्राणसंधारणार्थमित्यर्थः षष्ठं पुनः कारणं धर्मचिन्तायै गुणनानुप्रेक्षार्थमित्यर्थः इत्येतानि षट्कारणानीति, अत्र भाष्यगाथे 1198 "नत्थि छुहाए सरिसा वियणा भुंजिज्ज तप्पसमणट्ठा । छाओ वेयावच्चं न तरै काउं अओ भुंजो ॥ इरियं न य सोहेइ जहोवैडुं च संजमं काउं । थामो वा परिहायै गुणणुप्पेहासु य असत्तो । / " त्ति, मू. (547) छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिंदमाणे नातिक्कमति, (taM0) - घृ. 'वोच्छिदमाणे' त्ति परित्यजन् । ॥ 2 ॥ Page #392 -------------------------------------------------------------------------- ________________ स्थान-6,. 389 मू. (548) आतंके उक्सग्गे तितिक्खणे ब्ण्भ्चेर्गुत्तीते। पाणिदयातवहेउं स्रीर्वुच्छेय्न्न्त्त्त्थाए। वृ. आतङ्के-ज्वरादावुपसर्गे-राजस्वजनादिजनिते प्रतिकूलानुकूलस्वभावे तितिक्षणेअधिसहने कस्याः ?-ब्रह्मचर्यगुप्तेः-मैथुनव्रतसंरक्षणस्य, आहारत्यागिनो हि ब्रह्मचर्य सुरक्षितं स्यादिति, प्राणिदया च-संपातिमत्रसादिसंरक्षणं तपः-चतुर्थादि षण्मासान्तं प्राणिदयातपस्तच्च तद्धेतुश्च प्राणिदयातपोहेतुस्तस्मात् प्राणिदयातपोहेतोर्दयादिनिमित्तमित्यर्थः, तथा शरीरव्यवच्छेदार्थ-देहत्यागाय आहारं व्यवच्छिन्दन्नातिकामत्याज्ञामिति प्रक्रमः, इह गाथे॥1॥ "आयंको जरमाई राया सन्नायगा य उव्स्ग्गे। बंभवयपालणहा पाणिदया वास्म्हियाई॥ ॥ 2 ॥ "तवहेउ चतुत्थाई जाव यछम्मासिओ तवो होइ । छटुं सरीरवोच्छेयणट्ठया होअन्नाहारो॥" अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेर्जीवस्यानुचितकारिण उन्मादस्थानान्याह मू. (549) छहिं ठाणेहिं आया उम्मायं पाउणेज्जा, taM0-अरहंताणमवन्नं वदमाणे 1 अरहंतपनत्तस्स धम्मस्स अवन्नं वदमाणे 2 आयरियौवज्झायाणमन्नं वदमाणे 3 चाउव्वनस्स संघस्स अवन्नं वदमाणे 4 जक्खावेसेण चेव 5 मोहणिजस्स चेव कम्मस्स उदेन्न्ण्6| वृ. 'chahI'tyAdi इदं च सूत्रं पञ्चस्थानक एव व्याख्यातप्रायं, नवरं षड्भिः स्थानरात्माजीवः उन्माद-उन्मत्ततांप्राप्नुयात्, उन्मादश्चमहामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्णं वदतो भवत्येव तीर्थकराद्यवर्णवदनकुपितप्रवचनदेवतातो वा असौ ग्रहणरूपो भवेदिति, पाठान्तरेण 'ummAyapamAya'nti उन्मादः-सग्रहत्वं स एव प्रमादः-प्रमत्तत्वं आभोगशून्यतोन्मादप्रमादः, अथवोन्मादश्चप्रमादश्च-अहितप्रवृत्तिहिताप्रवृत्ती उन्मादप्रमादं प्राप्नुयादिति, 'अवनति अवर्णं अश्लाघावमवज्ञां वा वदन व्रजन् वा-कुर्व्न्नित्य्र्थ्ः। ____ 'dhammassa'tti श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानांच, चतुर्वर्णस्य-श्रमणादिभेदेन चतुष्प्रकारस्य, यक्षावेशेन चैव-निमित्तान्तरकुपितदेवाधिष्ठतत्वेन, मोहनीयस्य-मिथ्यात्ववेदशोकादेरुदयेनेति । उन्मादसहचरः प्रमाद इति तमाह मू. (550) छबिहे पमाते paM0 taM0-मजपमाए निद्दपमाते विसयपमाते कसायपमाते जूतपमाते प्द्दिलेह्न्नाप्माते। वृ.'छब्विहे त्यादि, षड्विधः-षट्प्रकारःप्रमदनं प्रमादः-प्रमत्तता सदुपयोगाभाव इत्यर्थंः, प्रज्ञप्तः, तद्यथा-मद्य-सुरादि तदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादो, यत आः॥1॥ "चितभ्रान्तिर्जायते मद्यपानाच्चित्ते भ्रान्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढास्तस्मान्मधं नैव देयं न पेयम् । / " ___ -इति, एवं सर्वत्र, नवरं निद्रा प्रतीता तद्दोषश्चायं-- ॥ 2 ॥ "निद्राशीलो न श्रुतं नापि वित्तं, लब्धुं शक्तो हीयते चैष ताभ्याम् । ज्ञानद्रव्याभावतो दुःखभागी, लोकद्वैते स्यादतो निद्रयाऽलम् ॥ " -इति, विषयाः-शब्दादयस्तेषां चैवं प्रमादता Page #393 -------------------------------------------------------------------------- ________________ 390 // 1 // 119 11 119 11 प्रज्ञप्ता, तद्यथा मू. (552) स्थानाङ्ग सूत्रम् 6/-/550 "विषयव्याकुलचित्तो हिमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी चरति चिरं दुःखकान्तरा ॥ " - कषायाः क्रोधादयस्तेषामप्येवं pramAdatA"cittaranamasaGkilaSTamAntaraM धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ " - इति, द्यूत प्रतीतं तदपि प्रमाद एव, यतः-" द्यूतासक्तस्य सच्चित्तं धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्षं नामापि च विनश्यति ॥ " तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्रपात्राद्युपकरणानामशनपानाद्याहाराणां च चक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्गनिषदनशयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठानकर्णार्थं कालविशेषस्य पर्यालोचना, भावप्रत्युपेक्षणा धर्म्मजागरिकादिरूपा, यथा ॥ 9 ॥ "किं कय किं वा सेसं किं करणिज्जं तवं च न करेमि ? | पुव्वावरत्तकाले जागरओ भावपडिलेहणा ॥" इति तत्र प्रत्युपेक्षणायां प्रमादः शैथिल्यमाज्ञाऽतिक्रमो वा प्रत्युपेक्षणाप्रमादः, अनेन च प्रमार्जनाभिक्षाचर्यादिषु इच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्रमादोऽसावुपलक्षितः, तस्यापि सामाचारीगत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति । अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह मू. (551) छव्विधा पमायपडिलेहणा paM0 (taM0) - वृ. 'छव्विहे ऽत्यादि, षड्विधा षड्भेदा प्रमादेन उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा आरभडा संमद्दा वज्जेयव्या य मोसली ततिता । पप्फोडणा चउत्थी वक्खित्ता वेतिया छुट्टी । / वृ. 'आरभड' गाहा, आरभटा- वितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवग्रहणं सा आरभटा, सा च वर्जनीया सदोषत्वादिति सर्वत्र सम्बन्धीयमिति, सम्मर्द्धा - यत्र वस्य मध्यप्रदेशे संवलिताः कोणा भवन्ति, यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामोवोपविश्य प्रत्युपेक्षते सा सम्मर्द्देति, मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूर्ध्वमधो वा घट्टनरूपा 'taiya'tti तृतीया प्रमादप्रत्युपेक्षणेति क्वचिद् 'अट्ठाणवणा ya'tti दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधेः स्थापनं-निक्षेपोऽस्थानस्थापना, प्रस्फोटना-प्रकर्षेण धूननं रेणुगुण्डितस्येव वस्त्रस्येति, इयं च चतुर्थी, 'विक्खित्त' त्ति वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ प्रक्षिपति यत् अथवा वस्त्राञ्चलादीनां यदूर्ध्वक्षेपणं सा विक्षिप्तोच्यते 5, 'veiya'tti वेदिका पञ्चप्रकारा, तत्र ऊर्द्धवेदिका यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्युपेक्षते 9 अधोवेदिका जानुनोरधो हस्तौ निवेश्य 2, एवं तिर्यग्वेदिका जानुनोः पार्श्वतो हस्ती नीत्वा 3, द्विधावेदिका बाह्योरन्तरे द्वे अपि जानुनी कृत्वा 4, एकतोवेदिका एक जानु बाह्योरन्तरे कृत्वेति 5 षष्ठी प्रमादप्रत्युपेक्षणेति प्रक्रमः, इह गाथे Page #394 -------------------------------------------------------------------------- ________________ स्थान-6, ॥ 1 ॥ ___"वितहकरणमि तुरियं अन्नं अन्नं च गिण्ह आरभडा ! अंतो व होज कोणा निसियण तत्थेव संमद्दा । ॥ 2 ॥ गुरूग्गहादठाणं पष्फोडण रेणुगुंडिए चेव । विरक्खेवं तु कक्खेवो वेइयपणगंच छद्दोसा । / " इति । __ -उक्तविपरीतां प्रत्युपेक्षणामेवाह-- मू. (553) छव्विहा अप्पमायपडिलेहणा paM0 (taM0)-/ वृ.'छविहे त्यादि, षड्विधाअप्रमादेन-प्रमादविपर्ययेणप्रत्युपेक्षणा अप्रमादप्रत्युपेक्षणा प्रज्ञप्ता, तद्यथामू. (554) अनचावितं अवलितं अनानुबंधिं अमोसलिं चैव्। छप्पुरिमा नव खोडा पाणी पान्न्विसोह्न्नी॥ वृ. 'anaccAvi'gAhA, वस्त्रमात्मा वान नर्तितं-ननृत्यदिव कृतं यत्र तदनर्त्तितंप्रत्युपेक्षणं, वस्त्रं नर्तयत्यात्मानं वेत्येवमिह चत्वारो भङ्गाः 1 तथा वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापितथैव चतुर्भङ्गीर तथा न विद्यतेऽनुबन्धः सातत्यप्रस्फोटकादीनां यत्रतदननुबन्धि, इत्समासान्तो दृश्यः, नानुबन्धि अननुबन्धीति वा 3 तथा न विद्यते मोसली उक्तलक्षणा यत्र त्द्मोस्लि4| ___ 'छप्पुरिमा नव khoDa'tti तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य तदर्वाग्भागं तत्परावर्त्य निरूप्यचत्रयः पुरिमाः कर्त्तव्याः,प्रस्फोटका इत्यर्थः, तथा तत्परावर्त्यचक्षुषा निरूप्यचपुनरपरे त्रयः पुरिमा एवमेतेषट्, तथा नव खोटका तेच trayastrayaH"pramArjanAnAM त्रयेणं त्रयेणान्तरिताः .. कार्या इति, पदद्वयेनापि पञ्चमी अप्रमादप्रत्युपेक्षणोक्ता, पुरिमखोटकानां सहशत्वादिति, तथा पाणे:-हस्तस्योपरि प्राणानां-प्राणिनां कुन्थ्वादीनामित्यर्थः 'visohaNi'tti विशोधना प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव कार्यानवैववाराः,उक्तन्यायेन खोटकान्तरितेतिषष्ठीअप्रमादप्रत्युपेक्षणेति, इह गाथे॥1॥ "वत्थे अप्पाणंमि य चौहा अनच्चा वियं अवलियं च । अनुबंधि निरंतरया tiriudda'haghaTTaNA मुस्ली॥ ॥ 2 ॥ . छप्पुरिमा तिरियकए नव खोडा तिन्नि तिन्नि अण्त्रिया। ते पुण वियाणियव्वा हत्थंमि pmjnntiennN॥" mU. (155) छलेसाओ paM020-कण्हलेसाजावसुक्कलेसा, पंचिदियतिरिक्खजोणियाणं छ लेसाओ paM0 20-कणल्होसा जाव सुक्कलेसा, एवं मणुस्संदेवाणवि । वृ.इयं च प्रमादाप्रमादप्रत्युपेक्षा लेश्याविशेषतो भवतीति लेश्यासूत्रं, लेश्याधिकारादेव पञ्चेन्द्रियतिर्यग्मनुष्यदेवलेश्यासूत्राणि, / मू. (556) सक्कस्सणं देविंदस्स देवरन्नो सोमस्समहारनोछ अग्गमहिसीतो paM0, सक्कस्स णं देविंदस्स देवरण्णो जमस्स महारनो छ अग्गमहिसीओ paM0 मू. (557) ईसाणस्स णं देविंदस्स मज्झिमपरिसाए देवाणंछ पलिओवमाइंठिती pN0॥ मू. (558) छदिसिकुमारिमहतरितातो paM0 taM0-रुता रूतंसा सुरुवा रूपवती रूपकंता Ford Page #395 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 6/-/558 रूपतप्पभा, छ viz2उकमारिमहत्तरिताती paM0 taM0-आला सक्का सतेरा सोतामणी इंदा घणविजुया मू. (559) धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो छ अग्गमहिसीओ paM0 taM0आला सक्का सतेरा सोतामणी इंदा धणविजुया । भूताणंदस्स णं नागकुमारिंदस्स नागकुमाररन्नो छ अग्गमिसीओ, paM0 taM0-रूवा रूवंसा सूरूनवा रूववती रूवकंता रूवप्पभा, जधा धरणस्स तथा सव्वेसिं दाहिणिल्लाणं जाव धोसरस, जधा भूताणंदस्स तथा सव्वेसिं उत्तरिल्लाणं जाव महाधोसस्स । 392 मू. (560) धरणस्स णं नागकुमारिंदस्स नागकुमाररनो छस्सामाणियसाहस्सीओ पन्नत्तातो, एवं भूताणंदस्सवि जाव महाधोसस्स । वृ. देवप्रत्यासत्त्या सक्केत्यादिकान्यग्रमहिष्यादिसूत्राणि चावग्रहमतिसूत्रादर्वाग्वर्त्तीनि, कण्व्यानि च, नवरं देवानां जात्यपेक्षया अवस्थितरूपाः षट् लेश्या अवगन्तव्या इति अनन्तरं देववक्तव्यतोक्ता । देवाश्च भवप्रत्यययादेव विशिष्टमतिमन्तो भवन्तीति मतिभेदान् सूत्रचतुष्टयेनाह मू. (561) छव्विहा उग्गहमती paM0 taM0 खिप्पमोगिण्हति बहुमोगिण्हति बहुविधमोगिण्हति धुवमोगिण्हति अनिस्सियमोगिण्हइ असंदिद्धमोगिण्हइ । छव्विहा ईहामती paM0 taM0- खिप्पमीहति बहुमीहति जाव असंदिद्धमीहति । छव्विधा अवायमती paM0 taM0 खिप्पमवेति जाव असंदिद्धं अवेति, छव्विधा धारणा paM0 taM0 बहुं धारेइ बहुविहं धारेइ पोराणं धारेति दुद्धरं धारेति अनिस्सितं धारेति असंदिद्धं धारेति । वृ. 'छव्विहा उग्गहे ऽत्यादि मतिः- आभिनिबोधिकं, सा चतुर्विधा, अवग्रहेहापायधारणाभेदात्, तत्रावग्रहः प्रथमं सामान्यार्थग्रहणं तद्रूपा मतिरवग्रहमतिः, इयं च द्विविधा - व्यञ्जनावग्रहमतिरर्थावग्रहमतिश्च तत्रार्थावग्रहमतिर्द्विधानिश्चयतो व्यवहारतश्च तत्र व्यञ्जनावग्रहोत्तरकालमेकसामयिकी प्रथमा, द्वितीया त्वन्तर्मुहूर्तप्रमाणा अवायरूपा अपि सा ईहापाययोरुत्तरयोः कारणत्वादवग्रहमतिरित्युपचरितेति, यंत आह ॥ 1 ॥ "सामन्नमेत्तगहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽनंतरमीहियवत्थुविसेसस्स जोऽवाओ । / सो पुण ईहावायावेक्खाउ अवग्गहोत्ति उवयरिओ । सविसेसावेक्खं सामन्नं गेण्हए जेण ॥ तत्तोऽनंतरमीहा तत्तोऽवाओ य तव्विसेसस्स । इय सामन्नविसेसावेक्खा जावंतिमो भेओ । / सव्वत्थेहावाया निच्छयओ मोत्तुमाइ सामन्नं । ॥ 5 ॥ संववहारत्थं पुण सव्वत्थावग्गहोवाओ ॥ तरतमजोगाभावे' वाउब्विय धारणा तदंतंमि । सव्वत्थ वासणा पुण भणिया कालंतरसइत्ति ॥ " तत्र व्यवहारावग्रहमतिमाश्रित्य प्रायः षड्विधत्वं व्याख्येयमिति, तद्यथा- क्षिप्रमवगृह्णतितूल्यादिस्पर्शं क्षयोपशमपटुत्वादचिरेणैव वेत्ति मतिस्तद्विशिष्टः पुरुषो वेति, 'bahuM'ti शय्यायां ॥ 2 ॥ ॥ 3 ॥ // 4 // Page #396 -------------------------------------------------------------------------- ________________ स्थानं 6, 393 घुपविशन्पुमांस्तत्रस्थयोषित्पुष्पचन्दनवस्त्रादिस्पर्शबहु-भिन्नजातीयं सन्मतमेकैकं भेदेनावबुध्यते अयंयोषित्स्पर्श इत्यादि, बहुविहंति बह्वयो विधा-भेदायस्य स बहुविधस्तं, योषिदादिस्पर्शमकैकं शीतस्निग्धमृदुकठिनादिरूपमवगृह्णातीति, 'धुवंतिध्रुवमत्यन्तं सर्वदेत्यर्थः, यदा यदाअस्य तेन स्पर्शेन योषिदादिना योगोभवति तदा तदातमवच्छिनत्तीत्यर्थः, एतदुक्तंभवति-सतीन्द्रिये सति चोपयोगे यदाऽसौ विषयः स्पृष्टो भवति तदा तमवगृह्णात्येवेति, 'anissiya'ti निश्रितोलिङ्गप्रतिमोऽभिधीयते, यथायूथिकाकुसुमानामत्यन्तंशीतमृदुस्निग्धादिरूपः प्राक्स्पर्शोऽनुभूतः तेनानुमानेन-लिङ्गेन तं विषयमपरिच्छिन्दत् यदा ज्ञानं प्रवर्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, 'असंदिद्धं तिअसंदिग्धं-निश्चितंसकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृह्णह्वत् योषित एवायंचन्दनस्यैवायमित्येवमवगृह्णातीति । एवमीहापायधारणामतीनां षड्विधत्वं, नवरं धारणायां क्षिप्रधुवपदे परित्यज्य पुराणदुर्द्धरपदाभ्यां सह षड्विधत्वमुक्तं, तत्र च पुराणं-बहुकालीनं दुर्द्धर-गहनं चित्रादीनि, क्षिप्रबहुबहुविधादिपदषट्कविपर्ययेणापि षड्विधा अवग्रहादिमतिर्भवतीति मतिभेदानामथाविंशते दशभिर्गुणनात् त्रीणि शतानिषत्रिंशदधिकानि भवन्ति, अभाणि ca bhaassykaarenn||1||"jN bahu 1 bahuviha 2 खिप्पा 3 अनिस्सिय 4 निच्छिय 5 धुवे 6 यर 12 विभिन्ना पुणरोग्गहादओ तोतं छत्तीसत्तिसयभेदं । इति, ॥ 2 ॥ "नानासद्दसमूहं बहुं पिहंमुणै भिन्नजाइयं 1 / बहुविहमनेगभेदं एकेकं निध्धमहुरादि 2 ॥ ॥ 3 ॥ खिप्पमचिरेण 3 तं चिय सरूवओजं अनिस्सियमलिंगं 4 / निच्छयमसंसयंजं 5 धुवमञ्चंतं न उ कयाइ 6 ॥ ॥ 4 ॥ एत्तो चिय पडिवक्खं साहेजा निस्सिए विसेसो वा । परधम्मेहि विमिस्सं निस्सियमविनिस्सियं इयरं । / " इति इह भावना-अक्षिप्रं चिरेण निश्रितं लिङ्गात् अनिश्रितं सन्दिग्धं अध्रुवं कदाचित् अथवा निश्रितानिश्रितयोरयमपरोविशेषः-निश्रितंगृह्णाति गवादिकर्मथंसारङ्गादिधर्मविशिष्टमव-गृह्णाते अनिश्रितं गोधमैरेव विशिष्टं गृह्णाति, यदिह न स्पृष्टं तत्स्पष्टमेवेति । अनन्तरं मतिरुक्ता तद्विशेषवन्तश्च तपस्यन्तीति तपोऽभिधानाय सूत्रद्वयम् भू. (56)छविहे बाहिरतेतवे paM0taM0-अनसनंओमोदरिया भिक्खातरितारसपरिचाते कायकिलेसोपडिसंलीनता । छव्विधे अभंतरितेतवे paM0 20-पायच्छित्तं विणओवेयावचंतहेव सज्झाओ झाणं विउस्स्ग्गो। वृ. 'छविहेऽत्यादि गतार्थमेतत् तथापि किञ्चिदुच्यते, 'बाहिरए तवेऽत्ति बाह्यमित्यासेव्यमानस्य लौकिकैरपि तपस्तया ज्ञायमानत्वात् प्रायो बहि": शरीरस्य तापकत्वाद्वा तपतिदुनोति शरीरकर्माणि यत्तत्तप इति, तत्रानशनं-अभोजनमाहारत्याग इत्यर्थः, तद् द्विधा-इत्वरं यावत्कथिकंच, तत्रेत्वरं चतुर्थादिषण्मासान्तमिदं तीर्थमाश्रित्येति , यावत्कथिकं त्वाजन्मभावि त्रिधा-पादपोपगमनेङ्गितमरणभक्तपरिज्ञाभेदादिति, एतच्च प्राग्व्याख्यातमिति 1, ओमोयरियत्ति अवमं ऊनमुदरं-जठरंअवमोदरंतस्यकरणमवमोदरिकेति, साचद्रव्यत उपकरणभक्तपानविषया Page #397 -------------------------------------------------------------------------- ________________ 394 प्रतीता, भावतस्तु क्रोधादित्याग इति 2, / तथा भिक्षार्थं चर्या चरणमटनं भिक्षाचर्या सैव तपो निर्जराङ्गत्वादनशनवद् अथवा सामान्योपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिसङ्क्षेपरूपा सा ग्राह्या, यत इहैव वक्ष्यति - 'छव्विहा goyaracariya'tti, न चेयं ततोऽत्यन्तभिन्नेति, भिक्षाचर्यायांचाभिग्रहा द्रव्यादिविषयतया चतुर्विधाः, तत्र द्रष्यतो' लेपकार्याद्येव द्रव्यं ग्रहीष्ये, क्षेत्रतः परग्रामगृहपश्ञ्चकादिलब्धं, कालतः पूर्वाह्नादी, भावतो गानादिप्रवृत्ताल्लब्धमिति 3, रसाः क्षीरादयस्तत्परित्यागो रस परित्यागः 4, कायक्लेशः- शरीरक्लेशनं स च वीरासनादिरनेकधा 5, प्रतिसंलीनता - गुप्तता, सा चेन्द्रियकषाययोगविषया वितिक्तशयनासनता वेति 6 / 'अब्मिंतर 'त्ति लौकिकैरनभिलक्ष्यत्वात् तन्त्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरमिति, प्रायश्चित्तं उक्तनिर्वचनमालोचनादि दशविधमिति 1, विनीयते कर्म येन स विनयः, उक्तं च 119 11 "जम्हा विनयै कम्मं अट्ठविहं चाउरंतमोक्खाए । तम्हा उ वयंति विऊ विनयंति विलीनसंसारा । " इति, स च ज्ञानादिभेदात् सप्तधा वक्ष्यते 2 तथा व्यावृत्तभावो वैयावृत्त्यं धर्मसाधनार्थमन्नादिदानमित्यर्थः, आहच119 11 स्थानाङ्ग सूत्रम् 6/-/562 11911 "वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमे स भावत्थो ॥ 1 ॥ " इति, -तच्च दशधा "आयरिय उवज्झाए थेरतवस्सीगिलाणसेहाणं । साहंमियकुलगणसंघसंगयं तमिह कायव्वं " इति सुष्ठु आमर्यादया अध्यायः - अध्ययनं स्वाध्यायः, स च पञ्चधा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा चेति 4, ध्यातिद्धर्यानं एकाग्रचिन्तनिरोधस्तच्चतुर्द्धा प्राग् व्याख्यातं, तत्र धर्मशुक्ले एव तपसी निर्जरार्थत्वात् नेतरे बन्धहेतुत्वादिति 5, व्युत्सर्गः परित्यागः, स च द्विधा - द्रव्यतो भावतश्च तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादि विषय इति 6 / एते च तपःसूत्रे दशकालिकाद्विशेषतोऽवसेये इति । मू. (563) छव्विहे विवादे paM0 taM0- ओसक्कतित्ता उत्सक्कैत्ता अनुलोमैत्ता पडिलोमतित्ता भइत्ता भेलतित्ता । वृ. अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्वरूपमाह - 'छव्विहे ऽत्यादि, षड्विधःषड्भेदो विप्रतिपन्नयोः क्वचिदर्थे वादोजल्पो विवादः प्रज्ञप्तः, तद्यथा- 'ओसक्कैत्त' त्ति अवष्वष्क्यापसृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, कुवचिच्च 'osakkAvaitta'tti पाठस्तत्र प्रतिपन्थिनं केनापि व्याजेनापसर्प्य अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, 'ओसक्कैत्त' त्ति उत्ष्वष्क्य उत्सृत्य लब्धावसरतयोत्सुकीभूय 'उस्सक्कावैत्त' त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विवदते, तथा 'anulomaitta'tti विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्थिनमेव वा Page #398 -------------------------------------------------------------------------- ________________ स्थानं - 6, - 395 पूर्वं तत्पक्षाभ्युपगमेनानु लोमं कृत्वा 'पडिलोमैत्ता; 'प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्धिनं क, सर्वथा सामर्थ्ये सतीति, तथा 'भइत्त' त्ति अध्यक्षान् भक्त्वा संसेव्य, तथा 'भेलइत्त' त्ति स्वपक्षपातिभिर्मिश्रानूकारणिकान् कृत्वेति भावः क्वचित्तु 'भोयैत्त' त्ति पाठः तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्धिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षाग्रहिणो वेति भावः । विवादं च कृत्वा ततोऽप्रतिक्रान्ताः केचित् क्षुद्रसत्वेषूत्पद्यन्त इति तान्निरूपयन्नाह मू. (564) छव्विहा खुड्डा पाणा paM0 taM0- बेदिता तेइंदिता चौरिंदिता संमुच्छिमपंचिंदिततिरिक्खजोणिता तेउकातिता वाउकातिता । वृ. 'छव्विहे' त्यादि सुगमं, परमिह क्षुद्राः - अधमाः, यदाह 119 11 - "अल्पमधमं पणस्त्री क्रूरं सरघां नटीं च षट् क्षुद्रान् । ब्रुवते" इति, अधमत्वं च विकलेन्द्रियतेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद्, यत uktam"bhUdagapaMkappabhavA चौरो हरिया उ छच्च सिज्ज्ञेज्जा । विगला लभेज्ज विरई नौ किंचि लभेजा सुहुमतसा 11" - तथा एतेषु देवानुत्पत्तेश्च यत uktam"puDhavIAuvaNassaigabbhe पज्जत्तसंखजीवीसु । सग्गछुयाण वासो सेसा पडिसेहिया ठाणा ॥ " इति सम्मूर्च्छिमपञ्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुत्पत्तेः, तथा पञ्चेन्द्रियत्वेऽप्यमनस्कतया विवेकाभावेन निर्गुणत्वादिति, वाचनानन्तरे तु सिंहाः व्याघ्रा वृका दीपिका ऋक्षास्तरक्षा इति क्षुद्रा उक्ताः क्रूरा इत्यर्थः । अनन्तरं सत्त्वविशेषा उक्ताः सत्त्वानां चानपायतः साधुना भिक्षाचर्या कार्येति, सा च षोढेति दर्शयन्नाह 1 ॥ 1 ॥ मू. (565) छव्विधा गोयरचरिता paM0 taM0 पेडा अद्धपेडा गोमुत्तिता पतंगविहिता संबुक्कवंट्टा गंपचगता । वृ. 'छव्विहेत्यादि, 'goyaracariya'tti गोः बलीवर्द्दस्य चरणं चरः गोचरस्तद्वद्या चर्याचरणं सा गोचरचर्या, इदमुक्तं भवति यथा गोरुच्चनीचतृषेष्वविशेषतश्चरणं प्रवर्त्तते तथा यत्साधोररक्तद्विष्टस्योच्चनीचमध्मकुलेषु धर्मसाधनदेहपरिपालनाय भिक्षार्थं चरणं सा गोचरचर्येति, इयं चैकस्वरूपाऽप्यभिग्रहविशेषात् षोढा तत्र प्रथमा पेटा - चंशदलमयं वस्त्रादिस्थानं जनप्रतीतं, सा च चतुरा भवति, स्थापना ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां ग्रामादिक्षेत्रं पेटावच्चतुरस्रं विभजन्विहरति सा पेटेत्युच्यते, एवमर्द्धपटाऽपि एतदनुसारेण वाच्या, गोर्मूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्पराभिमुखगृहपङ्कतयोरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया, पतङ्गः शलभस्तस्य वीथिकामार्गः तद्वद्या सा तथा, पतङ्गगतिर्हि अनियतक्रमा भवति एवं याऽनाश्रितक्रमा सा तथा, 'संबुक्कवट्ट' त्ति संबुक्क:- शङ्खस्तद्वच्छतभ्रमिवदित्यर्थो या वृत्ता सा संबुक्कवृत्तेति, इयं च द्वेधा, तत्र यस्यां क्षेत्रबहिर्भागाच्छङ्कवृत्तत्वगत्याऽटन् क्षेत्रमध्यभागमायाति साऽभ्यन्तरसंबुक्का, यस्यां तु मध्यभागाद् बहिर्याति सा बहिः सम्बुक्केति 'गंतुं paJcAgaya'tti उपाश्रयान्निर्गतः सन्नेकस्यां गृहपङ्कतौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्कतौ यस्यां भिक्षते सा गत्वाप्रत्यागता, गत्वा प्रत्यागतं यस्यामिति च विग्रह इति । Page #399 -------------------------------------------------------------------------- ________________ 396 स्थानाङ्ग सूत्रम् 6/-/565 अनन्तरंसाधुचर्योक्तेतिचर्याप्रस्तावादसाधुचर्याफलभोक्तृस्थानविशेषाभिधानाय सूत्रद्वयं मू. (566) जंबुद्दीवे 2 मंदरस्स पव्वयस्स य दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवकंतमहानिरता paM0 20-लोले लोलुए उदड्ढे निदड्डे जरते पजरते, चउत्थीए णं पंकप्पभाए पुढवीते छ अवकंता महानिरता paM0 20-आरे वारे मारे रोरे रोरुते खाद्द्ख्द्दे। वृ. 'जंबूद्दीवे' त्यादि सुगम, नवरं 'avakaMta'tti अपक्रान्ताः-सर्वशुभभावेभ्योऽपगताभ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्ता वा-अकमनीयाः, सर्वेऽप्येवमेव नरकाः, विशेषतश्चैते इति दर्शनार्थं विशेषणमिति सम्भाव्यते, तेचते महानरकाश्चेति विग्रहः, एतेषां चैवं प्र्रूप्न्ना॥1॥ "तेरिकारस नव सत्त पंच तिन्नेव होंति एक्को य । पत्थडसङखा एसा सत्तसुवि कमेण पुद्ध्विसुण्|" एवमेकोनपञ्चाशप्रस्तटाः, एतेषुक्रमेणैतावन्तएव सीमन्तकादयो वृत्ताकारा नरकेन्द्रकाः, तत्र सीमन्तकस्य पूर्वादिदिक्षु एकोनपञ्चाशप्रमाणा नरकावली दिदिक्षु चाष्टचत्वारिंशत्प्रमाणेति प्रतिप्रस्तटमुभयैकेकहान्या सप्तभ्यां दिक्ष्वेकैक एव विदिक्षु न सन्त्येवेति, उक्त्ण्च्॥1॥ "एगूणुवन्ननिरया सेढी सीमंतगस्स पुवेणं । उत्तरओ अवरेण य दाहिणओ चेव बोद्धव्वा । / ॥ 2 ॥ अडयाली सं निरया सेढी सीमंगस्स बोद्धव्वा । पुव्वुत्तरेण नियमा एवं सेसासु विदिसासु । / ॥ 3 ॥ एक्केको य दिसासुंमझे निरओ भ्वेऽपित्त्त्तान्नो। विदिसानिरयविरहियं तं पयरं पंचणं जाण ॥ " -सीमन्तकस्य च पूर्वादिषु दिक्षु सीमन्तकप्रभादयो नरका भवन्ति, तदुक्तम् "सीमंतकप्पभो खलु निरओ सीमंगस्स पुब्वेण । सीमंतगमज्झिमओ उत्तरपासे मुन्नेय्व्यो। ॥ 2 ॥ सीमंतावत्तो पुण निरओ सीमंतगस्स अवरेणं । सीमंतगावसिट्टो दाहिणपासे मुणेयव्यो । " इति, ततः पूर्वादिषुचतसृषुदिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमावलिकासु विलयादयो नरका भवन्तीति, एवं चैते लोलादयः षडप्यावलिकागतानांमध्ये अधीता विमाननरकेन्द्रकाख्ये ग्रन्थे, यतस्तत्रोक्तम्-"लोलेतह लोलुए चेव" इति, एतौ चावलिकायाः पर्यन्तिमौ तथा 'उद्दड्डे चेव निद्दद्देऽत्ति तौ सीमन्तकप्रभाविंशतितमैकविंशाविति, तथा 'जरए तह चेव पञ्जरएऽत्ति पञ्चत्रिंशत्तमषट्त्रिंशत्तमौ, केवलं लोलो लोलुप इत्येवं शुद्धपदैः सर्वनरकाणां पूर्वालिकायामेवाभिलापः, उत्तरदिगाद्यावलिकासुपुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते, तद्यथा-उत्तरायांलोलमध्यो लोलुपमध्य इत्यादि, एवं पश्चिमायां लोकाव्तो दक्षिणाया लोलावशिष्ट इत्यादि, उक्त्ण्च्॥1॥ "मन्झा उत्तरपासे आवत्ता अवरओ मुणेयव्वा । सिट्ठा दाहिणपासे पुब्विल्लाओ विभैयव्वा । / " इति, Page #400 -------------------------------------------------------------------------- ________________ स्थानं - 6, - इह तु दक्षिणानामेषां विवक्षितत्वेन लोलावशिष्ट इत्यादिवक्तव्येऽपि सामान्याभिधानमेव निर्व्विशेषं विवक्षितमिति सम्भाव्यते । 'चउत्थीए' ति पङ्कप्रभायां अपक्रान्ता अपकान्ता वेत्यादि तथैव, इह च सप्त प्रस्तटाः सप्तैव नरकेन्द्रकाः, यथोक्तम् ॥ 2 ॥ "आरे मारे नारे तत्थे तमाए य होइ बोद्धव्वे । खाडखडे व खडखडे इंदयनिरया चउत्थीए ॥ " इति, तदेवं आरा मारा खाडखडा नरकेन्द्रकाः, अन्ये तु वाररोररोरुकाख्यायः प्रकीर्णकाः, अथवा इन्द्रका एव नामान्तरैरुक्ता इति सम्भाव्यत इति । अनन्तरमसाधुचर्याफलभोक्तृस्थानान्युक्तानीतश्च साधुचर्याफलभोक्तृस्थानविशेषानाह मू. (567) बंभलोगे णं कप्पे छ विमाणपत्थडा paM0 taM0 - अरते विरतेणीरते नीम्मले वितिमिरे विसुद्धे । -- 11911 वृ. 'बंभेऽत्यादि, 'बंभलोए' त्ति पञ्चमदेवलोके षडेव विमानप्रस्तटाः प्रज्ञप्ताः, आह च-"तेरस बारस छ पंच चेव चत्तारि चउसु कप्पेसु । वेतिय तिय एगो य अनुत्तरेसु 1 भवे । / " त्ति 13-12-6-5-16-9-1= सर्वेऽपि 62, तद्यथा अरजा इत्यादि सुगममेवेति । अनन्तरंविमानवक्तव्यतोक्तेति तव्यस्तावान्नक्षत्रविमानवक्तव्यतां सूत्रत्रयेणाह मू. (568) चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ नक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता paM0 taM0- पुव्वाभद्दवया कत्तिता महा पुव्वाफग्गुणी मूलो पुव्वासाढा । चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ नक्खत्ता नत्तंभागा अवढक्खेत्ता पन्नरसमुहुत्ता paM0 taM0-सयभिसता भरणी अद्दा अस्सेसा साती जेत्त्त्था। चंदस्स णं जोइसिंदस्स जोतिसरन्नो छ नक्खत्ता उभयंभागा दिवखेत्ता पणयालीसमुहुत्ता paM0 taM0-रोहिणी पुनव्वसू उत्तराफग्गुणी बिसाहा उत्तरासाढा उत्तराभद्द्रवया । 397 वृ. 'चंदस्से' त्यादि व्यक्तं, नवरं 'पुव्वंभाग 'त्ति पूर्वमिति - पूर्वभागेनाग्रेणेत्यर्थो भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्ते युज्यन्ते इतियावदिति पूर्वभागानि, अनुस्वारश्च प्राकृतत्वादिति, चन्द्रस्याग्रयोगीनि, चन्द्रएतान्यप्राप्तो भुङ्कतैति लोक श्रीप्रोक्ता भावनेति, उक्तं च तत्रैव "पुय्वा तिन्निय मूलो मह कित्तिय अग्गिमा जोगा" इति, 'समं' स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त्तभोग्यं क्षेत्रं- आकाशदेशलक्षणं येषां तानि समक्षेत्राणि, अत एवाह-'त्रिंशन्महूर्त्तानि' त्रिंशतं मुहूर्त्ताश्चन्द्रभोगो येषां तानि तथा, 'नंतंभाग' त्ति नक्तं भागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च "अद्दा' सेसा साई सचभिसमभिई य जेट्ट समजोगा" केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजिदुक्तेति मतविशेषो दृश्यत इति, अपार्द्धसमक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा, अर्द्धक्षेत्रत्वमेवाह - 'पंचदशमुहूर्त्तानी' ति, 'ubhayabhAga'tticandreNobhayataH-उभयभागाभ्यां पूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते भुज्यन्ते यानि तान्युभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं ca"uttaratini विसाहा पुनव्वसू रोहिणी उभयजोगा । / " इति, Page #401 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 6/-/568 द्वितीयमपार्द्ध यत्र तत् द्व्यापार्द्ध सार्द्धमित्यर्थः, क्षेत्रं येषा तानि तथा, यतः पञ्चचत्वारिंशन्मुहूर्तानीति, अन्यानि दश पश्चिमयोगानि, पूर्वभागादिनक्षत्राणां गुणोऽयं । "उक्तक्रमेण नक्षत्रैर्युज्यमानस्तु चन्द्रमाः । 119 11 सुभिक्षकृद्विपरीतं युज्यमानोऽन्यथा भवेत् ॥ " इति । 398 अनन्तरं चन्द्रव्यतिकर उक्त इति किञ्चिच्छन्दसाम्यात्तद्वर्णसाम्याद्वा अभिचन्द्रकुलकरसूत्रं, तद्वंशजन्मसम्बन्धाद्भरतसूत्रं पार्श्वनाथसूत्रं च, जिनसाधर्म्याद्वासुपूज्यसूत्रं चन्द्रप्रभसूत्रं चाहमू. (569) अभिचंदे णं कुलकरे छ धणुसयाई उहूं उच्चत्तेणं हुत्था । बृ. 'अभिचंदेऽत्यादि, सुगमानि चैतानि, नवरं अभिचन्द्रोऽमुष्यामवसर्पिण्यां चतुर्थः कुलकरः । मू. (570) भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसतसहस्साई महाराया हुत्या । वृ. 'चाउरंत 'त्ति चत्वारोऽन्ताः समुद्रत्रयहिमवल्लक्षणा यस्यां सा चतुरन्ता पृथ्वी तस्या अयं स्वामीति चातुरन्तः सचासौ चक्रवर्ती चेतिचातुरन्तचक्रवर्ती, षट् पूर्वशतसहाणि - तल्लक्षाणि, पूर्वं तु चतुरशीतिर्वर्षलक्षाणां तद्गुणेति । मू. (571) पासस्स णं अरहओ पुरिसादानियस्स छ सता वादीणं सदेवमणुयासुराते परिसाते अपराजियाणं संपया होत्था । वासुपुचे णं अरहा छहिं पुरिसतेहिं सद्धिं मुंडे जाव पव्वैते चंदप्पभे णं अरहा छम्मासे छउमत्थे हुत्था । वृ. 'आदानी यस्स' त्ति आदीयते-उपादीयते इत्यादानीयः उपादेय इत्यर्थः, पुरुषाणां मध्ये आदानीयः पुरुषश्चासावादानीयश्चेति वा पुरुषादानीयस्तस्य । चन्द्रप्रभस्य षण्मासानिह छद्मस्थपर्यायो दृश्यते आवश्यके तु पद्मप्रभस्यासौ पठ्यते, चन्द्रप्रभस्य तु त्रीनिति मतान्तरमिदमिति । छद्मस्थश्चेन्द्रियोपयोगवान् भवतीतिन्द्रियप्रत्यासत्त्या त्रीन्द्रियाश्रितं संयममसंयमं च प्रतिपादयन् सूत्रद्वयमाह मू. (572) तेतिंदियाणं जीवाणं असमारभामाणस्स छव्विहे संजमे कज्जति, taM0-घाणामातो सोक्खातो अववरोवेत्ता भवति घाणामएणं दुक्खेणं असंजोएत्ता भवति, जिब्भामातो सोक्खातो अवरोवेत्ता भवै0 एवं चैव फासामातोवि। तेइंदियाणं जीवाणं समारभमाणस्स छव्विहे असंजमे कजति, taM0-घाणामातो सोक्खातो ववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति, जाव फासमतेणं दुक्खेणं संजोगेत्ता भवति । बृ. 'तेईदिए' त्यादि कण्ठ्यं, नवरं 'असमारभमाणस्स' त्ति अव्यापादयतः, 'घाणामाउ' त्ति घ्राणमयात्सौख्यात् गन्धोपादानरूपात् अव्यपरोपयिता - अभ्रंशकः, घ्राणमयेन गन्धोपलम्भाभावरूपेण दुःखोना संयोजयिता भवति, इह चाव्यपरोपणमसंयोजनं च संयमोऽनाश्रवरूपत्वादितरदसंयम इति ॥ इयं च संयमासंयमप्ररूपणा मनुष्यक्षेत्र एवेति मनुष्यक्षेत्रगतषट्स्थानकावतारि वस्तुप्ररूपणाप्रकरणं 'जंबुद्दीवे' त्यादिकं पञ्चपञ्चाशत्सूत्रप्रमाणमाह मू. (573) जंबुद्दीवे 2 छ अकम्मभूमीओ paM0 taM0-हेमवते हेरन्नवते हरिवस्से रम्भगवासे देवकुरा उत्तरकुरा 1 | जंबुद्दीवे 2 छव्वासा paM0 taM0-भरहे एरवते हेमवते हेरन्नवए हरिवासे रम्मगवासे 2 | जंबुद्दीवे 2 छ वासहरपव्वता paM0 taM0 - चुल्लहिमवंते महाहिमवंते निसढे नीलवंते Page #402 -------------------------------------------------------------------------- ________________ स्थानं 6, रूप्पि सिहरी 3 ॥ जंबूमंदरदाहिणे णं छ कूडा paM0 ta0-चुल्लहिमवंतकूडे वेसमणकूडे महाहिमवंतकूडे वेरुलितकूडे निसढकूडे सयगकूडे 4 जंबूमंदरौत्तरेणंछ कूडापं0 taM0-नेलवंतकूडेउवदंसणकूडे रुप्पिकूडे मणिकंचणकूडे सिहरिकूडे तिगिच्छकूडे 5 / / जंबूद्दीवे2 छमहद्दहापं020-पउमदहेमहापउमइहे तिगिच्छद्दहे केसरिहहे महापोंडरीयद्दहे पुंडरीयदहे 6 / तत्थ ण छ देवयाओ महड्डियाओ जाव पलिओवमहितीतातो परिवसंति, taM0सिरि हिरि धिति कित्ति बुद्धि लच्छी 7 / जंबूमंदरदाहिणे णंछ महानईओ paM0 20-गंगा सिंधू रोहिया रोहितंसा हरी हरिकता 8 ॥ जंबूमंदरौत्तरेणंछ महानतीतो paM0 -नरकंता नारिकता सुवन्नकूला रुप्पकूला रत्ता रत्तवती 9/ जंबूमंदरपुरच्छिमे णं सीताते महानदीते उभयकूले छ अंतरनईओ paM0 20-गाहावती दहावती पंकवती तत्तजला मत्तजलाउम्मत्तजला 10 जंबूमंदरपञ्चत्थिमेणंसीतोदातेमहानतीते उभयकूले छ अंतरनदीओ paM0 खीरोदा सीहसोता अंतोवाहिणी उम्मिमालिणी फेणमालिणी गंभीरमालिणी 11 ॥ धायैसंडदीवपुरच्छिमध्धेणंछ अकम्मभूमीओ paM0 taM0-हेमवए, एवं जहा जंबुद्दीवे 2 तहा नदी जाव अंतरनदीतो 22 जाव पुक्खरवरदीवध्धपञ्चत्थिमद्धे भाणितव्यं 55 वृ. सुबोधं चैतत्, नवरं कूटसूत्रे हिमवदादिषुवर्षधरपळतेषु द्विस्थानकोक्तक्रमेण द्वे द्वे कूटे समवसेये इति । अनन्तरोपवर्णितरूपे च क्षेत्रे कालो भवतीति कालविशेषनिरूपणाय मू. (574) छ उऊ paM0 taM0-पाउसे बरिसारत्ते सरए हेमंते वसंते गिम्हे 21 वृ.'छउऊ' इत्यादि सूत्रत्रयं, सुगमंचेदं, नवरं 'उहत्ति द्विमासप्रमाणकालविशेष ऋतुः, तत्राषाढश्रावणलक्षणा प्रावृट् एवं शेषाः क्रमेण, लौकिकव्यवहारस्तु श्रावणाद्याः वर्षाशरद्धेमन्तशिशिरवसन्तग्रीष्माख्या ऋतव इति,| मू. (575) छ ओमरत्ता paM020-ततिते पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पन्नरसमे पब्वे एगूणवीसैमे पव्वे तेवीसैमे पव्वे 21छ ऐरत्तापं0 taM0-cautthe अट्ठमे पव्वे दुवालसमे पव्वे सोलसमे पव्वे वीसैमे पव्वे चउवीसइमे पव्वे 3 / वृ.'omaratta'ttiavamA-हीना रात्रिरवरात्रो-दिनक्षयः, pavva'ttiamAvAsyApaurNamAsI वातदुपलक्षितः पक्षोऽपि पर्व, तत्र लौकिकग्रीष्मण्यत्तृतीयंपर्व-आषाढकृष्णपक्षस्तत्र, सप्तमं पर्ब-भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां कृष्णपक्षाः सर्वत्र पाणीति, उक्त्ण्च्॥1॥ "आसाढबहुलपक्खे भद्दा वए कत्तिए अपोसे या फग्गुणवैसाहेसुय बोद्धव्वा ओम्र्त्ताउ॥" 'airatta'ttiatirAtraH अधिकदिनंदिनवृद्धिरितियावत् चतुर्थं पर्च-आषाढशुक्लपक्षः, एवमिहैकान्तरितमासानांशुक्लपक्षाः स्र्व्त्र्प्र्वान्नीति॥ अयंचातिरात्रादिकोऽर्थोज्ञानेनावसीयन्त इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह मू. (576) आभिनिबोहियनाणस्सणंछब्बिहे अत्थोग्गहे paM020-सोइंदियत्थोग्गहे जाव noiNdiytthogghe| Page #403 -------------------------------------------------------------------------- ________________ 400 स्थानाङ्ग सूत्रम् 6/-/576 बृ. 'आभी' त्यादि, सुगमं, नवरं अर्थस्य सामान्यस्य श्रोत्रेन्द्रियाधिभिः प्रथममविकल्प्यं शब्दोऽयमित्यादिविकल्परूपं चोत्तरविशेषापेक्षया सामान्यस्यावग्रहणमर्थावग्रहः, स च नैश्चयिक एकसामयिको व्यावहारिकस्त्वान्तमहर्त्तिकः, अर्थविशेषितत्वाद् व्यञ्जनावग्रहव्युदासः, स हि चतुर्धा । मू. (577) छव्विहे ओहिनाणे paM0 taM0-आनुगामिते अनानुगामिते वहुमाणते हीयमाणते पडिवाती अपडिवाती । वृ. 'आनुगामिए ऽत्ति अननुगमनशीलमनुगामि तदेवानुगामिकं देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्देशनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीपवद् देशान्तरगतस्य त्वपैति तदनानुगामिकमिति, उक्तं ca"anugAmio'nugacchai गच्छन्तं लोअणं जहा पुरिसं । इयरो य नानुगच्छइ ठिअप्पईवोव्व गच्छंतं ॥ " इति 11911 यत्तु क्षेत्रतोऽङ्गुलासङ्घयेयभागविषयं कालत आवलिकासङ्घयेयभागविषयं द्रव्यतस्तेजोभाषाद्रव्यान्तरालवर्त्तिद्रव्यविषयं भावतस्तद्गतसङ्घयेयपर्यायविषयं च जघन्यतः समुत्पद्य पुनर्वृद्धिविषयविस्तरणात्मकां गच्छदुत्कर्षेणालोके लोकप्रमाणान्यसङ्घयनि खण्डान्यसङ्ख्ये उत्सर्पिण्यवसर्पिणीः सर्वरूपिद्रव्याणि प्रतिद्रव्यमसङ्घयेयपर्यायांश्च विषयीकरोति तद्वर्द्धमानमिति, उक्तं च--- 119 11 "पइसमयमसंखेज्जइभागहियं कोइ संखभागहियं । अन्नो संखेज्जगुणं खेत्तमसंखेज्जगुणमन्नो ॥ पेच्छ विवमाणं हायंतं वा तहेव कालंपि" इत्यादि, तथा यज्जधन्येनाङ्गुलासङ्घयेयभागविषयमुत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः सङ्कलेशवशात् क्रमेण हानिं विषयसङ्कोचात्मिकां याति यावदङ्गुलासङ्घयेयभागंतद्धीयमानमिति, तथा प्रतिपतनशीलं प्रतिपाति-उत्कर्षेणलोकविषयं भूत्वा प्रतिपतति, तथा तद्विपरीतमप्रतिपाति, येनालोकस्य प्रदेशोऽपि दृष्टस्तदप्रतिपात्येवेति, आह च - " उक्कोस लोगमित्तो पडिवाइ परं अपडिवाइ" इति । एवंविधज्ञानवतां च यानि वचनानि वक्तुं न कल्पन्ते तान्याह मू. (578) नो कप्पइ निग्गंथाण वा 2 इमाई छ अवतणाई वदित्तते taM0-अलियवयणे हीलि अवयणे खिंसितवयणे फरुसवयणे गारत्तियवयणे विउसवितं वा पुणो दडीरित्तत । वृ. 'नो कप्पती' त्यादि कण्ठ्यं, नवरं 'अवयणाइं' ति नञः कुत्सार्थत्वात् कुत्सितानि वचनानि अवचनानि, तत्रालीकं-प्रचलायसे किं दिवेत्यादिप्रश्ने न प्रचलाये इत्यादि, हीलितं -सासूयं गणिन् वाचक ! ज्येष्ठार्येत्यादि, खिंसितं - जन्मकर्माद्युद्घट्टनतः पुरुषं दुष्ट शैक्षेत्यादि 'गारं 'ति अगारंगेहं तद्वृ त्तयो अगारस्थिता गृहिणः तेषां यत्तदगारस्थितवचनं पुत्र मामक भागिनेयेत्यादि, उक्तं च 119 11 "अरिरे माहणपुत्ता अव्वो बप्पोत्ति भाय मामोत्ति । भट्टिय सामिय गोमिय (लहओ लहुआ य गुरुआ । / " ) त्ति व्यवशमितं वा-उपशमितं वा पुनरुदीरयितुं न कल्पत इति प्रक्रमोऽवचनत्वादस्येति, Page #404 -------------------------------------------------------------------------- ________________ स्थानं - 6, 119 11 अनेन च व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तम्, gAthA"khAmiya वोसमियाई अहिगरणाई तु जे उदीरेंति । ते पावा नायव्वा तेसिं चारोवणा इणमो ॥" इति, -अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह- मू. (579) छ कप्परस पत्थारा paM0 taM0-पाणातिवायस्स वायं वयमाणे 1 मुसावायस्स वादं वयमाणे 2 अदिन्नादाणस्स वादं वयमाणे 3 अविरतिवायं वयमाणे 4 अपुरिसवातं वयमाणे 5 दासवायं वयमाणे 6 इच्चेते छ कप्पस्स पत्थारे पत्थरेत्ता सम्ममपरिपूरेमाणो तट्ठाणपत्त ) वृ. 'छ कप्पे ऽत्यादि, कल्पः-साध्वाचारस्तस्य सम्बन्धिनस्तद्विशुध्ध्यर्थत्वात् प्रस्ताराःप्रायश्चित्तस्य रचनाविशेषाः, तत्र प्राणातिपातस्य वादं- वार्त्ता चाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः, यथा अन्यजनविनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह-साधो ! दर्दुरो भवता मारितः, भिक्षुराह-नैवं, क्षुल्लक आह- द्वितीयमपि व्रतं ते नास्ति, ततः क्षुल्लको भिक्षाचर्यातो निवृत्त्याचार्यसमीपमागच्छीत्येकं प्रायश्चित्तस्थानं, ततः साधयति यथा तेन दर्दुरो भवता मारितः इति प्रायश्चित्तान्तरं ततोऽभ्याख्यातसाधुराचार्येणोक्तः यथा दर्दुरो भवता मारितः ?, असावाह-नैवमिह क्षुल्लकस्य प्रायश्चित्तान्तरं पुनः क्षुल्लक आह-पुनरप्यपललपसीति, भिक्षुराह-गृहस्थाः पृच्छयन्तां, वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं निह्नुते तस्य दोषद्वयमिति 1, atroktam"omo चोइजंतो दुपहियाएस संपसारेइ । अहमवि णं जोइस्सं न य लभए तारिसं छिद्दं ॥ 119 11 अन्त्रेण घाइए दद्दुरंमि दद्धुं चलण कय ओमो । बहिओ हा सु तुमे नवत्ति बीयंपि ते नत्थि ॥ " इत्यादि, तथा मृषावादस्य सत्कं वादं विकल्पनं वार्त्ता वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीति, तथाहि - क्वचित् संखड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्त्तन्तरे रत्नाधिकेनोक्तम्-व्रजामः संखड्यामिदानीं भोजनकालो यतस्तत्रेति, लघुर्भणति प्रतिषिद्धोऽहं न पुनर्व्रजामि, ततोऽसौ निवृत्त्याचार्यायेदमालोचयति यथा- अयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति एषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति - साधो ! भवानेवं करोति ?, स आह-नैवमित्यादि, पूर्ववत्प्रस्तारः 2, इहाप्युक्तम् 189 11 "मोसंमि संखडीए मोयगगहणं अदत्तदानंमि । आरोवणपत्यारो तं चैव इमं तु नाणत्तं ॥ दीनकलुणेहिं जायै पडिसिद्धो विसइ एसणं हणइ । जंप मुहपयाणि य जोगतिगिच्छानिमित्ताई ॥ " इत्यादि, ॥ 2 ॥ ॥ 2 ॥ 401 एवमदत्तादानस्य वादं वदति, अत्र भावना एकत्र गेहे भिक्षा लब्धा सा अवमेन गृहीता यावदसौ भाजनं संमार्ष्टि तावद्रनाधिकेन संखड्यां मोदका लब्धास्तानमवो दृष्ट्वा निवृत्त्याचार्यस्यालोचयति-यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति 3, एवमविरतिः - अब्रह्म तद्वादं वार्तातं वा अथवा न विद्यते विरतिर्यस्याः सा अविरतिका - स्त्री तद्वादं 3 26 Page #405 -------------------------------------------------------------------------- ________________ 402 स्थानाङ्गसूत्रम् 6/-579 तद्वार्तावा, तदासेवाभणनरूपांवदति, तथाहि-अवमोभावयति एव रत्नाधिकतयामांस्खलितादिषु प्रेरयति, ततो रोस्साद्भ्याख्याति॥1॥ "जेठ्ठजेण अकझं सज्जं अज्ञाधरे कयं अज्ज । उवजीविओ य भंते ! मएवि संसट्ठकप्पोऽत्थ । / " प्रस्तारभावना प्राग्वत्4, तथा अपुरुषो-नपुंसकोऽयमित्येवंवादं वाचं वार्तावा वदतीति, इहसमासः प्रतीतएव, भावनाऽत्र-आचार्य प्रत्याह-अयंसाधुर्नपुंसकं, आचार्यआह-कथं जानासि स आह-एतन्निजकैरहमुक्तः-किं भवतां कल्पते प्रव्राजयितुं नपुंसकमिति, ममापि किञ्चित्तल्लिङ्गदर्शनाच्छङ्का अस्तीति, प्रस्तारः प्राग्वत, अत्राप्युक्त्म्॥1॥ "तइओत्ति कहं जाणसि ? दिवा नीया सि तेहि मे वुत्त्ण्। __वट्टै तइओ तुन्भं पव्वावेउं ममवि स्ण्का॥ ॥ 2 ॥ दीसइ व पाडिरूवं ठियचंकमियसरीरभासादी । बहुसो अपुरिसवयणे पत्थारारोवणं कुजा । / " इति, तथा दासवादं वदति, भावना-कश्चिदाह-दासोऽयं, आचार्य आह-कथं ?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वदिति, अत्राप्युक्त्म्॥1॥ "खरूत्ति कहं जाणसि? देहागारा कहिंति से ह्ण्दि। - छिक्कोवण उब्भंडो नीयासी दारुणसहावो । ॥ 2 ॥ देहेण वा विरूवो खुजो वडभो य बाहिर्प्पाओ। फुडमेवं आगारा कहंति जह एस खरओ त्ति । " - आचार्य आः॥1॥ . "कोइ सुरूवविरुवा खुजा मैहा य बाहिरप्पा y। नहु ते परिभवियव्वा ववणं च अनारियंवोत्तुं । " इति 6, एवंप्रकारान् एतानन्तरोदितान् षट् कल्पस्य-साध्वाचारस्य प्रस्तारान्-प्रायश्चित्तरचनाविशेषान् मासगु दिपाराञ्चिकावसानान् प्रस्तार्य-अभ्युपगमतः आत्मनि प्रस्तुन् विधाय प्रस्तारयिता वा-अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन्-अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशक्रुवन् प्रत्यगिरं कुर्वन् सन्तस्यैव-प्राणातिपातादिकत्तुरेवस्थान प्राप्तोगतः तत्थानप्राप्तः स्यात्-प्राणातिपातादिकारीव दण्डनीयः स्यादिति भावः अथवा प्रस्तारान् प्रस्तीर्य-विरचय्याचार्येण अभ याख्यानदाता अप्रतिपूरयन्-अपरापरप्रत्ययवचनैस्तमर्थमसत्यमकुर्वन्तत्स्थानप्राप्तकार्यैति शेषः, यत्र प्रायश्चित्तपदेविवदमानोऽवतिष्ठतेनपदान्तरमारभते तत्पदं प्रापणीय इति भावः, शेषं सुगममिति । मू. (580) छ कप्पस्स पलिमंथू paM0 taM0-कोकुतिते संजमस्स पलिम) 1 मोहरिते सञ्चवयणस्स पलिमंथू 2 चक्खुलोलुते ईरितावहिताते पलिमन) 3 तितिणिते एसणागोयरस्स पलिमंथू 4 इच्छालोभिते मोत्तिमग्गस्स पलिमंथू 5 भिजाणिताणकरणे मोक्खमग्गस्स पलिम) 6 सव्वत्थ भगवता अनिताणता प्स्त्था। Page #406 -------------------------------------------------------------------------- ________________ स्थान - 6, 403 1. कल्पाधिकारे सूत्रद्वयम्- 'छ कप्पे' त्यादि, षट् कल्पस्य-कल्पोक्तसाध्वाचारस्य परिमनन्तीति परिमन्थवः, उणादित्वात्, पाठान्तरेण परिमन्था वाच्याः, धातका इत्यर्थः, इह च मन्थो द्विधा-द्रव्यतो भावतश्च, यत आः॥1॥ "दव्यंमि मंथओ खलु तेणार्मथिजए जहा दहियं । दहितुल्लो खलु कप्पो मंथिज्जइ कुक्कुयाईहिं । / " ति, तत्र 'कुक्कुइएऽत्ति 'कुच अवस्यन्दन' इति वचनात् कुत्सितं-अप्रत्युपेक्षितत्वादिना कुचितंअवस्यान्दितं यस्य स कुकुचितः स एव कौकुचितः, कुकुचा वा-अवस्यन्दनं प्रयोजनमस्येति कौकुचिकः, स च त्रिधा-स्थानशरीरभाषाभिः, उक्तं च "ठाणे सरीर भा सा तिविहो पुण कुक्कुई समासेणं । / " इति, तत्रस्थानतो योयन्त्रकवत् नर्तिकावद्वा भ्राम्यतीति, शरीरतो यः करादिभिः पाषाणादीन् क्षिपति, उक्तं c॥1॥ "करगोफणधणुपायाइएहि उच्छुहै प्त्थ्राईए। भमुहादाढियथणपुयविकंपणं णट्टवाइत्तं । / " इति, -भाषातो यः सेण्टितमुखवादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति, उक्त्ण्च्॥1॥ "छेलिअ मुहंवाइत्ते जपैत तहा जहा परो हसइ । कुणै य रुए बहुविहे वग्धाडियदेसभासाओ । / " अयंच त्रिविधोऽपि 'संयमस्य' पृथिव्यादिसंरक्षणादेः कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति 1, भोहरिएऽत्ति मुखं-अतिभाषणातिशयनवदस्तीति मुखरः स एवमौखरिको बहुभाषीअथवा मुखेनारिमावहतीति नीपातनात् मौखरिकः, उक्तं च "मुखरिस्स गोन्ननामं आवहै मुहेण भास्ण्तो॥" इति, स च 'सत्यवचनस्य' मृषावादविरतेः परिमंथुः, मौखर्थे सति मृषावादसम्भवादिति 2, 'cakkhulola'tti चक्षुषा लोलः-चञ्चलः चक्षुर्वा लोलं यस्य स तथा, स्तूपादीनालोकयन् व्रजति य इत्यर्थः, इदं च धर्मकथनादीनामुपलक्षणं, आह c॥1॥ "आलोयंतो वच्चैथूभाईणि कहेइ वा धम्मं । ___ परियट्टणानुपेहण न पेह पंथं अनुवुत्तो|'' इति, 'इरियावहिएऽत्ति I-गमनं तस्याः पन्था-मार्ग ईर्यापथस्तत्र भवा या समितिरीर्याऽसमितिलक्षणा सा ईपिथिकी तस्याः परिमन्थुरिति, आह c॥1॥ "छक्कायाण विराहण संजम आयाए कंटगाई वा। आवडणभाणभेओ खद्धे उड्डाह प्रिहान्नी॥'' इति, 'तितिणिएऽत्ति तितिणिकोऽलाभे सति खेदाद्वत्किञ्चनाभिधायी, सचखेदप्रधानत्वादेषणा-उद्गमादिदोषविमुक्तभक्तपानादिगवेषणग्रहणलक्षणा तप्रधानो यो गोचरो-गोरिव मध्यस्थतया भिक्षार्थंचरण स एषणागोचरस्तस्य परिमन्थुः, सखेदो हि अनेषणीयमपि गृह्णातीति भावः 4, 'इच्छालोभिएऽत्ति इच्छा-अभिलाषः स चासौ लोभश्च इच्छालोभो, महालोभ इत्यर्थः, शुक्लशुक्लोऽतिशुक्लो यथा, य यस्यास्ति स इच्छालोभिको-महेच्छोऽधिकोपधिरित्यर्थः, उक्तं Page #407 -------------------------------------------------------------------------- ________________ 404 // 1 // स्थानाङ्ग सूत्रम् 6॥580 च-'इच्छालोभो उ uvahimairega'tti स 'मुक्तिमार्गस्येति मुक्तिः-निष्परिग्रहत्वमलोभत्वमित्यर्थः सैव मार्ग इव मार्गो निर्वृतिपुरस्येति 5, / bhijna'tti लोभस्तेन यन्निदानकरणं-चक्रवर्तीन्द्रादिऋद्धिप्रार्थनं तन्मोक्षमार्गस्यसम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्त्तध्यानरूपत्वात्, भिध्याग्रहणाद्युत्पुनरलोभस्य भवनिर्वेदमार्गानुसारितादिप्रार्थनं तत्र मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति, ननुतीर्थकरत्वादिप्रार्थनं न राज्यादिप्रार्थनवदुष्टमतस्तद्विषयं निदानं मोक्षस्यापरिमन्थुरिति, नैवं, यत आह-सव्वत्थे' त्यादि, 'सर्वत्र तीर्थकरत्वचरमदेहत्वादिविषयेऽपि आस्तां राज्यादौ 'भगवता जिनेन 'अनिदानता' अप्रार्थनमेव 'pasatya'tti प्रशंसिता-श्लाधितेति, तथा c॥1॥ "इहपरलोगनिमित्तं अवि तित्थगरत्तचरमदेहत्तं । ___ सव्वत्थेसु भगवया अनियाणत्तं पसत्थं तु॥" -एवमेव हि सामायिकशुद्धिः स्यादिति, उक्तं ca"paDisiddhesu अ दोसे विहिएसु य ईसि रागभावेवि । सामाइयं असुद्धं सुद्धं समयाए दोहंपि । / '' त्ति __-अयंचान्तिमपरिमन्थयोर्विशेषः-- ॥ 1 ॥ "आहारोवहिदेहेसु, इच्छालोभी उ सञ्जई । नियाणकारी संगं तु, कुरुते उद्धदेहिकं । / मू. (581) छविहा कप्पठिती paM0 20-सामातितकपठिती छेतोवट्ठावणितकप्पठिती निविसमाणकप्पठिती निविट्ठकप्पट्टिती जिणकप्पठिती थिविर्क्प्प्त्थिती। वृ. 'kappaThiI'tyAdi, कल्पस्य-कल्पाद्युक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादेः स्थितिः-मर्यादा कल्पस्थितिः, तत्र सामायिक्क्ल्प्स्थितिः॥1॥ "सिज्जायरपिंडे या 1 चाउजामे य 2 पुरिसजिट्टे व 3 / कीकम्मस्स य करणे 4 चत्तारि अवर्3हिया कापा । / " ॥ 2 ॥ "आचेलक्कु 1 देसिय 2 सपडिक्कमणे 3 य रायपिंडे 4 य । मासं 5" पजोसवणा 6 छप्पेतेऽणवडिया कप्पा । / " --नावश्यंभाविन इत्यर्थः, छेदोप्स्थाप्नीय्क्ल्प्स्थितिः॥1॥ "आचेल 1 कुद्देसिय 2 सेजायर 3 रायपिंड 4 कियकम्मे 5 / वय 6 जेठ्ठ 7 पडिक्कमणे 8 मासं 9 पञ्जोसवणकप्पे 10 / / एतानि च तृतीयाध्ययनव यानि, 'निविसमाणकप्पट्टिई, निविट्ठकप्पट्टिईत्ति परिहारविशुद्धिकल्पं वहमाना निर्विशमानका यैरसौ व्यूढस्ते निर्विष्टास्तेषां या स्थितिः-मर्यादा सा तथा तत्र,-- ॥ 1 ॥ "परिहारिय छम्मासे तह अणुपरिहारियावि छम्मासे । कप्पट्ठिओ छमासे एते अट्ठारसवि मास । / '' त्ति -तथा जिनकल्पस्थितिः Page #408 -------------------------------------------------------------------------- ________________ स्थानं - 6.. 405 ॥ 1 // "गच्छम्मि उनिम्माया धीरा जाहे य गहियपरमत्था । अग्गहजोग्गाभिग्गह उविंति जिनकप्पियचरित्तं । / " इति ___-एवमादिका स्थ्विर्क्ल्प्स्थितिः॥1॥ "संजमकरणुजोया निप्फायग naanndNsnncritte| दीहाउ वुड्डवासे वसही दोसेहि य विमुक्का । / " इत्यादिका । इयंचकल्पस्थितिमहावीरेणदेशितेतिसम्बन्धान्महावीरवक्तव्यतासूत्रत्रयं, तथा अनेनेयमपरापि कल्पस्थितिदर्शितेति कल्पसूत्रद्वयमुपन्यस्तं, सुगमंचैतत्पंचकमपि, / मू. (582) समणे भगवं महावीरे छठेणं भत्तेणं अपाणएणं मुंडे जाव प्व्यिए। समणस्स णं भगवओ महावीरस्स छटेणं भत्तेण अपाणएणं अनंते अनुत्तरे जाव समुप्पन्ने । समणे भगवं महावीरे छटेणं भत्तेणं अपाणएणं सिद्धे जाव svvdukkhpphiinne| vR.नवरंषष्ठेन भक्तेन-उपवासद्वयलक्षणेनापानकेन-पानीयपानपरिहारवतायावत्करणात् 'निव्वाधाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणेऽत्ति दृश्य, सिद्धे जावत्तिकरणात् 'बुद्दे मुत्ते अंतकडे परिनिव्वुडेऽत्ति 4श्यं । मू. (583) सणंकुमारमाहिदेसुणं कप्पेसु विमाणा छ जोयणसयाइंउडुच्चत्तेणं पन्नत्ता, सणंकुमारमाहिदेसुणं कप्पेसुदेवाणं भवधारणिजगा सरीरगाउकोसेणं छरतणीओ उद्धं उच्चत्तेणं वृ. उक्तरूपेषु च देवशरीरेष्वाहारपरिणामोऽस्तीत्याहारपरिणामनिरूपणायाह मू. (584)छव्विहे भोयणपरिणामेपं0 20-मणुन्ने रसितेपीणणिज्जे बिहणिजेमयणणिजे दीवणिजे) दप्पणिज्जे । छब्बिहे विसपरिणामे paM0 20-डक्के भुत्तेनिवतितेमसानुसारी सोणितानिसारी अत्त्त्थिभिण्जानुसारी। वृ. 'छबिहे भोयणेऽत्यादि, भोजनस्येति-आहारविशेषस्य परिणामः पर्यायः स्वभावो धर्म इतियावत्, तत्र भणुन्नेत्ति मनोज्ञमभिलषणीयं भोजनमित्येकस्तत्परिणामः, परिणामवता सहाभेदोपचारात्, तथा 'रसिक' माधुर्याद्युपेतं, तथा 'प्रीणनीयं रसादिधातुसमताकारि, 'बृहणीय' धातूपचयकारि, 'दीपनीयं अग्निबलजनकं, पाठान्तरे तु 'मदनीयं' मदनोदयकारि 'दर्पणीयं' बलकरमुत्साहवृद्धिकरमित्यन्य इति, अथवा भोजनस्य परिणामो-विपाकः, सच मनोज्ञः shubhtvaanmnojnybhojnsmbndhitvaadvetyevmnye'pi| परिणामाधिकारादायतं विषपरिणामसूत्रमप्येवं, नवरं 'डक्केऽत्ति दप्टस्यप्राणिनो दंष्ट्राविश्षादिना यत्पीडाकारि तद् दष्टंजङ्गमविषं, यच्च भुक्तं सत्पीडयति तद्भुक्तमित्युच्यते, तच्च स्थावरं, यत्पुनर्निपतितं-उपरि पतितं सत् पीडयति तन्निपतितं-त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा किञ्चिन्मांसानुसारिमांसान्तधातुव्यापकं किञ्चिच्छोणितानुसारि-तथैव किञ्चिच्चामिनानुसारितथैवेति त्रिविधं कार्यतः, एवं च सति षड्विधं तत्, ततस्तत्परिणामोऽपि स्सोद्वैवेति॥ एवंभूतार्थानां च निर्णयो निरतिशयस्याप्तप्रश्नतो भवतीति प्रश्नविभागमाहमू. (585) छविहे पट्टे paM020-संसयपट्टे युग्गहपढेअनुजोगीअनुलोमेतहनाणे अतहनाणे वृ.'छविहेऽत्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रश्नः क्वचिदर्थे संशये सति यो विधीयते यथा Page #409 -------------------------------------------------------------------------- ________________ 406 स्थानाङ्ग सूत्रम् 6/-/585 "जै तवसा वोदाणं संजम o' नासवोत्ति ते कह नु । देवत्तं जंति जई ? गुरुराह सरागसंजमओ । / इति : मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं यः क्रियते प्रश्नः स व्युद्ग्रहप्रश्नो 119 11 यथा ॥ 1 ॥ (यथा ) "सामन्नाउ विसेसो अन्नोऽणन्नो व होज जै अन्नो । सोनत्थि खपुष्यंपिय णन्नो सामन्नमेव तयं ॥" ति 'अनुयोगी' ति अनुयोगो - व्याख्यानं प्ररूपणेतियावत् स यत्रास्ति तदर्थं यः क्रियत इति भावो, यथा- 'चौहिं समएहिंलोगो' इत्यादिप्ररूपणाय 'कैहिंसमएही त्यादि ग्रन्थकार एव प्रश्नयति, 'अनुलोम' अनुलोमनाथ - अनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि, 'तहनाणे' त्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानो, जानत् प्रश्न इत्यर्थः, स च गौतमादेः, यथा 'केवैकालेणं भंते! चमरचञ्चा रायहाणी विरहिया उववाएण' मित्यादिरिति, एतद्विपरीतस्त्वतथाज्ञानोऽजानप्रश्न इत्यर्थः, क्वचित् 'छव्विहे अड्डे' इति पाठस्तन्न संशयादिभिरर्थो विशेषणीय इति । सू. (586) चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिते उववातेणं । एगमेगे णं इंदाणे उक्कोसेणं छम्मासा विरहिते उचवातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं । वृ. इहानन्तरसूत्रे ऽतथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् darzayati'camaracaMce'tyAdi, 'camarasya'dAkSiNAtyasyAsuranikAyanAyakasya चञ्चाचञ्चाख्या नगरी चमरचञ्चा, या हि जम्बूद्वीपमन्दरस्य पर्व्वतस्य दक्षिणेन तिर्यग सङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् वेदिकान्तादरुणोदं समुद्रं द्विचत्वारिंशद्योजनसहाण्यवगाह्य चमरस्यासुरराजस्य तिगिच्छिकूटो नामा य उत्पातपर्व्वतोऽस्ति सप्तदशैकविंशत्युत्तराणि योजनशतान्युच्चस्तस्य दक्षिणेन षड्योजनकोटीशतानि साधिकान्यरुणोदे समुद्रे तिर्यग्वतिव्रज्याधो रत्नप्रभायाः पृथिव्याः चत्वारिंशतं योजनसहाण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा च सा चमरचञ्चा राजधानी उत्कृष्टेन षण्मासान् विरहिता - वियुक्ता उपपातेन, इहोत्पद्यमानदेवानां पुण्मासान्यावद्विरहो भवतीति भावः । विरहाधिकारादिदं सूत्रत्रयं 'एगे' त्यादि, एकैकमिन्द्रस्थानं चमरादिसम्बन्ध्याश्रयो भवननगरविमानरूपस्तदुत्कर्षेण षण्मासान् यावद्विरहितमुपपातेनेन्द्रापेक्षयेति । अधः सप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भतीति तद्वयवच्छेदार्थमधोग्रहणं अतस्तमस्तमेत्यर्थः, सा षण्मासान् विरहितोपपातेन, यदाह 119 11 "चउवीस मुहुत्ता 1 सत्त अहोरत्त 2 तह य पन्नरस 3 / मासो य 4 दो य 5 चौरो 6 छम्मासा विरहकालो उ 7 ॥ इति, सिद्धिगतावुपपातो-गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्याभावादिति, ihoktam"egasamao जहन्नं उक्कोसेणं हवंति छम्मासा । विरहो सिद्धिगईए उब्वट्टणवज्जिया नियमा ॥" इति ॥ 1 ॥ Page #410 -------------------------------------------------------------------------- ________________ स्थानं - 6, शेषं सुगममिति । अनन्तरमुपपातस्य विरह उक्तः, उपपातश्चायुर्बन्धे सति भवतीत्यायुर्वन्धसूत्रप्रपञ्चं छव्वित्यादिकमाह मू. (587) छव्विधे आउयबंधे paM0 taM0-जातिनामनिधत्ताउते गतिनामनिधत्ताउए ठितिनामनिधत्ताउते ओगाहणानामनिधत्ताउते पएसनामनिधत्ताउए अनुभावनामनिधत्ताउते नेरतियाणं छव्विहे आउयबंधे paM0 taM0- जातिनामनिहत्तौते जाव अनुभावनामनिहत्ताउए एवं जाव वेमाणियाणं । नेरइया नियमा छम्मासावसेसाउता परभवियाउयं पगरेति, एवामेव असुरकुमारावि जाव धणियकुमारा, असंखेजवासाउता सन्निपंचिदियतिरिक्खजोणिया नियमं छम्मासावसेसाउया परभवियाज्यं पगरेतिं । असंखेज्जा वासाउया सन्नि मणुस्सा नियमं जाव पगरिति, वाणमंतरा जोतिसवासिता वेमाणिता जहा नेरतिता । वृ. सुगमश्चायं, नवरं आयुषो बन्धः आयुर्बन्धः, तत्र जातिः - एकेन्द्रियजात्यादिः पञ्चधा सैव नाम-नाम्नः कर्म्मण उत्तरप्रकृ तिविशेषो जीवपरिणामो वा तेन सह निधत्तं निषिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्म्मपुद्गलानां प्रतिसमयानुभवनरचनेति, uktaJca"mottUNa सगमबाहं पढमाए ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कस्संति सव्वासिं ॥ " इति, 11 9 11 तथा गतिः - नरकादिका चतुर्द्धा, शेषं तथैवेति गतिनामनिधत्तायुरिति, तथा स्थितिरिति यत् स्थातव्यं केनचिद्वि वक्षितेन भावेन जीवेनायुः कर्मणा वा सैव नामः- परिणामो धर्मः स्थितिनामस्तेन विशिष्टं निधत्तं यदायुः दलिकरूपं तत्स्थितिनामनिधत्तायुंः, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाञ्जातिगत्यवगाहनानां प्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्ताः, ते च जात्यादिनासम्बन्धित्वान्नामकर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नामकर्म्म स्थितिनाम तेन सह निधत्तं यदायुस्तत् स्थितिनामनिधत्तायुरिति, तथा अवगाहते यस्यां जीवः सा अवगाहना शरीरमौदारिकादि तस्या नाम - औदारिकादिशरीरनामकर्मेत्यवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुरिति, तथा प्रदेशानां आयुः कर्म्मद्रव्याणां नामः- तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम-कर्म्मविशेष इत्यर्थः प्रदेशनाम तेन सह यन्निधत्तमायुस्तत्प्रदेशनामनिधत्तायुरिति, तथा अनुभागः - आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नाम:- परिणामोऽनुभागनामोऽनुभागरूपं वा नामकर्मानुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति, अथ किमर्थं जात्यादिनामकर्म्मणाऽऽयुर्विशिष्यते ? उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थं, यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्म्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तं प्रज्ञप्तयाम् "नेरइए णं भंते! नेरइएसु उववज्जइ ? अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसु उववज्जइ", एतदुक्तं भवति-नारकायुः संवेदनप्रथमसमय एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्म्मणामप्युदय इति, इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तद् आयुषो बन्धाव्यतिरेकाद्बद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । 'नियमं ति अवश्यंभावादित्यर्थः, 407 Page #411 -------------------------------------------------------------------------- ________________ 408 स्थानाङ्गसूत्रम् 6/-/587 "chammAsAvasesAuya'tti षण्मासा अवशेषा-अवशिष्टा यस्य तत्तथा तदायुर्येषां ते षण्मासावशेषायुष्काः, परभवो विद्यतेयस्मिंस्तत्परभविकंतचतदायुश्चेति परभविकायुः प्रकुर्वन्ति' वध्नन्ति, असद्धयेयानि वर्षाण्यायुर्वेषांते तथा तेचतेसंज्ञिनश्च-समनस्काः पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः, इह च संज्ञिग्रहणमसङ्खयेयवर्षायुष्काः संज्ञिन एव भवन्तीति नियमदर्शनार्थं, न त्वसङ्ख्येयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थ, तेषामसंभवादिति, इह च गाथे॥1॥ "निरइसुरासंखाऊ तिरिमणुआ सेसए उ छम्मासे । इगविगला निरुवक्कमतिरिमणुया आउय्तिभागे। ॥ 2 ॥ "अवसेसा सोवक्कम तिभागनवभागसत्तवीसैमे । बंधंति परभवाउं निययभवे सव्वजीवा उ ॥ " इति, इदमेवान्यरित्थमुक्तम्-इह तिर्यङ्मनुष्या आत्मीयायुषस्तृतीयत्रिभागे परभवायुषो बन्धयोग्या भवन्ति, देवनारकाः पुनः षण्मासे शेषे, तत्र तिर्यङ्मनुष्यैर्यदि तृतीयत्रिभागे आयुर्न बद्धं ततः पुनस्तृतीयत्रिभागस्यतृतीयत्रिभागेशेषेवनन्ति, एवंतावत् सङ्क्षिप्तन्त्वायुर्यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्च शेषस्तिष्ठति इह तिर्यङ्मनुष्या आयुर्बध्नन्ति, अयं चासङ्ग्रेपकाल उच्यते, तथा देवनैरयिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः षण्मासशेषं तावत्सङ्क्षिपन्ति यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्चावशेषोऽवतिष्ठते इह परभवायुर्देवनैरयिका बध्नन्तीत्ययमसझेपकालः । मू. (588) छविधे भावे paM0 20-ओदतिते उवसमिते खतिते खतोवसमिते पारिणामिते स्न्निवाइए। वृ. अनन्तरमायुःकर्मबन्ध उक्तः, आयुः पुनरौदयिकभावहेतुरित्यौदयिकभावं भावसाधाच्छेषभावांश्च प्रतिपादयन्नाह-'छब्बिहे भावे' इत्यादि, भवनं भावः पर्याय इत्यर्थः, तत्रौदधिको द्विविधः-उदय उदयनिष्पनश्च, तत्रोदयोऽष्टानां कर्मप्रकृतीनामुदयः-शान्तावस्थापरित्यागेनोदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, अत्र चैवं व्युत्पत्तिः-उदय एवौदयिकः, उदयनिष्पन्नस्तु कर्मोदयजनितो जीवस्य मानुषत्वादिः पर्यायः, तत्र च उदयेन निवृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपशमिकोऽपि द्विविधः-उपशम उपशमनिष्पन्नश्च, तत्रोपशमो [दर्शन] मोहनीयकर्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपशमश्रेणिप्रतिपन्नस्य [वा] मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमयतः, उदयाभाव इत्यर्थः, उपशम एवौपशमिकः, उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, तत्रच व्युत्पत्तिः-उपशमेन निवृत्त औपशमिक इति, तथा क्षायिको द्विविधः-क्षयः क्षयनिष्पन्नश्च, तत्र क्षयोऽष्टानां कर्मप्रकृतीनां ज्ञानावरणादिभेदानां, क्षयः काभावएवेत्यर्थः, तत्र क्षय एव क्षायिकः,क्षयनिष्पन्नस्तुतत्फलरूपोविचित्र आत्मपरिणामः केवलज्ञानदर्शनचारित्रादिः, तत्र क्षयेण निवृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविधः-क्षयोपशमः क्षयोपशमनिष्पन्नश्च, तत्र क्षयोपशमश्चतुर्णा Page #412 -------------------------------------------------------------------------- ________________ स्थानं-6, 409 घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां, क्षयोपशम इहऊदीर्णस्यक्षयोऽनुदीर्णस्यच विपाकमधिकृत्योपशम इतिगृह्यते, आह-औपशमिकोऽप्येवंभूत एव, नैवं, तत्रोपशान्तस्य प्रदेशानुभवतोऽप्यवेदनाद् अस्मिंश्च वेदनादिति, अयं च क्षयोपशमः क्रियारूप एवेति, क्षयोपशम एव क्षायोपशमिकः, क्षयोपशमनिष्पन्नस्त्वाभिनिबोधिकज्ञानादिलब्धिपरिणाम आत्मन एव, क्षयोपशमेन निवृत्तःक्षायोपशमिक इति च व्युत्पत्तिरिति, तथा परिणमनं परिणामः-अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमित्यर्थः, उक्तं c॥1॥ "परिणामो ह्यान्तरगमनं न च सर्वथा व्यवस्थानम् । नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ " स एव पारिणामिक इत्युच्यते, सच साधनादिभेदेन द्विविधः, तत्र सादिः जीर्णघृतादीनां, तद्भावस्य सादित्वादिति, अनादिपारिणामिकस्तु धर्मास्तिकायादीनां, तद्भावस्य तेषामनादित्वादिति, तथा सन्निपातो-मेलकस्तेन निर्वृत्तःसान्निपातिकः,अयंचैषांपञ्चानामौदयिकादिभावानां द्वयादिसंयोगतः सम्भवासम्भवानपेक्षयाषड्विंशतिभङ्गरूपः, तत्र द्विकसंयोगेदश त्रिकसंयोगेऽपि दशैव चतुष्कसंयोगे पञ्च पञ्चकसंयोगे त्वेक एवेति, सर्वेऽपि षड्विशतिरिति, इह चाविरुद्धाः पञ्चदश सन्निपातिकभेदा इष्यन्ते, ते चैवं भवन्ति-- ॥ 1 ॥ "उदैयखओवसमिए परिणामिक्केक गिचुक्केवि। . खयजोगेणवि चौरो तयभावे उव्स्मेन्न्ण्पि॥ ॥ 2 ॥ उवसमसेढी एको केवलिनोवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइय भेया एमेव प्न्र्स्॥" इति, औदयिकक्षायोपशमिकपारिणामिकनिष्पन्नः सान्निपातिक एकैकोगतिचतुष्केऽपि, तद्यथाऔदयिकोनारकत्वं क्षायोपशमिक इन्द्रियाणि पारिणामिको जीवत्वमिति, इत्थं तिर्यग्नरामरेष्वपि योजनीयमिति चत्वारोभेदाः, तथा क्षययोगेनापिचत्वार एव तास्वेव गतिषु, अभिलापस्तुऔदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि क्षायिकः सम्यकत्वं पारिणामिको जीवत्वमिति, एवं तिर्यगादिष्वपि वाच्यं, सन्ति चैतेष्वपि क्षायिकसम्यग्दृष्टयोऽधिकृतभङ्गान्यथानुपपत्तेरिति भावनीयमिति, 'तयभावेऽत्ति क्षायिकाभावे चशब्दाच्छेषत्रयभावे चौपशमिकेनापि चत्वार एव, उपशममात्रस्य गतिचतुष्टयेऽपि भावादिति, अभिलापस्तथैव, नवरं सम्यकत्वस्थाने उपशान्तकषायत्वमिति वक्तव्यमेते चाप्टौ भङ्गाः, प्राक्तनाश्चत्वार इति द्वादश, उपशमश्रेण्यामेको भङ्गः तस्या मनुष्येष्वेव भावात्, अभिलापः पूर्ववत्, नवरं मनुष्यविषय एव, केवलिनश्चैक एव औदयिको मानुषत्वं क्षायिकः सम्यकत्वं पारिणामिको जीवत्वं, तथैव सिद्धस्यैकएव, क्षायिकः सम्यकत्वंपारिणामिकोजीवत्वमिति, एवमेतैस्त्रिभिभङ्गैः सहिताः प्रागुक्ताः द्वादश अविरुद्धसान्निपातिकभेदाः पञ्चदश भवन्तीति, apic॥1॥"uvsmie 2 khaie'viya 9 khayauvasama 18 udaya 21 पारिणामे य 3 / दो नव अट्ठारसगं इगवीसा तिन्नि भेएन्न्ण्॥ ॥ 2 ॥ सम्म 1 चरिते 2 पढमे दंसण 1 नाणे य 2 दान 3 लाभे y4| उवभोग 5 भोग 6 वीरिय7 सम्म 8 चरित्ते य 9 तए बीए 2 / / Page #413 -------------------------------------------------------------------------- ________________ 410 स्थानाङ्ग सूत्रम् 6/-/588 ॥ 3 ॥ चउनाण 4 'न्नाणतियं 3 दंसणतिय 3 पंच दानलद्धीओ 5 / सम्मत्तं 1 चारित्तं च 1संजमासंजमे 1 त्रे॥ ॥ 4 ॥ चउगइ 4 चउक्कसाया 4 लिंगतियं 3 लेस छक्क 6 अन्नान्न्ण्। मिच्छत्त 1 मसिद्धतं 1 असंजमे 1 taha cautthe u4|| // 1 // पंचमगम्मिय भावे जीव 1 अभव्वत्त 2 भव्यता 3 चेव । पंचण्हविभावाणं भेया एमेव तेव्न्ना|" इति अनन्तरंभावा उक्तास्तेषुचाप्रशस्तेषुयद्वृत्तंयच्चप्रशस्तेषुनवृत्तं विपरीतश्रद्धानप्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति प्रतिक्रमणमाह मू. (589) छब्बिहे पडिक्कमणे paM0 taM0-उच्चारपडिक्कमणे पासवणपडिक्कमणे इत्तरिते आवकहिते जंकिंचिमिच्छा सोम्न्न्तिते। वृ.'छब्बिहेपडिक्कमणे' इत्यादि, प्रतिक्रमणं-द्वितीयप्रायश्चित्तभेदलक्षणंमिथ्यादुष्कृतकरणमिति भावः, तत्रोच्चारोत्सर्गे विधाय यदीर्यापथिकीप्रतिक्रमणं तदुचारप्रतिक्रमणं, एवं प्रश्नवणविषयमपीति, उक्तं c॥1॥ "उच्चारं पासवणं भूमीए वोसिरित्तु उवुत्तो। ओसरिऊणं तत्तो इरियावहियं pddikkmi॥ ॥ 2 // "cosirai mattage jai to na पडिक्कमै य मत्तगंजो u। साहू परिहवेई नियमेण पडिक्कमै सो उ ॥ " इति - 'इत्तरियंति इत्वरं-स्वल्पकालिकं दैवसिकरात्रिकादि, 'आवकहियन्ति यावत्कथिकंयावजीविकं महाव्रतभक्तपरिज्ञादिरूपं, प्रतिक्रमणत्वं चास्य विनिवृत्तिलक्षणान्वर्थयोगादिति, 'जंकिंचिमिच्छत्ति खेलसिं धानाविधिनिसर्गाभोगानाभोगसहसाकाराद्यसंयमस्वरूपं यत्किचिन्मिथ्या-असम्यक्तद्विषयं मिथ्येदमित्येवंप्रतिपत्तिपूर्वक मिथ्यादुष्कृतकरणंयत्किञ्चिन्मिथ्याप्रतिक्रमणमिति, उक्त्ण्च्॥1॥ "संजमजोगे अब्मुट्ठियस्स जं किंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं । / " इति ॥ 2 ॥ तथा- 'खेलं सिंधाणं वा अप्पडिलेहापमजिउं तहय । चोसरिय पडिक्कमई तंपिय मिच्छुक्कडं देइ । ' इत्यादि, तथा 'सोमणंतिएऽत्ति स्वापनान्तिकं' स्वपनस्य-सुप्तिक्रियाया अन्ते-अवसाने भवं स्वापनान्तिकं, सुप्तोस्थिका hi Is प्रतिक्राति साधव इति, अथवा स्पप्नो-निद्रावशविकल्पस्तस्यान्तो-विभागः स्वप्नान्तस्तत्र भवं स्वप्नान्तिकं, स्वप्नविशेषे हि प्रतिक्रमणं कुर्वन्ति साधवः, य्दाः॥1॥ 'गमणागमण विहारे सुत्ते वा सुमिणदंसणे राओ । नावानैसंतारे इरियावहियापडिक्कमणं । ' यतः-'आउलमाउलाए सोवणवत्तियाए' इत्यादि प्रतिक्रमणसूत्रं, तथा स्वप्नकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणारूपया कायोत्सर्गलक्षणप्रतिक्रमणमेवमुक्तम् Page #414 -------------------------------------------------------------------------- ________________ स्थानं - 6, - 119 11 "पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अनूनं उसासाणं हवेज्जाहि ॥ इति, - अनन्तरं प्रतिक्रमणमुक्तं तच्चावश्यकमप्युच्यते, - मू. (590) कत्तितानक्खत्ते छतारे पन्नत्ते, असिलेसानक्खत्ते छत्तारे paM0 / मू. (591) जीवाणं छट्टाणनिव्वत्तिते पोग्गले पावकम्मत्ताते विणिसु वा 3, taM0पुढविकाइयनिवत्तिते जाव तसकायनिवत्तिते, 'एवं चिण उवचिण बंधौदीरवेय तह निजरा चेव 4 / छप्पतेसिया णं खंधा अनंता पन्नत्ता, छप्पतेसोगाढा पोग्गला अनंता पन्नत्ता, छसमयद्वितीता पोग्गला अनंता, छगुणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अनंता पन्नत्ता । वृ. आवश्यकं च नक्षत्रोदयाद्यवसरे कुर्वन्तीति नक्षत्रसूत्रं शेषसूत्राणि चा अध्ययनपरिसमाप्तेः पूर्वाध्ययनवदवसेयानीति । स्थानं - 6 - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्गसूत्रे षष्ठं स्थानस्यटीका परिसमाप्ता । 411 स्थान- 7 वृ. व्याख्यातं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने षट्सङ्क्षयोपेताः पदार्थाः प्ररूपिताः, इह तु त एव सप्तसङ्घयोपेताः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम् मू. (592) सत्तविहे गणावक्कमणे paM0 taM0 - सव्वधम्मा रोतेमि 1 एगतिता रोएमि एगैया नो रोएमि 2 सव्वधम्मा वितिगिच्छामि 3 एगतिया वितिगिच्छामि एगतिया नो वितिगिच्छामि 4 सव्वधम्मा जुहुणामि 5 एगतिया जुहुणामि एगतिया नो जुहुणामि 6 इच्छामि णं भंते! एगल्लविहारपडिमं उवसंपजित्ता गं विहरितते 7 / वृ. 'सत्तविहे ऽत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - अनन्तरसूत्रे पुद्गलः पर्यायत उक्ताः, इह तु पुद्गलविशेषाणामेव क्षयोपशमतो योऽनुष्ठानविशेषो जीवस्य भवति तस्य सप्तविधत्वमुच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिस्तु तत्क्रमः प्रतीत एव, नवरं सप्तविधंसप्तप्रकारं प्रयोजनभेदेन भेदात् गणाद्-गच्छादप्रक्रमणं-निर्गमो गणापक्रमणं प्रज्ञप्तं तीर्थकरादिभिः तद्यथा सर्व्वान् 'धर्म्मान' निर्जराहेतून श्रुतभेदान् सूत्रार्थोभयविषयान् अपूर्वग्रहणविस्मृतसन्धानपूर्वाधीतपरावर्त्तनरूपान् चारित्रभेदांश्च-क्षणपवैयावृत्त्यरूपान् 'रोचयामि' रुचिविषयीकरोमि चिकीर्षामि, ते चामुत्र परगणे सम्पद्यन्ते नेह स्वगणे, बहुश्रुतादिसामग्रयभावाद्, अतस्तदर्थं स्वगणादपक्रमामि भदन्त ! इत्येवं गुरुपृच्छाद्वारेणैकं गणापक्रमणमुक्तं 1 अथ 'सर्वधर्मान् रोचयामी' त्युक्ते कथं प्रच्छार्थोऽवगम्यते इति ? उच्यते, 'इच्छामि णं भंते! ekallavihArapaDima'mityAdipRcchAvacanasAdharmyAditi, रूचेस्तु करणेच्छार्थता 'पत्तियामि रोएमी' त्यत्र 1 Page #415 -------------------------------------------------------------------------- ________________ 412 स्थानाङ्ग सूत्रम् 7/-/592 - - व्याख्यातेवति, क्वचित्तु 'सव्वधम्मं जाणामि, एवंपि एगे अवक्कमे' इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपकामति 1, तथा 'egaiya'tti एककान् कांश्चन श्रुतधमश्चिआरित्रधर्मान् वा रोचयामि-चिकीर्षामि एककांश्च श्रुतधाश्चारित्रधर्मान् वा नोरोचयामि-नचिकीर्षामीत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामग्यभावादपक्रमामि भदन्त इति द्वितीयं 2, तथा सर्वधर्मान्-उक्तलक्षणान् विचिकिसामि-संशयविषयीकरोमीत्यतः संशयापनोदार्थं स्वगणादपक्रमामीति तृतीयं 3, एवमेककान् विचिकित्सामि एककान् नो विचिकित्सामीति चतुर्थं 4, तथा 'जुहुणामित्ति जुहोमि अन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रमामीति पञ्चमं 5, एवं षष्ठमपि 6, तथा इच्छामि णं भदन्त !-धर्माचार्य एकाकिनो गच्छनिर्गत्वाजिनकल्पिकादितया यो विहारो-विचरणंतस्य या प्रतिमाप्रतिपत्तिः-प्रतिज्ञासा एकाकिविहारप्रतिमा तामुपसम्पद्य-अङ्गीकृत्य विहर्तुमिति सप्तममिति 7 / अथवा सर्वधर्मानोचयामि-श्रद्दधेअहमिति तेषांस्थिरीकरणार्थमपक्रमामि, तथा एककान् रोचयामिश्रद्दधे एककांश्च नोरोचयामीत्यश्रद्धितानांश्रद्धानार्थमपक्रामामीत्येनपदद्वयेन सर्वविषयाय देशविषयाय य सम्यग्दर्शनाय गणापक्रमणमुक्तं 1 एवं सर्वदेशविषयसंशयविनोदसूचकेन 'सव्वधम्मा vicikicchAmI'tyAdipadadvayena ज्ञानार्थमपक्रमणमुक्तमिति, तथा sarvadharmAnjuhomI'ti जुहोतेरदनार्थत्वाद् भक्षणार्थस्य चासेवावृत्तिदर्शनादाचराम्यासेवाम्यनुतिष्ठामीतियावत् तथा एककान्नासेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनोसेवितानां च क्षपणवैयावृत्त्यादीनां चारित्रधर्माणामासेवार्थमपक्रमामीत्यनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति, उक्तं c॥1॥ "नाणट्ट दंसणट्ठा चरणट्ठा एवमाइ संकमणं । संभोगट्ठा व पुणो आयरिया व नायव्वं ॥ " इति, -तत्र ज्ञ्यानार्थ्ण्॥9॥ "सुत्तस्स व अस्थस्स व उभयस्स व कारणा उसंकमणं । वीसज्जियस्स गमणं भीओ य नियत्तए कोइ|" इति, दर्शनप्रभावकशास्त्रार्थं दर्शनार्थं, चारित्रार्थं यथा - ॥ 1 ॥ "चरितट्ट देसि दुविहा, एसणदोसा य इस्थिदोसा य । गच्छंमि य सीयंते आयसमुत्थेहिं दोसेहिं । / " इति, सम्भोगार्थं नाम यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्यार्थ नामाचार्यस्य महाकल्पश्रुतादिश्रुतं नास्त्यतस्तदध्यापनायशिष्यस्व गणान्तरसङ्क्रमो भवतीति, इह च स्वगुरुपृष्ट्वै विसर्जिततेनापक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः, उक्तकारणवशात् पक्षादिकालापरतोऽविसर्जितोऽपिगच्छेदिति, निष्कारणं गणापक्रमणं त्वविधेयं, ytH॥1॥ "आयरियाईण भया पच्छित्तभया न सेवै अकिन्य्च्ण्। वेयावच्चज्झयणेसु सज्जए तदुवओगेणं ॥ " तथा - "एगो इत्थीगंभो तेणादिभया य अल्लिय्य्गारे। कोहादी च उदिन्न परिनिव्वावंति से अन्ने । त्ति, ॥ 1 ॥ Page #416 -------------------------------------------------------------------------- ________________ स्थानं -7, - 413 एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह-- मू. (593) सत्तविहे विभंगनाणे paM0 taM0 - एगदिसिलोगामिगमे 1 पंचदिसिलोगाभिगमे 2 किरियावरणे जीवे 3 मुदग्गे जीवे 4 अमुदग्गे जीवे 5 रूवी जीवे 6 सव्वमिणं जीवा 7आतत्थ खल इमे पढमे विभंगनाणे- जयाणंतहारूवस्ससमणस्स वामाहणस्सवा विभंगनाणे समुप्पजति, से णं तेणं विभंगनाणेण समुप्पन्नेणं पासति पातीणं वा पाडिणं वा दाहिणं वा उदीणं वा उर्ल्ड वा जाव सोहम्मे कप्पे, तस्स णं एवं भवति - अस्थि णं मम अतिसेसे नाणदंसणे समुप्पन्ने एगदिसिं लोगाभिगमे, संतेगतिया समणा वा माहणा वा एवमाहंसुपंचदिसि लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एव माहंसु, पढमे विभंगनाणे 1 / अहावरे दोचे विभंगनाणे, जता णं तहारूवरस समणस वा माहणस्स वा विभंगनाणे समुप्पजति, सेणं तेणं विभंगनाणेणं समुप्पन्नेणंपासति पातीणं वा पडिणं वा दाहिणं वा उदीणं वा उढे जाव सोहम्मे कप्पे, तस्स णमेवं भवति - अस्थि णं म अतिसेसे नाणदंसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संवेगतिता समणा वा माहणा वा एवमाहंसु-एगदिसि लोयाभिगमे, जेते एवमाहंसु मिच्छं ते एवमाहंसु, दोच्चे विभंगनाणे 2 / अहावरे तचे विभंगनाणे, जयाणं तहारूवस्स समणस्सस् वा माहणस्स वा विभगंनाणे समुप्पजति, से णं तेणं विभंगनाणेणं समुप्पन्नेणं पासति पाणे अतिवातेमाणा मुसं वतेमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगिण्हमाणे राइभोयणं जमाणे वा पावंचणं कम्मं कीरमाणं नो पासति, तस्स णंएवं भवति - अस्थि णं मम अतिसेसे नाणदंसणे समुप्पन्ने, किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु - नो किरितावरणे जीवे, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, तच्चे विभंगनाणे 3 / अहावरे चउत्थेविभंगनाणे जयाणंतथारूवस्स समणस्स वा माहणस्स वा जावसमुष्पज्जति, सेणंतेणं विभंगनाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरब्भंतरते पोग्गले परितादितित्ता पुढेगत्तं नाणत्तं फुसिया फुरेत्ता फुट्टित्ता विकुवित्ता णं विकुम्वित्ता णं चिद्वित्तए, तस्स णं एवं भवति । अस्थि णं ममातिसेसे नाणदसणसमुप्पन्ने, मुदग्गेजीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु - अमुदग्गे जीवे, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, धौत्थे विभंगनाणे 4/ अहावरे पंचमे विभंगनाणे, जथा णं तधारूवस्स समणस्स जाव समुप्पजति, से णं तेणं विभंगनाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरए पोग्गलए अपरितादितित्ता पुढेगत्तंणाणतं जाव विउव्वित्ताणं चिहित्तते तस्स गएवं भवति-अस्थि जाव समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-मुदग्गेजीये, जे ते एवमाहंसुमिच्छंतेएवमाहंसु, पंचमे विभंगनाणे ___अहावरे छठे विभंगनाणे, जयाणंतधारूवस्ससमणस्सवा माहणस्स वाजाव समुप्पञ्जति, से णं तेणं विभंगनाणेणं समुप्पनेणं देवामेव पासति, बाहिरभंतरते पोग्गले परितातिसा वा अपरियादिसित्ता वा पुढेगत्तं नाणत्तं फुसेत्ता जाव विकुचित्ता चिठित्तते, तस्स णएवं भवतिअस्थिणं ममातिसेसे नाणदंसणे समुष्पन्ने, रुवी जीवे, संतेगतितासमणा वामाहणावाएवमाहंसु Page #417 -------------------------------------------------------------------------- ________________ 414 स्थानाङ्ग सूत्रम् 7/-1593 अस्वी जीवे, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, छठे विभंगनाणे 6 / अहावरे सत्तमे विभंगनाणे जयाणं तहावरूवस्स समणस्स वा माहणस्स वा विभंगनाणे समुप्पजति, से णं तेणं विभंगनाणेणं समुप्पन्नेणं पासइ सुहुमेणं वायुकातेणं फुडं पोग्गलकायं एततं वेततंचलंतं खुब्भंतं फंदंतं घट्टतं उदीरेंतं तं तंभावं परिणमंतं, तस्स णं एवं भवति-अस्थि णं मम अतिसेसे नाणदंसणे समुप्पन्ने, सव्वमिणंजीवा, संतेगतितासमणा यामाहणावा एवमाहंसु - जीवा चेव अजीवा चेव, जे ते एवमाहंसुमिच्छंते एव माहंसु, तस्सणं इमे चत्तारिजीवनिकाया नो सम्ममुवगता भवंति, taM0 - पुढविकाइयाआऊतेऊवाउकाइया, इच्चेतेहिं चौहिंजीवनिकाएहिं मिच्छादंडं पवत्तेइ सत्तमे विभंगणनणे 7 / वृ. 'सत्तविहेऽत्यादि, 'सप्तविधं' सप्तप्रकार विरुद्धो वितथो वा अन्यथा वस्तुभङ्गोवस्तुविकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितोऽवधिरित्यर्थः, 'एगदिसंतिएकस्यां दिशिएकयादिशा पूर्वादिकयेत्यर्थः 'लोकाभिगमो' लोकावबोध इत्येकं विभङ्गज्ञानं, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति 1, तथा पंचसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति 2, कियामात्रस्यैव-प्राणातिपातादेवैः क्रियमाणस्य दर्शनात्तद्धेतुकर्मणश्चादर्शनात् क्रियैवावरणंकर्म यस्य स क्रियावरणः, कोऽसौ ? - जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयं, विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति 3, __ 'मुयग्गेऽति बाह्याभ्य-न्तरपुद्गलरचितशरीरोजीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गल- पर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थं 4, 'अमुदग्गे जीवेऽत्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनादबाह्याभ्य-न्तरपुद्गलरचितावयवशरीरो जीव इत्यवसयवत्पञ्चमं 5, तथा 'रूवी जीवेऽत्ति देवानां वैक्रियशरीर- बता दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत षष्ठमिति 6, तथा 'सव्वमिणं jIva'tti वायाना चलतः पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधर्मोपेतत्वादित्येवं nizcayavatsaptamamiti sngggrhvcnmett| 'तत्थेऽत्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव नवरं तत्थ त्ति तेषु सप्तसु मध्ये ऽजयाणं ति यस्मिन् काले 'seNaM'ti इह तदेति गम्यते स विभंगी पासइत्ति उपलक्षणत्वाज्जानातीतिच, अन्यथा ज्ञानत्वं विभंगस्य न स्यादिति, 'पाईणं वेऽत्यादि, वा विकल्पार्थः, 'ur3एजाव सोहम्मो कप्पो' इत्यनेन सौधर्मात्परतः किल प्रायोबालतपस्विनोनपश्यन्तीति दर्शितंतथाऽवधिमतोऽप्यधोलोकोदुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितं,दुरधिगम्यता चाधोलोकस्य त्रिस्थानकेऽभिहितेति, 'एवं भवैति एवंविधो विकल्पो भवति, यदुत-अस्ति मे अतिशेष-शेषाण्यतिक्रान्तं सातिशयमित्यर्थो ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं ज्ञानदर्शनं, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह-एकदिशिलोकाभिगमैति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, 'सन्ति' विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा, ते चैवमाहुः-अन्यास्वपिपञ्चसुदिक्षुलोकाभिगमो भवति, तास्वपितस्य विद्यमानत्वात्, येतेएवमाहुः यदुत-पञ्चस्यपि दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथमं विभङ्गज्ञानमिति 1 / Page #418 -------------------------------------------------------------------------- ________________ स्थानं -7, अथापरं द्वितीय, तत्र 'पाईणंवेऽत्यादी, वाशब्दश्चकारार्थोद्रष्टव्यः विकल्पार्थत्वेतुपञ्चानां दिशां पश्यत्ता न गम्यते, एकस्या एव च गम्यते, तथाचप्रथमद्वितीययोर्विभङ्गयोर्भेदोन स्यादिति, क्वचिद्वाशब्दा न दृश्यन्त एवेति 2, प्राणानतिपातयमानानित्यादिषु जीवानिति गम्यते, 'नो किरिया-वरणे त्ति अपितु कर्मावरण इति 3, 'देवामेव त्ति देवानेव भवनवास्यादीनेव 'बाहिरमंतरेऽत्ति बाह्यान् शरीरावगाहक्षेत्राद् अभ्यन्तरान्-अवगाहक्षेत्रस्थानपुद्गलान्-वैक्रियवर्गणारूपान् 'पर्यादाय' परि-समन्तात् वैक्रियसमुद्घातेनादाय-गृहीत्वा, puDhegatta'tipRthakkAladezabhedena कदाचित्क्वचदित्यर्थः, 'एकत्वं एकरूपत्वं 'नानात्वं' नानारूपत्वं विकृत्य उत्तरवैक्रियतया 'चिउत्तएऽत्तिस्थातुंआसितुंप्रवृत्तानिति वाक्यशेष इति सम्बन्धः, कथं विकृत्येत्याह 'फुसित्ताऽतानेव पुद्गलान् स्पृष्टवा तथाऽऽत्मना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा तथा स्फुटित्वा' प्रकाशीभूय, पुद्गलान् वा स्फोटयित्वा, वाचनान्तरे तु पदद्वयमपरमुपलभ्यते, तत्र संवर्ध्व-सारानेकीकृत्य निवर्त्य-असारान् पृथक्कत्येति, अथवापर्याप्तपुद्गलैरुत्तरवैक्रियशरीरस्यैकत्वंनानात्वंचकर्मतापनस्पृष्टवा-प्रारभ्यतथा स्फुरत्कृत्वास्फुटं कृत्वा सम्-एकीभावेन वर्तितं-सामान्यनिष्पन्नं कृत्वा निर्वर्तितं कृत्वा-सर्वथा परिसमाप्य, किमुक्तं भवति ?- विकुळ-वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येतिविभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं भवति-इति विकल्पो जायते, 'मुदग्गेऽति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव iti4, .. ___अथापरंपञ्चमं, तत्र वाह्याभ्यन्तरान् पुद्गलान्-अपर्यादायेत्यत्रनिषेधस्य वैक्रियसमुद्घातापेक्षित्वादुत्पत्तिक्षेत्रस्थास्तूत्पत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गुल्याद्यवयवापेक्षया वा विकुळ स्थातुं प्रवृत्तानित्यादि, शेषप्राग्वत्, बाह्यपुद्गलप्रर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किल न भवत इति भवधारणीय मिहाधिकृतं, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति - 'अमुदग्गेऽत्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इति 5, 'रूवी जीवेऽत्ति पुद्गलाना पर्यादानेऽपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य देवेषु दर्शनाद्रूपवानेव जीव इत्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति 6, 'सुहमेऽत्यादि सूक्ष्मेण मन्देन नतु सूक्ष्मनामकर्मोदयवर्तिना, तस्य वस्तुचलनासमर्थत्वात्, 'फुडंति स्पृष्टं पुद्गलकायं' पुद्गलराशिं एयंतति एजमानं कम्मानं 'व्येजमान' विशेषेण कम्पमानं 'चलन्तं' स्वस्थानादन्यत्र गच्छन्तं 'क्षुभ्यन्तं' अधोनिमज्जन्तं 'स्पन्दन्तं' ईषचलन्तं घट्टयन्तं वस्त्वन्तरं स्पृशन्तमुदीरयन्तं-वस्त्वन्तरं प्रेरयन्तं तंतमनाख्येयमनेकविधं भावं' पर्यायं परिणमन्तं' गच्छन्तं 'तं सव्वमिण तिसर्वमिदं चलत्पुद्गलजातंजीवाः स्पन्दनलक्षणजीवधर्मोपेतत्वात्, यच्च चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहुः तन्मिथ्येति तदध्यवसाय इति, 'तस्स NaM'ti तस्य विभङ्गज्ञानवतः 'इमेऽत्ति वक्ष्यमाणा न सम्यगुपगताः-अचलनावस्थायां जीवत्वेन न बोधविषयीभूताः, तद्यथा-पृथिव्यापस्तेजो वायवः, चलनदोहदादिधर्मवतांत्रसानामेव दोहदादित्रसधर्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात्, पृथ्व्यादीनां तु वायुचलनेन स्वतश्चलनेन च त्रसत्वेनैव प्रज्ञानात् स्थावरजीक्तया तु तेषामनभ्युपगमाञ्चेति, Page #419 -------------------------------------------------------------------------- ________________ 416 स्थानाङ्ग सूत्रम् 7/-/593 'इच्चेएहिंति इतिहेतोरेतेषु चतुर्घजीवनिकायेषु मिथ्यात्वपूर्वो दण्डो-हिंसा मिथ्यादण्डस्तं प्रवर्तयति, तद्रूपानभिज्ञः संस्तान हिनस्ति निद्भुते चेति भाव इति सप्तमं विभङ्गज्ञानमिति 7 / मिथ्यादण्डं प्रवर्तयतीत्युक्तं, दण्डश्च जीवेषु भवतीति, योनिसङ्ग्रहतो जीवानाह मू. (594) सत्तविधे जोणिसंगधे paM0 ta0 - अंडजा पोतजी जराउजा रसजा संसत्तगा संमुच्छिमा उभिगा, अंडगा सत्तगतिता सत्तागतित्ता paM0 taM0 - अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगताते वा जाव उब्भियत्ताते वा गच्छेजा पोत्तगा सत्तगतिता सत्तागतित्ता, एवं चेव सत्तण्हवि गतिरागती भाणियब्बा, जाव उब्भिय्त्ति॥ वृ. 'सत्तविहे' इत्यादि, योनिभिः-उत्पत्तिस्थानविशेषैर्जीवानां सङ्ग्रहयोनिसङ्ग्रहः, स चसप्तधा, योनिभेदात्सप्तधाजीवा इत्यर्थः,अण्डजाः-पक्षिमत्स्यसपदियः, पोतं-वस्त्रंतद्वज्जाताः पोतादिव वा बोहित्थाजाताः, अजरायुवेष्टिता इत्यर्थः, पोतजाः-हस्तिवल्गुलीप्रभृतयः, जरायोगर्भवेष्टने जाताः उद्वेष्टिता इत्यर्थो जरायुजाः-मनुष्या गवादयश्च, रसे-तीमनकाञ्जिकादौ जाता रसजाः, संस्वेदाज्जाताःसंस्वेदजाः-यूकादयः, सम्मूर्छन निर्वृत्ताः सम्मूर्छिमाः-कृम्यादयः, उद्भिदोभूमिभेदाज्जाता उद्भिज्जाः-ख्न्य्ज्ञ्काद्य्ः। अथाण्डजादीनामेवगत्यागतिप्रतिपादनाय 'अंडये त्यादि सूत्रसप्तकं, तत्र मृतानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः सप्तभ्य एवाण्डजादियोनिभ्य आगतिः-उत्पत्तिर्येषां तेसप्तागतयः, 'evaMceva'ttiyathA'NDajAnAMsaptavidhegatyAgatI भणिते तथा पोतजादिभिः सह सप्तानामप्यण्डजादिजीवभेदानां गतिरागतिश्च भणितव्या 'जाव ubbhiya'tti सप्तमसूत्रं यावदिति, शेषं सुग्म्ण्॥ मू. (595) आयरियौवज्झायस्सणंगणंसि सत्त संगहठाणा paM0 20-आयरियौवज्झाए गणंसि आणं वा धारणं वा सम्मं पौंजित्ता भवति, एवं जधा पंच्चट्ठाणे जाव आयरियौवज्झाए गणंसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति, आयरियौवम्झाए गणंसि अनुप्पन्नाइं उवगरणाई सम्मं उप्पाइत्ता भवति, आयरियौवज्झाए गणसि पुन्बुप्पुनाई उवकरणाई सम्म सारक्खेत्ता संगोवित्ता भवति नो असम्मं सारक्खेत्ता संगोवित्ता भवै । आयरियौवज्झायस्सणं गणसि सत्त असंगहठाणा paM0taM0 - आयरियौवज्झाए गणसि आणं वा धारणं वा नो सम्म पौंजित्ता भवति, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भ्व्ति। वृ. पूर्वं योनिसङ्ग्रह उक्त इति सङ्ग्रहप्रस्तवात्सङ्ग्रहस्थानसूत्रम् - 'आयरिएऽत्यादि आचा-र्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा 'गणे' गच्छे सङ्ग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थानानि' हेतवः सङ्ग्रहस्थानानि, आचार्योपाध्यायो गणे आज्ञां वा-विधिविषयमादेशं धारणां वा-निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रहः शिष्यसङ्ग्रहो वा स्याद्, अन्यथा तभ्रंश एवेति प्रतीतं, एत्ः॥1॥ "जहि नस्थि सारणा वारणा य पडिचोयणा च ग्च्छ्ण्मि। सो उ अगच्छो गच्छो मोत्तव्यो संजमत्थीहि ॥ " इति, एवं जहां पंचठाणेऽत्ति तच्चेदं - 'आयरियौवज्झाएणंगणंसिअहाराइणियाए कितिकम्म Page #420 -------------------------------------------------------------------------- ________________ 417 स्थानं -7,पौंजित्ता भवति 2 आयरियौवज्झाए णं गणसि जे सुयपज्जवजाते धारेइ ते काले काले सम्म अनुप्पवाइत्ता भवै 3 आयरियौवज्झाएणंगणंसि गिलाणसेहवेआवच्चं सम्मं अब्भुट्टित्ता भवै 4 आयरियौवज्झाएणंगणंसि आपुच्छियचारियाविहवै, नो अणापुच्छियचारी 5' स्थानद्वयं त्विहैवेति, व्याख्या तु सुकरैव, नवरमाप्रच्छनं गच्छस्य, यत उक्तम् - ॥ 1 ॥ "सीसे जै आमंते पडिच्छगा तेण बाहिरं भाव्ण्। अह इयरे तो सीसा ते व समत्तंमि गच्छंति । / ॥ 2 ॥ तरुणा बाहिरभावं न य पडिलेहोवही न कीकम्मं । मूलगपत्तसरिसगा परिभूया वन्चिमो थेरा । / " इति, तथा 'अनुप्पन्नाइंति अनुत्पन्नानि-अलब्धानि 'उपकरणानि' वस्त्रपात्रादीनि सम्यगेषणादिशुध्या 'उत्पादयिता' सम्पादनशीलो भवति, संरक्षयिता-उपायेनचौरादिभ्यः 'सङ्गोपयिता' अल्पसागारिककरणेन मलिनतारक्षणेन वेति । एवं सङ्ग्रहस्थानविपर्यवभूतमसङ्ग्रहसूत्रमपि भाव्नीय्मिति। मू. (596) सत्तपिंडेसणाओ प्न्न्त्तातो|स्त्त् पाणेसणाओपन्नत्ताओसत्त उग्गहपडिमातो पन्नत्ताओ । सत्तसत्तिकया पन्नता । सत्त महज्झयणा पन्नत्ता । सत्तसत्तमिया णं भिक्खुपडिमा एकूणपन्नाते रातिदिएहिमेगेण य छन्नउएणं भिक्खासतेणं अहासुत्तंजाव आराहियावि भवति वृ.अनन्तरमाज्ञांनप्रयोक्ता भवतीत्युक्तमाआच पिण्डैषणादिविषयेति पिण्डैषणादिसूत्रषट्कम् - 'सत्त पिंडे saNAu'tti पिण्ड:-समयभाषया भक्तं तस्यैषणा-ग्रहणप्रकाराः पिण्डैषणाः, taashcaitaaH॥1|| "संसट्ट 1 मसंसट्ठा 2 उद्धड 3 तह अप्पलेविया चेव 4 / उग्गहिया 5 पग्गहिया 6 उज्झियधम्मा य 7 सत्तमिया ॥ " अत्रासंसृष्टा हस्तमात्राभ्यां चिन्तनीया असंसढे हत्थे असंसढे मत्ते' अक्खरडियत्ति वुत्तं भवै, एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थोऽन्यथा पाठः, संसृष्ठा ताभ्यामेव चिन्त्या 'संसढे हत्थे संसट्टे मत्ते' 'खरडिएत्ति वुत्तं भवै, एवं गृह्णतो द्वितीया, उध्धृता नाम स्थाल्यादौस्वयोगेन भोजनजातमध्ध तं, ततो असंसटे हत्थे असंसटे मत्ते संसट्टे वा मत्तेसंसटे वा हत्थे, एवं गलतः तृतीया, अल्पलेपानाम अल्पशब्दोऽभाववाचकः निर्लेप-पृथुकादि गृह्णतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपस्तमेव भोजनजातं यत् ततो गृहतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद् गृह्णत इतिषष्ठी, उज्झितधर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमीति । पानकैषणा एता एव, नवरंचतुर्थ्यानानात्वं, तत्र ह्यायामसौवीरकादिनिर्लेपं विज्ञेयमिति "uggahapaDima'tti अवगृह्यत इत्यवग्रहो-वसतिस्तत्प्रतिमाः-अभिग्रहाअवग्रहप्रतिमाः, तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्याथाभूत इति तमेव याचित्वा गृह्णतः प्रथणा, तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा-अहंचखल्वेषांसाधूनां कृते अवग्रहं ग्रहीष्यामि, अन्येषां चावग्रहे गृहीते सति वत्स्यामीति तस्या द्वितीया, प्रथमा सामान्येन इयं तुगच्छान्तर्गतानां । 3 |27 Page #421 -------------------------------------------------------------------------- ________________ 418 _स्थानाङ्ग सूत्रम् 7/-/596 साम्भोगिकानामसम्भोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थं याचन्त इति, तृतीय त्वियंअन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा त्वहालन्दिकानां यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्तः आचार्यार्थं तां याचन्त इति, चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां जिनकल्पाद्यर्यं परिकर्म्म कुर्वतां, पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति, इयं तु जिनकल्पिकस्येति षष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादि संस्तारकं ग्रहीष्यामि इतरथोत्कुटुकोचा निषण्ण उपविष्टशेवा रजनीं गमिष्यामीत्येषाऽपि जिनकल्पिकादेरिति, सप्तमी एषैव पूर्वोक्ता, नवरं यथाऽऽस्तुतमेव शिलादिकं ग्रहीष्यामि नेतरदिति । अयं च सूत्रत्रयार्थः क्वचित्सूत्र पुस्तक एव दृश्यत इति । 'sattasattikkaya'tti अनुद्देशकतयैकसरत्वेन एककाः - अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः सप्तेतिकृत्वा सप्तैकका अभिधीयन्ते, तेषामेकोऽपि सतैकक इति व्यपदिश्यते, तथैव नामत्वात्, एवं च ते सप्तेति, तत्र प्रथमः स्थानसपतैकको, द्वितीयोनैषेधिकीसप्तैककः, तृतीय उच्चारप्रश्रवणविधिसप्तैककः चतुर्थः शब्दसप्तैककः, पञ्चमो रूपसप्तैककः, षष्ठः पर क्रियासप्तैककः, सप्तमोऽन्योऽन्यक्रियासप्तैकक इति । 'सत्त महज्झयण' त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति-प्रथम श्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि तानि च - पुण्डरीकं 1 क्रियास्थानं 2 आहारपरिज्ञा 3 प्रत्याख्यानक्रिया 4 अनाचारश्रुतं 5 आर्द्रककुमारीयं 6 नालन्दीयं 7 चेति । 'सत्तसत्तमियं' त्ति सप्तसप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तसप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे सप्तके प्रतिदिनमेका भक्तस्य पानकस्य चैका दत्तिर्यावत्सप्तमे सप्त दत्तयः, भिक्षुप्रतिमा-साध्वभिग्रहविशेषः, सा चैकोनपञ्चाशता रात्रिन्दिवैःअहोरात्रैर्भवति, यतः सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एकेन च षण्णवत्यधिकेन भिक्षाशतेन, यतः प्रथमे सप्तके सप्तैव द्वितीयादिषु तद्विगुणाद्याः यावत्सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिताः शतं षण्णवत्यधिकं भवति, भक्तभिक्षाश्चैताः पानकभिक्षा अप्येतावत्यो न चेह गणिता इति एतत्स्वरूपमेवम् 11911 "पडिमासु सत्तगा सत्त, पढमे तत्थ सत्तए । एक्क्कं गिण्हए भिक्खं, बीए दोन्नि दोन्नि ऊ । अहवा एक्केक्कियं दत्तिं, जा सत्तेक्केक्कसत्तए । आएसो अत्थि एसोवि, सिंहविक्कमसन्निहो ॥ इत्यादि, 'अहासुत्तं' ति यथासूत्र-सूत्रनतिक्रमेण यावत्करणात् 'अहाअत्थं' यथार्थं निर्युक्त्यादिव्याख्यानानतिक्रमेणेत्यर्थः, 'अहातचं' यथातत्त्वं सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेण अन्वर्थसत्यापनेनत्यर्थः 'अहाभग्गं' मार्गः क्षायोपशमिको भावस्तदनतिक्रमेण, औदयिकभावागमनेनेत्यर्थः, 'अहाकप्पं' यथाकल्पं-कल्पनीयानतिक्रमेण प्रतिमासमाचारनतिक्रमेण वा 'सम्मं कारणं' कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः, 'फासिया' स्पृष्टा प्रतिपत्तिकाले विधिना प्राप्ता, 'pAlaya'tti पुनः पुनरुपयोग - प्रतिजागरणेन रक्षिता, 'sohiya'tti शोभिता तत्समाप्तौ गुर्वादिप्रदानशेषभोजना ॥ 2 ॥ Page #422 -------------------------------------------------------------------------- ________________ स्थानं - 7, 419 सेवनेन शोधिता वा अतिचारवर्जनने तदालोचनेन वा, 'tIriya'tti तीरं पारं नीता, पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, 'kiTTiya'tti कीर्त्तिता पारणकदिने अयमयं चाभिग्रहविशेषः कृत आसीद् अस्यां प्रतिमायां स चाराधिता एवाधुना मुत्कलोऽहमिति गुरुसमक्षं कीर्त्तनादिति, 'ArAhiya'tti एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीता भवतीति । - प्रत्याख्यानापेक्षया अन्यत्र व्याख्यानमेषामेवं - "उचिए काले विहिणा पत्तं जं फासियं तयं भणियं । तह पालियं तु असई सम्मं उवओगपडियरियं ॥ गुरुदणसेसभोयणसेवणयाए उ सोहिथं जाण । पुत्रेवि धेवकालावत्थाणा तीरियं होइ ॥ भोयणकाले अमुगं पञ्चक्खायंति भुंज किट्टिययं । आराहियं पयारेहिं संममेएहिं निट्टवियं ॥ इति, -सप्तसप्तमिकादिप्रतिमाश्च पृथिव्यामेव विधीयन्त इति पृथ्वीप्रतिपादनायाह मू. (597) अहेलोगे णं सत्त पुढवीओ paM0, सत्त घनोदधीतो paM0, सत्त घनवाता सत्त तनुवाता paM0 सत्त उवासंतरा paM0, एतेसु णं सत्तसु उवासंतरेसु सत्त तनुवाया पिट्ठिया, एतेसु णं सत्तसु तनुवातेसु सत्त धनवाता पैडिया, एएसु णं सत्तसु घनवातेसु सत्त घनोदधी पतिट्टिता, एतेसु णं सत्तसु घनोदधीसु पिंडलगपिहुणसंठाणसंठिआओ सत्त पुढवीओ paM0 taM0- पढमा जाव सत्तमा, एतासि णं सत्तण्हं पुढवीणं सत्त नामधेज्जा paM0 taM0 - धम्मा वंसा सेला अंजणा रिट्ठा मघा माघवती, एतासि णं सत्तहपुढवीणं सत्त गोत्ता paM0 taM0- रयणप्पभा सकरप्पभा वालुअप्पभा पंकप्पा धूमप्पभातमा तमतमा । 11911 ॥ 2 ॥ // 3 // वृ. 'अहेलोए' इत्यादि, अधोलोकग्रहणादूर्ध्वलोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्प्राग्भाराख्या पृथिव्यस्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिर्यग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीतिकृत्वा न दोषायेति, एताश्च क्रमेण बाहल्यतो योजनलक्षमशीत्यादिसहाधिकं भवन्ति, उक्तं च 11911 "पढमा असीइसहस्सा 1 बत्तीसा 2 अट्ठवीस 3 वीसा य 4 / अट्ठार 5 सोल 6 अट्ठ य 7 सहस्स लक्खोवरिं कुज्जा ॥ " इति अधोलोकाधिकारात्तद्गतवस्तुसूत्राण्याबादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदघीनां बाहल्यं विंशतिर्योजनसहास्राणि घनतनुवाताकाशान्तराणामसङ्ख्यातानि तानि, आह च " सव्वे वीससहस्सा बाहल्लेणं धनोदधी नेया । * 119 11 - सेसाणं तु असंखा अहो 2 जाव सत्तमिया ॥ " इति, तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं तस्य संस्थानं - आकारोऽधस्तनं छत्रं महदुपरितनं लध्विति तेन संस्थिताः छत्रातिच्छत्र संस्थानसंस्थिताः, इदमुक्तं भवति सप्तमी सप्तरज्जुविस्तृता षष्ठयादयस्त्वेकैकरज्जुहीना इति, क्वचित्पाठः 'पिंडलगपिहुलसंठाणसंठिया' तत्र पिंडलगं -पटलकं पुष्पभाजनं तद्वत्पृथुलसंस्थानसंस्थिता इति पटलकपृथुलसंस्थानसंस्थिताः, 'पृथुलपृथुलसंस्थानसंस्थिता' इति क्वचित्पाठः, स च व्यक्त एव, 'नामधेज' त्ति नामान्येव नामधेयानि, 'गोत' त्ति Page #423 -------------------------------------------------------------------------- ________________ 420 स्थानाङ्ग सूत्रम् 7/-/597 गोत्राणि तान्यपि नामान्येव, केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च सुखोत्रेयः सप्तावकाशान्तराणि प्राक् प्ररूपितानि तेषु च बादरा वायवः सन्तीति तत्प्ररूपणायाह - मू. (598) सत्तविहा बायरवाउकाइया paM0 taM0 - पातीणवाते पडीणवाते दाहिणवाते उदीणवाते उडूंवाते अहोवाते विदिसिवाते । वृ. 'सत्तविहा बायरे' त्यादि, सूक्ष्माणां न भेदोऽस्ति ततो बादरग्रहणं, भेदश्च दिग्विदिग्भेदात् प्रतीत एवेति । मू. (599) सत्त संठाणा paM0 taM0 - दीहे रहस्से वट्टे तंसे चौरंसे पिहुले परिमंडले । वृ. वायवो ह्यदृश्यास्तथापि संस्थानवन्तो भयवन्तश्चेति संस्थानभयसूत्रे, संस्थानानि च प्रतीतानि, तद्विशेषाः प्रतरघनादयोऽन्यतो ज्ञेयाः । मू. (600) सत्त भयट्ठाणा paM0 taM0 - इहलोगभते परलोगभत्ते आदानभते अकम्हाभते वेयणभते मरणभते असिलोगभते । वृ. 'सत्त भट्ठाणे ऽत्यादि, भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि - आश्रया भयस्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयं, इहाधिकृत भीतिमतो जातौ लोक इहलोकस्ततो भयमिति व्युत्पत्तिः, तथा विजातीयात् तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं, आदीयत इत्यादानं धनं दर्शं चौरादिभ्यो यद्भयं तदादानभयं, अकस्मादेव बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयं, वेदना - पीडा तद्भयं वेदनाभयं मरणभयं प्रतीतं, अश्लोकभयं अकीर्त्तभयं, एवं हि क्रियमाणे महदयशो भवतीति तद्भयात्र प्रवर्त्तत इति । भयं च छद्मस्थस्यैव भवति, स च यैः स्थानैर्ज्ञायते तान्याह मू. (601) सत्तहिं ठाणेहिं छउमत्थं जाणेज्जा, taM0-पाणे ऐवाएत्ता भवति मुसं वैत्ता भवति अदिन्नमादित्ता भवति सद्दफरिसरसरूवगंधे आसादेत्ता भवति पूतासक्कारमनुवूहेत्ता भवति इमं सावजति पन्नवेत्ता पडिसेवत्ता भवति नो जघावादी तधाकारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणेजा, taM0 - नो पाणे ऐवाइत्ता भवति जाव जघावाती तधाकारी यावि भवति ॥ वृ. 'सत्तहिं ठाणेही 'त्यादि, सप्तभिः स्थानैर्हेतुभूतेः छद्मस्थं जानीयात्, तद्यथा- प्राणान् अतिपातयिता, तेषां कदाचिद् व्यापादनशीलो भवति, इह च प्राणातिपातनमिति वक्तव्येऽपि धर्म्मधर्म्मिणोरभेदादतिपातयितेति धर्मी निर्दिष्टः, प्राणातिपातनाच्छद्भस्थोऽयमित्वसीयते, केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवतीत्येवं सर्वत्र भावना ज्ञेया, तथा मृषावादिता भवति, अदत्तमादाता-गृहीता भवति, शब्दादीनास्वादयिता भवति, पूजासत्कारं पुष्पार्धनवस्त्राद्यर्चने अनुबृंहयिता- परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता, तद्भावे हर्षकारीत्यर्थः, तथेदमाधाकर्मादि सावद्यं सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति, तथा सामान्यतो नो यथा वादी तथाकारी अन्यथाभिधायान्यथा कर्त्ता भवति 'चापी' ति समुच्चये । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्तीत्येतव्यतिपादनपरं केवलिसूत्रं, सुगममेव केवलिनश्च प्रायो गोत्रविशेषयन्त एव भवन्ति प्रव्रज्यायोग्यत्वान्नाभेयादिवदिति 'सत्त मूलगोत्तेऽत्यादिना ग्रन्थेन गोत्रविभागमाह Page #424 -------------------------------------------------------------------------- ________________ - स्थानं -7, 421 मू. (602) सत्तमूलगोत्तापं020-कासवा गोतमा वच्छा कोच्छाकोसिता मंडवा वासिट्ठा, जे कासवाते सत्तविधापं020-तेकासवाते संडेल्लाते गोल्लातेवाला ते मुंजतिणो तेपद्वपेच्छतिणो ते परिसकण्हा, जे गोयमा ते सत्तविधा paM0 taM0-ते गोयमा ते गग्गा ते भारदा ते अंगिरसा ते सक्कारभा ते भक्खरामा ते उदगत्ताभा; जे वच्छा ते सत्तविधा paM0 taM0-ते वच्छा ते अग्गेया ते मित्तिया ते सामिलिणोते सेलतता ते अट्टिसइणा ते वीयकम्हा, जे कोच्छा ते सत्तविधा paM0 taM0-ते कोच्छा ते मोग्गलायणा ते पिंगलायणा ते कोडीणा ते मंडलिणो ते हारिता ते सोमया, जे कोसिआ ते सत्तविधा paM0 taM0-ते कोसिता ते कच्चातणा ते सलंकातणा ते गोलिकातणा ते पक्खिकायणाते अग्गिचाते लोहिया, जे मंडवाते सत्तविहा paM0 taM0-ते मंडवा ते अरिट्ठा ते समुता ते तेला ते एलावच्चा ते कंडिल्ला ते खारातणा जे वासिट्टा ते सत्तविहा paM0 taM0-ते वासिट्टा ते उंजायणा ते जारेकण्हा ते वग्घावचा ते कोडिना ते सन्नी ते पारास्रा। वृ. सुगमश्चायं, नवरंगोत्राणि तथाविधैकेकपुरुषप्रभवामनुष्यसन्तानाः उत्तरगोत्रापेक्षया मूलभूतानि-आदिभूतानि गोत्राणिमूलगोत्राणि, काशे भवः काश्यः-रसस्तंपीतवानिति काश्यपस्तदपत्यानि काश्यपाः, मुनिसुव्रतनेमिवर्जा जिनाचक्रवादयश्च क्षत्रियाः सप्तमगणधरादयो द्विजाः जम्बूस्वाम्यादयो गृहपतयश्चेति, इह च गोत्रस्य gotravadbhyocha'bhedAdevaM निर्देशः, अन्यथा काश्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः-क्षत्रियादयो यथा सुव्रतनेमी जिनौ नारायण- पद्भवर्जवासुदेवबलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्साः-शय्य- म्भवादयः, एवं कुत्सा-शिवभूत्यादयः "कोच्छं सिवभूई पिय" इति वचनात्, एवं कौशिकाः षडुलूकादयः, मण्डोरपत्यानि मण्डवाः, वशिष्टस्यापत्यानि वाशिष्टाःषष्ठगणधरार्यसुहस्त्यादयः, तथा ये ते काश्यपास्ते सप्तविधाः, एके काश्यपशब्दव्यपदेशयत्वेन काश्यपा एवान्ये तु काश्यप- गोत्रविशेषभूतशण्डिल्यादिपुरुषापत्यरूपाः शाण्डिल्यादयोऽवगन्तद्भव्याः । अयं च मूलगोत्रप्र-तिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाह मू. (603) सत्त मूलनया paM0 -नेगमे संगहे ववहारे उजुसुते सद्दे समभिरूढे एव्ण्भूते। वृ. सत्त मूले त्यादि, मूलभूता नया मूलनयाः, ते च सप्त, उत्तरनया हि सप्त शतानि, ॥ 1 ॥ यदाह- "एक्केको य सयविहो सत्त नयसया हवंति एवं तु । अन्नोऽविय आएसो पंचेव सया नयाणं तु॥" ॥ 2 ॥ तथा- "आवैया वयणपहा तावैया चेव hu~ti न्य्वाया। जावैया नयवाया तावैया चेव परसमय । / " त्ति, तत्रानन्तधर्माध्यासिते वस्तुन्येकधर्मसमर्थनप्रवणो बोधविशेषोनवय इति, तत्र 'नेगमेऽत्ति नैकैमनिर्महासत्तासामान्यविशेषविशेषज्ञानैर्मिमीते मिनेति वा नैकमः, आह c॥1॥ "नेगाई माणाई साम्न्नोभ्य्विसेस्नान्नाई। जं तेहिं मिणइ तो नेगमो नओ नेगमाणोत्ति । / " इति, निगमेषु वा-अर्थबोधेषु कशलो भवो वा नैगमः, अथवा नैके गमाः-पन्थानो यस्य स नैकगमः, आह च Page #425 -------------------------------------------------------------------------- ________________ 422 स्थानाङ्ग सूत्रम् 7/-/603 ॥ 1 ॥ "लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं । अहवा जं नेगगमो नेगपहा नेगमो तेणं । / " इति, तत्रायं सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतंच सामान्यविशेषंद्रव्यत्याविदव्यावृत्तावबोधहेतुभूतंचनित्यद्रव्यवृत्तिमन्त्यं विशेषमिति, आह-इत्थं तयं नैगमः सम्यग्दृष्टिरेवास्तु सामान्यविशेषाभ्युपगमपरतवात् साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भास्स्य्कार्:॥1॥ "जं सामनविसेसे परोप्परं वत्थुओ यसो भिन्ने । मन्नै अच्चं तमओ मिच्छादिट्ठी कणादोव्व ॥ ॥ 1 ॥ दोहिवि नएहिं नीयं सत्थमुलएण तहवि मिच्छत्तं । जं सविसयपहाणत्तणेण अन्नोन्ननिरवेक्खा । / " इति, तथा सङ्ग्रहणं भेदानां सङ्गृह्णाति वा भेदान् सगइ ह्यन्तेवा भेदायेन सङ्ग्रहः, uktaJca"saMgahaNaM संगिण्हइ संगिझंते व तेण जंभेया । तो संगहोत्ति" एतदुक्तंभवति-सामान्यप्रतिपादनपरः खल्वयंसदित्युक्तेसामान्यमेव प्रतिपद्यतेनविशेष, तथा चमन्यते-विशेषाः सामान्यतोऽर्थान्तरभूतास्युरनान्तरभूतावा?, यद्यर्थान्तरभूता न सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवत्, अथानान्तरभूताः सामान्यमानं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, आह च-- ॥ 1 ॥ "सदिति भणियंमि जम्हा सव्वत्थानुप्पवत्तए बुद्धी। तो सव्वं तम्मत्तं नस्थि तदत्यंतरं किण्चि॥ कुंभो भावाऽनन्नो जै तो भावो ah'nnhaa'bhaavo| एवं पडादओऽविहु भावाऽनन्नत्ति तम्मत्तं ॥ " इति, * तथा व्यवहरणं व्यवहरतीति वा व्यवह्रियते वा-अपलप्यते सामान्यमनेन विशेषान् वाऽऽश्रित्य व्यवहारपरो व्यवहारः, आह च-- ॥ 1 ॥ "ववहरणं ववहरए स तेण ववहीरए व सामन्नं । ववहारपरो यजओ विसेसओ तेण व्व्हारो॥" इति, अयंहि विशेषप्रतिपादनपरः सदित्युक्तेविशेषानेवघटादीन् प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वात्, न तदतिरिक्तंसामान्यं, तस्य व्यवहारापेतत्वात्, तथाच-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, यदि भिन्नं विशेषव्यतिरेकेनोपलभ्येत, नचोपलभ्यते, अथभिन्नविशेषमात्रंतत्तदव्यतिरिक्तत्वात्तत्स्वरूपवदिति, आह c॥1॥ "उवलंभव्ववहाराभावओ t(नि)व्विसेस्भावाओ। तं नत्थ खपुष्फंपिव संति विसेसा सपञ्चक्खं । " इति, तथा लोकसंव्यहारपरो व्यवहारः, तथाहि-असौ पञ्चवर्णेऽपि भ्रमरादिवस्तुनि बहुतरत्वात् कृष्णत्वमेव मन्यते, आह c॥1॥ "बहुतरओत्तिय तं चिय गमेइ संतेवि सेसए मुयि। संववहारपरतया ववहारो लोगमिच्छंति ॥ " इति 3, Page #426 -------------------------------------------------------------------------- ________________ थानं-7, 423 तथा ऋजु-वक्रविपर्यवादभिमुखं श्रुतं-ज्ञानं यस्यासौ ऋजुश्रुतः, ऋजु वा-वर्तमानमजीतानागतवक्रपरित्यागाद्वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः, उक्तं c॥1॥ "उल्टु रिउं सुयं नाणमुज्जु सुयमस्स सोऽय्मुज्जुसुओ। सुत्तयै वा जमुखं पत्थु तेणुज्जुसुत्तोत्ति । / " अयं हि वर्तमानं निजकं लिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यद्वा न भावो, विनष्टानुत्पन्नत्वाददृश्यत्वात्खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात् खकुसुमवत्, तस्माद्वर्तमानं स्वं वस्तु, तच्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति वचभिन्नमापोजलं नामादिभिन्नं नामस्थापनाद्रव्यभावभिन्नं, आहच ॥ 1 ॥ "तम्हा निजगं संपयकालीयं लिंगवयणभिन्नपि । नामादिभेयविहियं पडिवज्जइ वत्थुमुज्जुसुय । / " ति 4, तथा शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दस्तस्यार्थपरिग्रहादभेदोपचारानयोऽपि शब्द एव, तथा कृतकत्वादिलक्षणहेत्वर्थप्रतिपादकं पदं हेतुरेवोच्यत इति, आह c॥1॥ "सवणं सवै स तेणं व सप्पए वत्थु जंतओ स्द्दो। tassa'tthaparigahao नओवि सद्दोत्ति ॥ " इति, अयं च नामस्थापनाद्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणाखपुष्पवत्, न च भिन्नलिङ्वचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटा वृक्ष इत्यादिवत्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेकमेवेति, आह c॥1॥ "तंचिय रिउसुत्तमयं पञ्चुप्पन्नं विसेसियतरं सो। . इच्छइ भावघडं चियजंन उ नामादओ तिन्नि । / " -तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढः, उक्त्ण्च्॥1॥ "जं जं सन्नं भासैतं तं चिय समभिरोहए जम्हा । सन्नंतरत्थविमुहो तओ को समभिरूढोत्ति ॥ " अयंहि मन्यते-घटकुटादयः शब्दा भिन्नप्रवृत्तिमित्तत्वाद्भिन्नार्थगोचराः, घटपटादिशब्दवत, तथाचघटनात्घटो विशिष्टचेष्टावानर्थोघटैति, तथा 'कुट कौटिल्ये कुटनात्कुटः, कौटिल्ययोग्यात् कुट इति, घटोऽन्यः कुटोऽप्यन्य एवेति 6, तथा यथाशब्दार्थ एवं पदार्थो भूतः सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः, आह c॥1॥ "एवं जहसद्दत्थो संतो भूओ ty'nhaa'bhuuo। तेणेवंभूयनओ सद्दत्थपरो विसेसेणं । / " इति, अयं हि योषिन्मस्तकव्यवस्थितं चेष्टावन्तमेवा घटशब्दवाच्यं मन्यते, न स्थानभरणादिक्रियान्तरापन्नमिति, भवन्ति चात्र श्लोकाः-- ॥ 1 ॥ "शुद्धं द्रव्यं समाश्रित्य, सङ्ग्रहस्तदशुद्धितः । नैगमव्यवहारौ स्तः, शेषाः पर्यायमाश्रिताः । / अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्यमेवेति, मन्यते नैगमो नयः । / Page #427 -------------------------------------------------------------------------- ________________ 424 स्थानाङ्ग सूत्रम् 7/-/603 ॥ 3 ॥ सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्वं, सगृह्णन् सङ्ग्रहो mtH॥ ॥ 4 ॥ व्यवहारोरस्तु तामेव, प्रतिवस्तु व्यवस्थिताम् । तथैव ईश्यमानत्वाद्, व्यवहारयति देहिन्ः॥ ॥ 5 ॥ तत्रर्जुसूत्रनीतिः स्यात्, शुद्धपर्यायसंस्थिता । नश्वरस्यैव भावस्य, भावात् स्थितिवियोग्त्ः॥ अतीतानागताकारकाल संस्पर्शवर्जितम् । वर्तमानतया सर्वमृजुसूत्रेण सूत्र्यते ॥ विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्र्त्य्व्तिस्स्त्थ्ते॥ ॥ 8 ॥ तथाविधस्य तस्यापि, वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम् ॥ ॥ 9 ॥ एकस्यापि ध्वनेर्वाच्यं, सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ " अथ कथं सप्त नयशतान्यसङ्ख्या वा नयाः सप्तसु नयेष्वन्तर्भवन्तीनि?, उच्यते, यथा वक्तृविशेषादसद्धयेयाअपिस्वराः सप्तसुस्वरेष्वितिस्वराणामेवस्वरूपुपप्रतिपादनाय सत्तसरेत्यादि स्वरप्रकरणमाहमू. (604) सत्त सरा paM0 (taM0)वृ. सुगमंचेदं, नवरं स्वरणानि स्वराः-शब्दविशेषाः, मू. (605) सजे रिसभे गंधारे, मज्झिमे पंचमे स्रे। धेवते चेव निसाते, सरा सत्त विवाहिता । / वृ. 'सज्जेत्यादिश्लोकाः षड्भयो जातः षडजः, उक्तं हि॥1॥ "नासां कण्ठमुरस्तालु, जिह्वां दन्तांश्च संश्रितः । षभिः सञ्जायते यस्मात्तस्मात् षड्ज इति स्मृत्ः॥" __-तथा ऋषभो-वृषभस्तद्वद् यो वर्त्तते स ऋषभ इति, आह c॥1॥ "वायुः समुत्थितो नाभेः, कण्ठशीर्ष समाहतः । नईत्यृषभवद् यस्मात्, तस्मादृषभ उच्य्ते॥" तथा गन्धो विद्यते यत्र सगन्धारः स एव गान्धारो, गन्धवाहविशेषः इत्यर्थः, अभाणि हि॥1॥ "वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः । नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना|" -तथा मध्ये कायस्य भवो मध्यमः, य्द्वाचि॥1॥ "वायुः समुत्थितो नाभेरुरोहदि समाहतः । नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते । / " तथा पञ्चानां षड्जादिस्वराणां निर्देदशक्रममाश्रित्य पूरणः पञ्चमः अथवा पञ्चसु Page #428 -------------------------------------------------------------------------- ________________ स्थानं 7, - नाभ्यादिस्थानेषु मातीति पञ्चमः स्वरः, यदभ्यधायि 119 11 "वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः । पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते ॥ " तथा अभिसन्धयते-अनुसन्धयति शेषस्वरानिति निरुक्तिवशाद् धैवतः, yaduktam"abhisandhayate यस्मादेतान् पूर्वोत्थितान् स्वरान् । तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥ " 119 11 पाठान्तरेण रैवतश्चैवेति, तथा निषीदन्ति स्वरा यस्मिन् स निषादः, य्तोऽभिहित्ण्॥ 1 ॥ "निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना । सर्वांश्चाभिभवत्येष, यदादित्योऽस्य दैवतम् ॥ " इति, तदेव स्वराः सप्त 'viyAhiya'tti व्याख्याताः, ननु कार्यं हि कारणायत्तं जिह्वा च स्वरस्य कारणं सा चासङ्घयेयरूपा ततः कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्तर्भवन्ति, अथवा स्थूलस्वरान् गीतं चाश्रित्य सप्त उक्ताः, आह च- ॥ 1 ॥ ॥ 2 ॥ "कज्जुं करणायत्तं जीहा य सरस्स ता असंखेजा । सरसंखमसंखेज्जा करणस्सासंखयत्ताओ ॥ सत्तय सुत्तनिबद्धा कह न विरोहो ? तओ गुरू आह । सत्तणुवाई सव्वे वायरगहणं च गेयं वा ॥" इति स्वरान्नमतोऽभिधाय कारणतस्तन्निरूपणायोपक्रमते 425 मू. (606) एएसि णं सत्तण्हं सराणं सत्त सरद्वाणा paM0 (taM0) वृ. 'एएसि ण' मित्यादि, तत्प नाभिसमुत्थः स्वरोऽविकारी आभोगेन अनाभोगेन वा यं प्रदेशं प्राप्य विशेषमासादयति तत्स्वरस्योपकारकमिति स्वरस्थानमुच्यते । मू. (607) सज्जं तु अग्गजिब्भाते, उरेण रिसभं सरं । कंठुग्गतेण गंधारं, मज्झजिब्भाते मज्झिमं । / वृ. 'सज्ज' मित्यादिश्लोकद्वयं ब्रूयादिति सर्वत्र क्रिया, षडजं तु प्रथमस्वरमेव अग्रभूता जिह्वा अग्रजिह्वा जिह्वाग्रमित्यर्थः तया यद्यपि षड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अग्रजिह्वा वा स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुतरव्यापारवतीतिकृत्वा तथा तमेव ब्रूयादित्यभिहितं, उरो-वक्षस्तेन ऋषभस्वरं, 'कंठुग्गहएण' ति कण्ठश्चासाचुग्रहकश्च उत्कटः कण्ठोग्रकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतं उद्गतिः स्वरोद्गमलक्षणा क्रिया तेन कण्ठोद्गतेन गन्धार, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं । मू. (608) नासाए पंचमं बूया, दंतोट्टेण य धेवतं । मुद्धाणेण य नेसातं, सरठाणा वियाहिता । / वृ. तथा दन्ताश्च औष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं वेति । पू. (609) सत्त सराजीवनिस्सिता paM0, (taM0) बृ. 'jIvanissiya'tti जीवाश्रिताः जीवेभ्यो वा निःसृता-निर्गताः । Page #429 -------------------------------------------------------------------------- ________________ 426 स्थानाङ्ग सूत्रम् 7/-/610 मू. (610) सज्जं रवति मयूरो, कुक्कुडो रिसहं स्र्ण्। हंसो नदति गंधारं, मझिमंतु ग्वेल्गा॥ वृ. 'sajja'mityAdizlokaH, 'नदति रौति 'गवेलगत्तिगावश्च एलकाश्च-ऊरणका गवेलकाः अथवा गवेलका-ऊरणका एव इति. / मू. (611) अह कुसुमसंभवे काले, कोइला पंचमं स्र्ण्। __छटुं च सारसा कोंचा, निसायं सत्तमं गता । / वृ. 'अह कुसुम' इत्यादिरूपकं गाथाभिधान्ण्.॥1॥ "विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । तन्त्रेऽस्मिन् यदसिद्धं, गाथेति तत् पण्डितै यम् । / " इति वचनात्, 'अथेति विशेषार्थः, विशेषार्थता चैवं-यथा गवेलका अविशेषेण मध्यम स्वरं नदन्ति न तथा कोकिलाः पञ्चमं, अपि तु कुसुमसम्भवे काल इति, कुसुमानां बाहुल्यतो वनस्पतिषु सम्भवो यस्मिन् स तथा तत्र, मघावित्यर्थः । मू. (612) सत्त सरा अजीवनिस्सिता paM0, (taM0) वृ. 'ajIvanissiya'tti तथैव नवरंजीवप्रयोगादेत इति । मू. (613) सज्जं रवति मुइंगो, गोमुही रिसभं स्र्ण्। संखो नदति गंधार, मज्झिमं पुण झल्लरी ॥ वृ. 'सज्ज मित्यादि श्लोकः, मृदङ्गो-मर्दलः गोमुखी-काहला यतस्तस्यामुखे गोश्रृङ्गमन्यद्वा क्रियत इति.| मू. (614) . चौचलणपतिढाणा, गोहिया पंचमं स्र्ण्। ____ आडंबरो रेवतितं, महाभेरी य सत्तमं । वृ. 'चौ' इत्यादिश्लोकाः चतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा, गोधाचर्मणा अवनद्धेति गोधिकावाद्यविशेषो दईरिकेति यत्पर्यायः, डम्बरः-पटहः सप्तममिति-निषादं । मू. (615) एतेसिणं सत्तसराणं सत्त सरलक्खणा paM0 (taM0)-- वृ. 'एएसि ण मित्यादि, 'satta'tti स्वरभेदात् सप्त स्वरलक्षणानि यथास्वं फलं प्रति प्रापणाव्यभिचारीणि स्वररूपाणि भवन्ति, तान्येव फलत आहमू. (616) "सजेण लभति वित्तिं, कतंच न विन्स्स्ति। गावो मित्ताय पुत्ता य, नारीणं चेव वल्लभो । / वृ. सज्जेणेऽत्यादिश्लोकाः सप्त,षड्जेनलभतेवृत्तिं, अयमर्थः-षड्जस्येदंलक्षणं-स्वरूपमस्ति येन वृत्तिं-जीवनं लभतेषड्जस्वरयुक्तः प्राणी, एतच्चमनुष्यापेक्षयालक्ष्यते, मनुष्यलक्षणत्वादस्येति, कृतं च न विनश्यति तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, गावो मित्राणि च पुत्राश्च भवन्तीति shessH। मू. (617) रिसभेण उ एसजं, सेणावचं धनानि y। वस्थगंधमलंकारं, इथिओ सयणाणि व ॥ वृ. 'एसज्जंति एश्वर्यं । Page #430 -------------------------------------------------------------------------- ________________ 427 स्थानं -7, - मू. (618) गंधारे गीतजुत्तिन्ना, vaz2अवित्ती क्लाहिता। भवंति कतिणो पन्ना, जे अन्ने स्स्थ्पार्गा। वृ. गन्धारे गीतयुक्तिज्ञाः वर्यवृत्तयः-प्रधानजीविकाः कलाभिरधिकाः कवयःकाव्यकारिणःप्राज्ञाः-सबोधाः, येच उक्तेभ्यो गीतयुक्तज्ञादिभ्यो ऽन्ये शास्त्रपारगाः-धनुर्वेदादिपारगामिनस्ते भ्व्न्ती.| मू. (619) मज्झिमसरसंपन्ना, भवंति सुह्जीविन्नो। खायती पियती देती, मज्झिमं srmssito॥ mU. (620) पंचमसरसंपन्ना, भवंति पुद्ध्वीप्ती। सूरा संगहकत्तारो, अनेग्ग्न्न्न्नात्गा॥ मू. (621) रेवतसरसंपन्ना, भवंति क्ल्ह्प्पिया। साउणिता वगुरिया, सोयरिया मच्छबंधा y॥ वृ. शकुनेन-श्येनलक्षणेन चरन्ति-पापर्द्धिं कुर्वन्ति शकुनान् वा नन्ति शाकुनिकाः, वागुरामृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण शूकरवद्यार्थं चन्तीतिशूकरान् वा घ्नन्तीति शौकरिकाः, मू. (622) चंडाला मुट्ठिया सेया, जे अन्ने पाव्क्म्मिन्नो। गोधातगा यजे चोरा, निसायं सरमस्सिता । / वृ. मौस्स्त्तिकाम्ल्लाइति.| मू. (623) एतेसिसत्तण्हंसराणंतओगामा पन्नत्ता, taM0 सज्जगामे मज्झिमगामेगंधारगामे, सज्जगामस्स णं सत्त मुच्छणातो paM0(taM0) वृ. 'एतेषाऽमित्यादि, तत्र व्याख्यान्गाथा॥1॥ "सज्जाइ तिहा गामो ससमूहो मुच्छनाण विन्नेओ। ता सत्त एक्कमेक्को तो सत्त सराण एग्वीसा॥" ॥ 2 ॥ अन्नन्न सरविसेसे उप्पायंतस्स मुच्छया भ्न्निया। कत्ता व मुच्छिओ इव कुणाई मुच्छं व सो वत्ति । / -कर्ता वा मूर्छित इव करोति, मूर्च्छन्निव वा स कर्तेत्यर्थः,मू. (624) मंगी कोरब्बीया हरी य रयतणी य सारकंता y। छट्ठी य सारसी नाम सुद्धसजाय सत्तमा । / मू. (125) मझिमगामस्सणं सत्त मुच्छणातो paM0, taM0मू. (626) उत्तरमंदा रयणी, उत्तरा उत्त्रास्मा। आसोकंताय सोवीरा, अभिरु हवति सत्तमा । / मू. (627) गंधारगामस्स णं सत्त मुच्छणातो paM0 (taM0)मू. (628) नंदी तु खुदिमा पूरिमा य चउत्थी य सुद्धगंधारा । उत्तरगंधारावित, पंचमिता हवति मुच्छा उ । / मू. (629) सुटुतरमायामा सा छट्ठी नियमसो उ नायव्वा । अह उत्तरायता कोडीमातसा सत्तमी मुच्छा । / Page #431 -------------------------------------------------------------------------- ________________ 428 स्थानाङ्ग सूत्रम् 7/-/629 वृ. इह च मङ्गीप्रभृतीनामेकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगते स्वरप्राभृते भणिताः, अधुना तु तद्विनिर्गतेभ्यो भरतवैशाखिलादिशास्त्रेभ्यो विज्ञेया इति । मू. (630) सत्त सराओ कओ संभवंति गेयस्स का भवंति जोणी ? / कतिसमता उसासा कति वा गेयस्स आगारा ? | वृ. 'सत्तस्सरा कओ' गाहा, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात् का योनिरितिका जातिः तथा कति समया येषु ते कतिसमयाः, उच्छ्वासाः किंपरिमाणकाला इत्यर्थः, तथाऽष्काराः- आकृतयः स्वरूपाणीत्यर्थः, / यू. (631) सत्त सरा नाभीतो भवंति गीतं च रुयजोणीतं । पादसमा ऊसासा तिन्नि य गीयरस आगारा ॥ वृ. 'सत्त सरा' गाहा प्रश्ननिर्वचनार्था स्पथ, नवरं रुदितं योनि H- जातिः समानरूपतया यस्य तद् रुदितयोनिकं, पादसमया उच्छ्वासा यावद्भिः समयैः पादो वृत्तस्य नीयते तावत्समया उच्छ्वासा गीते भवन्तीत्यर्थः, आकारानाह मू. (632) आइमिउ आरभंता समुव्वहंता य मज्झगारंमि । अवसाने तजवितो तिनि य गेयस्स आगारा ॥ वृ. 'आई' गाहा, आदौ -प्राथम्ये मृदु-कोमलमादिमृदु गीतमिति गम्यते, आरभमाणाः, इह समुदितत्रयापेक्षं बहुवचनमन्यथा एक एव आकारो द्वयमन्यद् वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे - मध्यभागे, तथा अवसाने च क्षपयन्तोगीतध्वनिं मन्द्रीकुर्वन्यो गीतस्याकारा भवन्ति, आदिमध्यावसानेषु गीतध्वनिः मृदुतारमन्द्रस्वभावः क्रमेण भवतीति भावः, , किं चान्यत्मू. (633) छद्दोसे अट्टगुणे तिनि य वित्ताइं दो य भ्न्नितीओ। जाणाहिति सो गाही सुसिक्खिओ रंगमज्झम्मि । / वृ. 'छ दोसे' दारगाहा, षट् दोषा वर्जनीयाः. / मू. (634) भीतं दुतं रहस्सं गायंती मा त गाहि उत्तालं । काकरसरमणुनासं च होति गेयस्स छद्दोसा ॥ वृ. तानाह - 'भीयं' गाहा, भीतं त्रस्तमानसं 1 द्रुतं त्वरितं 2 'रहस्सं 'ति ह्रस्वस्वरं लघुशब्दमित्यर्थः, पाठान्तरेण 'उप्पिच्छं' श्वासयुक्तं त्वरितं चेति उत्तालं-उप्राबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंशिकादिशब्दविशेष इति 4, 'काकस्वरं' श्लक्ष्णाश्रव्यस्वरं, अनुनासं चसानुनासिकं नासिकाकृतस्वमित्यर्थः किमित्याह-गायन् गानप्रवृत्तस्त्वं हे गायन ! मा गासीः, किमिति ?, यत एते गेयस्य षट् दोषा इति । अष्टो गुणानाह मू. (635) पुत्रं 1 रतं 2 च अलंकियं 3 च वत्तं 4 तहा अविधुद्धं 5 / मधुरं 6 सम 7 सुकुमारं 8 अट्ठ गुणा होति गेयस्स ॥ वृ. 'पुन्नं' गाहा, पूर्ण स्वरकलाभिः 1 रक्तं गेयरागेणानुरक्तस्य 2 अलङ्कृ तमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् 3 व्यक्तमक्षरस्वरस्फुटकरणत्वात् 4 'अविधुडं' विक्रोशनमिव यत्र विस्वरं 5 मधुरं मधुरस्वरं कोकिलारुतवत् 6 समं तालवंशस्वरादिसमनुगतं 7 सुकुमारं Page #432 -------------------------------------------------------------------------- ________________ स्थानं -7, 429 ललितंललतीव यत् स्वरघोलनाप्रकारेण शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वेति8, एभिरष्टाभिगुणैर्युक्तं गेयं भवति, अन्यथा विडम्बना । किञ्चान्यत्मू. (636) उरकंठसिरपसत्थं च गेजंते मौरिभिअपदबद्धं । समतालपडुक्खेवं सत्तसरसीहरं गीयं । / वृ. 'उर गाहा, उरःकण्ठशिरःसुप्रशस्तं-विशुद्धं, अयमर्थो-यधुरसि स्वरो विशालस्तत उरोविशुद्धं, कण्ठे यदिस्वरोवर्तितोऽस्फुटितश्चततः कण्ठविशुद्धं, शिरसिप्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्ध,अथवाउरःकण्ठःशिरःसुश्लेष्मणा अव्याकुलेषुविशुद्धेषु-प्रशस्तेषु यत्तत्तथेति, चकारो गेयगुणान्तरसमुच्चये गीयते-उच्चार्यते गेयमिति सम्बध्यते, किंविशिष्टमित्याह ? - 'मृदकं मधुरस्वरं 'रिभितं यत्राक्षरेषुघोलनयासंचरन् स्वरो रङ्गतीवघोलनाबहुलमित्यर्थः, 'पदबद्धं' गेयपदैर्निबध्धमिति, पदत्रयस्य कर्मधारयः, "samatAlapaDukkhevaM'tisamazabdaH प्रत्येक सम्बध्यते तेन समास्ताला-हस्तताला उपचारात् तद्रवो यस्मिंस्तत्समतालं तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वा-मुरजकंशिकाद्यातोधानां यो ध्वनिस्तल्लक्षणः नृत्यत्पादक्षेपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति, तथा sattasarasIbharaM'ti सप्त स्वराः 'sIbhara'nti अक्षरादिभिः समा यत्र तत्सप्तस्वरसीभरं, ते चामी॥1॥ 'अक्खरसमं 1 पयसमं 2 तालसमं 3 लयसमं 4 गहसमं च 5 / . नीससिऊससयसमं सञ्चारसमं7 सरा स्त्त्॥'त्ति, इयंचगाथा स्वरप्रकरणोपान्ते तंतिसममित्यादिरधीतापीहाक्षरसममित्यादि व्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्घ अक्षरे दीर्घः स्वरः क्रियते ह्रस्वे ह्रस्वः प्लुते प्लुतः सानुनासिके सानुनासिकः तदक्षरसमं, तथा यद् गेयपदं-नामिकादिकमन्यतरबन्धे बद्धं यत्रस्वरेअनुपातिभवति तत्तत्रैव यत्र गीते गीयते तत्पदसममिति, यत्परस्परराहतहस्ततालस्वरानुवर्ति भवति तत्तालसमं, श्रृङ्गदाद्यिन्तरमयेनाङ्गुलिकोशकेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्गेयंतल्लयसमं, प्रथमतोवंशतन्त्र्यादिभिर्यः स्वरोगृहीतस्तत्समंगीयमानं ग्रहसमं, निःश्वसितोच्छ्वसितमानमनतिक्रामतो यद्गेयं तनिःश्यासाशितसम, तैरेव वंशतन्त्र्यादिभिर्यदङ्गुलिसञ्चारसमं गीयते तत्सञ्चारसमं, गेयं च सप्त स्वगातदात्मकमित्यर्थः । यो गेये सूत्रबन्धः स एवमष्टगुण एव कार्य इत्याह ' मू. (637) निदोसंसारवंतंच, हेउजुत्तमलंकियं । उवनीय सोवयारंच, मियं मधुरमेव y॥ वृ. 'निद्दोसं' सिलोगो, तत्र निर्दोष-"अलियमुवघायजणयं" इत्यादिद्वात्रिंशत्सूत्रदोषरहितं 1 सारवद्-अर्थेन युक्तं 2 हेतुयुक्तं-अर्थगमककारणयुक्तं 3 अलङ्कृतं-काव्यालङ्कारयुक्तं 4 उपनीतं-उपसंहारयुक्तं 5 सोपचारं-अनिष्ठुराविरुद्धालजनीयाभिधानं सोयासं वा 6 मितं पदपादाक्षरैः नापरिमितमित्यर्थः 7 मधुरं त्रिधा शब्दार्थाभिधानतो 8 गेयं भवतीतिशेषः । तिन्नि य वित्ताई' ति यदुक्तं तद्याख्यामू. (638) सममद्धसमं चेव, सव्वत्थ विसमं ca jN। tinni vittappayArAI, cautthaM noplbbhtii|| Page #433 -------------------------------------------------------------------------- ________________ 430 स्थानाङ्ग सूत्रम् 7/-/638 , वृ. 'समं' सिलोगो, तत्र समं पादैरक्षरैश्च तत्रप पादैश्चतुर्भिरक्षरैस्तु-गुरुलघुभिः, अर्द्धसमं त्वेकतरसमं विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थः, अन्ये तु व्याचक्षते समं यत्र चतुष्वपि पादेषु समान्यक्षराणि, अर्द्धसमं यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च समत्वं, तथा सर्वत्र सर्व-पादेषु विषमं च विषमाक्षरं यद् यस्माद्वृत्तं भवति ततस्त्रीणि वृत्तप्रजातानि पद्यप्रकारः, अत एव चतुर्थ नोपलभ्यत इति, 'दोन्नि य भणीओ' त्ति अस्य व्याख्या मू. (639) वृ. 'सक्कया' सिलोगो, भणितिः भाषा 'आहिया' आख्याता स्वरमण्डलेषड्जादिस्वरसमूहे, शेषं कण्ठयं । कीदृशी स्त्री कीदशं गायतीति प्रश्नमाह मू. (640) केसी गातति य मधुरं केसी गातति खरं च रूक्खं च । केसी गायति चौरं केसि विलंबं दुतं केसी ॥ वृ. 'केसी' गाहा, 'केसि 'त्ति की ध्शी 'खर' न्ति खरस्थानं रूक्षं प्रसिद्धं चतुरं दक्षं विलम्बंपरिमन्थरं द्रुतं शीघ्रमिति । मू. (641) कण्ठ्या. 1 सक्कता पागता चेव, दुहा भणितीओ आहिया । सरमंडलंमि गिज्जंते, पसत्था इसिभासिता । / गोरी गातति चौरं काण विलंबं दुतं अंधा ॥ वृ. 'विस्सरं पुणकेरिसि' त्तिविस्सरंपुण केरिसित्ति गाथाधिकमिति, उत्तरमाह-'सामा' गाहा विस्सरं पुण केरिसी ? ॥ सामा गाइ मधुरं काली गाय खरं च रुक्खं च । सू. (642) विस्सरं पुण पिंगला ॥ तंतिसमं तालसमं पादसमं लयसमं गह समं च । नीससिऊससियसमं संचारसमा सरा सत्त ॥ वृ. 'पिंगल' त्ति कपिला, 'तंति' गाहा तन्त्रीसमं - वीणादितन्त्रीशब्देन तुल्यं मिलितं च, शेषं प्राग्वत, नवरं 'पादो' वृत्तपादः, तन्त्रीसममित्यादिषु गेयं सम्बन्धनीयं, तथा गेयस्य स्वरानर्थान्तरत्वादुक्तं 'संचारसमा सरा सत्त' त्ति, अन्यथा सञ्चारसममिति वाच्यं स्यात्, तंतिसमा तालसमेत्यादि वेती, अयं च स्वरमण्डलसङ्क्षेपार्थः । पू. (643) सत्त सराय ततो गामा, मुच्छणा एकवीसती । ताणा एगूणपन्नासा, समत्तं सरमंडलं ॥ वृ. 'सत्त सरा' सिलोगो, तता तन्त्री तानो भण्यते, तत्र षड्जातिः स्वरः प्रत्येकं सप्तभिस्तानैर्गीयत इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रीकायां वीणायां भवन्तीति, एवमेकतन्त्रीकायां त्रितन्त्रीकायांच, कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति । अनन्तरं गानतो लौकिकः कायक्लेश उक्तोऽधुना लोकोत्तरं तमेवाह मू. (644) सत्तविधे कायकिलेसे पन्नत्ते, taM0-ठाणातिते उक्कुडुयासणिते पडिमठाती वीरासणिते नेसञ्जिते दंडातिते लगंडसाती । वृ. 'सत्तविहे त्यादि, प्रायः प्रागेव व्याख्यातमिदं तथापि किञ्चिल्लिख्यते, कायस्य शरीरस्य Page #434 -------------------------------------------------------------------------- ________________ 431 स्थानं -7,क्लेशः-खेदः पीडा कायक्लेशो-बाह्यतपोविशेषः, स्थानायतिकः स्थानातिगः स्थानातिदो वाकायोत्सर्गकारी, इह च धर्मधर्मिणोरभेददेवमुपन्यासः, अन्यथा कायक्लेशस्य प्रक्रान्तत्वात् स एव वाच्यः स्यात्, नतद्वान्, इह तु तद्वान्निर्दिष्ट इति, एवं सर्वत्र, उत्कटुकासनिकः-प्रतीतः, तथा प्रतिमास्थायी-भिक्षुप्रतिमाकारी वीरासनिको-यः सिंहासननिविष्टमिवास्ते, नैषधिकःसमपदपुतादिनिषद्योपवेशी दण्डायतिकः-प्रसारितदेहो lgnnddshaayii-भूम्य्ल्ग्न्पृस्स्त्थ्ः। मू. (645) जंबुद्दीवे 2 सत्त वासा paM0, taM0-भरहे एरवते हेमवते हेरनवते हरिवासे रम्पगवासे महाविदेहे । जंबुद्दीवे 2 सत्त वासहरपव्वता paM0, taM0-चुल्लहिमवंते महाहिमवंते निसधे नीलवंते रुप्पी सिहरी म्ण्द्रे। ___ जंबुद्दीवे 2 सत्त महानदीओ पुरत्याभिमुहीओ लवणसमुदं समप्पेति, taM0-गंगा रोहिता हिरी सीता नरकंता सुवन्नकूला र्त्ता|ज्ण्बुद्दीवे 2 सत्त महानतीओ पच्चस्थाभिमुहीओ लवणसमुदं समुप्पेति, taM0-सिंधू रोहितंसा हरिकता सीतोदा नारीकता रुष्पकूला र्त्त्व्ती। धायैसंडदीवपुरच्छिमद्धे णं सत्त वासा paM0 20-भरहे जाव महाविदेहे, धायैसंडदीवपुरछिमेणं सत्त वासहरपव्वतापं0 taM0-चुल्लहिमवंतेजावमंदरे, धायैसंडदीवपुर0 सत्तमहानतीओ पुरच्छाभिमुहीतो कालोय समुदं समप्पेंति, taM0-गंगा जाव रत्ता, धायैसंडदीवपुरच्छिन्झेणं सत्त महानतीओ पञ्चत्थभिमुहीओ लवणसमुदं समप्पेति, taM0-सिंधू जाव रत्तवती धायैसंडदीवे पञ्चस्थिमद्धे णं सत्त वासा एवं चेव, नवरंपुरत्थाभिमुहीओ लवणसमुदं समप्पेंति पञ्चत्वाभिमुहाओ कालोदं, सेसंतंचेव., ___ पुक्खरवरदीवड्डपुरच्छिमद्धे णं सत्त वासा तहेव, नवरं पुरस्थाभिमुहीओ पुक्खरोदं समुदं समप्पेति पञ्चस्थाभिमुहीतो कालोदं समुदं समप्पेंति, सेसं तं चेव, एवं पञ्चस्थिमद्धेवि, नवरं पुरत्याभिमुहीओ कालोदं समुदं सम0 पच्चत्थाभिमुहीओ पुरखरोदं समप्पेंति, सव्वत्थ वासा वासहरपव्वता नतीतो य भाणितब्वाणि । वृ. इदं च कायक्लेशरूपं तपो मनुष्यलोक एवास्तीति तप्रतिपादनपरं 'जम्बुद्दीवेऽत्यादि प्रकरणं, गतार्थं चैतत् । मू. (646) जंबुद्दीवे 2 भारहे वासे तीताते उस्सप्पिणीते सत्त कुलगरा हुत्था, (taM0) मू. (647) मित्तदामे सुदामे य, सुपासे ya syNpbhe। vimalaghose sughose ya, महाघोसे य सत्तमे ॥ मू. (648) जंबुद्दीवे 2 भारहे वासे इमीसे ओसप्पिणीए सत्त कुलगरा हुत्थामू. (649) पढमित्य विमलवाहण 1 चक्खुम 2 जसमं 3 चउत्थमभिचंदे 4 / ___ ततो य पसेणै 5 पुण मरुदेवे चैव 6 नाभी y7॥ मू. (650) एएसिणं सत्तण्हं कुलगराणं सत्त भारियाओ हुत्था, taM0मू. (651) चंदजसा 1 चंदकांता 2 सुरूव 3 पडिरूव 4 चक्खुकंता 5 y। सिरिकता 6 मरुदेवी 7 कुलकरइत्थीण नामाई॥ वृ.मनुष्यक्षेत्राधिकारात्तद्गतकुलकरकल्पवृक्षनीतिरलदुष्षमादिलिङ्गसूत्राणि पाठसिद्धानि चैतानि, Page #435 -------------------------------------------------------------------------- ________________ 432 स्थानाङ्ग सूत्रम् 7/-/652 मू. (652) जंबुद्दीवे भारहे वासे आगामिस्साए उस्सप्पिणीए सत्त कुलकरा भविस्संतिमू. (653) मित्तवाहण subhome ya, suppabhe ya syNpbhe| datte suhume सुबंधूय, आगमेस्सिण होक्ख्ती॥ वृ. नवरं 'आगमिस्सेण होक्खइत्ति आगमिष्यता कालेन हेतुना भविष्यतीत्यर्थः । मू. (654) विमलवाहणे णं कुलकरे सत्तविधा रुक्खा उवभोगत्ताते ह्व्य्माग्च्छिसु। वृ.तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इतिपूर्वदशविधा अभूवन् 'rukha'tti कल्पवृक्षाः 'उवभोगत्ताएऽत्तिउपभोग्यतया 'हच्वं' शीघ्रमागतवन्तः, भोजनादिसम्पादनेनोपभोगं तत्कालीनमनुष्याणामागता इत्य्र्थ्ः.| मू. (655) मत्तंगतात भिंगा चित्तंगाचेव होति चित्त्र्सा। मणियंगात अनियणा सत्तमगा कप्परुक्खा y॥ वृ. 'mattaMgayAya'gAhA, 'मत्तंगया' इतिमत्तं-मदस्तस्य कारणत्वानमद्यमिह मत्तशब्देनोच्यते तस्याङ्गभूताः-कारणभूतास्तदेववाऽङ्ग अवयवो येषांतमत्ताङ्गकाः,सुखपेयमद्यदायिन इत्यर्थः, चकारः पूरणे, 'bhiMga'tti संज्ञाशब्दत्वाद् भृङ्गारादिविविधभाजनसम्पादका भृङ्गाः, 'cittaMga'tti चित्रस्य-अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः, 'चित्तरसत्तिचित्रा-विचित्रा रसा-मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसाः, 'maNiyaMga'tti मणीनां-आभरणभूतानामङ्गभूताः-कारणभूताः मणयो वा अङ्गानि-अवयवा येषां तेमण्यङ्गाः, भूषणसम्पादका इत्यर्थः, 'aniyaNa'tti अनग्नकारकत्वादनग्ना-विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, 'kapparukkha'tti उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तप्रधाना वृक्षाः कल्पवृक्षा इति । मू. (656) सत्तविधा दंडनीती paM0 20-हक्कारे मक्कारे धिक्कारे परिभासे मंडलबंधे चारते छ्विच्छेदे। वृ. 'दंडनीइत्ति दण्डनं दण्ड:-अपराधिनामनुशासनं, तत्र तस्य वा स एव वा नीतिःनयो दण्डनीतिः, 'हक्कारेऽत्तिहैत्यधिक्षेपार्थस्तस्य करणं हक्कारः,अयमर्थः-प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हक्कारमात्र, तेनैवासौ हतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणं-अभिधानं माकारः, तृतीयचतुर्थकुलकरकाले महत्वपराधे माकारो दण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिक्कारः, पञ्चमषष्ठसप्तमकुलकरकाले महापराधे धिक्कारो दण्डो जघन्यमध्यमापराधयोस्तु क्रमेण हक्कारमाकाराविति, आह c॥1॥ "पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया । __ पंचमछट्टस्स य सत्तमस्स तैया अभिनवा उ । / " इति, तथा परिभाषणं परिभाषा-अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानं, तथा 'मण्डलबन्धो' मण्डलं-इङ्गितं क्षेत्रतत्र बन्धो-नास्मात् प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणं, पुरुषमण्डलपरिवारणलक्षणो वा, चारकं गुप्तिगृहं 'छविच्छेदो' हस्तपादनासिकादिच्छेदः, इयमनन्तर चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्ये तु भरतकाले इत्यन्ये । Page #436 -------------------------------------------------------------------------- ________________ स्थानं-7, 433 ॥ 1 ॥ आह च-"परिभासणा उ पढमा मंडलिबंधमि होइ बीया u। चारगछविछेदादी भरहस्स चउव्विहा नीई । / इति। मू. (657) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स णं सत्त एगिदियरतणा paM0, taM0चक्करयणे 1 छत्तरयणे 2 चम्मरयणे 3 दंडरयणे 4 असिरयणे 5 मणिरयणे 6 काकणिरयणे 7 / एगमेगस्सणंरनो चाउरंतचक्कवट्टिस्स सत्तपंचिंदियरतणा paM0, taM0-सेनावतीरयणे 1 गाहावतिरयणे 2 वट्टतिरयणे 3 पुरोहितरयणे 4 इस्थिरयणे 5 आसरयणे 6 हत्थिरयणे 7 / वृ. 'चक्करयणे त्यादि, रलं निगद्यतेतत्जातौ जातौ यदुत्कृष्ट मितिवचनात् चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि तानि चक्करत्नादीनि मन्तव्यानि, तत्र चक्रादीनि सप्तैकेन्द्रियाणिपृथिवीपरिणामरूपाणि, तेषां च प्र्मान्न्ण्॥1॥ "चकं छत्तं दंडो तिन्निवि एयाई वामतुल्लाइं । चम्मं दुहत्थदीहं बत्तीसं अंगुलाई असी ॥ ॥ 1 ॥ चौरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिन्नो । चौरंगुलप्पमाणा सुवत्रवरकागणी नेया । / " सेनापतिः-सैन्यनायको गृहपतिः-कोष्ठगारनियुक्तः वर्द्धकी-सूत्रधारः पुरोहितःशान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रत्येकं ykssshaadhisstthitaaniiti| मू. (658) सत्तहिं ठाणेहिं ओगाढं दुस्समं जाणेजा, taM0-अकाले वरिसइ 1 काले न परिसइ 2 असाधू पुञ्जति 3 साधू न पुजंति 4 गुरूहि जणो मिच्छं पडिवन्नो 5 मनोदुहता 6 वतिदुहता 7 / सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेजा, taM0-अकाले न वरसइ 1 काले वरिसइ 2 असाधून पुजंति 3 साधू पुजंति 4 गुरुहिंजणो सम्मं पडिवन्नो 5 मनोसुहता 6 वतिसुहता 7 वृ. 'ogADhaM'ti अवतीर्णां अवगाढां वा प्रकर्षप्राप्तामिति, अकालः-अवर्षा, असाधवःअसंयताःगुरुष-मातापितृधर्माचार्येषु मिच्छंमिथ्याभावंविनयभ्रंशमित्यर्थः 'प्रतिपन्नः आश्रितः, 'manoduhaya'tti मनसो मनसा वा दुःखिता-दुःखितत्वं दुःखकारित्वं वा द्रोहकत्वं वा, एवं 'वयदुहयेऽत्यपि व्याख्येयमिति । 'सम्मति सम्यग्भावं विनयमित्यर्थः । एते च दुष्षमासुषमे संसारिणां दुःखाय सुखाय चेति संसारिप्ररूपणायाह मू. (659) सत्तविहा संसारसमावनगा जीवा paM0, taM0-नेरतिता तिरिस्खजोणिता तिरिक्खजोणिणितो मणुस्सा मणुस्सीओ देवा देवीओ। वृ. 'सत्तेऽत्यादि कण्ठ्यं, संसारिणां च संसरणं आयुर्भेदे सति भवतीति tddrshynnaah'stte'tyaadi| मू. (660) सत्तविधे आउभेदे paM0, (taM0) वृ. तत्र 'आउयभेदेऽत्ति आयुषो-जीवितव्यस्य भेदः-उपक्रमः आयुर्भेदः, स च सप्तविधनिमित्तप्रापितत्वात् सप्तविध एवेति, मू. (661) 'अज्झवसाणनिमित्ते आहारे वेयणा प्राधाते। फासे आणापाणू सत्तविधंभिजए आउं । ' वृ. अज्झवसाण गाहा, अध्यवसानं-रागस्नेहभयात्मकोऽध्यवसायो निमित्तं-दण्डकशा Page #437 -------------------------------------------------------------------------- ________________ 434 स्थानाङ्ग सूत्रम् 7/-/661 शस्त्रादीनि समाहारद्वन्द्वस्तत्र सति आयुर्भिद्यत इति सम्बन्धः, तथा आहारे भोजनेऽधिके सति, तथा वेदना - नयनादिपीडा पराघातो गर्त्तपातादिसमुत्थः, इहापि समाहारद्वन्द्व एव तत्र सति, तथा स्पर्शे तथाविधभुजङ्गादिसम्बन्धिनि सति, तथा 'आणापाणु' त्ति उच्छ्वासनिःश्वासौ निरुद्धावाश्रित्येति, एवं च सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अथवा अध्यवसानमायुरुपक्रमकारणमितिः, एवं निमित्तमित्यादि, यावदाणापाणुत्ति व्याख्येयं, प्रथमैकवचनान्तत्वादध्यवसानादिपदानां, एवं सप्तविधत्वादायुर्भेदहेतूनां सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अयं चायुर्भेदः सोपक्रमायुषामेव नेतरेषामिति, आह-यद्येवं भिद्यते आयुस्ततः कृतनाशोऽकृत्याभ्यागमश्च स्यात्, कथं?, संवत्सरशतमुपनिबद्धमायुस्तस्य अपान्तराल एव व्यपगमात्कृतनाशो येन च कर्मणा तद्भिद्यते तस्याकृतस्यैवाभ्यागमः, एवं च मोक्षानाश्वासः ततश्चारित्राप्रवृत्त्यादयो दोषा इति, आह च ॥ 1 ॥ "कम्मोचक्कामिज्जइ अपत्तकालंपि जै तओ पत्ता । अकयागमकयनासा मोक्खाणासासओ दोसा । / " अत्रोच्यते यथा वर्षशतभोग्यभक्तमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुञ्जनस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च 119 11 "न हि दीहकालियस्सवि नासो तस्सानुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणी भोगो ॥ सव्वं च परसतया भुज्जइ कम्ममनुभागओ भइयं । तणावानुभवे के कयनासादओ तस्स ? ॥ किंचिदकालेवि फलं पाइज्जइ पच्चए य कालेणं । ॥ 2 ॥ ॥ 3 // // 4 // तह कम्मं पाइजइ कालेण वि पज्जए अन्नं ॥ हवा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । वितओ पडो उ सुस्सइ पिंडीभूओ उ कालेणं ॥" इत्यादि मू. (662) सत्तविधा सव्वजीवा paM0, taM0- पुढविकाइया Au0 teu0 vAu0 वणस्सति0 तसकातिता अकातिता, अहवा सत्तविहा सव्यजीवा paM0, कण्हलेसा जाव सुक्कलेसा अलेसा । वृ. 'सत्ते' त्यादि सूत्रद्वयं कण्ठ्यं, नवरं सर्वे च तके जीवाश्चेति सर्वजीवाः, संसारिमुक्ता इत्यर्थः, तथा 'akAiya'tti सिद्धाः षड्विधकायाव्यपदेश्यत्वादिति, अलेश्याः सिद्धाः अयोगिनो वेति । अनन्तरं कृष्णलेश्यादयो जीवभेदा उक्ताः, तत्र च कृष्णलेश्यः सन्नारकोऽप्युत्पद्यते ब्रह्मदत्तवदिति ब्रह्मदत्तस्वरूपाभिधानायाह मू. (663) बंभदत्ते णं राया चाउरंतचकवट्टी सत्त धणूई उड्डुं उच्चत्तेणं सत्त य वाससयाई परमाउं पालैत्ता कालमासे कालं किच्चा अधे सत्तमाए पुढवीए अप्पतिट्ठाने नरए नेरतितत्ताए उववन्ने । वृ. 'वंभदत्ते ' त्यादि सुगमं । ब्रह्मदत्त उत्तमपुरुष इति तदधिकारात् उत्तमपुरुषविशेषस्थानोत्पन्नमल्लिवक्तव्यतामाह भू. (664) मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगारातो अनगारियं पव्वइए, taM0 Page #438 -------------------------------------------------------------------------- ________________ स्थानं - 7, - मल्ली विदेहरायवरकन्नगा 1 पडिबुद्धी इक्खागराया 2 चंदच्छाये अंगराया 3 रुम्पी कुणा-लाधिपती 4 संखे कासीराया अदीनसत्तू कुरुराता 6 जितसत्तू पंचालराया 7 बृ. 'मल्ली णमित्यादि, मल्लिरर्हन् 'अप्पसत्तमे' त्ति आत्मना सप्तमः सप्तानां पूरणः आत्मा वा सप्तमो यस्यासावात्मसप्तमो, मल्लिशब्दस्य स्त्रीलिङ्गत्वेऽप्यर्हच्छब्दापेक्षया पुंनिर्देशः, विदेहजनपदराजस्य चरकन्या विदेहराजवरकन्या 1, तथा प्रतिबुद्धिर्नाम्ना इक्ष्वाकुराजः साकेतनिवासी 2, चन्द्रच्छायो नाम अङ्गजनपदराजश्चम्पानिवासी 3, रुक्मी नाम कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः 4, शङ्खो नाम काशीजनपदराजो वाराणसीनिवासी 5, अदीनशत्रुर्नाम्ना कुरुदेश नाथः हस्तिनागपुरवास्तव्यः 6, जितशत्रुर्नाम पञ्चालजनपदराजः काम्पिल्यनगरनायक इति 7 1 435 आत्मसप्तमत्वं च भगवतः प्रव्रज्यायामभिहितप्रधानपुरुषप्रव्रज्याग्रहणाभ्युपगममापेक्षयाऽवगन्तव्यं, यतः प्रव्रजितेन तेन ते प्रब्राजिताः, तथा त्रिभिः पुरुषशतैः बाह्यपरिषदा त्रिभिश्च स्त्रीशतैरभ्यन्तरपरिषदाऽसौ संपरिवृतः परिव्रजत इति तेषु श्रूयत इति, उक्तं च- "पासो मल्ली य तिहिं तिहिं सएहिं ति, एवमन्येष्वपि विरोधाभासेषु विषयविभागाः सम्भवन्तीति निपुणैर्गवेषणीयाः, शेषं सुगममिति, इत्थं चैतच्चरितं मल्लिज्ञाताध्ययने श्रूयते जम्बूद्वीपेऽपरविदेहे सलिलावतीविजये वीतशोकायां राजधान्यां महाबलाभिधानो राजा षड्भिर्बालवयस्यैः सह प्रव्रज्यां प्रतिपेदे, तत्र महाबलस्तैर्यवस्यानगारैरुचे यद्भवांस्तपस्तपस्यति तद्वयमपीत्येवं प्रतिपन्नेषु तेषु यदा ते तमनुसरन्तश्चतुर्थादि विदधुस्तदाऽसावष्टमादि व्यधासीद्, एवं च स्त्रीनामगोत्रकर्मासौ बबन्ध अर्हदादिवात्सल्यादिभिश्च हेतुभिस्तीर्थकरनामेति, ततस्ते जीवितक्षयाज्जयन्ताभिधानविमाने अनुत्तरसुरत्वेनोत्पेदिरे, ततश्च्युत्वा महाबलो विदेहेषु जनपदेषु मिथिलायां राजधान्या कुम्भकराजस्य प्रभावत्या देव्यास्तीर्थकरीत्वेन समजनि, मल्लिरिति नाम च पितरौ चक्रतुः, तदन्ये तु यथोक्तेषु साकेतादिषु सञ्जज्ञिरे, ततो मल्ली देशोनवर्षशतजाता अवधिना तानाभोगयाञ्चकार, तत्प्रतिबोधनार्थं च गृहोपवने षङ्गर्भगृहोपेतं तन्मध्यभागे च कनकमयींशुषिरां मस्तकच्छिद्रां पद्मपिधानां स्वप्रतिमां कारयामास तस्यां चानुदिवसं स्वकीयभोजनकवलं प्रक्षेपयामास, इतश्च साकेते प्रतिबुद्धिराजः पद्मावत्या देव्या कारिते नागयज्ञे ऽजलजादिभास्वरपञ्चवर्ण- कुसुमनिर्मितं श्रीदामगण्डकं दृष्ट्वा अहोऽपूर्वभक्तिकं इदमिति विस्मयादमात्यमुवाच ध्ष्टं क्वापीध्मीदशमितिसोऽवोचतु-मल्लिविदेहवरराजकन्यासत्कश्रीदामगण्डापेक्षयेदं लक्षांशेऽपि शोभयान वर्त्तते, ततो राज्ञाऽवाचि-सा पुनः कीशी ?, * मन्त्री जगाद अन्या नास्ति ताशीत्युपश्रुत्य सञ्जातानुरागोऽसौ मल्लिवरणार्थं दूतं विससर्ज 1 / $ तथा चम्पायां चन्द्रच्छायराजः कदाचिदर्हन्नकाभिधानेन श्रावकेण पोतवणिजा चम्पावास्तव्येन यात्राप्रतिनिवृत्तेन दिव्ये कुण्डलयुग्मे कौशलिकतयोपनीते सति पप्रच्छ, यदुतयूयं बहुशः समुद्रं लङ्घयथ, तत्र च किञ्चिदाश्चर्यमपश्यत् ? सोऽवोचत् - स्वामिन्नस्यां यात्रायां समुद्रमध्येऽस्माकं धर्मचालनार्थं देवः कश्चिदुपसर्गं चकार, अविचलनेचास्माकं तुष्टेन तेन कुण्डलयुगलद्वितयमदायि, तदेकं कुम्भकस्य अस्माभिरुपनिन्ये, तेनापि मल्लिकन्यायाः कर्णयोः स्वकरेण विन्यासि, सा च कन्या त्रिभुवनाश्चर्यभूता ध्ष्टा, इति श्रुत्वा तथैव दूतं प्रेषयामास 2 / Page #439 -------------------------------------------------------------------------- ________________ 436 स्थानाङ्ग सूत्रम् 7/1661 तथा श्रावस्त्यां रुक्मिराजः सुबाह्नभिधानायाः स्वदुहितुश्चातुर्मासिकमजनमहोत्सवे नगरीचतुष्पथनिवेशितमहामण्डपे विभूत्यामज्जितातांतत्रैवोपविष्टस्य पितुः पादवन्दनार्थमागतां अङ्केनिवेश्य तल्लावण्यमवलोकयन् व्याजहार, यदुत भोवर्षधर ईष्टईदशोऽन्यस्याः कस्याश्चिदपि कन्यायाः मञ्जनकमहोत्सवः?,सोऽवोचद्-देव! विदेहवरराजकन्यासत्कमज्जनोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्तत इत्युपश्रुत्य तथैव दूतं प्रेषयति स्मेति 3 / तथा अन्यदा मल्लिसत्कदिव्यकुण्डलयुग्मसन्धिर्विजधटे, तत्सट्टनार्थकुम्भकेन सुवर्णकाराः समादिष्टास्तथैव कर्तुं तमशक्नुवन्तश्च नगर्या निष्कासिताः, बाणारस्यां शङ्खराजमाश्रिताः, भणिताश्च ते तेनकेन कारणेन कुम्भेन निष्काशिता यूयं ?, तेऽभिदधुः "-मल्लिकन्यासत्कविघटितकर्णकुण्डलसन्धाना-शकनेनेति, ततः कीशी सेति पृष्टेभ्यस्तेभ्यो मल्लिरूपमुपश्रुत्य तथैव दूतं प्राहिन्नोत्4| तथा कदाचिन्मल्लया मल्लदिन्नाभिधानोऽनुजो भ्राता सभां चित्रकश्चित्रयामास, तत्रैकेन चित्रकरयूना लब्धिविशेषवता यमनिकान्तरिताया मल्लिकन्यायाः पादाङ्गुष्ठमुपलभ्य तदनुसारेण मल्लिसशमिव तद्रूपंनिर्वतितं, ततश्च मल्लदिन्नकुमारःसान्तःपुरश्चित्रसभायांप्रविवेश, विचित्राणि च चित्ररूपाण्यवलोकयन् मल्लिरूपं ददर्श, साक्षान्मल्लीयमिति मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूतायाअहमग्रतोऽविनयेनायात इति भावयन्परमव्रीडांजगाम, ततस्तद्धात्री चित्रमिदमिति न्यवेदयत्, ततोऽसावस्थाने तेनेदं लिखितमिति कुपितस्तं वध्यमाज्ञापितवान्, चित्रकरश्रेणीतु तंततो मोचयामास, तथापि कुमारःसन्दशकं छेदयित्वा तं निर्विषयमादिदेश, स च हस्तिनागपुरे अदीनशत्रुराजमुपाश्रितः, ततो राजा तन्निर्गमकारणं पप्रच्छ, तेन च तथैव कथिते दूतं प्रहिणोति स्मेति 5 / तथा कदाचिचोक्षाभिधाना परिव्राजिका मल्लिभवनं प्रविवेश, तांचदानधर्मच शौचधर्म चौद्ग्राहयन्तीं मल्लिस्वामिनी निर्जिगाय, निर्जिता च सती कुपिता काम्पिल्यपुरे जितशत्रुराजमुपाश्रिता, भणितं च नरपतिना-चोक्षे ! बहुत्र त्वं संचरस्यतोऽद्राक्षीः काञ्चित्क्वचिदस्मदन्तः पुरपुरन्ध्रीसशी ?, सा व्याजहार-विदेहवरराजकन्यापेक्षया युष्मत्पुरन्ध्रयो लक्षांशेऽपि रूपसौभाग्यचादिभिर्गुणैर्न वर्तन्त इति श्रुत्वा तथैव दूतं विसर्जितवानिति 6 / एवमेते षडपि दूताः कुम्भकं कन्यां याचितवन्तः, स च तानपद्वारेण निष्काशितवान्, दूतवचनाकर्णनाज्जातकोपाः षडपि अविक्षेपेण मिथिलां प्रति प्रतस्थुः, आगच्छतश्च तानुपश्रुत्य कुम्भकः सबलवाहनो देशसीमान्ते गत्वा रणरङ्गरसिकतया तान् प्रतीक्षमाणस्तस्थै, आयातेषु तेषु लग्नमायोधनं, बहुत्वात् परबलस्य निहतकतिपयप्रधानपुरुषमतिन शितशरशतजर्जरितजयकुञ्जरमतिखरक्षुरुप्रप्रहारोपप्लुतवाजिविसरविक्षिप्ताश्ववारमुत्तुङ्गमत्तमतङ्गजचूर्णितचक्रिव क्रमुल्लूनच्छत्रपतत्पताकंकान्दिशीककातरंकुम्भकसैन्यं भङ्गमगमत्, ततोऽसौनिवृत्त्य रोधकसज्जः सन्नासामासे, ततस्तज्जयोपायमलभमानमतिव्याकुलमानसंजनकमवलोक्यमल्ली समाश्वासयन्ती smaadidesh.| यदुत-भवते दीयते कन्येत्वेवं प्रतिपादनपरपरस्परप्रच्छन्नपुरुषप्रत्येकप्रेषणोपायेन पुरि पार्थिवाः षडपि प्रवेश्यन्तां, तथैव कृतं, प्रवेशितास्ते, पूर्वरचितगर्भगृहेषु मल्लिप्रतिमामवलोक्य चते सेयंमल्लीतिमन्यमानास्तद्रूपयौवनलावण्येषुमूर्छितानिर्निमेषदृष्टया तामेवावलोकयन्तस्तिष्ठन्ति Page #440 -------------------------------------------------------------------------- ________________ स्थानं -7, 437 स्म, ततो मल्ली तत्राजगाम, प्रतिमायाः पिधानंचापससार, ततस्तस्या गन्धःसादिकमृतकगन्धातिरिक्त उद्दधाव, ततस्ते नासिकांपिदधुः पराङ्मुखाश्चतस्थुः, मल्ली चतानेवमवादीत-किन्नुभो भोभूपा! यूयमेवंपिहितनासिकाः पराङ्मुखीभूताः?, तेऊचुः-गन्धेनाभिभूतत्वात्, पुनः साऽवोचत्यदि भो देवानां प्रियाः ! प्रतिदिनमतिमनोज्ञाहारकवलक्षेपेणैवंरूपः पुद्गलपरिणामः प्रवर्तते कीदृशः पुनरस्यौदारिकस्य शरीरस्यखेलवान्तपित्तशुक्रशोणितपूयाश्रवस्य दुरन्तोच्छासनिश्वासस्य पूतिपुरीषपूर्णस्य चयापचयिकस्यशटनपतनविध्वंसनधर्मकस्य परिणामो भविष्यतीति?, ततो मा यूयं मानुष्यककामेषु सजत, किण्च्॥1॥ "किंथ तयं पम्हुटुंजं थ तया भो जयंतपवरंमि । वुच्छा समयनिबद्धं देवा! तंसंभरह जाइण्॥" इति भणिते सर्वेषामुत्पन्नं जातिस्मरणं, अथ मल्लिरवादीत्-अहंभोः ! संसारभयात् प्रजिष्यामि, यूयं किं करिष्यथ?, तेऊचुः-वयमप्येवं, ततो मल्लिरवोचत्-यद्येवं ततो गच्छत स्वनगरेषुस्थापयत पुत्रान् राज्येषुयततः प्रादुर्भवतममान्तिकमिति, तेऽपितथैव प्रतिपेदिरे, ततस्तान्मल्ली गृहीत्वा कुम्भकराजान्तिकमाजगाम, तस्यतानपादयोः पातयामास, कुम्भकराजोऽपितान्महताप्रमोदेनापूपुजत् स्वस्थानेषु च विससर्जेति, मल्ली च सांवत्सरिकमहादानान्तरं पोषशुद्धैकादश्यामटमभक्तेनाश्विनीनक्षत्रे तैः षड्भिर्नृपतिभिर्नन्दन्दिमित्रादिभिर्नागवंशकुमारैस्तथा बाह्यपर्षदा पुरुषाणां त्रिभिः शतैरभ्यन्तरपर्षदा च स्त्रीणां त्रिभिः शतैः सह प्रवव्राज, उत्पन्नकेवलश्च तान् प्र्व्राजित्वानिति। एते च सम्यग्दर्शने सति प्रजिता इति सामान्यतो दर्शननिरूपणायाह मू (665) सत्तविहे दंसणे paM0, taM0-सम्मैंसणे मिच्छदसणे सम्मामिच्छदंसणे चक्खुदंसणे . अचक्खुदंसणे ओहिदसणे केवलदंसणे । वृ. 'दसणेऽत्यादि सुगमं, परंसम्यग्दर्शन-सम्यकत्वंमिथ्यादर्शनं-मिथ्यात्वंसम्यग्मिथ्यादर्शनंमिश्रमिति, एतच्च त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावं चेति, चक्षुर्दर्शनादितुदर्शनावरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशम-क्षयाभ्यां जायते सामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धानसामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति । अनन्तरं केवलदर्शनमुक्तं, तच्च छद्भस्थावस्थायाअनन्तरं भवतीति छद्भस्थप्रतिबद्धं सूत्रद्वयं, विपर्यसूत्रं c॥ मू. (666) छउमत्यवीयरागे णं मोहणिज्जवजाओ सत्त कम्मपयडीओ वैयेति, तंजहानाणावरणिजं दंसणावरणिशं वेयणियं आउयं नाम gotmNtraatitN। vR.'chaumatthe त्यादिसुगम, नवरंछद्भनि-आवरणद्वयरूपेअन्तरायेच कर्मणि तिष्ठतीति छद्भस्थः-अनुत्पन्नकेवलज्ञानदर्शनः स चासौ वीतरागश्च-उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इत्य्र्थ्ः। मू. (667) सत्त ठाणाइंछउमत्थे सव्वभावेणं न याणति न पासति, taM0-धम्मस्थिकार्य अधम्मस्थिकार्य आगासस्थिकार्य जीवं असरीपडिबद्धं परमाणुपोग्गलं सदं गंधं, एयाणि चेव उप्पन्ननाणे जाव जाणति पासति, taM0-धम्मत्थिगातं जाव गंधं । Page #441 -------------------------------------------------------------------------- ________________ 438 स्थानाङ्ग सूत्रम् 7/-/667 ... वृ. 'satta'tti मोहस्य क्षयादुपशमाद्वा नाष्टावित्यर्थः, अत एवाः-'mohnnijjvjaau'tti| एतान्येव च जिनो जानातीत्युक्तं, स च वर्तमानतीर्थे महावीर इति तत्स्वरूपं तत्प्रतिषिद्धविकथाभेदांचाह मू. (668) समणे भगवं महावीरे वयरोसभनारायसंघयणे समचौरंससंठाणसंठिते सत्त रयणीओ उद्धं उच्चत्तेणं हुत्था। वृ. 'समणे' इत्यादि सूत्रद्वयं सुगमं । मू. (669) सत्त विकहाओ paM0, taM0-इत्थिकहाभत्तकहादेसकहा रायकहा मिउकालणिता दसणभेयणी च्रित्त्भेय्न्नी। वृ. नवरं 'विकहाउति चतनः प्रसिद्धाः व्याख्याताश्चेति miukAluNiya'tti श्रोतृहदयमाईवजननात् मृद्वी सा चासौ कारुणिकी च-कारुण्यवती मृदुकारुणिकी-पुत्रादिवियोगदुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानेत्यर्थः, त्द्य्था॥1॥ "हा पुत्त पुत्त हा वच्छ! वच्छ मुक्कामि कहमणाहाहं ? / एवं कलुणविलावा जलंतजलणेऽज सा पडिया । / " इति, ___-दर्शनभेदिनी ज्ञानाद्यतिशयितकुतीर्थिकप्रशंसादिरूपा, तद्यथा- ॥ 1 ॥ "सूक्ष्मयुक्तिशतोपेतं, सूक्ष्मबुद्धिकरं प्र्म्। . सूक्ष्मार्थदर्शिभिर्दष्टं, श्रोतव्यं बौद्धशासनम् ॥ इत्यादि, एवं हि श्रोतृणां तदनुरागात् सम्यग्दर्शनभेदः स्यादिति, चारित्रभेदिनी न सम्भवन्तीदानीं महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारसाधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीर्थं वर्तत इति ज्ञानदर्शनकर्तव्येष्वेव यत्नो विधेय इति, भ्न्नित्ण्च्॥1॥ "सोही य नस्थि नवि दित करेंता नविय कोइ दीस्ण्ति। तित्थं च नाणदंसण निजवगा चेव वोच्छिन्ना ॥ " इत्यादि, अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते किं पुनस्तदभिमुखस्येति चारित्र्भेदिनीति॥ मू. (670) आयरियौवज्झायस्सणं गणंसि सत्त ऐसेसापं0, taM0-आयरियौ-वज्झाए अंतो उवस्सगस्स पाते निगिझिय 2 पकोडेमाणे वा पमन्जमाणे वा नातिकमति, एवं जधा पंचट्ठाणे जाव बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिक्कमति, उवकरणातिसेसे भ्त्त्पान्नातिसेसे। वृ. विकथासु च वर्तमानान् साधूनाचार्या निषेधयन्ति सातिशयत्वात्तेषामिति तदतिशयप्रतिपादनायाह-'आरयिएऽत्यादि, पञ्चस्थानके व्याख्यातप्रायं तथापि किञ्चिदुच्यतेआचार्योपाध्यायो निगृह्णानिगृह्य-अन्तर्भूतकारितार्थत्वेन पादधूल्याः प्रसरन्त्या निग्रहं कारयित्वा 2 प्रस्फोटयन्-पादप्रोञ्छनेन वैयावृत्त्याकरादिना प्रस्फोटनं कारयन् प्रमार्जयन्-प्रमार्जनं कारयन्नाज्ञामतिक्रामति, शेषसाधवः उपाश्रयाबहिरिदं कुर्वन्तीत्याचायदिरतिशयः, 'eva'mityAdinedaM सूचितं "आयरियौवज्झाए अंतो उवस्सयस्स उच्चारपासवणं विगिचेमाणे वा Page #442 -------------------------------------------------------------------------- ________________ स्थानं .7.. 439 विसोहेमाणे वा नाइक्कमै 2 आयरियौवज्झाए पभूइच्छा वेयावडियं करेजा इच्छानो करेजा 3, आयरियौवज्झाए अंतौवस्सयस्सएगरायंवादुरायंवासंवसमाणेनाइक्कमै 4आयरियौवज्झाए वाहिउवस्सयस्सएगरायंवा दुरायंवा संवसमाणे नाइक्कभै5"एतद्व्याख्यातमेवेति, इदमधिकंउपक- रणाकतिशेषः-शेषसाधुभ्यः सकाशात् प्रधानोज्ज्वलवस्त्राद्युपकरणता, उक्तं c॥1॥ "आयरियगिलाणाणं मैला मैला पुणोवि धोव्ण्ति। मा हु गुरुण अवन्नो लोगम्मि अजीरणं इयरे । / " इति, भक्तपानातिशेष:-पूज्यतरभक्तपानतेति, उक्त्ण्च्॥1॥ "कलमोयणो उ पयसा परिहाणी जाव कोद्दवुब्भजी । तत्थ उ मिउ तुप्पतरं जत्थ यजं अच्चियं दोसुं । / " -gunnaashcaite||1|| . "सुत्तत्थथिरीकरणं विणोओ गुरुपूय सेह्भुमान्नो। दानवैसद्धवुद्धी बुद्धीबलवद्धणं चेव्|" इति । एतेचाचार्यातिशयाः संयमोपकारायैव विधीयन्तेन रागादिनेति संयमंतद्विपक्षभूतमसंयम चासंयमभेदभूतारम्भादित्रयं च सविपक्ष प्रतिपादयन् सूत्राष्टकं सातिदेशमाह मू. (671) सत्तविधे संजमे paM0, taM0-पुढविकातितसंजमे जाव तसकातितसंजमे अजीव्काय्स्ण्ज्मे|स्त्त्विधे असंजमेपं0, taM0-पुढविकातितासंजमे जावतसकातितासंणमे अजीवकायासंजमे । सत्तविहे आरंभे paM0 20-पुढविकातितआरंभे जाव अजीव्कातार्ण्भे। एवमनारंभेवि, एवं सारंभेवि, एवमसारंभेवि, एवं समारंभेवि, एवं असमारंभेवि, जाव अजीव्कायस्मार्ण्भे। वृ. 'सत्तविहे' इत्यादि, सुगर्म, नवरं संयमः-पृथिव्यादिविषयेभ्यः सङ्घट्टपरितापोपद्रावणेभ्यः उपरमः, 'अजीवकायसंजमेऽत्ति अजीवकायानां-पुस्तकादीनां ग्रहणपरिभोगोपरमः, असंयमस्त्वनुपरमः, आरम्भादयोऽसंयमभेदाः, तल्लक्षणमिदं प्राग्भिहित्म्॥1॥ "आरंभो उद्दवओ परितावकरो भवे स्मार्ण्भो। संकप्पो संरंभो सुद्धनयाणं तु सव्वेसि । / " इति, नन्वारम्भादयोऽपद्रावणपरितापादिरूपा उक्तास्ते चाजीवकायानामचेतनतया न युक्तास्तदयोगादजीवकायानारम्भादयोऽपीति, अत्रोच्यते, अजीवेषुपुस्तकादिषु ये समाश्रिता जीवास्तदपेक्षया अजीवकायप्रधान्यादीवकायारम्भादयो न विरुद्धन्त इति । अनन्तरं संयमादय उक्तास्ते च जीवविषया इति जीवविशेषान स्थितितः प्रतिपादयन् सूत्रचतुष्टयमाह मू. (672) अथ भंते ! अदसिकुसुंभकोद्दवकंगुरालग [वराकोदूसगासणसरिसवमूलाबीयाणं एतेसि णं धन्नाणं कोडाउत्ताणं पल्लाउत्ताणं जाव पिहियाणं केवतितं कालं जोणी संचिट्ठति ?, go0 ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराइ, तेण परं जोणी पमिलायति जाय जोणीवोच्छेदे पन्नेत्ते 1 वृ. 'अहेऽत्यादि सूत्रसिद्धं, नवरं अथेति परिप्रश्नार्थः भदन्तेति गुर्वामन्त्रणं 'ayasI'ti Page #443 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 7/-/672 अतसी कुसुंभो लट्टा रालकः - कंगूविशेषः सनः त्वक्प्रधानो धान्यविशेषः सर्षपाः- सिद्धार्थकाः मूलकः शाकविशेषः तस्य बीजानि मूलकबीजानि, ककारलोपसन्धिभ्यां मूलाबीयत्ति प्रतिपादितमिति, शेषाणां पर्याया लोकरूढितो ज्ञेया इति, यावद्ग्रहणात् 'मंचाउत्ताणं माला उत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं' ति द्रष्टव्यं व्याख्याऽस्य प्रागिवेति, पुनर्यावत्करणात् 'पविद्धंसइ विद्धंसइ से बीए अबीए भवै, तेण परं' ति ध्श्यं ॥ 440 मू. (673) बायर आउकाइयाणं उक्कोसेणं सत्त वाससहस्साइं ठिती पत्रत्ता 2 / तच्चाए णं वालुयप्पभाते पुढवीए उक्कोसेणं नेरइयाणं सत्त सागरोवमाई ठिती पन्नत्ता 3, चउत्धीतेणं पंकप्पभाते पुढवीते जह0 नेरइयाणं सत्त सागरोवमाइं ठिती paM0 4 / वृ. 'bAdaraAukAiyANaM'ti सूक्ष्माणां त्वन्तर्मुहूर्तमेवेति, एवमुत्तरत्रापि विशेषणफलं यथासम्भवं स्वधिया योजनीयं । अनन्तरं नारका उक्ता इति स्थितिशरीरादिभिस्तत्साधम्र्म्याद्दिवाना वक्तव्यतामभिधित्सुः सूत्रप्रपञ्चमाह मू. (674) सक्कस्स णं देविंदस्स देवरत्रो वरुणस्स महारनो सत्त अग्गमहिसीतो paM0, ईसाणस्स णं देविंदस्स देवरनो सोमस्स महारनी सत्त अग्गमहिसीतो paM0, ईसाणस्स णं देविंदस्स देवरन्नो जमस्स महारनो सत्त अग्गमहिसीओ पन्नत्ता । मू. (675) ईसाणस्स णं देविंदरस देवरन्नो अब्भितरपरिसाते देवाणं सत्त पलि ओवमाई ठिती paM0, सक्करस णं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पलिओवमाई ठिती paM0, सोहम्मे कप्पे परिग्गहियाणं देवीगं उक्कोसेणं सत्त पनिओवमाइं ठिती paM0. मू. (676) सारस्सय माइचाणं सत्त देवा सत्त देवसता paM0, गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा paM0 मू. (677) सणकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाई ठिती paM0, माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाइं सत्त सागरोवमाइं ठिती paM0, बंभलोगे कप्पे जहन्नेणं देवाणं सत्त सागरोवमाइं ठिती paM0 / मू. (678) बंभलोयलंततेसु णं कप्पेसु विमाणा सत्त जोयणसताई उड्ढं उच्चत्तेणं पं मू. (679) भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उड्ड उच्चत्तेणं, एवं वाणमंतराणं एवं जोइसियाणं, सोहम्मीसाणेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरा सत्त रयणीओ उड्डुं उच्चत्तेणं paM0 / वृ. 'सक्कस्से' त्यादि सुगमश्चायं, नवरं 'वरुणस्स महारन्नो' त्ति लोकपालस्य पश्चिमदिग्वर्त्तिनः सोमस्य पूर्वदिग्लोकपालस्य यमस्य दक्षिणदिग्लोकपालस्य । अनन्तरं देवानामधिकार उक्तः । मू. (680) नंदिस्सवरस्स णं दीवस्स अंतो सत्त दीवा paM0 taM0 - जंबुद्दीवे दीवे 1 धायैसंडे दीवे 2 पोक्खरवरे 3 वरुणवरे 4 खीरवरे 5 घयवरे 6 क्षोयवरे 7 / नंदीसरवरस्स णं दीवस्स अंतो सत्त समुद्दा paM0 taM0-लवणे कालोते पुक्खरोदे वरुणोए खीरोदे घओदे खोतोदे । वृ. देवावासाश्च दीपसमुद्रा इति तदर्थं 'नंदीसरे' त्यादि सूत्रद्वयं, कण्ठ्यं मू. (681) सत्त सेढीओ paM0 taM0 उज्जुआयता एगतोयंका दुहतोवंका एगतोखुहा दुहतोखुहा चक्कवाला अद्धचक्कवाला । Page #444 -------------------------------------------------------------------------- ________________ स्थानं - 7, - वृ. एते च प्रदेशश्रेणीसमूहात्मक क्षेत्राधाराः श्रेण्याऽवस्थिता इति zreNiprarUpaNAyAha'satta सेढी 'त्यादि श्रेणयः - प्रदेशपङ्कतयः ऋज्वी- सरला सा चासावायता च दीर्घा ऋज्वायता, स्थापनाऽएकओचंका' एकस्यां दिशि चक्रा 'दुहओवंका' उभयतो वक्रा, स्थापना एग ओखहा-एकस्यां दिश्यङ्कुशाकारा दुहओ खहा उभयतोऽङ्कुशाकारा चक्रवालावलयाकृतिः अर्धचक्रवालाअर्द्धवलयाकारेति एताश्चैकतोवक्राद्या लोकपर्यन्तप्रदेशापेक्षाः सम्भाव्यन्ते । चक्रवालार्द्धचक्रवालादिना गतिविशेषेण भ्रमणयुक्तानि दर्पितत्वाद्देवसैन्यानि भवन्तीति । 441 मू. (682) चमरस्स णं असुरिंदस्स असुरकुमाररनो सत्त अनिता सत्त अनिताधिपती paM0 taM0- पायत्ताणीए 9 पीढाणिए 2 कुंजराणिए 3 महिसाणिए 4 रहाणिए 5 नट्टाणिए 6 गंधव्वाणिए 7 दुमे पायत्तानिताधिपती एवं जहा पंचट्टाणे जाव किंनरे रधाणिताधिपती रिट्टे मानियाहिवती गीतरती गंधव्वानिताधिपती । बलिरस णं वैरोयणिंदस्स वैरोयणरन्नो सत्तानीया सत्त अनीयाधिपती paM0 taM0पायत्ताणिते जाव गंधव्वाणिते, महद्दुमे पायत्ताणिताधिपती जाव किंपुरिसे रधानिताधिपती महारिट्टे णट्टाणिताधिपती गीतजसे गंधव्वाणिताधिपती । धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो सत्त अनीता सत्त अनिताधिपती paM0 taM0-पायत्ताणिते जाव गंधव्वाणिए रुद्दसेणे पायत्ताणिताधिपती जाव आणंदे रघाणिताधिपती नंदणे नट्टाणियाधिपती तेतली गंधव्वाणियाधिपती भूतानंदस्स सत्त अनिया सत्त अनियाहिवई paM0 taM0-पायत्ताणिते जाव गंधव्वाणिए रुद्दसेणे पायत्ताणिताधिपती जाव आनंदे रधाणिताधिपती नंदणे नट्टाणियाधिपती तेतली गंधव्वाणियाधिपती भूतानंदस्स सत्त अणिया सत्त अणियाहिवई paM0 taM0- पायत्ताणिते जाव गंधव्वाणीए दक्खे पायत्ताणीयाहिवती जाव नंदुत्तरे रहाणि- रती नट्टाणी माणसे गंधव्वाणियाहिवई, एवं जाव धोसमहादोसाणं नेयव्वं । सक्करस णं देविंदस्स देवरन्नो सत्त अनिया सत्त अनियाहिवती paM0 taM0-पायत्ताणिए जाव गंधव्वाणिए, हरिणेगमेसी पायत्ताणीयाधिपती जाव माढरे रघाणिताधिपती सेते नट्टाणिताहिवती तुंबूरू गंधव्वाणिताधिपती । ईसाणस्स णं देविंदस्स देवरन्नो सत्त अनीया सत्त अनियाहिवईणो paM0 taM0-पायत्ताणिते जाव गंधव्वाणिते लहुपरक्कमे पायत्ताणियाहिवती जाव महासेते नट्टाणि0 रते गंधव्वाणिताधिपती सेसं जहा पंचट्ठाणे, एवं जाव अनुतरसवि नेतव्वं । मू. (683) चमरस्स णं असुरिंदस्स असुरकुमाररन्नो दुमस्स पायत्ताणिताहि तिस्स सत्त कच्छाओ paM0 taM0-पढमा कच्छा जाव सत्तमा कच्छा, चमरस्स णं असुरिंदस्स असुरकुमाररन्नो दुमस्स पायत्ताणिताधिपतिस्स पढमाए कच्छाए चउसट्टि देवसहस्सा paM0 जावतिता पढमा कच्छा तब्बिगुणा दोचा कच्छा तब्बिगुणा तच्चा कच्छा एवं जाव जावतिता छट्टा कच्छा, तब्बिगुणा सत्तमा कच्छा । एवं बलिस्सवि, नवरं महद्दुमे सहिदैवसाहस्सितो, सेसं तं चैव, धरणस्स एवं चेव, नवरमट्ठावीसं देवसहस्सा, सेसं तं चेव, जधा धरणस्स एवं जाव महाधोसरस, नवरं पायत्ताणिताधिपती अन्ने ते पुव्वभणिता । सक्करस णं देविंदस्स देवरनो हरिणेगमेसिस्स सत्त कच्छाओ पत्रत्ताओ paM0 taM0-पढमा Page #445 -------------------------------------------------------------------------- ________________ 442 स्थानाङ्ग सूत्रम् 7/-/683 कच्छा एवं जहा चमरस्स तहा जाव अघुतस्स, नाणत्तं पायत्ताणिताधिपतीणं ते पुव्वभणिता, देवपरीमाणमिमं सक्कस्स चौरासीतिं देवसहस्सा, ईसाणस्स असीती देवसहरसाई, जाव अच्चुतस्स लहुपरक्कमस्स दसदेवसहस्सा जाव जावतिता छट्टा कच्छा तब्बिगुणा सत्तमा क्च्छा। देवा इमातो गाथाते अनुगंतव्या वृ. तत्प्रतिपादनाय 'चमरे' त्यादि प्रकरणं, सुगमं, नवरं पीठानीकं अश्वसैन्यं, नाट्यानीकंनर्तकसमूहो गन्धर्व्वानीकं गायनसमूहः 'एवं जहा पंचमठाणए' त्ति अतिदेशात् 'सोमे आसाराया पीढाणीयाहिवई 2 वैकुंथू हत्थिराया कुंजराणियाहिवई 3 लोहियक्खे महिसाणियाहिवई 4 इति द्रष्टव्यमेवमुत्तरसूत्रेष्वपीति । तथा धरणस्येव सकलदाक्षिणात्यानां भवनपतीन्द्राणां सेना सेनाधिपतयः, औदीच्यानां तु भूतानन्दस्येवेति, 'कच्छ' त्ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानां, केवलं पादातानीकाधिपतयोऽन्ये ज्ञेयाः, ते च पूर्वमनन्तरसूत्रे भणिताः, 'नाणत्तं' ति शक्रादीनामानतप्राणतेन्द्रामन्तानामेकान्तरितानां हरिणैगमेषीपादातानीकाधिपतिरीशानादीनामार-णाच्युतेन्द्रालानामेकान्तरितानां लघुपराक्रम इति, 'देवेऽत्यादि देवाः प्रथमकच्छासम्बन्धिनोऽन या गाथयाऽवगन्तव्याः, मू. (684). 'चौरासीति असीति बावत्तरि सत्तरी य सट्टीया । पन्ना चत्तालीसा तीसा वीसा दससहरसा । / वृ. 'चतुरासी' गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयान, नवरं विंशतिपदमानतप्राणतयोर्योजनीयं तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वात् दशेति पदं त्वारणाच्युतयोर्योजनीयं, अच्युताभिधानस्येन्द्रस्यैकत्वादिति । सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह 7 यू. (685) सत्तविहे वयणविकप्पे paM0 taM0-आलावे अनालावे उल्लावे अनुल्लावे संलावे पलावे विप्पलावे । वृ. 'सत्तविहे ऽत्यादि, सप्तविधो वचनस्य - भाषणस्य विकल्पो - भेदो वचनविकल्पः प्रज्ञप्तस्तद्यथा - आङ ईषदर्थत्वादीषल्लपनमालापः, नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलापः अनालाप इति, उल्लापः काक्वावर्णनं 'काक्वा वर्णनमुल्लाप' इति वचनात् स एव कुत्सितोऽनुल्लापः, क्वाचित्पुनरनुलाप इति पाठस्तत्रानुलापः- पौनःपुन्यभाषणं "अनुलापो मुहुर्भाषा" इति वचनात्, संल्लापः-परस्परभाषणं "संलापो भाषणं मिथः" इति वचनात्, प्रलापो निरर्थकं वचनं "प्रलापोऽनर्थकं वचः" इति वचनात् स एव विविधो विप्रलाप इति ॥ मू. (686) सत्तविहे विनए paM0 taM0 नाणविनए दंसणविनए चरितविनए मणविनए वतिविनए कायविनए लोगोव्यार्विने। पसत्थमनविनए सत्तविधे paM0 taM0-अपावते असावजे अकिरिते निरुवक्केसे अणण्हकरे अच्छविकरे अभूतामिसंकमणे, अप्पसत्थमणविनए सत्तविधे paM0 taM0-पावते सावज्जे सकिरिते सौवक्केसे अण्हकरे छविकरे भूताभिसंकणे, पसत्थवैविनए सत्तविधे paM0 taM0 अपावते असावज्जे जाव अभूतामिसंकणे, अपसत्थघइविणते सत्तविधे paM0 taM0-पावते जाव भूतमिसंकमणे, पसत्थकातविनए सत्तविधे paM0 taM0 आउत्तं गमणं आउत्तं ठाणं आउत्तं नि सीयणं आउत्तं Page #446 -------------------------------------------------------------------------- ________________ स्थान -7, 443 तुअट्टणं आउत्तं उल्लंघणं आउत्तं पल्लंघणं आउत्तं सव्विंदितजोगजुंजणता, अपसत्यकातविनते सत्तविधे paM0 taM0-अनाउत्तं गमणं जाव अनाउत्तं सव्विंदितजोगजुंजणता । लोगोक्तारविनते सत्तविधे paM0 taM0-अब्भासवत्तितं परछंदानुवत्तितं कजहेउं कतपडिकितिता अत्तगवेसणता देसकालन्नुता सव्वत्थेसु याप्द्दिलोम्ता। वृ. एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा विनयार्था अपि स्युरिति विनयभेदप्रतिपादनायाह-'सत्तविहेऽत्यादि, सप्तविधोविनीयतेऽष्टप्रकारं कनिनेति विनयःप्रज्ञप्तस्तद्यथाज्ञानं-आभिनिबोधिकादि पञ्चधा तदेव विनयो ज्ञानविनयो ज्ञानस्य वा विनयो-भक्त्यादिकरणं ज्ञानविनयः, उक्तं c॥1॥ "भत्ती 1 तह बहुमाणो 2 तद्दिद्वत्थाण सम भावणया 3 / विहिगण 4 भासोऽविय 5 एसो विनओ जिन्नाभिहिओ॥" दर्शन-सम्यकत्वंतदेव विनयो दर्शनविनयो दर्शनस्य वा-तदव्यतिरेकाद्दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो विनयो दर्शनविनयः, उक्त्ण्च्॥1॥ "सुस्सूसणा अनासायणा य विनओ दंसणे दुविहो। __ दंसणगुणाहिएसुंकज्जइ सुस्सूस्न्नाविनो॥ सक्कार 1 ब्भुट्ठाणे 2 सम्माणा 3 सणाभिग्गहो तह य । आसणमनुप्पयाणं 5 कीकम्मं 6 अंजलिगहो y7॥ ॥ 3 ॥ iMtassa'NugacaNayA 8ठियस्स तह पञ्जुवासणा भणिया 9 / गच्छंताणुब्बयणं 10 एसो सुस्सूसणाविनओ ॥ 3 ॥ " इति, इह च सत्कारः-स्तवनवन्दनादि अभ्युत्थान-विनयाहस्य दर्शनादेवासनत्यजनं सन्मानोवस्त्रापात्रादिपूजनआसनाभिग्रहः पुनस्तिष्ठतआदरेणआसनानयनपूर्वकमुपविशतात्रेतिभणनं आसनानुप्रदानं तु-आसनस्य स्थानात्स्थानान्तरसञ्चारणं कृतिकर्म-द्वादशावर्त्तवन्दकं, शेषं प्रकटमिति । उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः, अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपः, अयं पञ्चदशविधः, Aha c॥1॥"titthgr 1 dhamma 2 Ayariya 3 वायगे 4 थेर 5 कुल 6 गणे7 संघे 8 / संभोगिय 9 किरियाए 10 मैनाणाईण 15 य तहेव । / " साम्भोगिका-एकसामाचारीकाः क्रिया-आस्तिकता, अत्र भावनातीर्थकराणामनाशातनायां तीर्थकरप्रज्ञप्तधर्मास्यानाशातनायां, वर्तितव्यमित्येवं सर्वत्र द्रष्टव्यमिति ॥ 1 ॥ "सामाइयादिचरणस्स सद्दहणया 1 तहेव कारणं । संफासणं 2 परुवण 3 मह पुरओ भव्वसत्ताणं ॥ " इति, -मनोवाक्कायविनयास्तु मनःप्रभृतीनां विनयाह्षु कुशलप्रवृत्त्यादिः, उक्त्ण्च्॥1॥ "मणवैकाइयविणओ आयरियाईण स्व्व्काल्ण्पि। अकुसलाण निरोहो कुसलाणमुईरणं तहय । / " लोकानामुपचारो-व्यवहारस्तेनस एव वाविनयोलोकोपचारविनयः । मनोवाक्कायविनयान् प्रशस्ताप्रशस्तभेदान् प्रत्येकं सप्तप्रकारान् लोकोपचारविनंय च सप्तधैवाह Page #447 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 7/-/686 'पसत्थमणे ऽत्यादि, सूत्रसप्तकं सुगमं, नवरं प्रशस्तः- शुभो मनसो विनयनं विनयः प्रवर्त्तनमित्यर्थः प्रशस्तमनोविनयः, तत्र अपापकः -शुभचिन्तारूपः असावद्यः- चौर्यादिगर्हितकर्मानालम्बनः अक्रियः कायिक्याधिकरणिक्यादिक्रियावर्जितो निरुपक्लेशः-शोकादिबाधावर्जितः 'स्नु प्रश्नवण' इति वचनात् आस्नवः - आश्रवः कर्मोपादानं तत्करणशील आस्नवकरस्तन्निषेधानास्नक्करः-प्राणातिपाताद्याश्रवणववर्जित इत्यर्थः, अक्षयिकरः प्राणिनां न क्षयेः व्यथाविशेषस्य कारकः, अभूताभिशङ्कनो-न भूतान्यभिशङ्कन्ते-बिभ्यति यस्मात् स तथा, अभयङ्कर इत्यर्थः, एतेषां चप्रायः सध्शार्थत्वेऽपि शब्दनयाभिप्रायेण भेदोऽवगन्तव्योऽन्यथा वेति, एवं शेषमपि । 444 आयुक्तं गमनं आयुक्तस्य- उपयुक्तस्य sa~llInayogasya यदिति, एवं सर्वत्र, नवरं स्थानंऊध्धर्वस्थानं कायोत्सर्गादि 'निसीयणं' ति निषदनं उपवेशनं 'तुयट्टणं' शयनं 'उल्लङ्घनं' डेवनं देहल्यादेः प्रलङ्गनं - अर्गलादेः सर्वेषामिन्द्रियाणां योगा- व्यापाराः सर्वे वा ये इन्द्रिययोगास्तेषां योजनताकरणं सर्वेन्द्रिययोगयोजनता । 'अब्भासवत्तियं' ति प्रत्यासत्तिवर्त्तित्वं श्रुताद्यर्थिना हि आचार्यादिसमीपे आसितव्यमित्यर्थः, 'परचंदाणुवत्तिय 'न्ति पराभिप्रायानुवर्त्तित्वं, 'कज्जहेउ' ति कार्यहेतोः, अयमर्थः कार्यं श्रुतप्रापणादिकं हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थो, विशेषेण विनये तस्य वर्त्तितव्यं तदनुष्ठानं च कर्त्तव्यमिति, तथा 'कृतप्रतिकृतिता' कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्त्तस्यदुःखार्त्तस्य गवेषणं औषधादेरित्यार्त्तगवेषणं तदेवार्त्तगवेषणतेति, पीडितस्योपकार इत्यर्थः, अथवा आत्मना आप्तेन वा भूत्वा गवेषणं - सुस्थदुःस्थतयोरन्वेषणं कार्यमिति, देशकालज्ञता - अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता - आनुकूल्यमिति । विनयात्कर्मधातो भवति, स च समुद्घाते विशिष्टतर इति समुद्घातप्ररूपणायाह मू. (687) सत्त समुग्धाता paM0 taM0-वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेउब्वियसमुग्धाते तेजससमुग्धाए आहारगसमुग्धाते केवलिसमुग्धाते, मणुस्साणं सत्त समुग्धाता paM0 एवं चेव । वृ. 'सत्त समुग्धाए ऽत्यादि, 'हन् हिंसागत्योः' हननं घातः समित्येकीभावे उत्-प्राबल्ये तत एकीभावेन प्राबल्येन च घातो-निर्जरा समुद्घातः, कस्य केन सहइकीभावगमनं ?, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मावेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन धातः कथं ?, यस्माद्वेदनीयादिसमुद्घातपरिणतो बहून् वेदनीयादिकम्र्म्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः, उक्तं च- "पुव्वकयकम्मसाडणं तु निज्ञ्जरा" इति स च वेदनादिभेदेन सप्तधा भवतीत्याहसप्त समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घातं इत्यादि, तत्र वेदनासमुद्घातोऽसद्वेद्यकर्म्माश्रयः, कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयः, वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, केवलिसमुद्घातस्तु सदसद्वेद्यशुभाशुभनामोच्चनीयचैर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्म्मपुद्गलशातं करोति, कषायसमुद्घा Page #448 -------------------------------------------------------------------------- ________________ स्थानं-7,. 445 तसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धतः आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्धातसमुद्धतस्तु जीवप्रदेशान् शरीराद्वहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानियोजनानि दण्डं निसृजतिनिसृज्यचयथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, यथोक्तम् _ "वेउब्वियसमुग्धाएणं समोहन्नै समोहणित्ता संखेजाई जोयणाई दंडं निसरै 2 त्ता अहाबायरे पुग्गले parisADei"tti, एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्मापुद्गलान् शातयतीति, इहान्त्योऽष्टसामयिकः शेषास्त्वसङ्ख्यातसामयिका इति चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह-'मणुस्साणं सत्तेऽत्यादि, 'एवं ceva'tti सामान्यसूत्र इव सप्तापि समुच्चारणीया इति । एतच्च समुद्घातादिकंजिनाभिहितं वस्त्वन्यथा प्ररूपयन्प्रवचनबाह्यो भवति यथा निह्नवा इति तद्वक्तव्यतां सूत्रत्रयेणाह मू. (688) समणस्स णं भगवओ महावीरस्स तित्यसि सत्त पवतणनिण्हगा paM0, taM0बहुरता जीवपतेसिता अवत्तिता सामुच्छेइता दोकिरिता तेरासिता अबद्धिता एएसिणं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मातरिता हुत्था, taM0-जमालि तीसगुत्ते आसाढे आसमित्ते गंगे छलुए गोट्ठामाहिले, एतेसिणं सत्तण्हं पवयणनिहगाणं सत्तुप्पत्तिनगरा होत्था, (taM0) वृ. 'समणेऽत्यादि कण्ठ्यं, नवरंप्रवचन-आगमंनिहनुवते-अपलपन्त्यन्यथाप्ररूपयन्तीति प्रवचननिह्नवाः प्रज्ञप्ता जिनैः, तत्र 'bahuraya'ttiekena समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेः बहुषु समयेषु रताः-सक्ता बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, तथा जीवःप्रदेशएव येषांतेजीवप्रदेशास्त एवजीवप्रादेशिकाःअथवाजीवप्रदेशोजीवाभ्युपगमतो विद्यते येषांते तथा, चरमप्रदेशजीवप्ररूपिणइति हृदयं, तथा अव्यक्तं-अस्फुटवस्तु अभ्युपगमतो विद्यते येषांतेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धयैतिभावना, तथा समुच्छेदः-प्रसूत्यनन्तरं सामस्त्येन प्रकर्षणचछेदः समुच्छेदो-विनाशः समुच्छेदंब्रुवतैति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थः, तथा द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिणैत्यर्थः, तथाजीवाजीवनोजीवभेदायोराशयः समाहतस्त्रिराइशितत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः, तथा स्पृष्टं जीवेन कर्मनस्कन्धबन्धवबद्धमबद्धं तदेषामस्तीत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयं, 'dhammAyariya'ttidharmaH-उक्तप्ररूपणादिलक्षणः श्रुतधर्मस्तप्रधानाः प्रनायकत्वेनाचार्या धर्माचार्यास्तन्मतोपदेष्टार इत्यर्थः, तत्रजमाली क्षत्रियकुमारो, योहिश्रमणस्य भगवतो महावीरस्य भागिनेयो भगवद्दुहितुः सुदर्शनाभिधानाया भर्ता पुरुषपञ्चशतीपरिवारोभगवाव्राजित आचार्यत्वं प्राप्तःश्रावस्त्यां नगर्यां तेन्दुके चैत्ये विहरन्ननुचिताहारादुत्पन्नरोगो वेदनाभिभूततया शयनार्थं समादिष्टसंस्तारकसंस्तरणः कृतः संस्तारकः ? इतिविहितपरिप्रश्नः" संस्तारककारिसाधुना संस्त्रियमाणत्वेऽपि संस्तृत इतिदत्त- प्रतिवचनो गत्वा च दृष्टक्रियमाणसंस्तारकः कर्मोदयाद्विपर्यस्तबुद्दिः प्ररूपयामास-यत् क्रियमाणं कृतमिति भगवान् दिदेश तदसत् प्रत्यक्षविरुद्धत्वाद् Page #449 -------------------------------------------------------------------------- ________________ 446 स्थानाङ्ग सूत्रम् 7॥688 अश्रावणशब्दवत्, प्रत्यक्षविरुद्धता चास्यार्द्धसंस्तृतसंस्तारकासंस्तृतत्वदर्सनात्, ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, आह c॥1॥ 'सक्खं चिय संथारो न कज्जमाणो कडोत्ति मे जन्हा । बेइ जमाली सच्चं न कञ्जमाणं कयं तम्हा । / " इति, यश्चैवं प्ररूपयन्स्थविरैरेवमुक्तः हे आचार्य! क्रियमाणं कृतमिति नाध्यक्षविरुद्धं, यदि हि क्रियमाणं-क्रियाविष्टं कृतं नेष्यते ततः क्रियानारम्भसमय इव पश्चादपि क्रियाऽभावे कथं तदिष्यत इति सदा प्रसङ्गः, क्रियाऽभावस्याविशिष्टत्वात्, यदप्युक्तं, अर्द्धसंस्तृतसंस्तारकासंस्तृतत्वदर्शनात् तदप्ययुक्तं, यतो यद्यदा यत्राकाशदेशे वस्त्मास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवास्तरण-समये खल्वसाधास्तीर्ण एवेति, आह c॥1॥ "जं jattha nabhodese atthuvvai jattha jattha smyNmi| तंतस्थ तत्थमत्थुयमत्थुव्वंतंपितं चेव । / " इति, तदेवं विशिष्टसमयापेक्षीणि भगवद्वचनानीति, एवमपिप्रत्युक्तो योन तत्प्रतिपन्नवान्, सोऽयं बहुरतधर्माचार्यः 1|त्था तिष्यगुप्तः वसुनामधेयाचार्यस्य चतुर्दशपूर्वधरस्य शिष्यो, यो हिराजगृहे विहरनात्मप्रवादाभिधानपूर्वस्य एगे भंते ! जीवप्पएसे जीवेत्ति वत्तव्वं सिया?, नो इणमढे समटे, एवं दो तिन्नि संखेज्जा वा असंखेजा जाव एक्केणावि पएसेण ऊणे नो जीवेत्ति वत्तव्यं सिआ, जम्हा कसिणे पडिपुन्ने लोगागासपएसतुल्लप्पएसे जीवेति वत्तव्वं सिया' इत्येवमादिकमालापकमधीयानः कर्मोदयादुत्थितः सन्नित्थमभिहितवान्-योकादयो जीवप्रदेशाः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वाञ्जीवत्वस्येति, आह c॥1॥ "एगादओ पएसा न य जीवो न य peshiinnovi। जंतो सजेण पुन्नो स एव जीवो पएसोत्ति ॥ " यश्चैवमाभिदधानो गुरुणोक्तो-नैतदेवं, जीवाभावप्रसङ्गात्, कथं ?, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीचः, आद्यप्रदेशतुल्यपरिणामत्वातू, प्रथमादिप्रदेशवत, प्रथमादिप्रदेशो वा जीवः शेषप्रदेशतुल्यपरिणामत्वदन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमिति, आह c॥1॥ "गुरुणाऽभिहिओ जै ते पढमपएसो न संमओ जीवो। तो तप्परिणामो चिय जीवो कहमंतिमपएसो?" इत्यादि, एवमुक्तोऽपि न प्रतिपन्नवान्, ततः सङ्घावहिष्कृतो, यश्चामलकल्पायां मित्रश्रीनाम्ना श्रमणोपासकेन संखड्यां भक्तादिग्रहणार्थं गृहमानीयाग्रतश्च विविधानि खाद्यकादिद्रव्याण्युपिनधाय तत एकैकमवयवं दत्त्वा पादेषु निपत्याहो धन्योऽहं मया साधवः प्रतिलम्भिता इत्यभिदधानेनाहो अहंभवताधर्षितैति वदन् भवसिद्धान्तेन भवान् प्रतिलम्भितो मया यदि परंवर्द्धमानस्वामिसि-द्धान्तेन नेति प्रतिभणताप्रतिबोधितः, सोऽयंजीवप्रदेशिकानां धर्माचार्य इति । तथा आषाढः, येन हि श्वेतव्यां नगर्यां पोलासे उद्याने स्वशिष्याणां प्रतिपन्नागाढयोगानां Page #450 -------------------------------------------------------------------------- ________________ स्थानं -7, - 447 रात्रौ हृदयशूलेन मरणम साद्यदेवेन भूत्वातदनुकम्पयास्वकीयमेव कडेवरमधिष्ठाय सर्वांसामाचारी अनुप्रवर्त्तयतायोगसमाप्तिः शीघ्रं कृता, वन्दित्वा तानभिहितं च-क्षमणीयं भदन्तः ! यन्मया यूयं वन्दनंकारिताः, यस्यचशिष्याइयच्चिरमसं,यतोवन्दितोऽस्माभिरिति विचिन्त्याव्यक्तमतमाश्रिताः, त्थाहि॥1॥ "को जाणइ किं साहू देवो वा तो न व्ण्द्न्निज्जोत्ति। होजाऽसंजयनमणं होज मुसावायममुगो त्ति|" इति, -यच्छिष्यांश्च प्र्ति॥2॥ थेरवयणंजइपरे संदेहो किं सुरोत्ति साहत्ति । देवे कहन्न संका? किं सो देवो अदेवोत्ति ॥ ॥ 3 ॥ तेण कहियन्ति व मई देवोऽहं देवदरिसणाओ y। साहुत्ति अहं कहिए समाणरूवंमि किं संका? / / ॥ 4 ॥ देवस्स व किं वयणं सच्चंति न साहुरूव्धारिस्स्। न परोप्परंपि वंदह जं जाणंताऽविजयओत्ति । " एवं चोच्यमाना अप्यप्रतिपद्यमाना यद्विनेया सङ्घाबहिष्कृता विहरन्तश्च राजगृहे बलभद्राभिधानराजेन कटकमद्देन मारणमादिश्य कथमस्मान् यतीन्श्रावकस्त्वंमारयसीतिब्रुवाणा नवयंजानीमः केयूयंचौरावाचारिका वेतिप्रत्युत्तरदानतःप्रतिबोधिताः, सोऽयमव्यक्तमतधर्माचार्यो, न चायं तन्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति 3 / तथा अश्वमित्रो, योहि महागिरिशिष्यस्य कोण्डिन्याभिधानस्यशिष्योमिथिलायां नगर्यां लक्ष्मीगृहे चैत्ये अनुप्रावादाभिधाने पूर्वं नैपुणिके वस्तुनि छिन्नच्चेदननयवक्तव्यतायां. 'पडुप्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बिईयाइसमएसु vattavva'mityevaMrUpamAlApakamadhIyAno मिथ्यात्वमुपगतः, बभाणच-यदि सर्व एव वर्तमानसमयसाता व्यवच्छेत्स्यन्ति तदा कुतः कर्मणां वेदनमिति, आह c॥1॥ "एवं च कओ कम्माण वेयणं सुकयदुक्कयाणंति ? / उप्पायानंतरओ सव्वस्स विनास्स्ब्भावा॥" __-यश्चैवं प्ररूपयन् गुरुणा भ्न्नित्ः॥1॥ "एगनयमएणमिदं सुत्तं वच्चाहि मा हुमिच्छत्तं । निरवेक्खो सेसाणवि नयाण हिययं बियारेहि । / ॥ 2 ॥ न हिसव्वहा विनासो अद्धाप्न्य्जाय्मेत्तानास्ण्मि। सपरपञ्जायाणंतधम्मिणो वत्थुणो जुत्तो॥ ॥ 3 ॥ अह सुत्ताउत्ति मई ननु सुत्ते सासयंपि निद्दिदं । वत्थु दव्वट्ठाए असासयं पज्जयट्ठाए । ॥ 4 ॥ तत्थविन सव्वनासो समयादिविसेसणंजओऽभिहियं । इहरा न सव्वनासे समयादिविसेसणं जुत्त । / " न्ति इदं चाप्रतिपद्यमान उद्घाटितः, यश्च काम्पिल्ये शुल्कपालश्रावकइआर्यमाणोऽस्माभियूयं Page #451 -------------------------------------------------------------------------- ________________ 448 स्थानाङ्ग सूत्रम् 7/-/688 श्रावकाः श्रुताःतत्कथंसाधून्मारयथेति वदन्युष्पत्सिद्धान्तेन प्रव्रजिताः श्रावकाश्च येतेव्यवच्छिन्ना यूयं वयं चान्ये इति दत्तप्रत्युत्तरः सम्यकत्वंप्रतिपन्नः, सोऽयं सामुच्छेदिकानां धर्माचार्य इति 4, तथा 'gaMga'iti, यो हि आर्यमहागिरिशिष्यस्य धनगुप्तस्य शिष्यः उल्लुकातीराभिधाननगराच्छरद्याचार्यवन्दनार्थं प्रस्थित उल्लुकां नदीमुत्तरन् खलतिना शिरसा दिनकरकरनिकरसम्पातसञ्जातमुष्णं पादाभ्यां च शीतलजलजनितनितान्तशीतं वेदयंश्चिन्तयामास-सूत्रेऽभिहितमेका क्रियैकदा वेद्यतेशीतावोष्णा वा, अहं च द्वे क्रिये वेदयामिअतोद्वे क्रिये समयेनैकेन वेद्यते इति, गत्वा च गुर्वन्तिके वन्दित्वाऽभिदधावभिप्रायमात्मीयमाचार्याय, तेन चावाचि-मैवं वोचः, यत नास्त्येकदा क्रियाद्वयवेदनं, केवलं समयमनसोरतिसूक्ष्मतया भेदोन लक्ष्यते, उत्पलपत्रशतव्यतिभेदवत्, एवंच प्रतिपादितः सन्नप्रतिपद्यमानो बहिष्कृतः अन्यदा राजगृहे महातपस्तीरप्रभाभिधाने नदविशेषे मणिनागनाम्नो नागस्य चैत्ये पर्षन्मध्ये स्वमतमावेदयन् मणिनागेन विसर्पदर्पगर्भया भारत्याऽभिहितो-रे रे दुष्टशैक्ष! कस्मादस्मासु सत्स्वेवमप्रज्ञापनीयंप्रज्ञापयसि इति इहैवस्थाने स्थितेन भगवता वर्द्धमानस्वामिना प्रणिन्ये-यथैकदैकैव क्रिया वेद्यत इति, ततस्त्वं ततोऽपि लष्टतरो जातः?, छईयैनं वादं, मा ते दोषात् नाशयिष्यामीति भयमापन्नः प्रतिबुद्धः, सोऽयं द्वैक्रियाणां धर्माचार्य इति 5 / / तथा छलुएऽत्ति, द्रव्यगुणकर्मसामान्यविशेषसमवायलक्षणषट्पदार्थप्ररूपकत्वाद् गोत्रेण च कौशिकत्वात् षडुलुको, यो हि नामान्तरेण रोहगुप्तो, यश्चान्तरज्यां पुर्यां भूतगुहाभिधानव्यन्तरायतने व्यवस्थितानां श्रीगुप्ताभिधानानामाचार्याणां वन्दनार्थं ग्रामान्तरादागच्छन् प्रवादिप्रदापितपटहकध्वनिमाकर्ण्य सदपं च तं निषेध्याचार्यस्य तन्निवेद्य ततो मायूर्यादिविद्या उपादाय राजकुलमतिगत्य बलश्रीनाम्नो नरनायकस्याग्रतः पोट्टशालाभिधानपरिव्राजकप्रवादिनमाहूय तेन चजीवाजीवलक्षणे राशिद्वये स्थापितं तत्प्रतिभाप्रतिघाताय नोजीवलक्षणं तृतीयं राशिं व्यवस्थाप्य तद्विधानां स्वविद्याभिः प्रतिघातकरणेन तं निगृह्य गुरुसमीपमागत्य तनिवेदितवान्, यश्चगुरुणा अभिहितो, यथा-गच्छ राजसभामनुप्रविश्यब्रूहि राशित्रयप्ररूपणमपसिद्धान्तरूपं वादिपरिभवाय मया कृतमिति, ततो योऽभिमानादाचार्यं प्रत्यवादीत्-यथा राशित्रयमेवास्ति, तथाहि-जीवाः-संसारस्थादयः अजीवाः-घटादयः नोजीवास्तु घटान्तसिद्धाः, यथा हि दण्डस्यादिमध्याग्राणि भवन्तीत्येवं सर्वभावानां त्रैविध्यमिति, यश्च राजसमक्षमाचार्येण कुत्रिकापणे जीवयाचने पृथिव्यादिजीवलाभात् अजीवयाचने अचेतनलेष्टादिलाभात् नोजीवयाचनेऽचेतनलेष्ट्वादिलाभाच्च निगृहीतः, सोऽयं त्रैराशिकधर्माचार्य इति 6 / तथा गोष्ठामाहिल इति, यो हि दशपुरनगरे आर्यरक्षितस्वामिनि दिवं गते आचार्यश्रीदुर्बलिकापुष्पमित्रे गणं परिपालयति विन्ध्याभिधानसाधोरष्टमं कर्मप्रवादाभिधानं पूर्वामाचार्यादुपश्रुत्य प्रत्युच्चारयतः कर्मबन्धाधिकारे किञ्चित्कर्मजीवप्रदेशैः स्पृष्टमात्रं कालान्तरस्थितिमप्राप्य विघटतेशुष्ककुड्यापतितचूर्णमुष्टिवकिञ्चित्पुनः स्पृष्टंबद्धंच कालान्तरेण विघटते आर्द्रलेपकुड्ये सस्नेहचूर्णवत् किंचित्पुनः स्पृष्टं बद्धं निकाचितं जीवेन सहैकत्वमापन्नं कालान्तरेण वेद्यते इत्येवमाकर्योक्तवान्-नन्वेवं मोक्षाभावः प्रसजति, कथं?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात्, स्वप्रदेशवत्, उक्तंच Page #452 -------------------------------------------------------------------------- ________________ स्थानं - 7, 119 11 "सौं भणइ सदोसं वक्खाणमिणंति पावै जओ ते । मोक्खाभावो जीवप्पएसकम्माविभागाओ ॥ नहि कम्मं जीवाओ अवेइ अविभागओ पएसव्व । तदणवगमादमोक्खो जुत्तमिणं तेण वक्खाणं । / '' इति ॥ 2 ॥ तथा - जीवः कर्म्मणा स्पृष्टद्ये न तु बद्धते, वियुज्यमानत्वात्, कञ्चुकनेव तद्वानिति, ततो विन्ध्यसाधुनैतस्मिन्नाचार्ययार्थे निवेदिते यस्तेनाभिहितो (आचार्यादवधार्यार्थं गोष्ठामाहिलो विन्ध्येनोक्तः) भद्र! यदुक्तं त्वया जीवात् कर्म्म न वियुज्यत इति, तत्र प्रत्यक्षबाधिता प्रतिज्ञा आयुः कर्म्मवियोगात्मकस्य मरणस्य प्रत्यक्षत्वात् हेतुरप्यनैकान्तिकोऽन्योऽन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनात्, दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य वियुतत्वासिध्धेस्तद्रूपेणानादिरूपत्वाद् भिन्नं च जीवात् कर्मेति, यच्चोक्तं- "जीवः कर्म्मणा स्पृष्टो न बध्यते इत्यादि," तत्र किं प्रतिप्रदेशं स्पृष्टो नभसेवोत त्वङ्गमात्रे कञ्चुकेनेव ?, यद्याद्यः पक्षः तदा ष्टान्तदार्थन्तिकयोर्वैषम्यं कञ्चुकेन प्रतिप्रदेशमस्पृष्टत्वाद्, अथ द्वितीयः, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तवर्त्तित्वाद्, बाह्याङ्गमलवद् एवं सर्वो मोक्षभावक् कर्मानुगमरहितत्वात् मुक्तवद्, इत्यादि प्रतिपाद्यमानो यो नैतत्प्रतिपन्नवानुद्घाटितश्चेति सोऽयमबद्धिकधर्माचार्यः इति । मू. (689) सावत्थी उसभपुरं सेतविता मिहिलमुल्लगातीरं । पुरिमंतरंजि दसपुर निह्नगउप्पत्तिनगराई ॥ वृ. उत्पत्तिनगराणि सप्तानां क्रमेण सप्तैव 'होत्थ' त्ति सामान्येन वर्त्तमानत्वेऽपि नगराणां तद्विशेषगुणातीतत्वेनातीतनिर्देशः, 'सावत्थी' गाहा, ऋषभपुरं राजगृह उल्लुका नदी तत्तीरवर्त्तिनगरमुल्लुकतीरं 'पुरी 'ति नगरी अन्तरंजीती तन्त्राम, इह च मकारोऽलाक्षणिकः, 'dasapura'tti अनुस्वारलोपादिति । 449 एते च निह्नवाः संसारे पर्यटन्तः सातासात भोगिनो भविष्यन्तीति तत्स्वरूपं सूत्रद्वयेनाहमू. (690) सातावेयणिज्जस्स कम्मस्स सत्तविधे अनुभावे paM0, taM0 मणुना सद्दा मणुन्ना रूवा जाव मणुन्ना फासा मनोसुहता वति सुह्ता। असातावेयणिजस्स णं कम्पस्स सत्तविधे अनुभावे paM0, taM0 - अमणुन्ना सद्दा जाव वतिदुहता । वृ. 'साये' त्यादि कण्ठ्यं, नवरं, 'अनुभावेऽत्ति विपाक: उदयो रस इत्यर्थः, मनोज्ञाः शब्दादयः सातोदयकारणत्वादनुभावा एवोच्यन्ते, तथा मनसः शुभता मनःशुभता, साऽपि सातानुभावकारणत्वात्सातानुभाव उच्यते, एवं वचः- शुभताऽपि, मनःसुखता वा सातानुभावः, तत्स्वरूपत्वात् तस्याः, एवं चाक्सुखताऽपीति, एवमसातानुभावोऽपि ॥ सातासाताधिकारात् तद्वतां देवविशेषाणां प्ररूपणाय सूत्रपञ्चकमाह मू. (691) महानक्खत्ते सत्ततारे paM0, अभितीयादिता सत्त नक्खत्ता पुव्वदारिता paM0 taM0 - अभिती सवणो घणिट्ठा सतमिसता पुव्वा भद्दवता उत्तरा भद्दवता रेवती, अस्सणितादिताणं सत्तणक्खत्ता दाहिणदारिता paM0, taM0- अस्सिणी भरणी कित्तिता रोहिणी भिगसिरे अद्दा पुनव्वसू, पुरसादिताणं सत्तनक्खत्ता अवरदारिता paM0 taM0-पुस्सो असिलेसा मधा पुव्वा फग्गुणी उत्तरा 3 129 Page #453 -------------------------------------------------------------------------- ________________ 450 स्थानाङ्ग सूत्रम् 7/-/691 फग्गुणी हत्तो चित्ता, सातितातियाणं सत्त नक्खत्ता उत्तरदारिता paM0, taM0-साति विसाहा अनुराहा जेट्ठा मूलो पुव्वासाढा उत्त्रासाद्धा। वृ. 'मेहेऽत्यादि सुगम, नवरं पूर्वं द्वारं येषामस्ति तानि पूर्वद्वारिकाणि, पूर्वस्यां दिशि गम्यतेयेष्वित्यर्थः, एवं शेषाण्यपिसप्तसप्तेति, इह चार्थे पञ्च मतानि सन्ति, यत आह caMdraprajJaptyAm"tattha खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तस्थेगे एवमाहंसु-कत्तिआइआ सत्त नक्खत्ता पुव्वदारिया पन्नत्ता" एवमन्ये मघादीन्यपरे धनिष्ठादीनि इतरेऽश्विन्यादीनि अपरे भरण्यादीनि, दक्षिणापरोत्तरद्वाराणि च सप्त सप्त यथामतं क्रमेणैव समवसेयानीति, 'वयं पुण एवं वयामोअभियाइयाणंसत्त नरखत्ता पुबदारिया पन्नत्ता,' एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि, लोके तुप्रथमं मतमाश्रित्यैतदभिधीयते, य्दुत्॥1॥ "दहनाद्यमृक्षसप्तकमैन्यां तुमघादिकं च याम्यायाम् । ___अपरस्यां मैत्रादिकमथ सौम्यां दिशि धनिष्ठादि । / ॥ 2 ॥ भवति गमने नराणामभिमुखमुपसर्पतां शुभप्राप्तिः । अथ पूर्वमृक्षसप्तकमुद्दिष्टं मध्यममुदीच्याम् ॥ ॥ 3 ॥ पूर्वायामौदीच्यां प्रातीच्या दक्षिणाभिधानायां । याम्यां तु भवति मध्यममपरस्यां यातुराशायम् । / ॥ 4 ॥ येऽतीत्य यान्ति मूढाः परिधाख्यामनिलदहनदिग्रेखाम् । निपतन्ति तेऽचिरादपि दुर्व्यसने निष्फलारम्भाः ॥ " इति म. (692) जंवूदीवे दीवे 2 सोमनसे वक्खारपव्वते सत्त कूडा paM0 (taM0)-- वृ.देवाधिकाराद्देवनिवासकूटसूत्रद्वयं-'jaMbU'ityAdi कण्ठ्यं, केवलं सोमनसेऽत्तिसौमनसे गजदन्तके देवकुरूणां प्राचीने ऽकूटानि shikhraanni.| मू. (693) सिद्धे 1 सोमनसे 2 तह बोद्धव्वे मंगलावतीकूडे 31 देवकुरु 5 विमल 5 कंचण 6 विसिट्ठकूडे 7 त बोद्धव्वे । / वृ. 'सिद्धे' गाहा, सिद्धायतनोपलक्षितं सिद्धकूटं मेरुप्रत्यासन्नमेवं सर्चगजदन्तकेषु सिद्धायतनानि, शेषाणि ततः परंपरयेति, 'सोमनसेऽत्ति सौमनसकूटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितं, मङ्गलावतीविजयसमनामदेवस्य मङ्गलावतीकूटं, एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विलमकाञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधानाधोलोकवासिदिक्कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवासः, एवमुत्तरत्रापि. / मू. (694) जंबूद्दीवे 2 गंधमायणे वखारपवते सत्त कूडा paM0(taM0) वृ. गन्धमादनो गजदन्तक एवोत्तरकुरूणां प्रतीचीनः, तत्रमू. (695) सिद्धे त गंधमातण बोद्धव्वे गंधिलावतीकूडे । उत्तरकुरू फलिहे लोहितक्ख आणंदणे चेव । / वृ. 'सिद्धे' गाहा, कण्ठ्या , नवरं स्फाटिककूटे लोहिताक्षकूटे अधोलोकनिवासिभोगङ्कराभोगवत्यभिधानदिक्कुमारीद्वयनिवासभूते इति ॥ कूटेष्वपि पुष्करिणीजले द्वीन्द्रियाः सन्तीति द्वीन्द्रिय्सूत्र्म्। Page #454 -------------------------------------------------------------------------- ________________ स्थानं -7, मू. (696) बितिंदिताणं सत्तजातीकुलकोडिजोणीपमुहसयसहस्सा पन्नत्ता । वृ. 'वेइंदियाण मित्यादि, जातौ-द्वीन्द्रियजातीयाः कुलकोट्यः तास्तथा ताश्चता योनिप्रमुखाश्च-द्विलक्षणसङ्ख्यद्वीन्द्रियोत्पत्तिस्थानद्वारकास्ताजातिकुलकोटियोनिप्रमुखाः, इह च विशेषणं परपदं प्राकृतत्वात्, तासां शतसहस्राणि-लक्षाणीति, इदमुक्तं भवति-द्वीन्द्रियजातौ या योनयस्तव्यभवा याः कुलकोटयस्तासां लक्षाणि सप्त प्रज्ञप्तानीति, तत्र योनिर्यथा गोमयः तत्र चैकस्यामपि कुलानि विचित्राकाराः कृम्यादय इति । मू. (697) जीवाणं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा taM0- नेरतियनिव्वत्तिते जाव देवनिव्वत्तिए एवं चिण जाव निजरा चेव । मू. (698) सत्तपतेसिताखंधा अनंता पन्नत्ता सत्तपतेसोगाढा पोग्गलाजाव सत्तगुणलुक्खा पोग्गला अनंता प्न्न्त्ता। वृ. शेषा ध्रुवगण्डिका ससम्बन्धा पूर्ववद्व्याख्येयेति । / स्थानं-7 - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता-सम्पादिता अमयदेवसूरि विरचिता स्थानांग सूत्रे सप्तमस्थानस्य टीका परिसमाप्ता । (स्थान-8 ) व्याख्यातं सप्तममध्ययनमधुना सङ्घयाक्रमसम्बद्धमेवाष्टस्थानकाख्यमष्टममध्ययनमार. भ्यते, तस्य चेदमादिसूत्रम् मू. (699) अट्टहिं ठाणेहिं संपन्ने अनगारे अरिहति एगल्लविहारपडिमं उवसंपज्जित्ताणं विहरित्तते, taM0-सड्डी पुरिसजाते सच्चे पुरिसजाए मेहावी पुरिसजाते बहुस्सुते पुरिसजाते सत्तिमं अप्पाहिकरणे धितिमं वीरितसंपन्ने । वृ. 'अट्ठही त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-अनन्तरं पुद्गला उक्ताः, तेच कार्मणाः प्रतिमाविशेषप्रतिपत्तिमतो विशेषेण निर्जीर्यन्त इत्येकाकिविहारप्रतिमायोग्यः पुरुषो निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रसिद्ध एव, नवरं अष्टाभिः स्थानैःगुणविशेषैः सम्पन्नो-युक्तोऽनगारः-साधुरर्हति-योग्यो भवति 'एगल्लत्ति एकाकिनो विहारोग्रामादिचर्या स एव प्रतिमा-अभिग्रहः एकाकिविहारप्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षुप्रतिमा तामुपसम्पद्य-आश्रित्य णंइत्यलङ्कारे ऽविहर्तु ग्रामादिषु चरितुं, तद्यथा "सद्धित्ति श्रद्धा-तत्त्वेषु श्रद्धानमास्तिक्यमित्यर्थोऽनुष्ठानेषु वा निजोऽभिलाषस्तद्वत् सकलनाकिनायकैरप्यचलनीयसम्यकत्वचारित्रमित्यर्थः, पुरुषजातं-पुरुषप्रकारः 1,तथा सत्यंसत्यवादि, प्रतिज्ञाशूरत्वात, सद्भ्योहितत्वाद्वा सत्यं 2, तथा मेधा-श्रुतग्रहणशक्तिस्तद्वत् मेधावि, अथवा मेराए धावतित्ति मेधावि-मर्यादावर्त्ति 3, तथा मेधावित्वाद्बहु-प्रचुरं श्रुतं-आगमः सूत्रतोऽर्थतश्च यस्य तद्बहुश्रुतं, तच्चोत्कृष्टतोऽसम्पूर्णदशपूर्वधरं जघन्यतो नवमस्य तृतीयवस्तुवेदीति 4, तथा शक्तिमत्-समर्थं पञ्चविधकृततुलनमित्यर्थः, तथाहि Page #455 -------------------------------------------------------------------------- ________________ 452 स्थानाङ्ग सूत्रम् 8/-/ 699 ॥ 1 ॥ "तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुला पंचहा बुत्ता, जिनकप्पं पडिवज्जओ ॥ " 5, 'अल्पाधिकरणं' निष्कलहं 6 'धृतिमत्' चित्तस्वास्थ्ययुक्तमरतिरत्यनुलोमप्रतिलोमोपर्गसहमित्यर्थः 7, वीर्यं - उत्साहातिरेकस्तेन संपन्नमिति 8, इहाद्यानामेव चतुर्णां पदानां प्रत्येकमन्ते पुरुषजातशब्दो दृश्यते ततोऽन्त्यानामप्ययं सम्बन्धनीय इति । मू. (700) अट्ठविधे जोणिसंगहे paM0 taM0 अंडगा पोतगा जाव उभिगा उववातिता, अंडगा अट्ठगतिता अट्ठागइआ paM0, taM0 - अंडए अंडएसु उववज्ज्रमाणे अंडएहिंतो वा पोततेहिंतो वा जाव उववातितेहिंतो वा उववज्रेज्जा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेजा, एवं पोतगावि, जराउजावि, सेसाणं गतीरागती नत्थि । वृ. अयं चैवंविधोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवतीति तेषामेव योन्याः सङ्ग्रहं गत्यागती चाह-'अड्डविहेऽत्यादि सूत्रचतुष्टयं सुगमं, नवरमौपपातिका देवनारकाः, 'सेसाणं ति अण्डज - पोतजजरायुजवर्जितानां रसजादीनां गतिरागतिश्च नास्तीत्यष्टप्रकारेति शेषः, यतो रसजादयो नौपपातिकेषु सर्व्वेषूत्पद्यन्ते, पञ्चेन्द्रियाणामेव तत्रोत्पत्तेः, नाप्यौपपातिका रसजादिषु सर्वेष्वप्युपपद्यन्ते, पञ्चेन्द्रिययैकेन्द्रियेष्वेव तेषामुपपत्तेरिति अण्डजपोतजजरायुजसूत्राणि त्रीण्येव भवन्तीति मू. (701) जीवाणं अट्ठ कम्मपगडीतो चिणितु वा चिणंति वा चिणिस्संति वा, taM0नाणावरणिज्जं दरिसणावरणिज्जं वेयणिज्जं मोहणिज्जं आउयं नामं गोत्तं अंतरातितं, नेरइया णं अट्ठ कम्मपगडीओ चिणिसु वा 3, एवं चेव, एवं निरंतरं जाव वेमाणियाणं 24, जीवाणं अट्ठ कम्मपगडीओ उवचिर्णिसु वा 3 एवं चेव, 'एवं चिण 1 उवचिण 2 बंध 3 उदीर 4 वेय 5 तह निजरा 6 चेव । एते छ चउवीसा 24 दंडगा भाणियव्वा । बृ. अण्डजादयश्च जीवा अष्टविधकर्म्मचयादेर्भवन्तीति चयादीन् षट् क्रियाविशेषान् सामान्यतो नारकादिपदेषु च प्रतिपादयन्नाह 'जीवाण' मित्यादि, प्रागिव व्याख्येयं, नवरं चयनं व्याख्यानान्तरेणासकलनं उपचयनं- परिपोषणं बन्धनं-निर्मापणं उदीरणं- करणेनाकृष्य दलिकस्योदये दानं वेदनं अनुभव उदय इत्यर्थः, निर्जरा- प्रदेशेभ्यः शटनमिति, लाघवार्थमतिदिशन्नाह - 'एवं घेव' त्ति यथा चयनार्थः कालत्रयविशेषतः सामान्येन नारकादिषु चोक्तः एवमुपचयार्थोऽपीति भावः, 'एवं चिणे' त्यादिगाथोत्तरार्द्ध प्राग्वत् 'एए छे' त्यादि, यतश्चयनादिपदानि षड् अत सामान्यसूत्रपूर्वक्ताः षडेव दण्डका इति । अष्टविधकर्मणः पुनश्चयादिहेतुमासेव्य तद्विपाकं जानन्नपि कर्म्मगुरुत्वात् कश्चिन्नालोचयतीति दर्शयन्नाह यू. (702) अट्ठहिं ठाणेहिं माती मायं कट्टु नो आलोतेज्जा नो पडिक्कमेज्जा जाव नो पडिवज्जेज्जा, taM0-करिंसु वाऽहं 1 करेमि वाऽहं 2 करिस्सामि वाऽहं 3 अकित्ती वा मे सिया 4 अवन्ने वा मे सिया 5 अवणए वा मे सिया 6 कित्ती वा मे परिहाइस्सइ 7 जसे वा मे परिहाइस्सइ 8 / अहि ठाणेहिं माई मायं कट्टु आलोएज्जा जाव पडिवज्जेज्जा, तंजहा-मातिस्स णं अस्सि लोए गरहिते भवति 9 उबवाए गरहिते भवति 2 आजाती गरहिता भवति 3 एगमवि माती मातं Page #456 -------------------------------------------------------------------------- ________________ स्थानं 8, - - 453 कड्ड नो आलोएज्जा जाव नो पडियज्जेज्जा नत्थि तस्स आराहणा 4 एगमवि मायी मायं कट्टु आलोएज्जा जाव पडिवचेज्जा अत्थि तस्स आराहणा 5 बहुतोवि माती मायं कट्टु नो आलोएज्जा जाव नो पडिव जेज्जा नत्थि तस्स आराधना 6 बहुओवि माती मायं कट्टु आलोएजा जाव अत्थि तस्स आराहणा7 आयरियौवज्झायरस वा मे अतिसेसे नाणदंसणे समुप्पज्जेज्जा, से तं मममालोएञ्जा माती णं एसे 81 मातीणं मा कट्टु से जहानामए अयागरेति वा तंबागरेति वा तौआगरेति वा सीसागरेति वा रुप्पागरेति वा सुवन्नागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति वा नलागणीति वा दलागणीति वा सोडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावातेति वाकवेल्लवावातेति वा इट्टावातेति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साइं विनिम्मुतमाणाई 2 जालासहस्साई पहुंचमाणाई इंगालसहस्साइं परिकिरमाणाई अंतो 2 झियायंति एवामेव माती मायं कट्टु अंतो 2 झियायै जतिवि तणं अने केति वदति तंपि त णं माती जाणति अहमेसे अभिसनिजामि 2, माती गं मातं कट्टु अनालोतितपडिक्कंते कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवदत्ताते उववत्तारो भवति, taM0-नो महिड्डिएसु जाव नो दूरंगतितेसु नो चिरट्ठितीएसु, से णं तत्थ देवे भवति नो महिद्धिए जाव नो चिरठितीते, जावि त से तत्थ बाहिरब्धंतरिया परिसा भवति साविय णं नो आढाति नो परियाणाति नो महरिहेणमासणेणं उवनिमंतेति, भासंपि से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुट्ठेति मा बहुं देवे ! भासौ, से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चैत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति, taM0 अंतकुलाणि वा पंतकुलाणि व तुच्छकुलाणि वा दरिद्दकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पमुत्ताते पच्चाजायाति, से णं तत्थ मे भवति दुरूवे दुवने दुग्गंधे दुरसे दुफासे अनिट्टे अकंते अप्पिते अमणुन्ने अमणामे हीणस्सरे दीणस्सरे अनिदूसरे अकंतसरे अपितस्सरे अंमणुन्नस्सरे अमणामस्सरे अणाएजवयणपच्चायाते, जाविय से तत्थ बाहिरब्भंतरिता परिसा भवति सावित णं नो आढाति नो परिताणति नो महरिहेणं आसणेणं उवनिमंतेति, भासंपि त से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुट्टेति - मा बहुं अज्जउत्तो ! भासौ 2 / माती मा कट्टु आलोचितपडिकंते कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति, taM0- महिड्डिएसु जाव चिरद्वितीसु, से णं तत्थ देवे भवति महिड्डीए जाव चिरद्वितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगदकुंडलमौडगंडतलकन्नपीढधारी विचित्तहत्थ भरणे विचित्तवत्थाभरणे विचित्तमालामौली कल्लाणगपवरवत्थपरिहिते कल्लाणगपवरगंधमल्लानुलेवणधरे भासुरबोंदी पलंबवणमालधरे दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीते दिव्वाते जूतीते दिव्वाते पभाते दिव्वाते छायाते दिव्याए अचीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेमाणा पभासेमाणा महयाऽहतनट्टगीतवातिततंतीतलतालतुडितघणमुतिंगपडुष्पवातितरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरै जावि त से तत्थ बाहिरब्धंतरता परिसा भवति सावित - Page #457 -------------------------------------------------------------------------- ________________ 454 स्थानाङ्ग सूत्रम् 8/-1702 णमाढाइ परियाणाति महारिहेण आसणेणं उवनिमंतेति भासंपित से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुष्टिंति-बहुं देवे ! भासौ 2, से णं तओ देवलोगातो आउक्खएणं 3 जाव चित्ता इहेव माणुस्सए भवे जाई इमाई कुलाइंभवंति, इवाइं जाय बहुजणस्स अपरिभूताइंतहप्पगारेसु कुलेसुपुमत्ताते पञ्चाताति, सेणं तत्थ पुमे भवति सुरूवे सुक्ने सुगंधे सुरसे सुफासे i8 कंतेजावमणामे अहीणस्सरे जावमणामस्सरे आदेजवतणे पञ्चायाते, जाऽविय से तत्थ बाहिरब्भंतरिता परिसा भवति सावि त णं आढति जाव बहुमज्जउत्ते! भासाउ2| वृ. 'aTTahI'tyAdi, मायीतिमयावान् 'मायं तिगुप्तत्वेन मायाप्रधानोऽतिचारोमायैव तां 'कृत्वा' विधाय 'नो आलोचयेद्' गुरवे न निवेदयेत्, नो प्रतिक्रमेत्-न मिथ्यादुष्कृतं दद्यात् जावकरणात् नो निंदेज्जा-स्वसमक्षं नो गरहेजा-गुरुसमक्षं नो विउट्टेजा-न व्यावर्तेतातिचारात् नो विसोहेजा-नविशोधयेदतिचारकलक्शुभभावजलेन नोअकरणतया-अपुनःकरणेनाभ्युत्तिष्ठेदभ्युत्थानं कुर्यात् नो यथार्हं तपःकर्म-प्रयाश्चित्तं प्रतिपद्येतेति, तद्यथा - 'करेसुंवाऽहंति कृतवांश्चाहमपराधं, कृतत्वाच्च कथं तस्य निन्दादि युज्यते, तथा करेमिवाऽहं ति साम्प्रतमपितमहमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनदिक्रिया?, तथा करिष्यामि वाऽहमिति न युक्तमालोचनादीति3, शेषं स्पष्टम, नवरमकीर्तिः-एकादिग्गामिन्यप्रसिद्धिरवर्णः-अयशः सर्वदिग्गमिन्यप्रसिद्धिरेव, एतद्-द्वयमविद्यमानं मे भविष्यतीति, अपनयो वा-पूजासत्कारदेरपनयनं मे स्यादिति, तथ कीर्तिर्यशो वा विद्यमानं मे परिहास्यतीति ॥ . उक्तर्थस्य विपर्ययमाहा aTTahI'tyAdisugama, नवरंमायीत्यासेवावसर एव नालोचनाद्यवसरेऽपि, मायिन आलोचनाद्यप्रवृत्तेः, मायां-अपराधलक्षणा कृत्वाआलोचयेदित्यादि, मायिनो ह्यनालोचनादावयमनर्थः, यदुत-'assi'ti अयं लोको-जन्म गर्हितो भवति, सातिचारतया निन्दित्त्वादित्युक्त्ण्च्॥1॥ "भीउब्धिग्गनिलुक्को पाय्द्द्प्च्छ्न्न्दोस्स्य्कारी। अप्पच्चयं जणंतो जडस्स धी जीवियं जियै ॥ " इति, -इत्येकं 1, तथा उपपातो' देवजन्म गर्हितः किल्विषिकादित्वेनेति, उक्तंच-.. ॥ 1 ॥ "तवतेणे वैतेणे, रूवतेणे य जे न्रे। ' आयारभावतेणे य, कुव्वई देवकिब्बिसं ॥ " _इति, द्वितीयं, जातिः-ततश्च तस्य मनुष्यजन्मगर्हिता जात्यैश्वर्यरूपादिरहिततयेति, उक्तं ॥ 9 ॥ "तत्तोवि से चैत्ताणं, लब्भिही एलमूअगं । नरगं तिरिक्खजोणिं वा, बोहि जत्थ सुदुल्लहा । / " तृतीयं, तथा एकामपि मायीमायां-अतिचाररूपांकृत्वा योनालोचयेदित्यादि, नास्तितस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्त्ण्च्॥1॥ "लज्जाए गारवेण य बहुस्सुयमएण वावि दुच्चरियं । जे न कहिति गुरूणं न हु ते आराहगा होति । " तथा Page #458 -------------------------------------------------------------------------- ________________ स्थानं-8, 455 ॥ 2 ॥ "नवितं सत्थं व विसं व दुप्पउत्तो व कुणै वेयालो। जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो॥ ॥ 3 ॥ जं कुणै भावसल्लं अनुद्धियं उत्त्म्त्त्त्त्काल्ण्मि। दुल्लहबोहीअत्तं अनंतसंसारियत्तं वा । / " इति चतुर्थं तथा एकमपीत्यादिना त्वर्थप्राप्तिरुक्तेति, य्दाः॥1॥ "उद्धरियसव्वसल्लो भत्तपरिन्नाएं ध्न्निय्माउत्तो। मरणाराहणजुत्तो चंदगवेझं समाणेण ॥ " इति, पञ्चममपि, एवं बहुममपि, एवं बहुत्वेनापि अनालोचनादवालोचनादौ वाऽनर्थोऽर्थश्च षष्ठसप्तमे, तथाऽऽचार्योपाध्यायस्य वा मे अतिशेषं ज्ञानदर्शनं समुत्पद्येत, स च मामालोकयेत् भाई णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टमं, शेषं सूत्रं 'अयं लोक उपपात आजातिश्च गर्हिते त्यस्य पदत्रयस्यविवरणतया अवगन्तव्यं, तत्रमायी मायांकृत्वेति, इह कीशोभवेदुच्यत इति वाक्यशेषो दृश्यः, 'स' इति यो भवतोऽपि प्रसिद्धः यथेति दृष्टान्तोपन्यासे ऽनामएऽत्ति सम्भाव-नायामलङ्कारे का अयआकरो-लोहाकरः यत्र लोहं ध्मायते इतिरुपदर्शने वा विकल्पे तिलाधान्यविशेषास्तेषामवयवा अपि तिलास्तेषामग्निः-तद्दहनप्रवृत्तो वह्निस्तिलाग्निः, एवं शेषा अप्यग्निविशेषाः नवरं तुषाः कोद्रवादीनां बुसं-यवादीना कडङ्गो नलः-शुषिरसरकारः दलानिपत्राणि सुण्डिकाः-पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कवेल्लयो वा सम्भाव्यन्ते तासां लिंछाणि-चुल्लीस्थानानि सम्भाव्यन्ते, उक्तंच वृद्धैः-"गोलियसोडियभंडियलिच्छाणिअग्नेराश्रयाः" अन्यैस्तु देशभेदलढ्याएतेपिष्टपाचकाग्न्यादिभेदा इत्युक्तं, मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भण्डिका-स्थाल्यः त एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयं, लिंछानि तान्येवेति, कुम्भकारस्थापाको-भाण्डपचनस्थानं कवेल्लुकानि-प्रतीतानि तेषामापाकः-प्रतीत एव 'जंतवाडचुल्ली' इक्षुयन्त्रपाटचुल्ली लोहारंबरिसाणिवत्ति लोहकरस्याम्बरीषा-भ्राष्ट्रा करणानीति लोहकाराम्बरीषा इति, तप्तानि-उष्णानि समानि-तुल्यानि जाज्वल्यमानत्वात् ज्योतिषा-वह्निना भूतानि-जातानि यानि तानि समज्योतिर्भूतानि, किंशुकफुल्लं-पलासकुसुमंतत्समानानि रक्ततया उल्का इव उल्का-अग्निपिण्डास्तत्सहस्राणीतिप्राचुर्यख्यापकं विनिर्मुञ्चन्तिविनिर्मुञ्चन्तीतिभृशार्थे द्विर्वचनं अङ्गारा-लघुतराग्निकणास्तत्सहस्राणि प्रविकिरन्ति 2 'अंतोअंतो' अन्तरन्तः 'झियायंति' मायन्ति इन्धनैर्दीप्यन्त इति दृष्टान्तो, दान्तिकस्त्वेवमेवेत्यादि, पश्चाचात्तापाग्निना मायतिजाज्वल्यते, 'अहमेसेऽत्ति अहमेषोऽभिशङ्कये अहमेषोऽभिशङ्कय इति-एभिरहं दोषकारितया आशङ्कये-सम्भाव्ये इति, उक्तं हि॥1॥ "निचं संकियभीओ गम्मो सव्वस्स ख्लिय्चारित्तो। . साहुजणस्स अवमओ मओऽवि पुण दुग्गिण्जाइ॥" अनेनानालोचकस्यायं लोको गर्हितो भवतीति दर्शितं, 'सेणं तस्सेऽत्यादिना पाठान्तरेण मायी णं मायी शंकट्ठ इत्यादिना वाउपपातो गर्हितो भवतीति दयते, 'कालमासेऽत्ति मरणमासे उपलक्षणत्वान्मरणदिवसे मरणमुहूर्ते कालं किच्चा मरणं कृत्वाअन्यतरेषुव्यन्तरादीनां देवलोकेषु देवजनेषु मध्ये उववत्तारोऽत्तिवचनव्यत्ययादुपपत्ता भवतीति, नो महर्द्धिकेषुपरिवारादिऋध्या Page #459 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 8॥702 नो महाद्युतिषु शरीराभरणादिदीप्तया नो महानुभागेषु वैक्रियादिशक्तितः नोमहाबलेषु-प्राणवत्सु नो महासौख्ययेषु नो महेशाख्ययेषु वा नो दूरंगतिकेषु-न सौधादिगतिषु नो चिरस्थितिकेषुएकद्वयादिसागरोपमस्थितकेषु यापिच्॥ ___ 'से' तस्य तत्र' देवलोकेषु 'बाह्या' अप्रत्यासन्नादासादिवत् अभ्यन्तरा' प्रत्यासन्नापुत्रकलत्रादिवत् परिषत् परिवारोभवतिसापि नोआद्रियते नादरं करोति, 'नोपरिजानाति स्वामितया नाभिमन्यते 'नो' naimahaccataha~ca-योग्यमहाहं तेनासनेनोपनिमन्त्रयते, किंबहुना?, दौर्भाग्यातिशयात्तस्य यावच्चतुःपञ्चाः देवा भाषणनिषेधायाभ्युत्तिष्ठन्ति-प्रयतन्ते, कथं ?, 'मा bahu'mityAdi, अनेनोपपातग.क्त, आजातिगर्हितत्वंतु 'seNaM'mityAdinA''caTe, सेत्तिसोऽनालोचकस्ततोव्यन्तरादिरूपा देवलोकादवधेः आयुःकर्मपुद्गलनिर्जरणेन भवक्षयेण-आयुःकर्मादिनिबन्धनदेवपर्यायनाशेन स्थितक्षयेण-आयुःस्थितिबन्धक्षयेणदेवभवनिबन्धनशेषकर्मणांवा, अनन्तरंआयुःक्षयादेः समनन्तरमेव च्यवं' च्यवनं 'च्युत्वा' कृत्वा 'इहैव' प्रत्यक्षे मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः, केषु कुलेषु कुटुम्बकेषु अन्वयेषु वा किंविधेषु? - ___यानीमानि वक्ष्यमाणतयाचप्रत्यक्षाणि भवन्ति, तद्यथा-अन्तकुलाणि-वरुटछिपकादीनां प्रान्तकुलानि-चण्डालादीनां तुच्छकुलानि-अल्पमानुषाणि अगम्भीराशयानि वा दरिद्रकुलानिअनीश्वराणि कृपणकुलानि-तकणवृत्तीनि नटनग्नाचार्यादीनां भिक्षाककुलानि-भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च तथाप्रकारेष्वन्तकुलादिष्वित्यर्थः, प्रत्यायाति प्रत्याजायते वा 'पुमित्ति पुमान् 'अनिट्टेऽत्यादि इष्यते स्म प्रयोजनवशादितीष्टः कान्तः-कान्तियोगात् प्रियः-प्रेमविषयः मनोज्ञःशुभस्वभावः मनसाअम्यते-गम्यते सौभाग्यतोऽनुस्मर्यत इति मनोऽमः एतनिषेधात् प्रकृतविशेषणानि तथा हीनस्वरः-हस्वस्वरस्तथा दीनो-दैन्यवान् पुरुषस्तत्सम्बन्धित्वात्स्वरोऽपि दीनः स स्वरो यस्य स तथा, अनादेयवचनश्चासौ प्रत्याजातश्चेति अथवा प्रथमैकवचनलोपादनादेयवचनो भवति प्रत्याजातः सन्निति, शेषं कण्ठ्यं यावद् 'भासौत्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति, 'mAyI'tyAdinAAlocakasyehalokAdisthAnatrayAgarhitatvamuktaviparyayasvarUpamAha-हारेण विराजितंवक्षः-उरोयस्यसतथा कटकानि प्रतीतानि तुटितानि-बाह्वाभरणाविशेषास्तैः स्तम्भितौ स्तब्धीकृतौ भुजौ-बाहू यस्य स त्था। ___अंगदेऽत्यादि, कर्णावेव पीठे-सने कुण्डलाधारत्वाकर्णपीठे, मृष्टे-घृष्टे गण्डतलेच-कपोलतले चकर्णपीठे च यकाभ्यांते मृष्टगण्डतलकर्णपीठे तेचते कुण्डले चेतिविशेषणोत्तरपदः प्राकृतत्वाकर्मधारयः, अङ्गदेच-केयूरे व्यक्ताभरणविशेषावित्यर्थः, कुण्डलमृष्टगण्डतलकर्णपीठेचघरयति यः सतथा, अथवा अङ्गदे च कुण्डले च मृष्टगण्डतले कर्णपीठेच-कर्णाभरणविशेषभूते धारयति यः स तथा, तथा विचित्राणि-विविधानि हस्ताभरणानि-अङ्गुलीयकादीनि यस्य स तथा, तथा विचित्राणि वस्त्राणिचाभरणानिच यस्य वस्त्राण्येव वाऽऽभरणानि-भूषणानि अवस्थाभरणानि वा-अवस्थोचितानीत्यर्थो यस्य स तथा, विचित्रा मालाश्च-पुष्पमाला मौलिश्च-शेखरो यस्य विचित्रमालानं वा मौलिर्यस्य स तथा, कल्याणकानि-माङ्गल्यानि प्रवराणि-मूल्यादिना वस्त्राणि परिहितानि-निवसितानि येन तान्येव वा परिहितो-निवसितो यः स तथा, कल्याणकं प्रवरं च Page #460 -------------------------------------------------------------------------- ________________ स्थान- 8, 457 पाठान्तरेण प्रवरगन्धं च माल्य-मालायां साधु पुष्पमित्यर्थः अनुलेपनं च-श्रीखण्डादिविलेपनं यो धारयति स तथा, भास्वरा-दीप्राबोन्दी-शरीरं यस्यसतथा,प्रलम्बाया वनमाला-आभरणविशेषस्तां धारयति यःस तथा, दिव्येन-स्वर्गसम्बन्धिनाप्रधानेनेत्यर्थो वर्णादिनायुक्त इति गम्यते, सङ्घातेन संहननेनवज्रर्षभनाराचलक्षणेन संस्थानेन-समचतुरनलक्षणेन ऋध्या-विमानदिरूपया युक्त्याअन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन प्रभया-प्रभावेन माहास्येनेत्यर्थः,छायया-प्रतिबिम्बरूपया अर्चिषा-शरीरनिर्गततेजोज्वालया तेजसा-शरीरस्थकान्त्या लेश्यया-अन्तःपरिणामरूपया शुक्लादिकया उद्योतयमानः-स्थूलवस्तूपदर्शनतः प्रभासयमानस्तु-सूक्ष्मवस्तूपदर्शनत इति, एकार्थिकत्वेऽपिचैतेषां न दोषः, उत्कर्षप्रति पादकत्वेनाभिहितत्वादिति, महता-प्रधानेन बृहता वा रवेणेति सम्बन्धः, अहतः-अनुबद्धो रवस्यैतद्विशेषणं नाट्य-नृत्तं तेन युक्तं गीतं नाट्यगीतं तच्च वादितानिच-तानिशब्दवन्ति कृतानितन्त्री च-वीणातलौच-हस्तौतालाश्च-कंशिकाः 'tuDiya'tti तूर्याणि च-पटहादीनि वादिततन्त्रीतलतालतूर्याणि तानि च तथा घनो-मेघस्तदाकारो यो मृदङ्गो ध्वनिगाम्भीर्यसाधात स चासौ पटुना-दक्षेण प्रवादितश्च यः स घनमृदङ्गपटुप्रवादितः स चेति द्वन्द्वे तेषां रकः-शब्दस्तेन करणभूतेन, अथवा 'आह-यत्ति आख्यानकप्रतिबद्धं यन्नाटयं तेन युक्तं यत्तद्गीतं, शेषं तथैव, इह चमृदङ्गग्रहणंतूर्येषु मध्ये तस्य प्रधानत्वात्, यत उच्यते- 'मद्दलसाराइंतूराइंति, भोगार्हाभोगाःशब्दादयो भोगभोगास्तान् भुलानः-अनुभवन् विहरति-क्रीडति तिष्ठति वेति, भाषामपि च 'से' तस्य भाषमाणस्यास्तामेको द्वौवा सौभाग्यातिशयात् यावच्चत्वारः पञ्चवा देवा अनुक्ता एवकेनाप्यप्रेरिता एव भाषणप्रवर्तनाय बहोरपि भाषितस्य स्वबहुमतत्वख्यापनाय चाभ्युत्तिष्ठन्ति, ब्रुवतेच 'bahu'mityAdi, अभिमतमिदंभवदीयंभाषणमिति हृदयं, अनेनालोचकस्योपपातागर्हितत्वमुक्तं, एतद्भणनादिहलोकागर्हितत्वलघुतालादादि आलोचनागुणसद्भावेन वाच्यं, aalocnaagunnaashcaite||1|| "लहुयाल्हाइयजणणं अप्परनियत्ति अज्जवं सोही। दुक्करकरणं आढा निस्सल्लत्तं च सोहिगुणा । / " इदानीं तस्यैव प्रत्याजात्यगर्हितत्वमाह - 'से Na'mityAdinA, 'अड्डाईति धनवन्ति यावत्करणात् 'दित्ताई'-दीप्तानिप्रसिद्धानिध्तानिवा-दर्पवन्ति 'विच्छिन्नविउलभवणसयणासणजाणवाहणाई तत्र विस्तीर्णानि-विस्तारावन्ति विपुलानि-बहूनि भवनानि गृहाणि शयनानिपर्यादीनि आसनानि-सिंहासनादीनि यानानि-रथादीनि वाहनानि च-वेगसरादीनि येषु कुलेषु तानि तथा, क्वचिद् 'वाहणाइन्नाइंतिपाठस्तत्र विस्तीर्णविपुलैर्भवनादिभिराकीर्णानि-सङ्कीर्णानि युक्तानीत्यर्थः इति व्याख्येयं, तथा 'बहुधणबहुजायरूवरययाई बहु धनं-गणिमधरिमादि येषु तानि तथा बहुजातरूपंच-सुवर्ण रजतं च-रूप्यं येषु तानि तथा, पश्चात्कर्मधारयः, 'आओगपओगसंपउत्ताई' आयोगेन-द्विगुणाद्विलाभेन द्रव्यस्य प्रयोगः-अधर्मणानां दानं तत्र सम्प्रयुक्तानिव्यापृतानि तेन वा संप्रयुतानि-संगतानि तानि तथा, "विच्छड्डियपौरभत्तपाणाई' विच्छर्दिते-त्यक्तेबहुजनभोजनावशेषतया विच्छवती वा Page #461 -------------------------------------------------------------------------- ________________ 458 स्थानाङ्ग सूत्रम् 8/-/702 विभूतिमती विविधभक्ष्यभोज्यचूष्यलेह्यपेयाद्याहारभेदयुक्ततया प्रचुरे भक्तपाने येषु तानि तथा, 'बहुदासीदासगोमहिसगवेलयप्पभूयाई' बहवो दासीदासा येषु तानि तथा गावो महिष्यश्च प्रतीताः गवेलका- उरभ्रास्ते प्रभूताः - येषु तानि तथा पश्चात्कर्म्मधारयः, अथवा बहवो दास्यादयः प्रभूता जाता येषु तानि तथा, बहुजनस्याप्यरिभूतानि अपरिभवनीयानीत्यर्थः, तृतीयार्थे वा षष्ठी, ततो बहुजनेनापरिभूतानि - अतिरस्कृतानि 'अज्ञ्जउत्ते' त्ति आर्ययोः - अपापकर्मवतोः पित्रोः पुत्रो यः स तथा, अनेनालोचकस्यानालोचकप्रत्याजातिविपर्यय उक्तः ॥ कृतालोचनाद्यनुष्ठानाश्च संवरवन्तो भवन्तीति संवरं तद्विपर्यस्तमसंवरं चाह मू. (703) अट्ठविहे संवरे paM0 taM0 - सोइंदियसंवरे जाव फासिंदियसंवरे मनसंवरे वतिसंवरे कायसंवरे, अट्ठविहे असंवरे paM0 taM0 - सोतिंदिआसंवरे जाव काय असंवरे । वृ. 'अट्टविहे ऽत्यादि सूत्रद्वयं कण्ठ्यं, अनन्तरं कायसंवर उक्तः, भू. (704) अट्ठ फासा paM0 - कक्कडे मौते गरुते लहुते सीते उसिणे निद्धे लुक्खे । वृ. कायश्चाष्टस्पर्शो भवतीति स्पर्शसूत्रं, कण्ठ्यं चेति, स्पर्शाश्चाष्टावेवेति लोकस्थितिरियमितो लोकस्थितिविशेषमाह - मू. (705) अट्ठविधा लोगठिती paM0 taM0 - आगसपतिट्ठितै वाते 1 वातपतिट्ठितै उदही 2 एवं जघा छट्टाणे जाव जीवा कम्मपतिट्ठिता अजीवा जीवसंगहीता जीवा कम्मसंगहीता । वृ. 'अट्ठविहे ऽत्यादि, कण्ठ्यं, 'एवं जहा छट्टाणे' इत्यादि, तत्र चैवं दधिपइट्ठिया पुहवी, घनोदधावित्यर्थः 3 पुढचिपइट्ठिया तसा थावरा पाणा मनुष्यादय इत्यर्थः 4 अजीवा जीवपइट्ठिया, शरीरादिपुद्गला इत्यर्थः 5 जीवा कम्मपइट्ठिया कर्मवशवर्त्तित्वादिति 6 अजीवाः पुद्गलाकाशादयो जीवैः सङ्ग्रहीताः स्वीकृताः अजीवान् विना जीवानां सर्वव्यवहाराभावात् 7 जीवाः कर्म्मभिःज्ञानावरणादिभिः सङ्गृहीताबद्धाः 8, षष्ठपदे जीवोपग्राहकत्वेन कर्म्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः ॥ इदं च लोकस्थित्यादि स्वसम्पदुपेतगणिवचनात् ज्ञायत इति गणिसम्पदमाह - मू. (706) अट्ठविहा गणिसंपता paM0 - आचारसंपया 1 सुयसंपता 2 सरीरसंपता 3 वतणसंपता 4 वातणासंपता 5 मतिसंपता 6 पतोगसंपता 7 संगहपरिण्णानाम अट्ठमा 8 / वृ. 'अडविहा गणिसंपये' त्यादि गणः समुदायो भूयानतिशयवान् वा गुणानांसाधूनां वा यस्वास्ति स गणी-आचार्यस्तस्य सम्पत्-समृद्धिर्भावरूपा गणिसम्पत् तत्राचरणमाचारः - अनुष्ठानं स एव सम्पत्-विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिः आचारसम्पत्, सा च चतुर्धा, तद्यथासंयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः 1 असंप्रग्रह: आत्मनो जात्याद्युत्सेकरूपग्राहवर्जनमिति भावः 2 / अनियतवृत्तिः अनियतविहार इति योऽर्थः 3 वृद्धशीलता वपुर्मनसो निर्विकारतेतियावत् 4, एवं श्रुतसम्पत्, साऽपि चतुर्द्धा, तद्यथा बहुश्रुतता युगप्रधानागमतेत्यर्थः 1 परिचितसूत्रता विचित्रसूत्रता स्वसमयादिभेदात् 3 घोषविशुद्धिकरता च उदात्तादिविज्ञानादिति 4, शरीरसम्पच्चतुर्द्धा तद्यथा आरोहपरिणाहयुक्ता उचितदैर्घ्यविस्तरतेत्यर्थः 1 अनवत्रपता अलज्जनीयाङ्गतेत्यर्थः 2 परिपूर्णेन्द्रियता 3 स्थिरसंहननता चेति 4, वचनसम्पञ्चतुर्द्धा, तद्यथा Page #462 -------------------------------------------------------------------------- ________________ स्थानं - 8, - आदेयवचनता 1 मधुरवचनता 2 अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः 3 असन्दिग्धवचनता चेति 4, वाचनासम्पच्चतुर्द्धा तद्यथा - विदित्वोद्देशनं 1 विदित्वा समुद्देशनं परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः 2 परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः 3 अर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः 4, 459 मतिसम्पच्चतुर्द्धा, अवग्रहेहापायधारणाभेदादिति, प्रयोगसम्पच्चतुर्द्धा, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये 1 पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिः 2 क्षेत्रपरिज्ञानं 3 वस्तुपरिज्ञानं वस्त्विह वादकाले राजामात्यादि 4, सङ्ग्रहपरिज्ञा सङ्ग्रहः-स्वीकरणं तत्र परिज्ञा-ज्ञानं नाम अभिधानमष्टमीसम्पत्, साच चतुर्विधा, तद्यथा - बालादियोग्यक्षेत्रविषया 1 पीठफलकादिविषया 2 यथासमयं स्वाध्यायभिक्षादिविषया 3 यथोचितविनयविषया चेति 4 ॥ आचार्या हि गुणरत्ननिधानमिति निधानप्रस्तावान्निधिव्यतिकरमाह -- मू. (707) एगमेगे णं महानिही अट्ठचक्कवालपतिट्ठाणे अट्ठजोयणाई उड्डुं उच्चत्तेणं पन्नत्ते वृ. 'एकेऽत्यादि, एकैको महानिधिश्चक्रवर्त्तिसम्बन्धी अष्टचक्रप्रतिष्ठितः, मञ्जूषावत्, तत्स्वरूपं चेदम् 11911 "नवजोयणविचछिन्न बारसदीहा समूसिया अट्ठ । जक्खसहस्सपरिवुडा चक्कट्ठपइट्टिया नववि । / " द्रव्यनिधानवक्तव्यतोक्ता, भावनिधानभूतसमितिस्वरूपमाह - मू. (708) अट्ठ समितीतो paM0 taM0 - इरियासमिति भासासमिति एसणा0 आयाणमंडमत्त0 उच्चारपासवण0 मणस0 वैस0 कायसमिती । वृ. 'अट्ठ समिई' त्यादि, सम्यगितिः प्रवृत्तिः समितिः, ईर्यायां गमने समितिश्चक्षुव्यापारपूर्वतयेतीर्यासमितिः, एवं भाषायां निरवद्यभाषणतः एषणायामुद्गमादिदोषवर्जनत्ः, आदानेग्रहणेभाण्डमात्रायः-उपकरणमात्राया भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य च - साधुभाजनविशेषस्य निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलसिङ्घानजल्लानां पारिष्ठापनिकायां समितिः स्थण्डिलविशुध्यादिक्रमेण, खेलो-निष्ठीवनं सिंघानो-नासिका श्लेष्मेति, मनसः कुशलतायां समितिः वाचोऽकुशलत्वनिरोधे समितिः, कायस्य स्थानादिषु समितिरिति ॥ समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्यस्यालोचकसाधोः प्रायश्चित्तस्य च स्वरूपाभिधानय सूत्रत्रयमाह - मू. (709) अट्ठहिं ठाणेहिं संपन्ने अनगारे अरिहति आलोतणा पडिच्छित्तए, taM0 आतारवं आहारवं ववहारवं ओवीलए पकुव्वते अपरिस्साती निज्जावते अवात्द्ण्सी। अट्ठहिं ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसमालोइत्तते, taM0 जातिसंपन्ने कुलसंपन्ने विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने खंते दंते । वृ. 'अट्ठही' त्यादि सुगमं, नवरं 'आयारवं' ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञानासेवनाभ्यां, Page #463 -------------------------------------------------------------------------- ________________ 460 स्थानाङ्ग सूत्रम् 8/-/709 - 'AhArava'nti अवधारणावान् आलोचकेनालोच्यमानानामतीचाराणामिति, आह च "आयारवमायारं पंचविहं मुणै जो अ आयरै । आहारवमवहारे आलोइंतस्स सव्वंति ॥ " ॥ 1 ॥ 'ववहारवं 'ति आगमश्रुताज्ञाधारणाजीतलक्षणानां पञ्चानामुक्तरूपणां व्यवहाराणं ज्ञातेति, 'ओवीलए' त्ति अपव्रीडयति-विलज्जीकरोति यो लज्जया सम्यगनालोचयन्तं सर्वं यथा सम्यगालोचयति तथा करोतीत्यपव्रीडकः अभिहितं च - 11911 "ववहारव ववहारं आगममाई उ मुणै पंचविहं । ओवीलुवगूहतं जह आलोइए तं सव्वं ॥ " ति - 'पकुव्वए ऽति आलोचिते सति यः शुद्धिं प्रकर्षेण कारयति स प्रकारीति, भणितं च "आलोइयंमि सोहिं जो कारावेइ सो पकुव्र्वीओ ॥ " इति, 'अपरिस्साइ' त्ति न परिश्रवतिनालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति, यदाह - "जो अन्नस्स उ दोसे न कहेई य अपरिसाई सो होई ॥ " इति, 'निज्जवएऽत निर्यापति तथा करोति यथा गुर्व्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक इति, न्यगादि च - "निज्जवओ तह कुणई निव्वहई जेण पच्छित्त "न्ति, 'अवायदसि' त्ति पायान् - अनर्थान् शिष्यचित्तभङ्गानिर्वाहादीन् दुर्भिक्षदौर्बल्यादिकृतान् पश्यतीत्येवंशीलः सम्यगनालोचनायां वा दुर्लभबोधकत्वादीन्, अपायान् शिष्यस्य दर्शयतीति अपायदर्शीति, भणितं च 119 11 - "दुभिक्खदुब्बलाई इहलोए जाणए अवाए u। दंसेइ य परलोए दुल्लहबीहित्ति संसारे ॥ " इति, 'attadosa'tti आत्मापराधमिति, जातिकुले मातापितृपक्षौ, तत्सम्पन्नः प्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापादालोचयतीति तद्ग्रहणं, यदाह - "जाईकुलसंपन्नो पायमकिच्चं न सेवई किंचि । आसेवितं च पच्छा तग्गुणो संममालीए । ' इति, 11911 मू. (710) अट्ठविहे पायच्छित्ते paM0 taM0 - आलोयणारिहे पडिक्कममणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूलारिहे । वृ. विनयसम्पन्नः सुखेनैवालोचयति, तथा ज्ञानसम्पन्नोदोषविपाकं प्रायश्चित्तं वाऽवगच्छति, यतोऽवाचि - ॥ 1 ॥ "नाणेण उ संपन्नो दोसविवागं वियाणिउं घोरं । आलोएइ सुहं चिय पायच्छित्तं च अवगच्छे |" इति, दर्शनसम्पन्नः शुद्धोऽहमित्येवं श्रद्धत्ते, चारित्रसम्पन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति, उक्तं च - 11911 "सुद्धो तहत्ति सम्मं सद्दहई दंसणेण संपन्नो । चरण उ संपन्नो न कुणै भुज्जो तमवराहं ॥ " इति, क्षान्तः परुषं भणितोऽप्याचार्यैर्न रुष्यतीति, आह च " खंतो आयरिएहिं फरुसं V Page #464 -------------------------------------------------------------------------- ________________ स्थानं - 8, - 461 भणिओऽवि नवि rUse"tti, दान्तः प्रायश्चित्तं दत्तं वोढुं समर्थो भवतीति, आह च - "दंतो समत्थो वोढुं पच्छित्तं जमिह दिज्जए तस्स" इति, 'आलोयणे त्यादि, व्याख्यातं प्रायः, म.(711) अट्ठ मतढाणा paM0 20 - जातिमते कुलमते बलमते रूवमते तव0 सुत0 लाभ0 issritmte। vR.जात्यादिमदेषुसत्स्वालोधनायांन प्रवर्त्तत इतिमदस्थानसूत्रं, गतार्थं, नवरंमदस्थानानिमदभेदाः इह च दोषाः ॥ 1 ॥ "जात्यादिमदोन्मत्तः पिशाचवद्भवति duHkhitshceh। जात्यादिहीनतां परभवे च निःसंशयं लभते ॥इति, वादिनं हि प्रायः श्रुतमदो भवतीति वादिविशेषान् दर्शयन्नाह - मू. (712) अठ्ठ अकिरियावाती paM0 20 - एगावाती 1 अनेगावाती 2 मितवादी 3 निम्मितवादी 4 सायवादी 5 समुच्छेदवाती 6 नितावादी 7 न संति परलोगवादी 8 ॥ वृ. 'अट्ठ अकिरिए त्यादि, क्रिया-अस्तीतिरूप सकलपदार्थसार्थव्यापिनी सैवायथावस्तुविषयतया कुत्सिता अक्रियानञः कुत्सार्थत्वात्तामक्रियांवदन्तीत्येवंशीलाः अक्रियावादिनो, यथावस्थितं हि वस्त्वनेकान्तात्मकंतन्नास्त्येकान्तात्मकमेवचास्तीतिप्रतिपत्तिमन्तैत्यर्थः, नास्तिका इति भावः एवंवादित्वाच्चैते परलोकसाधकक्रियामपि परमार्थतो न वदन्ति, तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादित्यक्रियावादिन एव ते इति, तत्रैक एवात्मादिरर्थ इत्येवं वदतीत्येकवादी, दीर्घत्वं च प्राकृतत्वादिति, उक्तं चैत्न्म्तानुसारिभिः॥1॥ "एक एव हि भूतात्मा, भूते भूते व्य्व्स्थित्ः। एकधा बहुधा चैव, श्यते जलचन्द्रवत् ॥ " इति, अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्नः, तदुक्तम् - "पुरुष एवेदं ग्निं सर्व यद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो यदन्नेनाधिरोहति यदेजति यन्नैजति यहूरे यदु अन्तिके यदन्तरस्य सर्वस्यास्य बाह्यत" इति, तथा ॥ 1 ॥ "नित्यज्ञानविवर्तोऽयं, क्स्सितितेजोज्लादिक्ः। आत्मा तदात्मकश्चेति, सङ्गिरन्ते परे पुन्ः॥" इति, -शब्दाद्वैतवादी तु सर्व शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः, उक्तं c॥9॥ "अनादिनिधनं ब्रह्म, शब्दतत्त्वं य्द्क्स्स्र्म्। विवर्त्ततेऽर्थभावेन, प्रक्रिया जगतो यतः । / " इति, अथवा सामान्यवादी सर्वमेवैकंप्रतिपद्यते, सामान्यस्यैकत्वादित्येवमनेकधैकवादी, अक्रियावादिता चास्य सद्भूतस्यापि तदन्यस्य नास्तीति प्रतिपादनात् आत्माद्वैतपुरुषाद्वैतशब्दाद्वैतादीनां युक्तिभिरघटमानानामस्तित्वाभ्युपगमाच्च, एवमुत्तरत्रापीति 1, तथा सत्यपि कथञ्चिदेकत्वे भावानां सर्वथा अनेकत्वं वदतीत्यनेकवादी, परस्परविलक्षणा एव भावास्तथैव प्रमीयमाणत्वात्, यथा रूपं रूपतयेति, अभेदे तु भावानां जीवाजीवबद्धमुक्तसुखितदुःखितादीनामेकत्वप्रसङ्गात् दीक्षादिवैयर्थ्यमिति, किञ्च-सामान्यमङ्गीकृत्यैकत्वं विवक्षितं परैः, सामान्यं च भेदेभ्यो भिन्नाभिन्नतया चिन्त्यमानं न युज्यते, एवमवयवेभ्योऽवयवी धर्मेभ्यश्च धर्मीत्येवमनेकवादी, Page #465 -------------------------------------------------------------------------- ________________ 462 स्थानाङ्ग सूत्रम् 8/-712 अस्याप्यक्रियावादित्वं सामान्यादिरूपतयैकत्वे सत्यपि भावानां सामान्यदिनिषेधेन तन्निषेधनादिति, नचसामान्यं सर्वथानास्ति, अभित्रज्ञानाभिधानाभावप्रसङ्गात, सर्वथा वैलक्षण्ये चैकपरमाणुमन्तरेण सर्वेषमपरमाणुत्वप्रसङ्गात्, तथा अवयविनंधर्मिणंच विनानप्रतिनियतावयवधर्मव्यवस्थ स्याद्, भेदाभेदविकल्पदूषणं च कथञ्चिद्वादाभ्युपगमनेन निरवकाशमिति 2, तथा अनन्तानन्तत्वेऽपिजीवानां मितान् - परिमितान् वदति-उत्सन्नभव्यकं भविष्यति bhuvana'mityabhyupagamAt, मितं वा जीवं-अङ्गुष्ठपर्वमानं श्यामाकतन्दुलमात्रं वा वदति न त्वपरिमितमसङ्खयेप्रदेशात्मकतया अङ्गुलासङ्खयेयभागादारभ्य यावल्लोकमापूरयतीत्येवमनियतप्रमाणतयावा, अथवामितंसप्तद्वीपसमुद्रात्मकतया लोकंवदत्यन्थाभूतमपीति मितवादीति, तस्याप्यक्रियावादित्वं वस्तुतत्त्वनिषेधनादेवेति 3, तथानिर्मितं-ईश्वरब्रह्मपुरुषादिना कृतं लोकं वदतीति निर्मितवादी, तथ चाहु:॥1॥ "आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । aprataya'mavijJeyaM, प्रसुप्तमिव सर्वतः । / ॥ 2 ॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्र्न्स्स्त्तोर्ग्राक्स्स्से॥ ॥ 3 ॥ केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः । / ॥ 4 ॥ तत्र तस्य शयानस्य, नाभेः प्द्भ्ण्विनिर्ग्त्म्। तरुणरविन्डलमनि, हृद्यं काञ्चनकर्णिकम् । / ॥ 5 ॥ तस्मिन् पद्धे तु भगवान् द्न्न्द्दीय्ज्ञ्योप्वीत्स्ण्युक्त्ः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ ॥ 6 ॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ॥ 7 ॥ कद्रुः सरीसृपाणां सुलसा मता तु नाग्जातीनाम्। सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् । / इति, प्रमाणयति चासौ-बुद्धिमत्कारणकृतं भुवनं संस्थानवत्त्वात् घटवदित्यादि, अक्रियावादिता चास्य 'नकदाचिदनीशंजगदि तिवचनादकृत्रिमभुवनस्याकृत्रिमतानिषेधात्, न चेश्वरादिकर्तृकत्वं jagata'sti, कुलालादिकारकवैयर्थ्यप्रसङ्ग्रत् कुलालादिवञ्चेश्वरादेर्बुद्धिमत्कारणस्यानीश्वरताप्रसङ्गात, किञ्च-ईश्वरस्याशरीरतया कारणाभावाक्रियास्वप्रवृत्तिः स्यात्, सशरीरत्वे च तत्शरीरस्यापि कर्जन्तरेण भाव्यं, एवं चानवस्थाप्रसङ्ग इति 4, तथा सात-सुखमभ्यसनीयमिति, वदतीति सातवादी, तथाहि-भवत्येवंवादी कश्चित्सुखमेवानुशीलनीयं सुखार्थिना, न त्यसातरूपंतपोनियमब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, नहि शुक्लैस्तन्तुभिरारब्धः पटो रक्तो भवति अपितु शुक्ल एव, एवं सुखासेवनात् सुखमेवेति, उक्त्ण्च्॥1॥ "मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चाप्राह्ने। द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण 6ष्टः ॥ " Page #466 -------------------------------------------------------------------------- ________________ स्थानं - 8, - क्रियावादिता चास्य संयमतपसोः पारमार्थिकप्रशमसुखरूपयोः दुःखत्वेनाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन बाधितत्वात् इति, 5, तथा समुच्छेद-प्रतिक्षणं निरन्वयनाशं वदति यः स समुच्छेदवादी, तथाहि-वस्तुनः सत्त्वं कार्यकारित्वं, कार्याकारिणोऽपि वस्तुत्वे खरविषाणस्यापि सत्त्वप्रसङ्गात्, कार्यं च नित्यं वस्तु क्रमेणन करोति, नित्यस्यैकस्वभावतया कालान्तरभाविसकलकार्यभावप्रसङ्गात्, नचेदेवं प्रतिक्षणं स्वभावान्तरोत्पत्त्या नित्यत्वहानिरिति,योगपधेनापिनकरोति अध्यक्षसिद्धित्वाधौगपद्याकरणस्य, तस्मात्क्षणिकमेव वस्तुकार्यंकरोतीति, एवंच अर्थक्रियाकारित्वात् क्षणिकंवस्त्विति, अक्रियावादी चायमित्थमवसेयः-निरन्वयनाशाभ्युपगमे हि परलोकाभावः प्रसजति, फलार्थिनां च क्रियास्वप्रवृत्तिरिति, तथा सकलक्रियासु प्रवर्तकस्यासङ्घयेयसमयसम्भव्यनेकवर्णोल्लेखवतो विकल्पस्य प्रतिसमयक्षयित्वे एकाभिसन्धिप्रत्ययाभावात् सकलव्यवहारोच्छेदः स्यादत एवैकान्तक्षणिकात् कुललादेः सकाशादर्थक्रियान घटत इति, तस्मात्पर्यायतो वस्तुसमुच्छेदवद् द्रव्यतस्तु न तथेति 6, तथा नियतं-नित्यंवस्तुवदति यः स तथा, तथाहि-नित्यो लोकः,आविर्भावतिरोभामात्रत्वादुत्पादविनाशयोः, तथा अतोऽनुत्पादाच्छराविषाणस्येव सतश्चाविनाशात् घटवत्, नहि सर्वथा घटो विनष्टः, कपालाद्यवस्थाभिस्तस्य परिणतत्वात्, तासांचापारमार्थिकत्वात्, मृत्सामान्यस्यैव पारमार्थिकत्वात्, तस्य चाविनष्टत्वादिति, अक्रियावादी चायमेकान्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्युपगमादिति 7, तथा 'नसन्तिपरलोगेवा' इति नेति-न विद्यतेशान्तिश्च-मोक्षः परलोकश्च-जन्मान्तरमित्येवं यो वदति स तथा, तथाहि-नास्त्यात्मा प्रत्यक्षादिप्रमाणाविषयत्वात् खरविषाणवत्, तदभावान्न पुण्यपापलक्षणं कर्म, तदभावान परलोको नापि मोक्ष इति, यच्चैतच्चैतन्यं तद्भूतधर्म इति, अस्याक्रियावादिता स्फुटैव, न चैतस्य मतं सङ्गच्छते, प्रत्यक्षाद्यप्रवृत्त्याऽऽत्मादीनां निराकर्तुमशक्यत्वात्, सत्यपि वस्तुनि प्रमाणाप्रवृत्तिदर्शनादागमविशेषसिद्धत्वाच्च, भूतधर्मतापिन चैतन्यस्य, विवक्षितभूताभावेऽपि जातिस्मरणादिदर्शनादिति, एषां चेह वादिनामष्टानामपि दिग्मात्रमुपदर्शितं, विशेषस्त्वन्यतो ज्ञेय ऊह्यो वेति । / एते च वादिनः शास्त्राभिसंस्कृतबुद्धयो भवन्तीत्यष्टस्थानकावतारीणि शास्त्राण्याह -- मू. (713) अट्टविहे महानिमित्ते paM0 ta0 - भोमे उप्पाते सुविणे अंतलिक्खे अंगे सरे लक्खणे ब्ण्ज्ञ्ने। वृ. 'अट्टमहानिमित्तेऽत्यादि, अतीतनागतवर्तमानानामतीन्द्रियभावानामधिगमे निमित्तंहेतुर्यद्वस्तुजातं तन्निमित्तं, तदभिधायकशास्त्रण्यपि निमित्तानीत्युच्यन्ते, तानि च प्रत्येक सूत्रवृत्तिवार्त्तिकतः क्रमेण सहलक्षणकोटीप्रमाणानीतिकृत्वा महान्ति च तानि निमित्तानि चेति महानिमित्तानि, तत्र भूमिविकारोभौम-भूकम्पादितदर्थं शास्त्रमपि भौममेवमन्यान्यपि वाच्यानि 1, न्व्र्मुदाह्र्न्न्मिः॥7॥ 'शब्देन महताभूमिर्यदा rasati kmpte। सेनापतिरमात्यश्च, राजा राज्यं च पीड्यते । / ' Page #467 -------------------------------------------------------------------------- ________________ 464 11911 11911 // 2 // 11911 11911 11911 || 9 || रूपमाह- -इत्यादि, उत्पाद:- सहजरुधिरवृष्ट्यादिः 2, स्वप्नो yathA"mUtraM वा कुरुते स्वप्ने, पुरीषं वा' तिलोहितम् । प्रतिबुध्येत् तदा कञ्चिल्लभते सोऽर्थनाशनम् ॥ ' इति 3, -अन्तरिक्षं- आकाशं तत्र भवमान्तरिक्षं- गन्धर्व्वनगरादि, yathA"kapilaM सस्यघाताय, माजिष्टं हरणं गवाम् । अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राजस्तद्विजयंकरम् ॥ इत्यादि, 4, - अङ्ग- शरीरावयवस्तद्विकार आङ्गं शिरः स्फुरणादि, yathA"dakSiNapArzve स्पन्दनमभिधास्ये तत्फलं स्त्रिया वामे । पृथिवीलाभः शिरसि स्थानविवृद्धिर्ललाटे स्याद् । / इत्यादि 5, स्वरः-शब्दः षड्जादिः, स च निमित्तं yathA"sajjeNa लब्भई वित्तिं, कयं च न विनस्सइ । गावोमित्ताय पुत्त य, नारीणं चेव वल्लभो ॥ " -इत्यादि, शकुनरुतं वा yathA"vivicivisaddopunno, सामाए सूलिसूलि धन्नो उ । चेरी चेरी दित्ती चिकुत्ती लाभहेउत्ति ॥ " इत्यादि 6, -लक्षणं स्त्रीपुरुषादीनां यथा -- आ "अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा सर्व्व सत्त्वे प्रतिष्ठितम् ॥ " इत्यादि 7, व्यञ्जनं-मषादि, यथा- 'ललाटकेशः प्रभुत्वाये' त्यादि 8 ॥ एतानि च शास्त्राणि वचनविभक्तियोगेनाभिधेय प्रतिपादकानीति वचनविभक्तिस्व स्थानाङ्ग सूत्रम् 8/-/ 713 - मू. (714) अट्ठविधा वयणविभत्ती paM0 (taM0) बृ. 'अट्ठविहा वयणविभत्ती' त्यादि, उच्यते एकत्वद्वित्वबहुत्वलक्षणोऽर्थो यैस्तानि वचनानि विभज्यते कर्तृत्वकर्म्मत्वादिलक्षणोऽर्थो यया सा विभक्तिः वचनात्मिका विभक्ति-र्वचनविभक्तिः, 'सु औ जसि' त्यादि । सू. (715) निद्देसे पढमा होती, बीतिया उवतेसणे । ततिता करमंमि कता, चउत्थी संपदावणे ॥ वृ. 'निद्देसे' सिलोगो, निर्देशनं निर्देशः-कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादनं तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे 1, तथा उपदिश्यत इत्युपदेशनं- उपदेशक्रियाया व्याप्यमुपलक्षणत्वादस्य क्रियाययद्याप्यं तत् कर्मेत्यर्थस्तत्र द्वितीया, यथा भण इमं श्लोकं कुरु वा तं घटं ददाति तं याति ग्रामं 2, तथा क्रियते येन तत्करणं-क्रियां प्रति साधकतमं करोतीति वा करणः कर्त्ता मिति वचनादि, Page #468 -------------------------------------------------------------------------- ________________ 465 स्थानं - 8,तत्र करणे तृतीया कृता-विहिता, यथा नीतं सस्यं तेन शकटेन कृतं कुण्डं मयेति 3, तथा 'संपदावणेऽत्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मैस सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी, यथा भिक्षवे भिक्षां दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नमःस्वस्तित्वाहास्वधा'- लंवषड्युक्तच्च चतुर्थी भवति, नमः शाखायै-वैरादिकायै, नमःप्रभृतियोगोऽपि कैश्चित्सम्प्रदान-मभ्युपगम्यते इति चतुर्थी 4. / मू. (716) पंचमी त अवाताणे, छठ्ठी स्स्सामिवाद्न्ने। सत्तमी सनिहाणत्थे, अट्टमी आमंतणी भवे । / वृ. 'पञ्चमी तिश्लोकः, अपादीयते अपायतो-विश्लेषत A-मर्यादया दीयते 'दो अवख ण्डन' इति वचनात्खण्डयते-भिद्यतेआदीयते वा-गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थस्तत्र पञ्चमी भवति, यथा-अपनय ततो गृहाद्धान्यमितो वा कुशूलाद्गृ हाणेति 5, ___ 'छट्ठी सस्सामिवायणेऽत्ति स्वं च स्वामी च स्वस्वामिनो तयोर्वचनं-प्रतिपादनं तत्र स्वस्वामिवचने-स्वस्वामिसम्बन्धे इत्यर्थः, षष्ठी भवति, यथा-तस्यास्य वा गतस्य वाऽयं मृत्यः, 'वायणेऽत्तीह प्राकृतत्वाद् दीर्घत्वं 6, सन्निधीयते क्रिया अस्मिन्निति सन्निधानं-आधारस्तदेवार्थः सन्निधानार्थस्तत्र सप्तमी, विषयोपलक्षणत्वाच्चास्य काले भावे च क्रियाविशेषणे, तत्र सन्निधाने तद्भक्तमिहपात्रे, तत्सप्रच्छदवनमिहशरदिपुष्यति, पुष्यनक्रियाशरदा विशेषिता, तत्कुटुबकमिह गवि दुह्यमानायांगतं, इह गमनक्रिया गोदोहनभावेन विशेषितेति7, अष्टम्यामन्त्रणी भवेदिति, सुऔ जसिति, प्रथमाऽपीयं विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्मकरणादिवत् लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्ठम्युक्ता, यथा हे युवनिति श्लोकद्वयार्थः । मू. (717) तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति । बितीता उण उवतेसे भण कुण व तिमं व तं व्त्ति। वृ. उदाहरणगाथास्तु व्याख्यातानुसारेण भावनीयाः 'ttth'gaahaa। मू. (718) ततिता करणंमि कया नीतं च कतंच तेण व मते वा 3 / __ हंदि नो साहाते हवति चउत्थी पदाणंमि । / वृ. 'तैया' गाहा, इह 'iMdI'tyupradarzana 'pAyaNaMmi'tti सम्प्रदाने । मू. (719) अवणे गिण्हसु तत्तो इत्तोत्ति व पंचमी अवादान्ने। छठी तस्स इमस्स व गतस्स वा सामिसंबंधे वृ. 'अवणे गाहा अवणे तिअपनयेत्यर्थः, इदंचानुयोगद्वारानुसारेणव्याख्यातं, आदर्शेषु तु अमणे' इति श्यते, तत्र च स्त्र्यामन्त्रणतया गमनीयं, हे अमनस्के इत्य्र्थ्ः॥ मू. (720) हवै पुण सत्तमी तमिमंमि आहार्काल्भावेत्। . आमंतणी भवे अट्ठमी उ जह हे जुवान्न्त्ती॥ मू. (721) अट्ठठाणाइंछउमत्थेणं सव्वभावेणं न याणति न पासति, taM0-धम्मस्थिगातं जाव गंधं वातं, एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली जाणइ पासइ जाव गंध वात्ण्। वृ.अथवचनविभक्तियुक्तशास्त्रसंस्काराकिं छद्भस्थाः साक्षाद:श्यार्थान् विदन्ति ?, [330 Page #469 -------------------------------------------------------------------------- ________________ 466 स्थानाङ्ग सूत्रम् 8/-/721 उच्यते, नेत्याह-'अट्ठाणेऽत्यादि व्याख्यातं प्राक्, नवरं यावत्करणात् 'अधम्मत्थिकायं 2 आगासस्थिकायं 3 जीवमसरीरपडिबद्धं 4 परमाणुपोग्गलं 5 सद्द 6 मितिद्रष्टव्यमिति, एतान्येव जिनो जानातीत्याह च-'eyANI'tyAdi, सुगमं ॥ मू.(722) अट्ट विधे आउवेदे paM0 20-कुमारमिचे कायतिगिच्छा सालाती सल्लहता जंगोली भूतवेज्जा स्वार तंते र्सात्न्ने। वृ.यथा धर्मास्तिकायादी जिनोजानातितथाऽऽयुर्वेदमपिजानाति, सचायं-'अट्टविहे आउब्वेए' इत्यादि, आयुः-जीवितं तद्विदन्ति रक्षितुमनुभवन्ति चोपक्रमरक्षणे विदन्ति वा-लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदः-चिकित्साशास्त्रं तदष्टविद्यु, तद्यथा-कुमाराणां-बालकानां भृतौ-पोषणे साधु कुमारभृत्यं, तद्वि तन्त्रं कुमारभरणक्षीरदोषसंशोधनार्थंदुष्टशून्यनिमित्तानांव्याधीनामुपशमनार्थं चेति 1 कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकतन्त्रं कायचिकित्सा, तत्तन्त्रं हिमध्याह्नसमाश्रितानांज्वरातीसाररक्तशोफोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति 2, शलाकायाः कर्म शालक्यं तत्प्रतिपादकं तन्त्रंशालाक्यं, एतद्धि उर्द्धचक्रगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति 3 शल्यस्य हत्या-हननमुद्धारः शल्यहत्या तत्प्रतिपादकं तन्त्रमपि शल्यहत्येत्युच्यतेत, tadvidhatRNakASThapASANapAMsulohaloSThAsthinakhaprAya'GgAntargatazalyoddharaNArthamiti 4, ___ 'जङ्गोली ति विषविधाततन्त्रमगदतन्त्रमित्यर्थः, तद्वित्त्सर्पकीटलूतादष्टविषनाशनार्थं विविधविषयसंयोगोपशमनार्थं चेति 5भूतादीनां निग्रहार्थं विद्यातन्त्रं भूतविद्या, सा हि देवासुरगन्धर्वयक्षरक्षः पितृपिशाचनागग्रहाद्युपसृष्टचेतसांशान्तिकर्मबलिकरणादिग्रहोपशमनार्थेति 6, ___kSAratantra'miti क्षरणं क्षारः शुक्रस्य तद्विषयं तन्त्रं यत्र तत्तथा, इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्धा अश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत् तन्त्रं हि अल्पक्षीणविशुष्करेतसामाप्यायनप्रासादोपजनननिमित्तं प्रहर्षजननार्थमिति रसः-अमृतरसस्तस्यायन-प्राप्तिः रसायनं, तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थंच तत्प्रतिपादकंशास्त्रं रसायनतन्त्रमिति । / कृतरसायनश्च देववनिरुपकमारयुर्भवतीति देवप्रस्तावाद्देवानामष्टकान्याह मू. (723) सक्कस्स णं देविंदस्स देवरत्रो अडग्गमहिसीओ paM0 taM0-पउमा सिवा सती अंजु अमला अच्छरा नवमिया रोहिणी 1 ईसाणस्स णं देविंदस्स देवरन्नो अट्ठग्गमहिसीओ paM0 taM0-कण्हा कण्हराती रामा रामररिखता वसू वसुगुत्ता वसुमित्ता वसुंधरा 2 सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो अट्ठग्गमहिसीओ paM03 ईसाणस्स णं देविंदस्स देवरन्नो वेसमणस्स महारनो अट्ठग्गमहिसीओ paM0 4 अट्ठ महग्गहा paM0 taM0-चंदे सूरे सुक्क बुहे बहस्सती अंगारे सनिचरे केऊ 5 / वृ. तत्र 'सक्कसेऽत्यादि सूत्रपञ्चकं सुगम, नवरं महाग्रहा-महानिर्थसाधकत्वादिति । महाग्रहाश्च मनुष्यतिरश्चामुपधातानुग्रहकारिणो बादरवनस्पत्युपघातादिकारित्वेनेति बादरवनस्पतीनाह Page #470 -------------------------------------------------------------------------- ________________ स्थानं - 8, 467 मू. (724) अट्ठविधा तणवणस्सतिकातिया paM0 taM0-मूले कंदे खंधे तया साले पवाले पत्ते पुप्फे। वृ. 'अट्ठविहे' त्यादि, सुगमं, नवरं 'तणवणस्सइत्ति बादरवनस्पतिः, कन्दः स्कन्धस्याधः स्कन्धः स्थुडमिति प्रतीतं त्वक्-छल्ली शाला-शाखा प्रवालं-अङ्कुरः पत्रपुष्पे प्र्तीते। मू. (725) चौरिदियाणंजीवाअसमारभमाणस्स अट्ठविधेसंजमेकञ्जति, taM0-चक्खुमातो सोक्खातो अववरोवित्ता भवति, चक्खुमतेणं दुखणं असंजोएत्ता भवति, एवंजाव फासामातो सोक्खातो अववरोवेत्ता भवति फासामएणं दुक्खेणं असंजोगेत्ता भवति । चाउरिदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कञ्जति, taM0-चक्खुमातो सोक्खाओ ववरोवेत्ता भवति, चक्खुमतेणं दुस्खेणं संजोगेत्ता भवति, एवं जाव फासमातो सोक्खातो। वृ. एतदाश्रयाश्चतुरिन्द्रियादयो जीवा भवन्तीति चतुरिन्द्रियानाश्रित्य संयमासंयमसूत्रे, ते च प्रागिवेति । सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त इति तान्याह मू. (726) अट्ठसुहुमा सुहुमे paM0 20-पाणसुहमे 1 पणगसुहुमे 2 बीयसुहमे 3 हरितसुहुमे 4 पुष्फसुहुमे 5 अंडसुहमे 6 लेणसुहमे 7 सिणेहसुहमे 8 / वृ. 'अट्ट सुहुमेऽत्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च, तत्र प्राणसूक्ष्म अनुद्धरिः कुन्थुः स हि चलनेव विभाव्यते न स्थित. सूक्ष्मत्वादिति 1 पनकसूक्ष्म पनकः-उल्ली, सच प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति, स एव सूक्ष्ममिति एवं सर्वत्र 2, तथा बीजसूक्ष्म-शाल्यादिबीजस्य मुखमूले कणिकाः लोके या तुषमुखमित्युच्यते 3 हरितसूक्ष्म अत्यन्ताभिनवोद्भिन्नपृथिवीसमानवर्ण हरितमेवेति 4, पुष्प-सूक्ष्म-वटोदुम्बराणांपुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते 5 अण्डसूक्ष्ममक्षिकाकीटिकागृहकोकिलाब्राह्मणीकृकलास्याधण्डकमिति 6, लयनसूक्ष्म लयनं-आश्रयः सत्त्वानां, तच्च कीटिकानगरकादि, तत्पर कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवंतीति 7 स्नेहसूक्ष्ममवश्यायहिममहिकाकरकहरतनुरूपमिति 8 / मू. (727) भरहस्सणं रम्रो चाउरंतचक्कवट्टिस्स अट्ट पुरिसजुगाइंअनुबद्धं सिद्धाइजाव सव्वदुक्खप्पहीणाई, taM0-आदिच्चजसे महाजसे अतिबले महाबले तेतवीरिते कित्तवीरिते दंडवीरिते जलवीरिते! वृ. अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाह-भरहस्सेऽत्यादि कण्ठ्यं, किन्तु पुरिसजुगाईति पुरुषा युगानीव-कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि 'अनुबद्धं' सन्ततं यावत्करणात् 'बुद्धाइं मुक्काइं parinivvuDAI'ti, एतेषां चादित्ययशःप्रभृतीनामिहोक्तक्रमस्यान्यथात्वमप्युपलभ्यते, त्थाहि॥1॥ "राया आइच्चजसे महाजसे ऐबले अबलभद्दे । बलविरियकत्तविरिए जलविरिए दंडविरिए य । / " इति इह चान्यथात्वमेकस्यापि नामान्तरभावाद् गाथानुलोम्याच्च सम्भव्यत इति । मू. (728) पासस्स णं अरहओ पुरिसादानितस्स अट्ठ गणा अट्ठ गणहरा होत्था, taM0सुभे अजधोसे वसिढे बंभचारी some siridharite vIrite bhddjse| Page #471 -------------------------------------------------------------------------- ________________ 468 स्थानाङ्ग सूत्रम् 8/-/728 बृ. संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह - 'पासे' त्यादि व्यक्तं, किंतु 'पुरिसादानीयस्स' त्ति पुरुषाणां मध्ये आदीयत इत्यादानीय उपादेय इत्यर्थः, गणा-एकक्रियावाचनानां साधूनां समुदायाः गणधराः - तन्नायका आचार्याः भगवतः सातिशयानन्तरशिष्याः, आवश्यके तूभयेऽपि दश श्रूयन्ते, "दस नवगं गणाण माणं जिणिंदाणं" इति वचनात् 'वैया जस्स गणा तावैया गणहरा तस्से' ति वचनाञ्च तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति सम्भाव्यते, न चाष्टस्थानकानुरोध इह समाधनं वक्तुं शक्यते, पर्युषणाकल्पेऽप्यष्टानामेवभिधानादिति ॥ गणधराश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह मू. (729) अट्टविधे दंसणे paM0 taM0 सम्मद्दंसणे मिच्छदंसणे सम्मामिच्छदंसणे चक्खुदंसणे जाव केवलदंसणे सुविणदंसणे । वृ. 'अट्ठविहे दंसणे' इत्यादि कण्ठ्यं, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित इति । सम्यग्दर्शनादेश्च स्थितिप्रमाण मौपम्याद्धया भवतीति तां प्ररूपयन्नाह मू. (730) अट्ठविधे अद्धोवमिते paM0 taM0- पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा अनागतद्धा सव्वद्धा । वृ. 'अट्ठविहे अद्धोवमिए' इत्यादि सुगमं, नवरं औपम्यमुपमा पल्यसागररूपा तत्प्रधाना अद्धा कालोऽद्धौपम्यं राजदन्तादिदर्शनात् पल्येनोपमा यत्र काले परिमाणतः स पल्योपमं रूढितो नपुंसकलिङ्गता, एवं सागरोपमं, अवसर्पिण्यादीनां तु सागरोपमनिष्पन्नत्वादुपमाकालत्वं भावनीयं, समयादिस्तु शीर्षप्रहेलिकान्तः कालोऽनुमाकाल इति । कालाधिकारादिदमपरमाह भू. (731) अरहतो णं अरिट्ठनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी दुवासपरियाते अंतमकासी । वृ. 'अरहओ इत्यादि, जाव अट्ठमाउ' त्ति अष्टमं पुरुषयुगं - अष्टपुरुषकलं यावत् युगान्तकरभूमिः पुरुषलक्षणयुगापेक्षयाऽन्तरकराणां भवक्षयकारिणां भूमिः कालः सा आसीदिति, इदमुक्तं भवति-नेमिनाथस्य शिष्यप्रशिष्यक्रमेणाष्टौ पुरुषान्यावन्निर्वाणं गतवन्तो न परत इति, तथा पर्यायापेक्षयाऽप्यन्तकरभूमिः प्रसङ्गादुच्यते- 'दुवास 'त्ति द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्षुरिति । तीर्थकरवक्तव्यताधिकारादिदमाह मू. (732) समणेणं भगवता महावीरेण अट्ट रायाणो मुंडे भवेत्ता अगारातो अनगारितं पव्वाविता, taM0-वीरंगय वीरजसे संजयएणिजते य रायरिसी । सेयसिवे उदायणे (तह संखे कासिद्धणे वृ. 'समणेण 'मित्यादि सुगमं, नवरं 'भक्त्ति 'त्ति अन्तर्भूतकारितार्थत्वात् मुण्डान् भावयित्वेति दृश्यं, 'वीरंगए' इत्यादि 'तह संखे कासितवद्धणए' इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति, एते च यथा प्रब्राजितास्तथोच्यते, तत् वीराङ्गको वीरयशाः संजय इत्येते प्रतीताः, एणेयको गोत्रतः, स च केतकार्द्धजनपदश्वेतंबीनगरीराजस्य प्रदेशिनाम्नः श्रमणोपासकस्य निजकः कश्चिद्राजर्षिः, तथा सेये आमलकल्पनानगर्याः स्वामी, यस्यां हि सूर्यकाभी देवः सौधर्मात् देवलोकाद्, Page #472 -------------------------------------------------------------------------- ________________ स्थानं 8, भगवतो महावीरस्य वन्दनार्थमवततार नाट्यविधिं चोपदर्शयामास, यत्र च प्रदेशिराजचरितं भगवता प्रत्यपादीति, तथा शिवः हस्तिनागपुरराजो, यो ह्येकदा चिन्तयामास अहमनुदिनं हिरण्यादिना वृद्धिमुपगच्छामि यतस्ततोऽस्ति पुराकृतकर्म्मणां फलमतोऽधुनापि तदर्थमुद्यच्छामीति, ततो व्यवस्थाप्य राज्ये पुत्रं कृत्वोचितमखिलकर्त्तव्यं दिक्प्रोक्षिततापसतया प्रवव्राज, ततः षष्ठंषठेन तपस्यतस्तथोचितमातापयतः परिशटितपत्रादिना पारयतो विभङ्गज्ञानमुत्पेदे, तेन च विलोकयाञ्चकार सप्त द्वीपान् सप्त समुद्रानिति, उत्पन्नं च मे दिव्यज्ञानमित्यवष्टम्भादागत्य नगरे बहुजनस्य यथोपलब्धं तत्त्वमुपदिदेश, तदा च तत्र भगवान् विजहार गौतमश्च भिक्षां भ्राम्यन् जनाच्छिवप्ररूपणां शुश्राव, गत्वा च भगवन्तं प्रपच्छ, भगवांस्त्वसङ्घयेयान् द्वीपसमुद्रान् प्रज्ञापयामास, भगवद्वचनं च जनात् श्रुत्वा शिवः शङ्कितः, ततस्तस्य विभङ्गः प्रतिपपात, ततोऽसौ भगवति जातभक्तिर्भगवत्समीपं जगाम, 469 स भगवता प्रकटिताकूतो जातसर्वज्ञप्रत्ययः प्रवव्राज, एकादश चाङ्गानि पपाठ सिद्धश्चेति, तथा उदायनः सिन्धुसौवीरादीनां षोडशानां जनपदानां वीतभयप्रमुखानां त्रयाणां त्रिषष्ट्यधिकानां नगरशतानां दशानां च मुकुटबद्धानां राज्ञां स्वामी श्रमणोपासकः, येन चण्डप्रद्योतमहाराज उज्जयनी गत्वा उभयबलसमक्षं रणाङ्गणे रणकर्म्मकुशलेन करिवरगिरेर्निपात्य बद्धो मयूरपिच्छेन ललाटपट्टे अड्किगतश्च, तथाऽभिजिन्नामानं स्नेहानुगतानुकम्पया राज्यगृद्धोऽयं मा दुर्गतिं यासीदिति भावयता स्वपुत्रं राज्ये अव्यवस्थाप्य केशिनामानं च भागिनेयं राजानं विधाय महावीरसमीपे प्रवव्राज, यश्चैकदा तत्रैव नगरे विजहार, उत्पन्नरोगश्च वैद्योपदेशाद्दधि बुभुजे राज्यापहारशङ्किना च केशिराजेन विषमिश्रदधिदापनेन पञ्चत्वं गमितः यद्गुणपक्षपातिन्या च कुपितदेवतया पाषाणवर्षेण कुम्भकारशय्यातरवर्जं सर्वं तन्नगरं न्यघातीति, तथा शङ्खः काशीवर्द्धनो वाणीरसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयं च न प्रतीतः, केवलमलकाभिधानो राजा वाराणस्यां भगवता प्रव्रजितोऽन्तकृद्दशास्तु श्रूयते स यदि परं नामान्तरेणायं भवतीति ॥ एते चाहारादौ मनोज्ञामनोज्ञे समवृत्ताय इति प्रस्तावादाहारस्वरूपमाह मू. (733) अट्ठविहे आहारे paM0 taM0 मणुन्ने असणे पाणे साइमे साइमे अमणुन्ने जाव साइमे । वृ. 'अट्ठिवहे त्यादि सुगमं । आहारद्रव्याणि रसपरिणामविशेषवन्त्यमनोज्ञान्यनन्तरमुक्तान्यथ क्षेत्रविशेषान् पुद्गलतवर्णपरिणामविशेषवत्त्वेनामनोज्ञानं कृष्णराज्यभिधानान् प्रतिपादयन् सूत्रपञ्चकमाह मू. (734) उप्पिं सणकुमारमाहिंदाणं कप्पाणं हेट्ठि बंभलोगे कप्पे रिट्टविमाणे पत्थडे एत्थ नमक्खाडगसमचौरंससंठाणसंटितातो अट्ठ कण्हरातीतो paM0 taM0 पुरच्छिमेणं दो कण्हरातीतो दाहिणेणं दो कण्हराइओ पच्चच्छिमेणं दो कण्हराइओ उत्तरेणं दो कण्हराइओ, पुरच्छिमा अव्यंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अब्भंतरा कण्हराती पञ्चच्छिमगं बाहिरं कण्हराई पुट्ठा, पच्चच्छिमा अब्भंतरा कण्हराती उत्तरं बाहिरं कण्हराई पुट्ठा, उत्तरा अब्यंतरा कण्हराती पुरच्छिमं बाहिरं कण्हराती पुट्ठा, पुरच्छिमपच्चच्छिमिल्लाओ बाहिराओ दो कण्हरातीतो छलंसातो, Page #473 -------------------------------------------------------------------------- ________________ 470 स्थानाङ्ग सूत्रम् 8/-/734 उत्तरदाहिणाओ बाहिराओ दो कण्हरातीतो तंसाओ, सच्चाओऽवि णं अब्भंतरकण्हरातीतो चौरंसाओ1 एतासि णं अट्ठण्हं केण्हरातीणं अट्ट नामधेजा paM0 20-कण्हरातीति वा मेहरातीति वा मघाति वा माघवतीति वा वातफलिहेति वा वातपलिक्खोभेति वा देवपलिहे वा देवपलिक्खोभति वा 2 एतासि णं अट्ठण्हं कण्हरातीणं अहसु उवासंतरेसु अट्ठ लोगंतितविमाणा paM0 20-अची अचिमाली वतिरोअणे पभंकरे चंदाभे सूराभे सुपैट्टाभे अग्गिच्चाभे 3 एतेसु णं अट्ठसु लोगंतितविमाणेसु अद्वविधा लोगंतिता देवा paM0 (taM0)-- वृ. 'उप्पि' इत्यादि सुगम, नवरं 'उप्पिति उपरि 'हेर्द्धिति अधस्तातब्रह्मलोकस्य रिष्ठाख्यो यो विमानप्रस्तटस्तस्येतिभावः, आखाटकवत्सम-तुल्यं सर्वासुदिक्षु चतुरनं-चतुष्कोणंयत्संस्थानंआकारस्तेन संस्थिताः आखाटकसमचतुरनसंस्थानसंस्थिताः कृष्णराजयः-कालकपुद्गलपङ्कतस्तयुक्तक्षेत्रविशेषा अपि तथोच्यन्त इति, यथा च ता व्यवस्थितास्था दयेते-'पुरच्छिमे णति पुरस्तात् पूर्वस्यां दिशीत्यर्थः, द्वे कृष्णराजी, एवमन्यास्वपि द्वे द्वे, तत्र प्राक्तनी यकाऽभ्यन्तरा कृष्णराजी सा दाक्षिणात्यां बाह्यां तां 'स्पृष्टा' सृष्टवती, एवं सर्वा अपि वाच्याः, तथा पौरस्तत्यापाश्चात्ये द्वे बाह्ये कृष्णराजी षडे-षट्कोटिके औत्तरदाक्षिणात्ये द्वे बाह्ये कृष्णराज्यौ त्र्येने सर्वाश्चतोस्रोऽपीत्यर्थोऽभ्यन्तराश्चतुरानः, नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपङ्किततरूपत्वाइतिरुपप्रदर्शने वा विकल्पे मेधराजीवया सामेधराजीति चाभिधीयते कृष्णत्वात् तथा मधा-षष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा माधवती-सप्तमपृथिवी तद्वद्या सा माघवतीति वात्प्रिघादीनितुत्म्स्काय्सूत्र्व्द्व्याख्येयानीति। एतासामष्टानां कृष्णराजीनामष्टस्वकाशान्तरेषु-राजीद्वयमध्यलक्षणेष्वष्टौ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञत्यामुच्यन्ते-अभ्यन्तरपूर्वाया उअग्रे अर्धिर्विमानं * मू. (735) सारसतमाइचा वण्ही वरुणा य गद्दतोया y। तुसिता अव्वाबाहा अग्गिचा चेव बोद्धव्वा । / वृ. तत्र सारस्वता देवाः, पूर्वयोः कृष्णराज्योर्मध्ये अर्चिआलीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचनेविमाने वह्ययः, दक्षिणयोर्मध्ये शुभङ्करे विमाने वरुणाः, अभ्यन्तरपश्चिमायाअग्रेचन्द्राभेगर्दतीयाः,अपरयोर्मध्येसूराभेतुषिताः, अभ्यन्तरोत्तरायाअग्रेअङ्काभेऽव्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाभे आग्नेयाः, बहुमध्यभागे रिष्ठाभे विमाने रिष्ठा देवा इति। मू. (736) एतेसि णं अट्ठण्हं लोगंतितदेवाणं अजहन्नमनुक्कोसेणं अट्ठ सागरोवमाई ठिती पन्नत्ता 5अट्टधम्पत्थिगातमज्झपतेसा paM0 अट्ठ अधम्मस्थिगात0 एवं चेव अट्ठ गासस्थिगा0 एवं चेव अट्ट जीवमन्झपएसा pN0| वृ. 'अजहन्नुकोसेणं तिजधन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हिजधन्यतः सप्त सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानां त्वष्टाविति । कृष्णराजयो a'rddhalokasya मध्यभागवृत्तय इति धर्मादीनामपि मध्यभागवृत्तिकस्याप्टकचतुष्टयस्या विष्करणाय सूत्रचतुष्टयं 'अट्ठ धम्मेऽत्यादि, स्फुटं, नवरं धर्माधर्माकाशानां मध्यप्रदेशास्ते ये रुचकरूपा इति, जीवस्यापि केवलिसमुद्घातेरुचकस्था एव तेअन्यदा त्वष्टावविचला येतेमध्यप्रदेशाः, शेषास्त्वा Page #474 -------------------------------------------------------------------------- ________________ स्थानं - 8, 471 वर्त्तमानजलमिवानलरतमुद्वर्त्तनपरिवर्त्तनपरास्तत्स्वभावाद्ये ते अमध्यप्रदेशा इति । जीवमध्यप्रदेशादिपदार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्यनावतारिणीं तीर्थङ्करवक्तव्यता सूत्रद्वयेनाह मू. (737) अरहंताणं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो अनगारितं पव्वावेस्सति, taM0-पउमं पउमगुम्मं नलिणं नलिनगुम्मं पउमद्धत धणुद्धतं कणगरहं भरहं 9 वृ. 'अरहाण 'मित्यादि सुगमं, नवरं 'महापउमे' त्ति महापद्मो भविष्यदुत्सर्पिण्यां प्रथमतीर्थकरः श्रेणिकराजजीव इति इहैव नवस्थानके वक्ष्यमाणव्यतिकर इति, 'मुंडा भवित्त' ति मुण्डान् भावयित्वेति । मू. (738) कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अरिट्ठनेमिस्स अंतिते मुंडा भवेत्ता अगारातो अनगारितं पव्वतिता सिद्धाओ जाव सव्वदुक्खप्पहीणाओ, taM0-पउमावती गोरी गंधारी लक्खणा सुसीमा जंबवती सच्चभामा रूप्पिणी कण्ह अग्गमहिसीओ 2 वृ. कृष्णाग्रमहिषीवक्तव्यता त्वन्तकृद्दशाङ्गादवसेया, सा चेयं किल द्वारकावत्यां कृष्णो वासुदेवो बभूव, पद्मावत्यादिकास्तस्य भार्या अभूवन्, अरिष्ठनेमिस्तत्र विहरति स्म, कृष्णः सपरिवारः पद्मावतीप्रमुखाश्च देव्यो भगवन्तं पर्युपासासिरे, भगवांस्तु तेषां धर्ममाचख्यौ, ततः कृष्णो वन्दित्वाऽभ्यधात् - अस्या भदन्त ! द्वारकावत्या द्वादशनवयोजनायामविस्ताराया धनपतिनिर्म्मि- तायाः प्रत्यक्षदेवलोक भूतायाः किंमूलको विनाशो भविष्यति ?, भगवान् त्रिभुवनगुरुर्जगाद - सुराग्निद्वीपायनमुनिमूलको विनाशो भविष्यतीति निशम्य मधुमथनो मनस्येवं विभावितवान्- धन्यास्ते प्रद्युम्नादयो ये निष्क्रान्ताः अहमधन्यो भोगमूर्च्छितो न शक्नोमि प्रव्रजितुमिति, ततस्तमर्हन्नवादीद-भोः ! कृष्ण न भवत्ययमर्थो यद्वासुदेवाः प्रव्रजन्ति, कृतनिदानत्वात्तेषां, अथाहं भदन्त ! क्वोत्पत्स्ये ?, भुवनविभुराह दग्धायां पुरि पाण्डुमथुरां प्रति चलितः कौशाम्बकानेन न्यग्रोधस्याधः सुप्तो जराकुमाराभिधानभात्रा काण्डेन पादे विद्धः कालं कृत्वा वालुकप्रभायामुत्पत्स्यसे, एवं निशम्य यदुनन्दनो दीनमनोवृत्तिरभवत्, ततोजगद्गुरुगादीत्-मा दैन्यं व्रज यतस्ततस्त्वमुवृत्याऽऽगामिन्यामुत्सर्पिण्यां भारते वर्षे' ममाभिधानो द्वादशोऽर्हन् भविष्यसीति श्रुत्वा जहर्ष सिंहनादादि च चकार, ततो जनार्द्दनो नगरीं गत्वा घोषणां कारयाञ्चकार यदुतार्हता नेमिनाथेनास्या नगर्या विनाशः समादिष्टस्ततो यः कोऽपि तत्समीपे प्रव्रजति तस्याहं निष्क्रमणमहिमानं वितनोमीति निशम्य पद्मावतीप्रभृतिका देव्योऽवादिषुः वयं युष्माभिरनुज्ञाताः प्रव्रजामः, ततस्ता महान्तं निष्क्रमणमहिमानं कृत्वा नेमिजिननायकस्य शिष्यिकात्वेन दत्तवान्, भगवांस्तु ताः प्रब्राजितवान्, ताश्च विंशतिवर्षाणि प्रव्रज्यापर्यायं परिपाल्य मासिक्या संलेखनया चरमोच्छासनिःश्वासाभ्यां सिद्धा इति । मू. (739) वीरितपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलिआवत्थू paM0 / वृ. एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनः पूर्वस्य स्वरूपमाह - ' वीरियपुव्वे ऽत्यादि, वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि-मूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत् Page #475 -------------------------------------------------------------------------- ________________ 472 स्थानाङ्ग सूत्रम् 8/-/739 चूलावस्तूनि त्वाचाराग्रवदिति ॥ वस्तुवीयदेइव गतयोऽपि भवन्तीति ता दर्शयन्नाह मू. (740) अट्ठ गतितो paM0 taM0-निरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोलणगती प्ब्भार्ग्ती। वृ. 'अट्ठ गईओ' इत्यादि, सुगम, नवरं 'गुरुगइत्ति भावप्रधानत्वानिर्देशस्य गोरवेणऊर्ध्वाधस्तिर्यग्गमनस्वभावेन यापरमाण्वादीनांस्वभावतोगतिः सागुरुगतिरिति, यातुपरप्रेरणात् सा प्रणोदनगतिर्बाणादीनामिव, यातुद्रव्यान्तराक्रान्तस्यसाप्राग्भारगतिर्यथा नावादेरधोगतिरिति मू. (741) गंगासिंधुरत्तारत्तवतिदेवीणं दीवा अट्ठ 2 जोयणाई आयामविखंभेणं paM0 वृ.अनन्तरंगतिरुक्तेतिगतिमतीनांगङ्गादिनदीनामधिष्ठातृदेवीद्वीपस्वरूपमाह-'गंगेऽत्यादि कण्ठ्यं, नवरंगङ्गाद्या भरतैरवतनद्यस्तदधिष्ठातृदेवीनांनिवासद्वीपागङ्गादिप्रपातकुण्डमध्यवर्तिनः मू. (742) उक्कामुहमेहुमुहविजुमुहविजुदंतदीवाणं दीवाअट्ट 2 जोयणसयाइं आयामविक्खमंभेणं paM0 कालोते णं समुद्दे अट्ठजोयणसयसहस्साइं चक्कवालविक्खंभेणं प्न्न्ते। वृ.द्वीपाधिकारादन्तरद्वीपसूत्रं, तत एव द्वीपवतः । मू. (743) कालोते णं समुद्दे अट् जोयणसयसहस्साइं चक्कवालविक्खंभेणं प्न्न्त्ते। दृ. कालोदसमुद्रस्य प्र्मान्न्सूत्र्ण्0| मू. (744) अभंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्साई चक्कवालविस्खंभेणं paM0, एवं बाहिर्पुक्ख्र्ध्धेवि। वृ. तदनन्तरभाविनः पुष्कराभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुखमेघमुखविद्युन्मुखविद्युद्दन्तशब्देषु प्रत्येकं द्वीपशब्दः सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य पूर्वयोर्दष्ट्रयोरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये षष्ठोऽन्तरद्वीपः अष्टावष्टौ योजनशतानि आयामविष्कम्भेन prjnyptH। mU. (745) egamegassa णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निते काकिणिरयणे छत्तले दुवालसंसिते अट्ठकण्णिते अधिकरणिसंठिते pN0| वृ. पुष्करा. च चक्रिणो भवन्तीति तत्सत्करलविशेषस्याष्टस्थानकेऽतारं kurvannAha'egamege'ityAdi, एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्यकालोत्पन्नानामपितुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणं षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्त्तिग्रहणमिति,अष्टसौवर्णिकंकाकणिरलं, सुवर्णमानं तुचत्वारिमधुरतृणफलान्येकः श्वेतसर्षपः षोडशश्वेतसर्षवा एकंधान्यमाषकफलं द्वेधान्यमाषफले एका गुआ पञ्च गुञ्जाः एकः कर्ममाषकः षोडश कर्ममाषकाः एकः सुवर्णः, -एतानिच मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यतः सर्वचक्रवर्तिनांतुल्यमेव काकणिरत्लमिति, षट्तलं द्वादशास्त्रिअष्टकर्णिकं अधिकरणीसंस्थितं प्रज्ञप्तमिति, तत्र तलानिमध्यखण्डानि अश्रयः-कोट्यः कर्णिकाः-कोणविभागाः अधिकरणिक-सुवर्णकारोपकरणं प्रतीतमेवेति, इदञ्च चतुरङ्गुलप्रमाणं 'चौरंगुलप्पमाणा सुवन्नवरकागणी neya'tti वचनादिति । मू. (746) मागधस्स णं जोयणस्स अट्ट धणुसहस्साइं निधत्ते paM0 / Page #476 -------------------------------------------------------------------------- ________________ स्थानं-8, 473 वृ. अङ्गुलप्रमाणनिष्पन्नं योजनमानमाह-'मागहेऽत्यादि, मगधेषु भवं मागधंमगधदेशव्यवहतं तस्य योजनस्य-अध्वमानविशेषस्याष्ट धनुःसहाम्नाणि निहारो निर्गमः प्रमाणमितियावत् 'निहत्तेऽत्ति क्वचित्पाठः तत्र निधत्तं-निकाचितं निश्चितं प्रमाणमिति गम्यते, इदं च प्रमाणं परमाण्वादिना क्रमेणावसेयं, त्थाहि॥1॥ "परमाणू तसरेणु रहरेणू अग्गयं च वाल्स्स्। लिक्खा जया य जवो अट्ठगुणविवद्धिया kmso॥" tantra परमाणुरनन्तानां निश्चयपरमाणूनां समुदयरूपः, ऊध्वरेण्वादि भेदा अनुयोगद्वाराभिहिता अनेनैव सङ्ग्रहीता दृश्याः, तथा पौरस्त्यादिवायुप्रेरितस्यति-गच्छतीति त्रसरेणुः, रथगमनोखातो रथरेणुरिति, एवं चाटौ यवमध्यान्यंगुलं, चतुर्विंशतिरंगुलानि हस्तः, चत्वारो हस्ता धनुः, द्वेसहे धनुषांगव्यतं, चत्वारिगव्यूतानि योजनमिति, मागधग्रहणात् क्वचिदन्यदपि योजनंस्यादितिप्रतिपादितं, तत्र यस्मिन् देशेषोडशभिर्धनुःशतैगव्यूतं स्यात्तत्रषड्भिः सहैश्चतुर्भिः शतैर्धनुषां योजनं भवतीति । / योजनप्रमाणमभिधायाप्टयोजनतो जम्ब्बादीनांप्रमाणप्रतिपादनाय सूत्रचतुष्टयमाह मू. (747)जंबूणंसुदंसणा अट्ठजोयणाइंउद्धं उच्चत्तेणंबहुमझदेसभाए अजोयणाई विक्खंभेणं सातिरेगाइं अट्ठजोयणाइंसव्वग्गेणं paM01, कूडसामली णं अट्ठजोयणाईएवं चेव 2 वृ, 'जंबूण मित्यादि, जम्बू:-वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूः, यया अयं जम्बूद्वीपोऽभिधीयते, सुदर्शनेति तस्यानाम, साचोत्तरकुरूणां पूर्वार्द्धशीताया महानद्याः पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य द्वादशयोजनध्यभागपिण्डस्य क्रमपरिहाणितो द्विगव्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनुःशतविस्तीर्णपद्भवरवेदिकापरिक्षिप्तस्य द्विगव्यतोच्छ्रितसचत्रतोरणचतुर्दारस्य पीठस्य मध्यभागव्यवस्थितायां चतुर्योजनोच्छ्रितायामएयोजनायामविष्कम्भायां मणिपीठिकायां प्रतिष्ठिता द्वादशवेदिकागुप्ता, aTThajoyaNAi'mityAdi अष्ट योजनान्योच्चत्वेन बहुमध्यदेशभागे-शाखाविस्तारदेशे अष्ट योजनानि विष्कम्भेण सातिरेकाणि-अतिरेकयुक्तान्युद्वेधगव्यतिद्वयेनाधिकानीति भावःसर्वाग्रेण-सर्वापरिमाणेनेति, तस्याश्च चतः पूर्वादिदिक्षु शाखाः, तत्र puurvshaakhaayaaN||1|| "भवणं कोसपमाणं सयणिज्जं tattha'NADhiyasurassa / तिसु पासाया सालेसु तेसु सीहासणा रम्मा । / ॥ 2 ॥ तेपासाया कोसंसमूसिया कोस्म्द्ध्विच्छिन्ना। विडिमोवरि जिनभवणं कोसद्ध होइ विच्छिन्नं । / देसूनकोसमुच्चं जंबू अट्ठस्सएण ज्ण्बून्न्ण्। परिवारिया विरायै तत्तो अद्धप्पमाणाहिं ॥ " -तथा त्रिभिर्योजनशतप्रमाणैर्वनैः स्ण्प्रिक्स्सिप्ता॥1॥ "जंबूओ पन्नासं दिसि विदिसिं गंतु पढम वनसंडं । चौरो दिसासुभवणा विदिसासुय होंति पासाया । / ॥ 2 ॥ कोसपमाणा भवणा चउवावीपरिगया य पासाया । कोसद्धवित्थर कोसमूसियाऽनाढियसुरस्स ॥ Page #477 -------------------------------------------------------------------------- ________________ 474 स्थानाङ्ग सूत्रम् 8/-/747 ॥ 3 ॥ पंचेव धनुसयाइं ओवेहेणं हवंति वावीओ। कोसद्धवित्थडाओ कोसायामाउ सव्वाउ । / " इति "पासायाण चउण्हं भवणाण य अंतरे कूडा ॥ " -तानि चाष्टौ, य्दाः॥1॥ "अट्ठसभकूडतुल्ला सव्वे जंबूणयामया भ्न्निया। तेसुवरि जिणभवणा कोसपमाणा परमरम्मा ॥ " इति __-कूटशाल्मली जम्बूतुल्यवक्तव्यता, य्दाः॥1॥ "देवकुरुपच्छिमद्धे गरुलावासस्स साम्लिदुम्स्स्। एसेव गमो नवरं पेढं कूडा य रययमया ॥ इति मू. (748)तिमिसगुहाणंअट्ठजोयणाइंउद्धं उच्चत्तेणं 3 खंडप्पवातगुहा गंअट्ठ जोयणाई उद्धं उच्चत्तेणं एवं चेव 4 / वृ. अत एव एवं चेवेऽत्युक्तं, गुहासूत्रे व्य्क्ते। मू. (749) जंबूमंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उभतोकूले अट्ठ वक्खारपव्वाया paM0, -चित्तकूडे पम्हकूडे नलिनकूडे एगसेले तिकूडे वेसमणकूडे अंजणे मायंजणे 1जंबूमंदरपञ्चच्छिमेणं सीतोताते महानतीते उभतोकूले अट्ठ वक्खारपव्यतापं0 taM0-अंकावती पम्हावती आसीविसे सुहावहे चंदपव्वते सूरपव्यते नागपव्वते देवपव्वते 2 जंबूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणं अट्ट चक्कवट्टिविजया paM0 taM0-कच्छे सुकच्छ महाकच्छे कच्छगावती आवत्तेजाव पुक्खलावती 3, जंबूमंदरपुरच्छिमेणं सीतातेमहानतीते दाहिणेणमट्टचक्कचट्टिविजया paM0 20-वच्छे सुवच्छे जाव मंगलावती 4, जंबूमंदरपञ्चच्छिमेणं सीतोतामहानदीते दाहिणेणं अट्ट चक्कवट्टिविजया paM0 taM0-पम्हे जाव सलिलावती 5. जंबूमंदरपञ्चत्थिमेणं सीतोताए महानदीए उत्तरेणं अट्ठ चक्कवट्टिविजया पं- taM0-वप्पे सुवप्पे जाव गंधिलावती 6 जंबूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणमट्ठ रायहाणीतो paM0 taM0-खेमा खेमपुरी चैव जाव पुंडरीगिणी 7, जंबूमंदरपुर0 सीताए महानईए दाहिणेणं अट्ठ रायहाणीतो paM0 taM0-सुसीमा कुंडला चेव जाव रयणसंचया 8, जंबूमंदरपञ्चच्छिमेणं सीओदाते महानदीते दाहिणेणं अट्ठ रायहाणीओ paM0 taM0-आसपुरा जाव वीतसोगा 9, जंबूमंदरपञ्च0 सीतोताते महानतीते उत्तरेणमट्ट रायहाणीओ paM0 20-विजया वेजयंती जाव औज्झा 10, वृ. जम्ब्बादीनि च वस्तूनि जम्बूद्वीपे भवन्तीति जम्बूद्वीपाधिकारात्तद्गतवस्तुप्ररूपणाय क्षेत्रसाधाद् धातकीखण्डपुष्करार्द्धगतवस्तुप्ररूपणाय च जम्बू इत्यादिकं सूत्रप्रपञ्चमाहसूत्रसिद्धश्चायं, नवरं सूत्राणामयं विभागो-द्वे आद्ये वक्षस्काराणां 2 चत्वारि च प्रत्येकं विजयनगरीतीर्थकारादिदीर्धवैताढ्यादीना 18 मेकं चूलिकायाः 19, एवं धातकीषंडादौ धातक्यादिसूत्रपूर्वाण्येतान्येव द्विविर्भवन्तीति, तथा मालवच्छैल मेरोः पूर्वोत्तरविदिग्व्यवस्थितं लक्षणीकृत्य प्रदक्षिणया वक्षारा विजयाश्च व्यवस्थाप्यन्त इति, तत्र चक्रवर्त्तिनो विजयन्ते येषु यान् वा ते चक्रवर्तिविजयाः क्षेत्रविभागा इति, 'जाव पुक्खलावैत्तिभणनात् 'मंगलावत्तेपुखलेऽत्तिद्रष्टव्यं, 'जाव Page #478 -------------------------------------------------------------------------- ________________ स्थानं - 8, - 475 मंगलावैत्तिकरणात् 'महावच्छे बच्छावई रम्मे रम्मए रमणिज्जे' इति श्य, 'जाव सलिलावई' त्तिकरणात् 'सुपम्हे महापम्हे पम्हावई संखे नलिणे कुमुएऽत्ति दृश्यं, 'जावगंधिलावैत्तिकरणात् 'महावप्पे वप्पावईइ वग्गूसुवग्गूगंधिले त्ति श्यं khemapurAcevajAva'ttikaraNAt 'अरिहा रिट्ठावई खग्गी मंजूसाउसहपुरीति दृश्यं, 'सुसीमा कुण्डला चेव jAva'ttikaraNAt 'अपराजिया पहंकरा अंकावई पम्हावई सुभा' इति दृश्य, 'आसपुरा jAva'ttikaraNAt 'सीहपुरा महापुरा विजयपुरा अवराजिया अवरा asoga'tti दृश्य, वैजयन्ती जावत्तिकरणात् 'जयन्ती अवराजिया cakkapurakhaggapurAavajjha'tti दृश्य, एताश्चक्षेमाजिराजधान्यः कच्छादिविजयानांशीतादिनदीसमासन्नखण्डत्रयमध्यमखण्डे भवंति नवयोजनविस्तारा dvaadshyojnaayaamaaH| मू. (750) जंबूमंदरपुर0 सीताते महानदीएउत्तरेणं उक्कोसपए अट्ट अरहंता अट्चक्कवट्टी अट्ट बलदेवा अट्ट वासुदेवा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा 11, जंबूमंदरपुरच्छि0 सीताए दाहिणेणं उक्कोसपए एवं चेव 12 जंबूमंदरपञ्चस्थि0 सीओयाते महानदीए दाहिणेणं उक्को सपए चेव 13, एवं उत्तरेणवि 14 / वृ. आसु च तीर्थकरादयो भवन्तीति 'अट्ठ arahaMta'tti उत्कृष्टतोऽष्टावर्हन्तो भवन्तीति, प्रत्येकं विजयेषुभावात्, एवं चक्रवर्त्यादयोऽपि, एवंचचतुर्ध्वपिमहानदीकूलेषु द्वात्रिंशत्तीर्थकरा भवन्तीति, चक्रवर्तिनस्तु यद्यपि शीताशीतोदानद्योरेकैकस्मि कूले अष्टावष्टावुत्पद्यन्त इत्यच्यते तथापि सर्वविजयापेक्षया नैकदा ते द्वात्रिंशद्भवन्ति, जघन्यतोऽपिवासुदेवचतुष्टया विरहितत्वामहाविदेहस्य, यत्र च वासुदेवस्तत्र चक्वर्ती न भवतीति, तस्मादुत्कृष्टतोऽप्यष्टाविंशतिरेव चक्रवर्त्तिनो भवन्ति, एवं जघन्यतोऽपि चक्रवर्तिचतुष्टयसम्भवाद्वासुदेवा अप्यष्ठाविंशतिरेय, बासुदेवसहचरत्वाद्बलदेवा अप्येवमिति । मू. (751) जंबूमंदरपुर0 सीताते महानईए उत्तरेणं अट्ट दीहवेयड्डा अट्ठ तिमिसगुहाओ अट्ठ खंडगप्पवातगुहा अट्ठ कयमालगा देवा अट्ट नट्टमालगा देवा अट्ठ गंगाकुंडा अट्ट सिंधुकुंडा अट्टगंगातो अट्ठ सिंधूओअट्ठउसभकूडापवता अट्ठ उसभकूडादेवा paM0 15, जंबूमंदरपुरच्छिमेणं सीताते महानतीते दाहिणेणं अट्ठ दीहवेअड्डा एवं चेव जाव अट्ट उसभकूडा देवा paM0, नवरमेत्थ रत्तारत्तावतीतो तासिं चेव कुंडा 16, जंबूमरपञ्चच्छिमे णं सीतोताए महानदीते दाहिणेणं अट्ठ दीहवेड्ढा जाव अट्ट नट्टमालागा देवा अट्ट गंगाकुंडा अट्ठ सिंधुकुंडा अट्ठ गंगातो अट्ट सिंधूओ अह उसभकूडपव्वता अट्ट उसभकूडादेवा पन्नत्ता 17, जंबूमंदरपञ्चत्थि0 सीओताते महानतीते उत्तरेणं अट्ठ दीहवेयड्दा जाव अट्ठ नट्टमालगा देवा अट्ठ रत्तकुंडा अढ रत्तावतिकुंडा अट्ट रत्ताओ जाव अट्ठ उसभकडा देवा pN0| मू. (752) मंदरचूलिया णं बहुमज्झदेसभाते अट्ट जोयणाई विखंभेणं paM019 / मू. (753) धायैसंडदीवे पुरस्थिमद्धेणं घायतिरुक्खे अड्ड जोयणाई उद्धं उच्चत्तेणं paM0 बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं साइरेगाइं अट्ठ जोयणाइं सव्वग्गेणं paM0 एवं घायैरुक्खातोआढवेत्ता सचेवजंबूदीववत्तव्वता भाणियव्याजावमंदरचूलियत्ति एवं पञ्चच्छिमद्धेवि महाघाततिरुक्खातो आढत्ता जाव मंदरचूलियत्ति एवं पुक्खरवरदीवड्ढपुरच्छिमद्धेवि पउमरुक्खाओ आढवेत्ता जाव मंदरचूलियति एवं पुक्खरवरदीवपञ्चत्थि0 mahApaumarukkhAto Page #479 -------------------------------------------------------------------------- ________________ 476 स्थानाङ्ग सूत्रम् 8/-/753 ना . जाव म्ण्द्र्चूलित्त्ति। वृ. 'dIhaveyaDDha'tti दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थं, गुहाष्टकयोर्यथाक्रम देवाष्टके इति, गङ्गाकुण्डानि नीलवद्वर्षधरपर्वतदक्षिणमनितम्बस्थितानि षष्टियोजनायामविष्कम्भाणि मध्यवर्तिगङ्गादेवीसभवनद्वीपानि त्रिदिक्सतोरणद्वाराणि येभ्यः प्रत्येकं दक्षिणतोरणेन गङ्गा विनिर्गत्य विजयानिविभजन्त्यो भरतगङ्वाच्छीतामनुप्रविशन्तीति, एवं सिन्धुकुण्डान्यपि! 'अट्ठ usabhakUDa'tti अष्टौ ऋषभकूटपर्वताअष्टास्वपि विजयेषु तद्भावात् तेच वर्षधरपर्वतप्रत्यासन्ना म्लेच्छखण्डत्रयमध्यखण्डवर्तिनः सर्वविजयभरतैरवतेषु भवन्ति, तत्प्रमाणं चेद्म्॥1॥ "सब्वेवि उसभकूडा उब्बिद्धा अट्ट जोयणा होति । बारस अट्ट य चौरो मूले मझुवरि विच्छिन्ना ॥ " / _इति, देवास्तन्निवासिन एवेति, नवरं एत्थ रत्तारत्तावईओ तासिं चेव kuMDa'tti, शीताया दक्षिणतोऽपि अष्टौ दीर्घवैताढ्या इत्यादि सर्वं समानं केवलं गंगासिन्धुस्थाने रक्तारक्तवत्यौ वाच्ये, गङ्गादिकुण्डस्थानेऽपि रक्तादिकुण्डानि वाच्यानीति, तथाहि-'अह रत्ताकुण्डापन्नत्ताअट्ठ रत्तवईकुण्डाअट्ठरत्ताओअट्टरत्तवइओ' तथा निषधवर्षधरपळतोत्तरनितम्बवर्तीनिषष्टियोजनप्रमाणानि रक्तारक्तवतीकुण्डानि येभ्य उत्तरतोरणेन विनिर्गत्य ताः शीतामनुपतन्तीति, तथा धातकीमहाधातकीपद्भमहापद्भवृक्षाः जम्बूवृक्षसमानवक्तव्याः, य्दाः॥1॥ "जो भणिओ जंबूए विही उ सो चेव होइ एएसिण्। देवकुरासुं सामलिरुक्खा जह जंबूदीवम्मि । / " इति -क्षेत्राधिकारात् 'जंबुद्दीवेऽत्यादि सूत्रचतुष्टयं, सुगम,मू. (754) जंबूदीवे 2 मंदरे पव्वते भद्दसालवने अट्ट दिसाहत्थिकूडा paM0 20 / वृ. नवरं 'भद्दसालवने त्ति मेरुपरिक्षेपतो भूम्यां भद्रशालवनमस्ति, तत्राष्टौ शीताशीतोदयोरुभयकूलवर्तीनिपूर्वादिषुदिक्षुहस्त्याकाराणिकूटानि दिशाहस्तिकूटानिप्रज्ञप्तानि, तद्यथामू. (755) पउमुत्तर नीलवंते सुहत्थि अंजणागिरी कुमुते y। ___पलासे वडिंसे (अट्ठमए) रोयणागिरी वृ. 'पउमे' सिलोगो, कण्ठ्यः नवरमस्य सप्रसंगो विभागोऽय्म्॥1॥ "मेरुओ पन्नासं दिसि विदिसिं गंतु भद्दसासवणं । चौरो सिद्धाययणा दिसासु विदिसासु पासाया । / ॥ 2 ॥ छत्तीसुच्चा पणवीसवित्थडा दुगुणमायताययणा । चउवाविपरिक्खित्ता पासाया प्ण्च्स्युच्चा॥ ईसाणस्सुत्तरिमा पासाया दाहिणा य स्क्क्स्स्। अट्ठय हवंति kUr3A सीतोसीतो दुभयकूले ॥ ॥ 4 ॥ दो दो चउद्दिसिं मंदरस्स हिमवंतकूडसमकप्पा । पउमुत्तरोऽत्थ पढमो पुस्विम सीउत्तरे कूले ॥ तत्तो य नेलवंते सुहत्थितह अंजणागिरी कुमुए। तहय पलासवडसे अट्ठमए रोयणगिरी या । / " इति Page #480 -------------------------------------------------------------------------- ________________ स्थानं - 8, 599 मू. (756) जंबूदीवस्सणं दीवस्स जगती अट्ट जोयणाई उई उच्चत्तेणं बहुमझदेसभाते अट्ठ जोयणाई विखंभेणं 2 ॥ वृ, जगती वेदिकाधारभूता पाली । मू. (757) जंबूदीवे 2 मंदरस्स पव्वयस्स दाहिणेणं महाहिमवंते वासहरपव्यते अट्ठ कूडा paM0 (taM0)मू. (758) सिद्धे महहिमवंते हिमवंते रोहिता hriikuudd'e। हरिकंता हरिवासे वेरुलिते चेव कूडा u॥ मू. (759) जंबूमंदरौत्तरेणं रुपिंमि वासहरपव्वते अट्ठ कूडा paM0 (taM0)मू. (760) सिद्धेय रुप्पी रम्मग नरकंता बुद्धि रुप्पकूडे या। __हिरन्नवते मणिकंचणे त रुपिंमि कूडा u॥ मू. (761) जंबूमंदरपुरच्छिमेणं रुयगवरे पव्वते अट्ठ कूडा paM0 (taM0)मू. (762) रिद्वेतवणिज कंचण रयत दिसासोत्थिते पलंवे y। अंजण अंजणपुलते रुयगस्स पुरच्छिमे कूडा । / 1 मू. (763) तत्थणं अढदिसाकुमारिमहत्तरितातो महिड्डियातो जाव पलिओवमहितीतातो परिवसंति taM0मू. (764) नंदुत्तरा य नंदा, आनंदा न्ण्दिव्द्ध्न्ना। विजया य वेजयंती, जयंती अपराजिया ॥ 2 वृ. 'सिद्ध' गाहा, सिद्धायतनोपलक्षितं कूटं सिद्धकूटं, तच्च प्राच्या, ततः क्रमेणापरतः शेषाणि, महाहिमवत्कूटं तद्गेइरिनायकदेवभवनाधिष्ठितं, हैमवतकूटंहैमवद्वर्षनायकदेवावासभूतं, रोहितकूटं रोहिताख्यनदीदेवतासत्कं ह्रीकूटं महापद्भाख्यतह्रदनिवासिहीनामकदेवतासत्कं, हरिकान्ताकूटं तनामनदीदेवतासत्कं, हरिवर्षकूटं हरिवर्षनायकदेवसत्कं, वैडूर्यकूटं तद्रत्नमयत्वादिति, अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि, तद्गाथा 'सिद्धे rUppI'tyAdi, कण्ठ्यम्, मू. (765) जंबूमंदरदाहिणेणं रुतगवरे पव्वते अट्ट कूडा paM0(taM0)मू. (766) कणते कंचणे पउमे नलिणे ससि दिवायरे चेव । वेसमणे वेरुलिते रुयगस्स उ दाहिणे कूडा ॥ 3 मू. (767) तत्थणं अट्ठदिसाकुमारिमहत्तरियातो महिड्ढियातोजावपलिओवमद्वितीतातो परिवसंति taM0 मू. (768) समाहारा सुप्पतिन्ना, सुष्पबुद्धा ज्सोह्रा। लच्छिवती सेसवती, चित्तगुत्ता वंसुधरा ॥ 4 मू. (769) जंबूमंदरपञ्च0 रुयगवरे पव्वते अट् कूडा paM0 (taM0)मू. (770) सोस्थिते त अमोहे य, हिमवं मंदरे था। रुअगे रुत्तगुत्तमे चंदे, अट्टमेत सुदंसणे । / 5 मू. (771) तत्थणं अह दिसाकुमारिमहत्तरियाओ महिड्डियातोजावपलिओवमट्टितीतातो परिवसंति (taM0)-- Page #481 -------------------------------------------------------------------------- ________________ 478 स्थानाङ्ग सूत्रम् 8/-/772 मू. (772) इलादेवी सुरादेवी, पुढवी पुमाव्ती। एगनासा नवमिता, सीता भद्दा त अट्ठमा । / 6 मू. (773) जंबूमंदरौत्तररुअगवरे पव्वते अट्ठ कूडा paM0 taM0मू. (774) रयणे रयणुचते ता, सव्वरयण रयणसंचते चेव्। विजये य विजयंते जयंते अपराजिते ॥ 7 मू. (775) तत्थणंअट्ठदिसाकुमारिमहत्तरियातो महड्डिताओजावपलिओवमट्टितीताओ परिवसंति taM0-- मू. (776) अलंबुसा मितकेसी पोंडरि गीत्वारुन्नी। आसा य सव्वगा चैव, सिरि हिरी चेव उत्त्र्तो॥8 वृ. 'जंबूद्दीवेऽत्यादि, क्षेत्राधिकारात् रुचकाश्रितं सूत्राष्टकं, कण्ठ्यं, नवरं जम्बूद्वीपे यो मन्दरस्तदपेक्षया प्राच्यां दिशि रुचकवरे रुचकद्वीपवर्तिनि प्राग्वर्णितस्वरूपेचक्रवालाकारे अष्टौ कूटानि, तत्र 'रिटेऽत्यादि गाथा स्पष्टा तेषु च नन्दोत्तराद्याः दिक्कुमार्यो वसन्ति भगवतोऽर्हतो या जन्मन्यादर्शहस्ता गायन्त्यस्तं पर्युपासते, एवं दाक्षिणात्या भृङ्गारहस्ता गायन्ति, एवं प्रतीच्याः तालवृन्तहस्ताः, evmaudiicyaashcaamrhstaaH| मू. (777) अट्ठ अहेलोगवस्थब्वातो दिसाकुमारिमहत्तरितातो paM0 (20) वृ.देवाधिकारादेव 'अट्ठाहे' इत्यादिपञ्चसूत्री कण्ठयं, नवरं 'अहेलोगवत्थव्वाओऽत्ति, ॥ 1 ॥ "सोमनसगंधमायणविजुप्पभमालवंतवासीओ! ___ अह दिसिदेवयाओ वत्तवाओ अहे लोए । / " इति, मू. (778) भोगंकरा भोगवती, सुभोगा भोग्मालिन्नी। सुवच्छा वच्चमित्ता य, वारिसेणा ब्लाह्गा॥1 वृ. भोगकराधा अष्टौ या अर्हतो जन्मभवनसंवर्तकपवनादि विदधतीति मू. (779) अट्ठ उङ्कलोगवस्थव्वाओ दिसाकुमारिमहत्तरितातो paM0 (taM0)मू. (780) मेधंकरा मेघवती, सुमेघा मेघ्मालिन्नी। तोयधारा विचित्ताय, पुप्फमाला अनिण्दिता॥2 वृ. ऊर्ध्वलोकवास्तव्याः तथा च- "नंदनवनकूडेसुं एयाओ uDDhaloyavasthavvAu"tti, याः अभ्रवर्द्दलकादि कुर्व्न्तीति॥ मू. (781) अट्ट कप्पा तिरितमिस्सोववन्नगा paM0 taM0-सोहम्मे जाव सहस्सारे 3, एतेसु णमट्ठसुकप्पेसुअटिंदापं0 taM0-सक्के जाव सहस्सारे 4, एतेसिणंअट्टाहमिंदाणं अट्ठ परियाणिया विमाणा paM0 20-पालते पुष्फते सोमनसे सिरिवच्छे नंदावत्ते कामकमे पीतिमणे विमले 5 / वृ, 'tiriyamissovavannaga'tti अष्टसु तिर्यञ्चोऽप्युत्पद्यन्ते इति भूतभवापेक्षया तिर्यग्भिर्मिश्रास्तिर्यङ्मिश्रास्ते मनुष्या उपपन्नादेवतया जाता येषु ते तिर्यङ्मिश्रोपपन्नका इति, परियायते-गम्यते यैस्तानि परियानानि तान्येव परियानिकानि परियानं वा-गमनं प्रयोजनं येषां तानि परियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालकादीन्यष्टौ क्रमेण शक्रादीनामिन्द्राणामिति Page #482 -------------------------------------------------------------------------- ________________ 479 स्थानं-8, देवत्वं च तपश्चरणादिति तद्विशेषमाह मू. (782) अट्ठमियाणं भिक्खुपडिमाणं चउसठ्ठीते राईदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्ता जाव अनुपालितावि भवति । वृ. 'अट्ठट्टमिएऽत्यादि, अष्टावष्टामानि दिनानि यस्यां सा तथा, या ह्यष्टाभिर्दिनानामष्टकैः पूर्यते तस्यामष्टावष्टमदिनानि भवन्त्येव, तत्र चाष्टावष्टकानि चतुःषष्टिर्भवत्येव, तथा प्रथमाष्टके एका दत्तिर्भोजनस्य पानकस्य च एवंद्वितीये द्वे एवमष्टमष्टौ, ततो द्वेशते अष्टाशीत्यधिकेभिक्षाणां सर्वाग्रतो भवत इति, अहासुत्ता' 'अहाकप्पाअहामग्गा अहातच्चा सम्मकाएण फासिया पालिया सोहियातीरिया किट्टिया आराहिया इतियावत्करणात् दृश्य anupAliya'ttiAtmasaMyamAnukUlatayA पालिता इति। मू. (783) अट्ठविधा संसारसमावन्नगा जीवा paM0 taM0-पढमसमयनेरतिता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा 1 अट्ठविधा सव्वजीवा paM0 taM0-नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणीओमणुस्सामणुस्सीओदेवा देवीओ सिद्धा 2 अथवाअडविधासब्वजीवा paM0 आभिणिबोहितनाणी जाव केवलनाणी मतिअन्नाणी सुतान्नाणी विभंगनाणी 3 वृ.तपश्चन सर्वेषामपि संसारिणामिति सम्बन्धात् संसारिणोजीवाधिकारात्सर्वजीवांश्च प्रतिपादयन् 'अट्टविहेऽत्यादि सूत्रत्रयमाह, कण्ठ्यं चैदम्, नवरं प्रथमसमयनैरयिका नरकायुःप्रथमसमयोदये इतरे त्वितरस्मिन् एवं सर्वेऽपि 1. / मू. (784) अट्ठविधे संजमे paM0 20-पढमसमयसुहुमसंपरागसरागसंजमे अपढमसमयसुहमसंपरायसरागसंजमे पढमसमयबादरसंजमे अपढमसमयबादरसंयमे पढमसमयौवसंतकसायवीतरायसंजमे अपढमसमयौवसंतकसायवीतरागसंजमे पढमसमयखीणकसायवीतरागसंजमे अप्द्ध्म्स्म्य्खीन्न्। वृ.अनन्तरंज्ञानिन उक्तास्तेचसंयमिनोऽपिभवन्तीतिसम्बन्धात्संयमसूत्रं, तत्र संयमेत्ति चारित्रं, स चेह तावद् द्विधा-सरागवीतरागभेदात्, तत्र सरागो द्विधा-सूक्ष्मबादरकषायभेदात, पुनस्तौ प्रथमाप्रथमसमयभेदाद् द्विधा, एवं चतुर्द्धा सरागसंयम इति, तत्र प्रथमः समयः प्राप्ती यस्य स तथा, सूक्ष्मः-किट्टकृतः सम्परायः कषायः सञ्जवलनलोभलक्षणो वेद्यमानो यस्मिन् स तथा, सह रागेण-अभिष्वङ्गलक्षणेन यः स सरागः स एव संयमः सरागस्य वा साधोः संयमो यः स तथा पश्चात्कर्मधारय इत्येकः, द्वितीयोऽयमेव अप्रथमसमयविशेषित इति, अयं च द्विविधोऽपि श्रेणिद्वयापेक्षया पुनर्वैविध्यं लभमानोऽपिन विवक्षित इतिचतुर्द्धानोक्तः, तथाबादरा-अकिट्टीकृताः सम्परायाः-सञ्जवलनक्रोधादयो यस्मिन् स तथा, वीतरागसंयमस्तु श्रेणिद्वयाश्रयणाद् द्विविधः, पुनः प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्द्धा, सामस्त्येन चात्त्धेति॥ मू. (785) अट्ठ पुढवीओपं0 20-रयणप्पभाजाव अहे सत्तमा ईसिपब्भारा 1 ईसीपब्भाराते णं पुढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेत्ते अट्ठ जोयणाई बाहल्लेणं पन्नते 2 ईसिपब्भाराते णं पुढवीते अट्ठ नामधेजा paM0 taM0-ईसिति वा ईसिपब्भाराति वा तनूति वा तनुतनूइ वा सिद्धीति या सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा 3 / ___ वृ. संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रयं कण्ठ्यं, नवरमष्टयोजनिक ___ Page #483 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 8/-/785 क्षेत्रमायामविष्कम्भाभ्यामिति गम्यते । ईषत्प्राग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया ह्रस्वत्वात् तस्याः 1 एवं प्राग्भारस्य ह्रस्वत्वादीषव्प्राग्भारेति वा 2 अत एव तनुरिति वा तन्वीत्यर्थः 3 अतितनुत्वात्तनुतनुरिति वा 4 सिद्धन्ति तस्यामिति सिद्धिरिति वा 5 सिद्धानामाश्रयत्वात् सिद्धालय इति वा 6 मुच्यन्ते सकलकर्म्मभिस्तस्यामिति मुक्तिरिति वा 7 मुक्तानामाश्रयत्वान्मुक्तालय इति वेति 8 / सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विषयत आह मू. (786) अट्ठहिं ठाणेहिं संमं संघडितव्वं जतितत्वं परक्कमितव्वं अस्सि च णं अड्डे नो पमातेतव्वं भवति-असुयाणं धम्माणं सम्मं सुणणताते अब्भुद्वेतव्वं भवति 1 सुताणं धम्माणं ओगिण्हणयाते उवधारणयाते अब्भुट्टेतव्वं भवति 2 पावाणं कम्माणं संजमेणमकरणताते अब्भुद्वेयव्यं भवति 3 पोराणाणं कम्पाणं तवसा विगिंचणताते विसोहणताते अब्भुट्टेतव्वं भवै 4 / असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्टेयव्वं भवति 5 सेहं आयारगोयरगहणताते अब्भुट्टेयव्वं भवति 6 गिलाणस्स अगिलाते वेयावच्चकरणताए अब्भुट्ठेयव्वं भवति 7 साहम्मिताणमधिकरणंसि उप्पण्णंसि तत्थ अनिस्सितोवस्सितो अपक्खग्गाही मज्झत्यभावभूते कह णु साहम्मिता अप्पसद्दा अप्पझंझा अप्यतुमंतुमा उवसामणताते अब्भुड्डेयव्वं भवति 10 वृ. 'अट्टही 'त्यादि, कण्ठ्यं, नवरं अष्टासु स्थानेषु वस्तुषु सम्यग्धटितव्यं- अप्राप्तेषु योगः कार्यः यतिततव्यं-प्राप्तेषु तदवियोगार्थं यत्नः कार्यः पराक्रमितव्यं-शक्तिक्षयेऽपि तत्पालने पराक्रमःउत्साहातिरेको विधेय इति, किं बहुना ? -एवं एतस्मिन् अष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं-न प्रमादः कार्यो भवति, अश्रुतानाम् अनाकर्णितानां धर्माणां श्रुतभेदानां सम्यक् श्रवणतायां श्रवणतायै वाऽभ्युत्थातव्यं - अभ्युपगन्तव्यं भवति 1, एवं श्रुतानां श्रोत्रेन्द्रियविषयीकृतानामवग्रहणतायै-मनोविषयीकरणाय उपधारणतायै- अविच्युतिस्मृतिवासनाविषयीकरणा 480 येत्यर्थः 2, 'विकिंचणयाए ऽत्ति विवेचना निर्जरेत्यर्थः, तस्यै, अत एवात्मनो विशुद्धिः - शोधना अकलङ्गत्वं तस्यै इति 3, असङ्ग्रहीतस्य- अनाश्रितस्य परिजनस्य- शिष्यवर्गस्येति 4, 'सेहं' ति विभक्तिपरिणामाच्छइक्षस्य अभिनवप्रव्रजितस्य 'आयारगोयरं' ति आचारः साधुसमाचारस्तस्य गोचरी-विषयो व्रतषट्कादिराचारगोचरः अथवा आचारश्च ज्ञानादिविषयः पञ्चधा गोचरश्चभिक्षाचर्येत्याचारगोचरं, इह विभक्तिपरिणामादाचारगोचरस्य ग्रहणतायां-शिक्षणे शैक्षमाचारगोचरं ग्राहयितुमित्यर्थः 6, अगिलाए' त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्यं प्रतीति शेषः 7, 'अधिगरणंसि' त्ति विरोधे, तत्र साधर्मिकेषु निश्रितं रागः उपाश्रितं द्वेषः अथवा निश्चितं आहारादिलिप्सा उपाश्रितंशिष्यकुलाद्यपेक्षा तद्वर्जितो यः सोऽनिश्रितोपाश्रितः, न पक्षं शास्त्रबाधितं गृह्णातीत्यपक्षग्राही, अत एव मध्यस्थभावं भूतः-प्राप्तो यः स तथा, स भवेदिति शेषः, तेन च तथाभूतेन कथं नु ? - केन प्रकारेण साधर्म्मिकाः- साधवोऽल्पशब्दाः - विगतराटीमहाध्वनयः अल्पझंझाविगततथाविधविप्रकीर्णवचनाः अल्पतुमन्तुमाः- विगतक्रोधकृतमनोवकारविशेषा भविष्यन्तीति भावयतोपशमनायाधिकरणस्याभ्युत्थातव्यं भवतीति । अप्रमादिनां देवलोकोऽपि भवतीति देवलोकप्रतिवद्धाष्टकमाह Page #484 -------------------------------------------------------------------------- ________________ स्थानं -8, 481 मू. (787) महासुक्कसहस्सारेसु णं कप्पेसु विमाण अट्ठ जोयणसताई उद्धं उच्चत्तेणं प्न्न्त्ता। वृ. 'महासुक्केऽत्यादि कण्ठ्यं । मू. (788) अरहतो णं अरिट्टनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उक्कोसिया वादिसंपया हुत्था। वृ.अनन्तरोक्तविमानवासिदेवैरपि वस्तुविचारेनजीयन्ते केचिद्वादिन इति tadaSTakamAha'arahao' इत्यादि, सुगमं । एतेषां च नेमिनाथस्य विनेयानमध्ये कश्चित्केवलीभूत्वा वेदनीयादिकर्मस्थितीनामायुष्कस्थित्या समीकरणार्थं केवलिसमुद्घातं कृतवानिति समुद्घातमाह मू. (789) अहसमतिए केवलिसमुग्धाते paM0 20-पढमे समए दंडं करेति बीए समए कवाडं करेति ततिए समए मंथानं kareti cautthe samae loga पूरेतिपंचमे समए लोगं पडिसाहरति छठे समए मंथं पडिसाहरति सत्तमे समए कवाडं पडिसाहरति अट्टमे समए दंडं पडिसाहरति । दृ. 'अट्टे' त्यादि, तत्र समुद्घातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, अन्तर्मोहूर्तिकं उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपिलोकान्तगामिनंजीवप्रदेशसङ्गातंदण्डमिव दण्डं केवली ज्ञानाभोगतः करोति, द्वितीयेतुतमेव दण्डंपूर्वापरदिग्द्वयप्रसारणात्पार्वतो लोकान्तगामिकपाटमिव कपाटंकरोति, तृतीयेतदेवदक्षिणोत्तरदिग्द्वये प्रसारणान्मन्थानंकरोतिलोकान्तप्राणिणमेवेति, एवं च लोकस्य प्रायो बहुपूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाजीवप्रदेशा नामिति, चतुर्थे तु समये मन्थान्तराण्यपिसकललोकनिष्कुटैः सह पूरयति, ततश्च सकलोलोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठेमन्थानमुपसंहरति,धनतरसंकोचात्, सप्तमे कपाटमुपसंहरति, दण्डात्मनि सङ्कोचात, अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति, तत्र च-- "औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रोदारिकयोक्ता सप्तमषष्ठद्वितीयेषु । / ॥ 2 ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यानाहारको नियमाद् । / " इति, वाङ्मनसोस्त्वप्रयोक्तैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समयाः यस्मिन् सोऽष्टसमयः स एवाटसामयिकः केवलिनः समुद्घातो केवलिसमुद्घातो न शेष इति । अनन्तरं केवलिनां समुद्घातवक्तव्योतोक्ता, अधाकेवलिनां गुणवतां देवत्वं भवतीति देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं मू. (790) समणस्सणंभगवतोमहावीरस्सं अट्ठ सयाअनुत्तरोववातियाणंगतिकल्लाणाणं जाव आगमेसिभद्दाणं उक्कोसिता अनुत्तरोववातितसंपया हुत्था 91 वृ.सुगमं, नवरं अनुत्तरेषु-विजयादिविमानेषूपपातो वेषामस्तितेऽनुत्तरोपपातिकास्तेषां साधूनामिति गम्यते, तथा गतिः- देवगतिलक्षणा कल्याणा येषां, एवं स्थितिरपि, तथा [ 3 131 ॥ 1 ॥ Page #485 -------------------------------------------------------------------------- ________________ 482 स्थानाङ्गसूत्रम् 8/-/790 आगमिष्यद्भद्रं-निर्वाणलक्षणं येषा ते तथा तेषां । मू. (791) अट्टविधा वाणमंतरा देवा paM0 taM0-पिसाया भूता जक्खा रक्खसा किचरा किंपुरिसा महोरगा गंधव्या 2 एतेसिणं अट्ठण्हं वाणमंतरदेवाणं अट् चेतितरुक्खा paM0 (taM0) वृ.चैत्यवृक्षामणिपीठिकानामुपरिवर्तिनःसर्वरत्नमयाउपरिच्छत्रध्वजादिभिरलङ्कृताः सुधर्मादिसभानामग्रतो ये श्रूयन्ते त एत इति सम्भाव्यते येतु॥1॥ __ "चिंधाई कलंबझए सुलस वडे तहय होइ ख्त्तुण्गे। असोय चंपए या नागे तए तुंबरू चेव ॥ " इति, ते चिह्नभूता एतेभ्योऽन्य एवेति, मू. (792) कलंबो अपिसायाणं, वडो जक्खाण चेतितं । तुलसी भूयाणं भवे, रक्खसाणं च क्ण्द्दो॥ मू. (793) असोओ किन्नराणं च, किंपरिसाण य च्ण्प्तो। .. नाहरुक्खो भुयंगाणं, गंधव्वाण य तेण्दुओ। वृ. 'कलंबो' इत्यादि श्लोकद्वयं कण्ठ्यं नवरं भुयंगाणं ति महोरगाणामिति । मू. (794) इमीसेरयणप्पभाते पुढवीते बहुसमरमणिज्जाओभूमिभागाओअट्ठजोयणसते ur3अबाहाते सूरविमाणे चारं चरति 4 / वृ. 'चारं चरैत्ति चारं करोति, च्र्तीत्य्र्थ्ः। . मू. (795) अट्ठ नक्खत्ता चंदेणं सद्धिं पमई जोगंजोतेति taM0-कत्तिता रोहिणी पुनव्वसू महा चित्ता विस्साहा अनुराधा जेत्त्त्था। वृ. 'पमईति प्रमई:-चन्द्रेण स्पृश्यमानता तल्लक्षणं योगं च योजयन्त्यात्मनश्चन्द्रेण सार्द्ध कदाचित् न तु तमेव सदैवेति, उक्तं च - "पुनव्वसुरोहिणिचित्ता महजेट्टनुराह कित्तिय्विसाहा। चंदस्सौभयजोगो' इति पुनर्वसू रोहिणी चित्रा मघानुराधाज्येष्ठा कृत्तिका विशाखा एतेषां चंद्रेणोभयथा योगः (दक्षिणोत्तरयोः)] यानिच दक्षिणोत्तरयोगीनि तानिप्रमयोगीन्यपि कदाचिद्भवन्ति, यतो lokazrITIkAkasRtoktaM"etAni nakSatrANyubhayayogInicandrasyadakSiNenottareNacayujyantekathaJciccandreNabhedamapyupayAntI"ti, एतत्फलं चेदम्- "एतेषामुत्तरगा ग्रहाः सुभिक्षाय चन्द्रमा nitarA"miti । मू. (796) जंबुद्दीवस्सणं दीवस्स दाराअट्ठजोयणाइंउड्ढं उच्चत्तेणं पन्नत्ता 1 सव्वेसिपि दीवसमुद्दाणं दारा अट्ठजोयणाई उद्धं उच्चत्तेणं पन्नत्ता 2 / मू. (797) पुरिसवेयणिज्जस्स णं कम्मस्स जहन्नेणं अट्ठसंवच्छराइंबंधठिती पन्नत्ता 1 जसोकित्तीनामएणं कम्मस्स जहन्नेणं अट्ठ मुहुत्ताई बंधठिती paM0 2 उच्चगोयस्स णं कम्मस्स एवं cev3| ___ वृ. देवनिवासाधिकाराद्देवनिवासभूतजम्बूद्वीपादिद्वारसूत्रद्वयं । देवाधिकाराद्देवत्वभाविकर्मविशेषसूत्रत्रयम्, कर्माधिकारात्तन्निबन्धनकुलकोटिसूत्रं, त्रीन्द्रियादिवैचित्र्यहेतुकर्मपुद्गलसूत्राणि च सुगमानि, नवरं । मू. (798) तेइंदियाणमट्ठ जातीकुलकोडीजोणीपमुहसत सहस्सा paM0 / Page #486 -------------------------------------------------------------------------- ________________ 483 स्थानं - 8, वृ. 'jAtI'tyAdi जाती-त्रीन्द्रियजातौकुलकोटीनांयोनिप्रमुखाणा-योनिद्वारकाणां यानि शतसहस्राणि तानि त्थेति॥ ___ मू. (799) जीवाणं अट्ठठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, taM0-पढमसमयनेरतितनिव्वत्तिते जाय अपढमसमयदेवनिव्वत्तिते, एवं चिणौवचिण जाव निजरा चेव अट्ठपतेसिता खंधा अनंता पन्नता, अट्टपतेसोगाढा पोग्गला अनंता पन्नत्ता जाव अद्वगुणलुक्खा पोग्गला अनंता पन्नत्ता स्थानं-8-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्गसूत्रे अटमस्थानस्य टीका प्रिस्माप्ता। (स्थानं.9) वृ. व्याख्यातमष्टममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते, अस्य च पूर्वेण सह सम्बन्धः सङ्ख्याक्रमकृत एवैकः सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधर्मा उक्ताः इहापि त एवेत्येवंसम्बन्धस्यास्यादिसूत्रम् मू. (800) नवहिं ठाणेहिं समणे निग्गंथे संभोतितं विसंभोतितं करेमाणे नातिक्कमति, taM0-आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुल0 गण0 संघ0 नाण0 दंसणः crittpddinniiy। vR. 'नवहिं ठाणेहिंसमणे' इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे पुद्गला वर्णितास्तद्विशेषोदयाच्च कश्चिच्छ्रमणभावमुपगतोऽपि धर्माचार्यादीनां प्रत्यनीकतां करोति, तं चविसम्भोगिकं कुर्वन्नपरः सुश्रमणोनाज्ञामतिकामतीतीहाभिधीयत इत्येवंसम्बन्धस्यास्य व्याख्या, साच सम्बन्धत एवोक्तेति । स्वयं ब्रह्मचर्यव्यवस्थित एव चैवं करोतीति तदभिधायकाध्ययनानि दर्शयन्नाह मू. (801) नव बंभचेरा paM0 -सत्थपरिना लोगविजओ जाव उवहाणसुयं म्हाप्रिन्ना। वृ. 'नव बंभचेरे त्यादि, ब्रह्म-कुशलानुष्ठानं तच्च तच्चर्यं चासेव्यमिति ब्रह्मचर्यं संयम इत्यर्थः तत्प्रतिपादकान्यध्ययनान्याचारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणि, तत्र शस्त्रं द्रव्यभावभेदादनेकविधं तस्य जीवशंसनहेतोः परिज्ञा-ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा 1, 'लोकविजओऽत्तिभावलोकस्य रागद्वेषलक्षणस्य विजयो-निराकरणंयत्राभिधीयते स लोकविजयः 2 'सीओसणिज्जति शीताः-अनुकूलाः परीषहा उष्णाः-प्रतिकूलास्तानाश्रित्य यत्कृतं तच्छीतोष्णीयम् 3 'sammattaM'ttisamyakatvamacalaM विधेयंन तापसादीनांकष्टतपः सेविनामटगुणेश्वर्यमुद्वीक्ष्य टिमोहः कार्यैति प्रतिपादनपरंसम्यकत्वं 4 'AvaMtI'ttiAdyapadena नामान्तरेण तु लोकसारः, तच्चाज्ञानाद्यासारत्यागेन लोकसाररलत्रयोद्युक्तेन भाव्यमित्येवमर्थं लोकसारः 5 'धूयंतिधूतं-सङ्गानां त्यजनंतप्रतिपादकंधूतमिति 6 विमोहोऽत्तिमोहसमुत्थेषुपरीषहोपसर्गेषु प्रादुर्भूतेषु विमोहो भवेत् तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः 7 महावीरासेवितस्योपधानस्य-तपसः प्रतिपादकं श्रुतं-ग्रन्थ उपधानश्रुतमिति 8 महती परिज्ञा-अन्तक्रियालक्षणा Page #487 -------------------------------------------------------------------------- ________________ 484 स्थानाङ्ग सूत्रम् 9/-/801 सम्यग्विधेयेतिप्रतिपादनपरं महापरिक्षेति 9 / मू. (802) नव बंभचेरगुत्तीतो paM0 taM0-विवित्ताई सयणासणाई सेवित्तोभवति नो इस्थिसंसत्ताइं नो पसुसंसत्ताई नो पंडगसंसत्ताई 1 नो इथिणं कहं कहेत्ता 2 नो इस्थिठाणाई सेवित्ता भवति 3 नो इत्थीणमिंदिताई मनोहराई मनोरमाइं आलोइत्ता निज्झाइत्ता भवै 4 नो पणीतरसमोती 5 नो पाणभोयणस्स अतिमत्तं आहारते सता भवति 6 नो पुव्वरतं पुव्वकीलियं समरेत्ता भवति 7 नो सद्दाणुवाती नो रूवाणुवाती नो सिलोगाणुवाती 8 नो सातसोक्खपडिबद्धे यावि भवति । __नव बंभचेरागुत्तीओ paM0 taM0 विवित्ताई सयणासणाई सेवित्ता भवै, इत्थीसंसत्ताई पसुसंसत्ताई पंडगसंसत्ताई इत्थीणं कहं कहेत्ता भवै इत्थीणं ठाणाई सेवित्ता भवति इत्थीणं इंदियाइंजाव निज्झाइत्ताभवति पणीयरसभोई पाणभोयणस्साइमायमाहारएसया भवै पुव्वरयं पुव्वकीलियं सरित्ता भवै सद्दाणुवाई रूवानुवाई सिलोगानुवाई जाव सायासुक्खपडिबद्धे यावि भ्व्ति। वृ.ब्रह्मचर्यशब्देन मैथुनविरतिरप्यभिधीयतैतिब्रह्मचर्यगुप्तीः प्रतिपादयन्नाह-'नेवेऽत्यादि, ब्रह्मचर्यस्य-मैथुनव्रतस्य गुप्तयो-रक्षाप्रकाराः ब्रह्मचर्यगुप्तयः, 'विविक्तानि' स्त्रीपशुपण्डकेभ्यः पृथग्वर्तीनि शयनासनानि-संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च 'सेविताऽतेषां 'सेवको भवति ब्रह्मचारी, अन्यथा तद्बाधासम्भवात्, एतदेव सुखार्थी व्यतिरेकेणाह-नो स्त्रीसंसक्तानि-नो देवीनारीतिरश्चीभिः समाकीर्णानि सेविता भवतीति सम्बध्यते, एवं पशुभिः-गवादिभिः, तत्संसक्तौ हि तत्कृतविकारदर्शनात् मनोविकारः सम्भाव्यत इति, पण्डकाः-नपुंसकानि, तत्संसक्तौ स्त्रीसमानो दोषःप्रतीत एवेत्येकम् 1, नो स्त्रीणां केवलानामिति गम्यते ऽकथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपांयदिवा 'कर्णाटी सुरतोपचारकुशला लाटी विदग्धप्रिया' इत्यादिकांप्रागुक्तांवा जात्यादिचातूरूपांकथयिता-तत्कथको भवतिब्रह्मचारीति द्वितीयं 2, नोइथिगणाईतीह सूत्रं -श्यते केवलं 'नोइस्थिठाणाइंति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात्प्रक्रमानुसारित्वाच्चास्येतीदमेवव्याख्यायते-नोस्त्रीणां तिष्ठन्ति येषुतानि स्थानानिनिषद्याः स्त्रीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः?-स्त्रीभिः सहकासने नोपविशेद्, उत्थितास्वपि हि तासु मूहुर्त नोपविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या-नो स्त्रीगणानां पर्युपासको भवेदिति 3 नोस्त्रीणामिन्द्रियाणि-नयननासिकादीनिमनोहरन्ति-दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमानि आलोक्यालोक्य 'निद्धर्याता' दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयोः ऋजुत्वं नाशावंशस्येत्यादि भवति ब्रह्मचारीति4 'नो praNItarasabhogI'no गलस्नेहबिन्दुभोक्ता भवति 5 नो पानभोजनस्य रूक्स्स्स्याप्य्तिमात्र्स्य्॥1॥ "अद्धमसणस्स सव्वंजणस्स कुञा दवस्स दो भाए। वाऊपवियारणहा छब्भायं ऊणयं कुजा । " Page #488 -------------------------------------------------------------------------- ________________ 485 स्थानं -9,. इत्येवंविधप्रमाणातिक्रमेणाहारकः-अभ्यवहर्ता 'सदा' सर्वदा भवति, खाद्यस्वाद्योरुत्सर्गतो यतीनामयोग्यत्वात्पानभोजनयोर्ग्रहणमिति 6 nopUrvarataM'no गृहस्थावस्थायांस्त्रीसम्भोगानुभवनं तथा 'पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं 'स्मर्ता चिन्तयिता भवति 7 'नो zabdAnupAtI'ti शब्द-मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति-अनुसरतीत्येवंशीलः शब्दानुपाती एवं रूपानुपाती श्लोकं ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति 8 'नो सातसौख्यप्रतिबद्ध' इति सातात्-पुण्यप्रकृतेः सकाशाद्यत्सौख्यं-सुखं गन्धरसस्पर्शलक्षणंविषयसम्पाद्यंतत्र प्रतिबद्धः-तत्परोब्रह्मचारी, सातग्रहणादुपशमसौख्य प्रतिबद्धतायां न निषेधः, वापीति समुच्चये, भवति 9 / उक्तविपरीताः अगुप्त्योऽप्येव्मेवेति। उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्यं जिनैरभिहितमिति जिनविशेषौ प्रकृताध्ययनावतारद्वारेणाह मू.(803) अभिणदणाओ नंअरहओ सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहि विक्कतेहिं स्मुप्प्न्ने। वृ. 'अभिनंदणे त्यादि कण्ठ्यं अभिनन्दनसुमतिजिनाभ्यांच सद्भूताः पदार्थाः प्रपितास्ते च नवेति तान् दर्शयन्नाह- . (804) नव सब्भावपयत्या paM0 taM0-जीवा अजीवा पुण्णं पावो आसवो संवरो निजरा बंधो मोक्खो 9 / वृ. 'नवसमावेऽत्यादि, सद्भावेन-परार्थेनानुपचारेणेत्यर्थः पदार्थावस्तूनि सद्भावपदार्थाः, तद्यथा-जीवाः सुखदुःखज्ञानोपयोगलक्षणाः, अजीचास्तद्विपरीताः, पुण्य-शुभप्रकृतिरूपं कर्म पाप-तद्विपरीतं कर्मैव आश्रूयते-गृह्यते कर्मानेनेत्याश्रवः शुभाशुभकर्मादानहेतुरितिभावः, संवरःआश्रवनिरोधो गृप्त्यादिभिः, निर्जरा विपाकात् तपसा वा कर्मणां देशतः क्षपणा, बन्धःआश्रवैरात्तस्य कर्मण आत्मना संयोगः, मोक्षः-कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानमिति, ननुजीवाजी-वव्यतिरिक्ताः पुण्यादयो नसन्ति, तथाऽयुज्यमानत्वात्, तथाहि-पुण्यपापेकर्मणी बन्धोऽपि तदात्मक एव कर्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मनं पुद्गलांश्च विरह्य कोऽन्यः ?, संवरोऽप्याश्रवनिरोधलक्षणो देशस- भेद आत्मनः परिणामो निवृकत्तिरूपो, निर्जरा तु कर्मपरिशाटो जीवः कर्मणां यत् पाप्थक्यापमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति । मू.(805) नवविहा संसारसमावनगाजीवा paM0 taM0-पुढविकाइयाजाव वणस्सैकाइया बेइंदिया जाव पंचिंदितत्ति 1 पुढविकाइया नवगैया नवआगतिता paM0- taM0-पुढवीकाइए पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा जाव पंचिंदियेहिंतो वा उववजेजा, से चेवणं से पुढविकाइए पुढविकायत्तं विप्पजहमाणे पुढविकाइयत्ताए जाव पंचिंदियत्ताते वा गच्छेञ्जा 2 एवमाउकाइयावि 3 जाय पंचिंदियत्ति 10 नवविधा सव्वजीवा paM0 taM0-एगिदिया बेइंदिया तेइंदिया चौरिदिया नेरतिता पंचेदियतिरिक्खजोणिया मणुस्सा देवा सिद्धा11 अथवा नवविहा सब्वजीवा paM0 20-पढमसमयनेरतिता अपढमसमयनेरतिता जाव अपढमसमयदेवा सिद्धा 12 Page #489 -------------------------------------------------------------------------- ________________ 486 स्थानाङ्ग सूत्रम् 9/-1805 नवविहा सव्वजीवोगाहणा paM0 taM0-पुढविकाइओगाहणा आउकाइओगाहणा जाव वणस्सैकायओगाहणा बेइंदियओगाहणा तेइंदियओगाहणा चौरिदियओगाहणा पंचिंदियओगाहणा 13 जीवाणं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा पत्तिस्संति वा, taM0पुढविकाइयत्ताए जाव पंचिंदियत्ताए 14 / वृ. तस्माज्जीवाजीवौ सद्भावपदार्थाविति वक्तव्यं, अत एवोक्तमिहैव "जदत्थिं च णं लोए तं सव्वं दुष्पडोयारं, तंजहा-जीवच्चेआजीवचेअ" अत्रोच्यते, सत्यमेतत्, किन्तु यावेव जीवाजीवपदार्थी सामान्येनोक्तौ तावेवेह विशेषतो नवधोक्तौ, सामान्यविशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यं, स च यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि संवरनिर्जर च मोक्षस्य तदा संसारकारणत्यागेनेतरत्रप्रवर्तते नान्यथेत्यतः षट्कोपन्यासः मुख्यसाध्यख्यापनार्थं च्मोक्स्स्स्येति। अत्र च पदार्थनवके प्रथमो जीवपदार्थोऽतस्तद्भेदगत्यागत्यवगाहनासंसारनिवर्तनरोगोत्पत्तिकारणप्रतिपादनाय नवविहे त्यादिसूत्रपञ्चदशकमाह, सुगमं चेदं, नवरं अवगाहन्ते यस्यांसा अवगाहना-शरीरमिति, vattiMsuva'tti संसरणंनिर्वर्तितवन्तः-अनुभूतवन्तः, एवमन्यदपि. मू. (806) नवहिं ठाणेहिं रोगुप्पत्ती सियातं0-अच्चासणाते अहितासणाते अतिनिदाए अतिजागरितेण उच्चारनिरोहेणं पासवणनिरोहेणं अद्धाणगमणेणं भोयणपडिकूलताते इंदियस्थविकोवणयाते 15/ वृ. 'अचासणयाएऽत्तिअत्यन्तं-सततमासनं-उपवेशनं यस्य सोऽत्यासनस्तद्भावस्तत्ता तया, अर्थोविकारादयो हि रोगा एतया उत्पद्यन्त इति अथवा अतिमात्रमशनमत्यशनं तदेवात्यशनता, दीर्घत्वं च प्राकृतत्वात् तया, सा चाजीर्णकारणत्वात् रोगोत्पत्तये इति, 'अहियासणयाएऽत्ति अहितं-अननुकूलंटोलपाषाणाद्यासनंयस्य सतथा, शेषं तथैव, तया, अहिताशनतया वा, अथवा 'सोऽजीर्णे भुज्यते यत्तु, तदध्यसनमुतच्यते । " इति वचनात् तदध्यसनं-अजीर्णे भोजनंतदेव तत्तातयेति, भोजनप्रतिकूलता-प्रकृत्युनुचितभोजनता तया, इन्द्रियार्थानां-शब्दादिविषयाणां विकोपन-विपाकः इन्द्रियार्थविकोपनं कामविकार इत्यर्थः, ततो हि स्त्र्यादिष्वभिलाषादुन्मादादिरोगोत्पत्तिः, यत उक्त्म्॥1॥ "आदावभिलाषः 1 स्याच्चिन्ता तदनन्तरं 2 ततः स्मरणम् 3 / तदनु गुणानां कीर्तन 4 मुद्वेगश्च 5 प्रलापश्च 6 उन्माद 7 स्तदनु ततो व्याधि 8र्जडता 9 ततस्ततो मरणम् 10 ॥ " इति विषयाप्राप्तौ रोगोत्पत्तिरत्यासक्तावपि राज्यक्ष्मादिरोगोत्पत्तिः स्यादिति शारीरोगोत्पत्तिकारणान्युक्तान्यथान्तररोगकारणभूतकर्मविशेषभेदाभिधानायाह मू. (807) नवविधेदरिसणावरणिज्जे कम्मे paM0 taM0-निदा निद्दानिद्दा पयला पयलापयला थीणगिद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे अवधिदसणावरणे केव्ल्द्स्न्नाव्र्न्ने। वृ. 'नवेऽत्यादी, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मकोबोधोदर्शनंतस्यावरणस्वभावं कर्म दर्शनावरणं तत् नवविधं, तत्र निद्रापञ्चकं तावत् 'द्रा कुत्सायां गतौ' नियतं द्राति Page #490 -------------------------------------------------------------------------- ________________ 487 स्थानं -9,कुत्सितत्वमविस्पष्टत्वंगच्छति चैतन्यमनयेति निद्रा-सुखप्रबोधां स्वापावस्था नखच्चोटिकामात्रेणापि यत्र प्रबोधो भवतितद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वात् मध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था, तस्यां ह्यत्यर्थमस्फुटतरीभूतचैतन्यत्वाद्दुःखेन बहुभिङ्खलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षया अस्या अतिशायिनीत्वं तद्विपाकवेद्या कर्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्ट उर्ध्वस्थितो वा प्रचलत्यस्यांस्वापावस्थायामिति प्रचला, साघुपविष्टस्योयस्थितस्य वाघूर्णमानस्य स्वप्तुर्भवति, तथाविधविपाकवेद्या कर्मप्रकृतिरपिप्रचलेतिउचत्यते, तथेच प्रचलातिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्कमणादि कुर्वतः स्वतुर्भवत्यतः स्थानस्थितस्वप्त भवां प्रचलामपेक्ष्यातिशायिनीतद्विपाका कर्मप्रकृतिरपिप्रचलाप्रचला, स्त्यानाबहत्वेन सातमापन्न गद्धि:-अभिकाजजाग्रदवस्थाऽध्यवसितार्थसाधनविषयायस्यांस्वापावस्थायां सास्त्यानगृद्धिः, तस्यां हि सत्यांजाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयतिस्त्याना वा-पिण्डीभूता ऋद्धिः-आत्मशक्तिरूपाऽस्यामिति स्त्यानद्धिरित्यप्युच्यते, तद्भावे हि स्वप्तुः केशवार्द्धबलसशी शक्तिर्भवति, अथवा स्त्याना-जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानद्धिरिति, ताशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानर्द्धिः स्त्यानगृद्धिरिति वा, तदेवं निद्रापञ्चकं दर्शनावरणक्षयोपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तमधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते, चक्षुषा दर्शन-सामान्यग्राही बोधश्चकक्षुर्दर्शनं तस्यावरणं चक्षुर्दर्शनावरणं, अचक्षुषा-चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनंतदचक्षुर्दर्शनंतस्थावरणमचक्षुर्दर्शनावरणं, अवधिना-रूपिमर्यादया अवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शन-सामान्यार्धग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं ! तथा केवलं उक्तस्वरूपंतच तदर्शनं च तस्यावरणं केवलदर्शनावरणमित्युक्तंनवविधंदर्शनावरण मू. (808) अभिती णं नक्खत्ते सातिरेगे नव मुहत्ते चंदेण सद्धि जोगं जोतेति, अभीतिआतिआ णं नवनक्खत्ता णं चंदस्स उत्तरेणं जोगं जोतेंति, taM0-अभीती सवणो धनिट्ठा जाव भ्र्न्नी। वृ. जीवानां कर्मणः सकाशानक्षत्रादिदेवत्वं तिर्यकत्वं मानुषत्वं च भवतीति नक्षत्रादिवक्तव्यताप्रतिबद्धं सूत्रवृन्दं अभीत्यादि हम्मिहति सचक्केहिं' इत्येतदन्तमाह सुगमंच, नवरं 'sAirega'tti सातिरेकानव मुहूर्तान् यावच्चतुर्विंशत्या मुहूर्तस्य द्विषष्टिभागैः षट्पष्टया च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, uttareNajoga'tiuttarasyAM दिशि स्थितानि, दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भाव्ः। __ मू. (809) इमीसे णं रयणप्पभाते पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ नवजोअणसताइं उद्धं अबाहाते उवरिल्ले तारारुवे चारं च्र्ति। वृ. 'bahusamaramaNijjAu'tti अत्यन्तसमोबहुसमोऽतएवरमणीयो-रम्यस्तस्माद्भूमिभागात् न पर्वतापेक्षया नापिश्वभ्रापेक्षयेति भावः, 'आबाधाएऽत्ति अन्तरे कृत्वेति वाक्यशेषः, उवरिल्ले ति उपरितनं तारारूपं-ताराकजातीयं 'चारं' भ्रमणं 'चरति' आचारति । मू. (810) जंबूदीवे णं दीवे नवजोयणिआ मच्छा पविसिंसु वा पविसंति वा पविसिस्संति वा। Page #491 -------------------------------------------------------------------------- ________________ 488 स्थानाङ्ग सूत्रम् 9/-811 वृ. 'navajoyaNiya'tti नव योजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशत योजनायामामत्स्था भवन्तितथापिनदीमुखेषुजगतीरन्ध्रौचित्येनैतावतामेव प्रवेशैति, लोकानुभावो वाऽयमिति, मू. (811) जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीते नव बलदेववासुदेवपियरो हुत्था (taM0)-1 मू. (812) पयावती त बंभे य, रोद्दे सोमे सिवेतिता। __ महासीहे अग्गिसीहे, दसरह नवमे य व्सुदेवे॥ मू. (813) इत्तो आढत्तंजधा समवाये निरवसेसंजावएगासे गब्भवसही सिन्झिस्सति आगमेस्सेणं । जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव0 मायरो भविस्संति एवं जधा समवाते निरवसेसं जाव महाभीमसेन सुग्गीवे य अप्च्छिमे। मू. (814) एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवान्न्ण्। सब्वेवि चक्कजोही हम्मेहंती सचक्केहिं । / वृ. 'पयावई';त्यर्द्ध श्लोकस्योत्तरं तु गाथापश्चार्द्धमिति, सङ्केपायातिदिशन्नाह-'एत्तोऽत्ति इतः सूत्रादारब्धं 'जहा समाएऽत्ति समवाये चतुर्थांगे यथा तथा निरवशेषंज्ञेयं, तत्रार्थत इदं-नव वासुदेवबलदेवानां मातापितरस्तेषामेव नामानि-पूर्वभवनामानि धर्माचार्या निदानभूमयोनिदानकारणानि प्रतिशत्रयो गतयश्चेति, किमन्तमेतदित्याह-'जाव एक्का' इत्यादि गाथापश्चार्द्ध, पूर्वार्द्ध त्विदमस्याः- अटुंतकडारामा इक्को पुण ब्ण्भ्लोय्क्प्प्ण्मित्ति। सिन्झिस्सइआगमिस्सेणं ति आगमिष्यति काले सेत्स्यति णमिति वाक्यालङ्कारे तृतीया वेयमिति, तथा 'जंबूदीवेऽत्यादावागाम्युत्सर्पिणीसूत्रे एवं जहा समवाए' इत्याधतिदेशवचनमेवमेव भावनीयं यावप्रतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिम इत्येतदन्तं, तथा 'एते गाहा एते अनन्तरोदिता नव प्रतिशत्रवः 'kittIpurisANa'tti कीर्तिप्रधानाः पुरुषाः कीर्तिपुरुषास्तेषां, 'cakkajohi'tti चक्रेण योद्धुंशीलं येषां ते चक्रयोधिनः 'हंमीहंति ति हनिष्यन्ते स्वचक्रेरिति । / इह महापुरुषाधिकारे महापुरुषाणां चक्रवर्तिनां सम्बन्धिनिधिप्रकरणमाह मू. (815) एगमेगे णं महानिधी णं नव नव जोयणाई विक्कंभेणं पन्नत्ते एगमेगस्स णं रन्नो चाउरंतचक्रवट्टिस्स नव महानिहओ paM0 (taM0) वृ. 'एगमेगेऽइत्यादि सुगम, न्व्र्ण्॥1॥ "नेसप्पे 1 पंडुयए 2 पिंगले 3 सव्वरयण 4 महापउमे 5 / काले a6 महाकाले 7 माणवगमहानिही 8 संखे 9 ॥ " मू. (816) नेसप्पे 1 पंडुयए 2 पिंगलते 3 सव्वरयण 4 महापउमे 5 / काले य 6 महाकाले 7 माणवग 8 महानिही संखे 9 ॥ मू. (817) नेसप्पंमि निवेसा गामागरनगरपट्टणाणं c। दोणमुहमडंबाणं खंधाराणं गिहाणं च । / वृ. 'नेसप्पंमि गाहा, इह निधानतन्नायकदेवयोरभेदविवक्षया naisarpo devastasmin sati For Page #492 -------------------------------------------------------------------------- ________________ 489 स्थानं-9,ततैत्यर्थः, निवेशाः-स्थापनानि अभिनवग्रामादीनामिति,अथवाचक्रवर्तिराज्योपयोगीनिद्रव्याणि सर्वाण्यपि नवसुनिधिष्ववतरन्ति, नव निधानतया व्यवहियन्त इत्यर्थः, तत्र ग्रामादीनमभिनवानां पुरातनानां च ये सन्निवेशा-निवेशनानि ते नैसर्पनिधौ वर्तन्ते, नैसर्पनिधितया व्यवर्3इयन्त इति भावः, तत्र ग्रामो-जनपदप्रायलोकाधिष्ठितः आकरो-यत्र सनिवेशे लवणाधुत्पद्यते, न करोयत्रास्ति तन्नकरं पत्तनं-देशीस्थानं द्रोणमुखं-जलपथस्थलपथयुक्तं मडंब-अविद्यमानप्रत्यासन्नवसिमं स्कन्धावारः-कटकनिवेशो गृह-भवनमिति 1 / / मू. (818) गणियस्स य बीयाणं मानुम्मानुस्स जं पमाणं च । धन्नस्स य बीयाणं उप्पत्ती पंडुते भणिया । / वृ. 'गणित' गाहा, गणितस्य-दीनारादिपूगफलादिलक्षणस्य, चकारस्य व्यवहितः सम्बन्धः सच दर्शयिष्यते, तथा बीजानां-तनिबन्धनभूतानांतथा मानं सेतिकादितद्विषयं यत्तदपि मानमेव धान्यादिमेयमितिभावः, तथोन्मानं तुलाकर्षादितद्विषयं यत्तदप्युन्मानंखण्डगुडादिधरिममित्वर्धः, ततो द्वन्द्वसमाहारः कार्यस्ततस्तस्यच, किमित्याह-यप्रमाणं, चकारो व्यवहितसम्बन्ध एव, तथैव दर्शयिष्यते, तत्पाण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः, तथा धान्यस्य-व्रीह्यादे/जानां च-तद्विशेषाणामुत्पत्तिश्चयासा पाण्डुके-पाण्डुकनिधिविषया, तद्वयापारोऽयमितिभावो, भणिताउक्ता जिनादिभिरिति 2 / मू. (819) सव्वा आभरणविही पुरिसाणं जा य होइ म्हिलान्न्ण्। आसाण य हत्थीण य पिंगलगनिहिमि सा भणिया । / वृ. 'सव्वा' गाहा कण्ठ्या 3 / / मू. (820) रयणाई सव्वरयणे चोद्दस पवराइं च्क्क्व्त्त्त्तिस्स्। उप्पजंति एगिंदियाइं पंचिंदियाइं च ॥ वृ. 'रयण' गाहा, अक्षरघटनैवं-रत्नान्येकेन्द्रियाणि चक्रादीनि सप्त पञ्चेन्द्रियाणि सेनापत्यादीनि सप्त उत्पद्यन्ते-भवन्ति यानि चक्रवर्तितनस्तानि सर्वाणि सर्वरत्ने' सर्व्वरत्ननामनि निधौ द्रष्टवयानीति 4 / मू. (821) वत्थाण य उप्पत्ती निप्पत्ती ceva svvbhttiinnN| रंगाण य घोयाण स सव्वा एसा महापउमे । / वृ. 'वत्थाणं गाहा, वस्त्राणांवाससांयोत्पत्तिः सामान्यतोयाच विशेषतो निष्पत्तिः-सिद्धिः सर्वभक्तीना-सर्ववस्त्रप्रकाराणां सर्वा वा भक्तयः-प्रकारा येषां तानि तथा तेषां, किंभूतानां वस्त्राणामित्याह-रङ्गाणां-रङ्गवतां रक्तानामित्यर्थः,धौतानां-शुद्धस्वरूपाणां, सर्वैवैषा महापद्धेमहापद्भनिधिविषया 5 / मू. (822) काले कालन्नाणं भव्वपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य तिन्नि पयाए हिय्क्राई॥ वृ. 'काले गाहा, 'काले' कालनामनि निधौ 'कालज्ञानं' कालस्य शुभाशुभरूपस्य ज्ञानं वर्त्तते, ततो ज्ञायत इत्यर्थः, किम्भूतमित्याह-भाविवस्तुविषयं भव्यं पुरातनवस्तुविषयं पुराणं, चशब्दावर्त्तमानवस्तुविषयं वर्तमानं, तीसुवासेसुत्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं Page #493 -------------------------------------------------------------------------- ________________ 490 स्थानाङ्ग सूत्रम् 9/-/822 चेति, तथा शिल्पशतं कालनिधौ वर्तते, शिल्पशतं च घट 1 लोह 2 चित्र 3 वस्त्र 4 नापित 5 शिल्पानांप्रत्येक विंशतिभेदत्वादिति, तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञानशिल्पकर्माणि प्रजाया:-लोकस्य हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति मू. (823) लोहस्स य उप्पत्ती होइ महाकालि आगाराणं च । रुप्पस्स सुवन्नस्स य म्न्निमोत्तिसिल्प्प्वालान्न्ण्॥ वृ. 'loha'gAhA, लोहस्य चोत्पत्तिर्महाकाले निधौ भवति-वर्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्तिः सम बन्धनीया केवलं मणयःचन्द्रकान्तादयः मुक्तामुक्ताफलानि शिलाः-स्फटिकादिकाः प्रवालानि-विद्रुमाणीति7 / मू. (824) जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च । सव्वा य जुद्धनीती माणवते दंडनीति y॥ वृ. 'जो' गाहा योधानां-शूरपुरुषाणां योत्पत्तिरावरणानां-सन्नाहानांप्रहरणानां-खगादीनां सा युद्धनीतिश्च-व्यूहरचनादिलक्षणा माणवके निधौ निधिनायके वा भवति, ततः प्रवर्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च-सामादिश्चतुर्विधा, अत एवोक्तमावश्यके- सेसा उ दंडनीई माणवगनिहीउ होइ bharahassa'tti 8 / मू. (825) नट्टविही नाडगविही कव्वस्स चउव्विहस्स उप्प्त्ती। संखे महानिहिम्मी तुडियंगाणं च सव्वेसि । / वृ. 'नट्ट गाहा, नाट्यं नृत्यम्, तद्विधिः-तत्करणप्रकारः, नाटकं-चरितानुसारि नाटकलक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वः तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिबद्धग्रन्थस्य 1 अथवा संस्कृतप्राकृतापभ्रंशसङ्कीर्णभाषानिबद्धस्य 2 अथवा समविषमार्द्धसमवृत्तबद्धतया गद्यतयाचेति 3अथवा गद्यपद्यगेयवर्णपदभेदबद्धस्येति उत्पत्तिःप्रभवः शङ्के महानिधौ भवति, तथा तूर्याङ्गाणां च-मृदङ्गादीनां सर्वेषामिति 9 / मू. (826) चक्कट्ठपइट्ठाणा अदुस्सेहा य नव य विक्ख्ण्भे। बारसदीहा मंजूससंठिया जह्नवीई मुहे । / वृ.'चक्क गाहा, चक्रेष्वष्टासुप्रतिष्ठानं प्रतिष्ठा-अवस्थानं येषांते तथा, अष्टौ योजनान्युत्सेधःउच्छ्रयो येषांतेतथा, नव योजनानीति गम्यते विष्कम्भे-विस्तरे निधय इतिशेषः, द्वादशयोजनानि दीर्घा मञ्जूषाः-प्रतीताः तत्संस्थिताः-तत्संस्थानाः, जाह्नव्याः-गङ्गाया मुखे भवन्तीति । मू. (827) वेरुलियमणिकवाडा कणगमया विविध्र्य्न्न्प्द्दिपुना। स्सिसूर्च्क्क्ल्क्ख्न्ननुस्म्ज्ग्बाहृव्त्न्नात्॥ वृ. 'veruliya'gAhA, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयशब्दस्य वृत्त्या उक्तार्थतेति, कनकमयाः-सौवर्णा विविधरत्नप्रतिपूरणाः प्रतीतं शशिसूरचक्राकाराणि लक्षणानिचिहानि येषां ते तथा अनुसमाः-अनुरूपा अविषमाः 'juga'tti यूपः तदाकारा वृत्तत्वाद्दीर्घत्वाच्च बाहवो-द्वारशाखा वदनेषु-मुखेषु येषां ते तथा ततः पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, चः स्मुच्च्ये। Page #494 -------------------------------------------------------------------------- ________________ स्थानं - 9, मू. (828) पलिओवमटद्वितीया निहिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा अक्किज्जा आहिवच्चा वा । / 491 वृ. 'पलि' गाहा, 'निहिसरिनाम 'त्ति निधिभिः सध्क्-सदक्षं नाम येषां देवानां ते तथा, येषां देवानां ते निधयः आवासाः - आश्रयाः किम्भूताः ? - 'अक्रेया' अक्रयणीयाः, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च स्वामिता च तेषु येषां देवानामिति प्रक्रमः. / , मू. (829) एए ते नवनिहओ पभूतधनरयणसंचयसमिद्धा । जे वसमुवगच्छंती सव्वेसिं चक्कवट्टीणं ॥ वृ. 'एते ते ' गाहा, कण्ठ्या । अनन्तरं चित्तविकृतिविगतिहेतवो निधय उक्ताः अधुना तथाविधा एव विकृती: प्रतिपादयन्नाह - सू. (830) नव विगतीतो paM0 taM0-खीरं दधिं नवनीतं सप्पि तेलं गुलो महुं मज्जं मंसं । वृ. 'नव विगईओ' इत्यादि गतार्थं तथाप्युच्यते किञ्चित्- 'विगईओ' त्ति विकृतयो विकारकारित्वात्, पक्वान्नं तु कदाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहि--- 119 11 "एक्केण चैव तओ पूरिज्जइ पूयएण जो ताओ। बिईओऽवि स पुण कप्पइ निव्विगईअ लेवडो नवरं । " इति तत्र क्षीरं पञ्चधा-अजैडकागोमहिष्युष्ट्रीभेदात्, दधिनवनीतघृतानि चतुर्द्धवोष्ट्रीणां तदभावात्, तैलं चतुर्द्धा - तिलातसीकुसुम्भसर्षपभेदात्, गुडो द्विधा द्रवपिण्डभेदात् मधु त्रिधा - माक्षिककौन्तिकभ्रामरभेदात्, मद्यं द्विधा काष्ठपिष्टभेदात्, मांसं त्रिधा जलस्थलाकाशचरभेदादिति मू. (831) नवसोतपरिस्सवा बोंदी पन्नत्ता, taM0-दो सोत्ता दो नेत्ता दो घाणा मुहं पोसे पाऊ । वृ. विकृतयश्चोपचयहेतवः शरीरस्येति तस्यैव स्वरूपमाह - 'नवे' त्यादि, नवभिः श्रोतोभिःछिद्रैः परिश्रवति-मलं क्षरतीति नवश्रोतः परिश्रवा बोन्दी- शरीरमौदारिकमेवैवंविधं द्वे श्रोत्रे - कर्णौ नेत्रेनयने घ्राणे - नासिके मुखं- आस्यं पोसएत्ति-उपस्था पायुः - अपानमिति । मू. (832) नवविधे पुन्ने paM0 taM0- अन्नपुन्ने 1 पानपुण्णे 2 वत्थपुन्ने 3 लेणपुन्ने 4 सयणपुन्ने 5 मणपुत्रे 6 वतिपुण्णे 7 कायपुण्णे 8 नमोक्कारपुन्ने 9 / वृ. एवंविधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह- 'पुन्नेऽत्यादि, पात्रायान्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं 'लेणं' ति लयनं गृहम्, शयनंसंस्तारको मनसा गुणिषु तोषात् वाचा प्रशंसनात् कायेन पर्युपासनान्नमस्काराच्च यत्पुण्यं तन्मनःपुण्यादीनि, उक्तं ca119 11 "अन्नं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥ " इति भू. (833) नव पावस्सायतणा paM0 taM0-पाणातिवाते मुसावाते जाव परिग्गहे कोहे माणे माया लोभे । वृ. पुण्यविपर्यासरूपस्य पापस्य कारणान्याह 'नव पावस्से' त्यादि कण्ठ्यं, नवरं पापस्य Page #495 -------------------------------------------------------------------------- ________________ 492 स्थानाङ्ग सूत्रम् 9/-1834 अशुभप्रकृतिरूपस्यायतनानि-बन्धहेतव इति । पापहेत्वधिकारात् पापश्रुतसूत्रं, कण्ठ्यम् । मू. (834) नवविधे पावसुयपसंगे paM0 (taM0) वृ. नवरं पापोपादानहेतुः श्रुतं-शास्त्रं पापश्रुतं तत्रप्रसङ्ग-तथाऽऽसेवारूपः विस्तरोवासूत्रवृत्तिवार्त्तिकरूपः पापश्रुतप्रसङ्गः । मू. (835) उप्पाते 1 निमित्ते 2 मंते 3 आतिक्खिते 4 तिगिच्छते 5 / कला 3 आवरणे 7'नाणे 8 मिच्छापावतणेति त 9 ॥ वृ. 'उप्पाए सिलोगो तत्रोत्पातः-प्रकृतिविकाररूपः सहजरुधिरवृष्टयादि तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि, तथा निमित्तं-अतीतादिपरिज्ञानोपायशास्त्र कूटपर्वतादि 2 मन्त्रोमन्त्रशास्त्रं जीवोद्धरणगारुडादि 3 'आइक्खिएऽत्ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीताः 4 चैकित्सिकं-आयुर्वेदः 5 कला-लेखाद्याः गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिस्तच्छास्त्राण्यपितथा 6 आवियते आकाशमनेनेत्यावरण-भवनप्रासादनगरादितल्लक्षणशास्त्रमपि तथा वास्तुविद्येत्यर्थः 7 अज्ञानं-लौकिकश्रुतं भारतकाव्यनाटकादि 8 मिथ्याप्रवचन-शाक्यादितीर्थिकशासनमिति 9 एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, चः स्मुच्च्ये॥ उत्पतादिश्रुतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह मू. (836) नव नेउणिता वत्थू paM0 taM0-संखाणे निमित्ते कातिते पोराणे पारिहस्थिते परपंडिते वातिते भूतिकम्मे तिगिच्छ्ते। वृ. 'नवनिउणेऽत्यादि, निपुणं-सूक्ष्मज्ञानंतेनचरन्तीति नैपुणिकाः निपुणा एववा नैपुणिकाः 'vatthu'tti आचार्यादिपुरुषवस्तूनि पुरुषा इत्यर्थः, संखाणे' सिलोगो, सङ्ख्यान-गणितंतद्योगात्पुरुषोऽपि तथा, सङ्घयाने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं-चूडामणिप्रभृति कायिक-शारीरिकमिडापिङ्गलादिप्राणतत्त्वमित्यर्थः, पुराणो-वृद्धः, सचचिरजीवित्वाद्दष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा-शास्त्रविशेषः तज्ज्ञो निपुणप्रायो भवति, _ 'पारिहस्थिएऽत्तिप्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतयाकर्तेति, तथा परः-प्रकृष्टः पण्डितः परपण्डितो-बहुशास्त्रज्ञः परो वा-मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंस निपुणो भवति, वैद्यकृष्णकवदिति, वादीवादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणः, तथा चिकित्सिते निपुणः, अथवा अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि-अध्ययनविशेषा एवेति । एते च नैपुणिकाः साधवो गणान्त विनो भवन्तीति गणसूत्रं मू. (837) समणस्स णं भगवतो महावीरस्स नव गणा हुत्था, taM0-गोदासे गणे उत्तरबलिस्सहगणे उद्देहगणे चारणगणे उद्दवातितगणे विस्सवातितगणेकामड्ढितगणे माणवगणे कोडितगणे 9/ वृ. 'समणस्सेत्यादि सूत्रं कण्ठ्यं, नवरं गणाः-एकक्रियावानानां साधूनां समुदायाः, गोदासादीनि च तन्नामानीति । उक्तगणवर्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह Page #496 -------------------------------------------------------------------------- ________________ स्थानं - 9, 493 मू. (838) समणेणं भगवता महावीरेणं समणाणं निग्गंथाणं नवकोडिपरिसुद्धे भिक्खे paM0 taM0-णनहणैन हणावै हणंतंनाणुजाणैन पतति न पतावेति पतंतं नाणुजाणति न किणति न कितावेति किणंतं नान्नुजान्न्ति। वृ. 'samaNeNa'mityAdi, नवभिः कोटिभिः-विभागैः परिशुद्धं-निर्दोषं नवकोटिपरिशुद्धं भिक्षाणां समूहो भैक्षं प्रज्ञप्तं, तद्यथा-न हन्ति साधुः स्वयमेव गोधूमादिदलनेन न घातयति परेण गृहस्थादिना घ्नन्तं न-नैव अनुजानाति अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन 'apratiSiddhamanumata'miti वचनात् हननप्रसङ्गजननाच्चेति, आह c॥1॥ "कामं सयं न कुव्वै जाणतो पुण तहवि त्ग्गाही। ____वड्डेइ तप्पसंगंअगिण्हमाणो उ वारेइ ॥ " इति तथा हतं-पिष्टं सत् गोधूमादि मुद्गादि वा अहतमपि सन्न पचति स्वयं, शेषं प्राग्वत्, सुगमंच, इह चाद्याः षट् कोट्योऽविशोधिकोट्यामवतरन्ति आधाकर्मादिरूपत्वात् अन्त्यास्तु तिनो विशोधिकोट्यामिति, उक्त्ण्च्॥1॥ "सा नवहा दुह कीरै उग्गमकोडी विसोहिकोडी y। __ छसु पढमा ओयरई कीयतियंमी विसोही उ । / " इति नवकोटीशुद्धाहारग्राहिणां कथञ्चिन्निर्वाणाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः 'ईसाणस्से' त्यादि सूत्रनवकमाह- मू. (839) ईसाणस्स णं देविंदस्स देवरन्नो वरुणस्स महारनो नव अग्गमहिसीओ paM0 मू. (840) ईसाणस्सणं देविंदस्स देवरन्नो अग्गमहिसीणं नव पलिओवमाइंठिती paM0, ईसाणे कप्पे उक्कोसेणं देवीणं नव पलिओवमाइंठिती paM0 / वृ. 'सुगमंचेदम्, नवरं 'नव पलिओवमाईति नवैव, तासां सपरिग्रहत्वाद्, उक्तं च - ॥ ॥ "सपरिग्गहेयराणं सोहंमीसाण पलिय 1 साहीयं 2 / उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं । / " इति मू. (841) नव देवनिकाया paM0 (taM0)मू. (842) सारस्सयमाइचा वण्ही वरुणा य गद्दतोया y। तसिया अव्वाबाहा अग्गिचा चेव रिद्वाय ॥ " मू. (843) अव्वाबाहाणं देवाणं नव देवा नव देवसया paM0 एवं अग्गिन्चावि, एवं रिहावि दृ. 'सारस्सय' गाहा सारस्वताः 1 आदित्या 2 वह्नयः 3 वरुणा 4 गईतोयाः 5 तुषिता 6 अव्याभादा 7 आग्नेयाः 8, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्ठास्तु कृष्णराजिमध्यभागवर्तिनि रिष्ठाभविमानप्रस्तटे परिवसन्तीति । / मू. (844) नव गेवेञ्जविमाणपत्थडा पं- taM0-हेटिमहेडिमगेविजविमाणपत्थडे हेट्ठिममज्झिमगेविजविमाणपत्थडे हेहिमौवरिमगेविजविमाणपत्थडे मज्झिमहेट्ठिमगेविजविमाणपत्थडे मज्झिममज्झिमगेविजविमाणपत्थडे मन्झिमौवरिम गेविजविमाणपत्थडे उपरिमहेट्टिमगेवे0 उवरिममज्झिम0 उवरिमरगेविजविमाणपत्थडे, एतेसिणं नवन्हं गेविनविमाणपत्थडाणं नव नामाधिजा paM0 (taM0) -- Page #497 -------------------------------------------------------------------------- ________________ 494 स्थानाङ्ग सूत्रम् 9/-1845 मू.(845) भद्दे सुभद्दे सुजाते सोमनसे पित्द्रिस्न्ने। सुदंसणे अमोहे य सुष्पबुद्धे jsodhre। vR. अनन्तरं ग्रैवेयकविमानानि उक्तानि, तद्वासिनश्चायुष्मन्तो भवन्तीत्यायुः परिमाणभेदानाह मू.(846) नवविहे आउपरिणामेयं0 taM0-गतिपरिणामे गतिबंधणपरिणामे ठीपरिणाम ठितिबंधणपरिणामेउड्ढंगारवपरिणामे अहेगारवपरिणामेतिरितंगारवपरिणामेदीहंगारवपरिणामे rhssNgaarvprinnaame| vR. 'नवविहेऽत्यादि, 'आउपरिणामेऽत्तिआयुषः-कर्मप्रकृतिविशेषस्यपरिणामः-स्वभावः शक्ति धर्म इत्यायुःपरिणामः, तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणामः 1, तथा येनायुःस्वभावेन प्रति नियतगतिकर्मबन्धो भवति यथा नारकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्म बघ्नाति नदेवनरकगतिनामकर्मेति स गतिबन्धनपरिणामः 2, तथा आयुषोयाअन्तर्मुहूर्तादित्रयस्त्रिंशसागरोपमान्ता स्थितिर्भवति सा स्थितिपरिणामः3, तथा येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थितिं बघ्नाति स स्थितिबन्धनपरिणामः, यथा तिर्यगायुःपरिणामेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति 4 तथा येनायुःस्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामोभवति सऊर्ध्वगौरवपरिणामः, इह गौरवशब्दोगमनपर्यायः 5, एवमितरौ द्वाविति 6-7, तथा यतआयुःस्वभावाञ्जीवस्य दीर्घदीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः 8, एवं च यस्माद्धस्वंगमनंसहस्वगौरवपरिणामः, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति9 मू. (847) नवनवमिता णं भिक्खुपडिमा एगासीते रातिदिएहिं चौहि य पंचुत्तरेहि भिक्खासतेहि अधासुत्ता जाव आराहिता तावि भ्व्ति। वृ.अनन्तरमायुःपरिणाम उक्तः, तत्रैव चायुः-परिणामविशेषे सतितपःशक्तिर्भवतीति तपोविशेषाभिधानायाह - 'नवनवमिएऽत्यादि कण्ठ्यं, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नवनवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव च नवकान्येकाशीतिरितिकृत्वा एकाशीत्या रात्रिन्दिवैः-अहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्तिः पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृध्या नवमे नवके नव नव दत्तयः, ततश्च सर्वसङ्कलनया चतुर्भिश्च पञ्चोत्तरैर्भिक्षाशतैर्यथासूत्रं यथाकल्पं यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्तिता आराधिता चापि भ्व्तीति। मू. (848) नवविधे पायच्छित्ते paM0 - आलोयणारिहे जाव मूलारिहे अन्व्त्थ्प्पारिहे। वृ.इयंचजन्मान्तरकृतपापकर्मप्रायश्चित्तमिति प्रायश्चित्तनिरूपणसूत्र, तच गतार्थमिति प्रायश्चित्तं च भरतादिक्षेत्रेष्वेवेति तद्गतवस्तुविशेषप्रतिपादनाय जंबूदीवेत्यादि एरवए कूडनामाई' इत्येतदन्तं सूत्रप्रपञ्चमाह मू. (849) जंबूमंदरदाहिणेणं भरहे दीहवेतड्ढे नव कूडा paM0 (taM0) वृ. सुगमश्चायं, नवरं भरतग्रहणं विजयादिव्यवच्छेदार्थं दीर्घग्रहणं व्र्तुल्वैताद्ध्य्व्य्व्च्छेदार्थ्मिति.| Page #498 -------------------------------------------------------------------------- ________________ 495 स्थानं -9, - मू. (850) सद्धे 1 भरहे 2 खंडग 3 माणी 4 वेयड्ड 5 पुन्न 6 तिमिसगुहा ch। भरहे 8 वेसमणे 9 या भाहे कुडाण नामाई॥ मू. (851)जंबूमंदिरदाहिणेणं निसभेवासहरपव्वते नव कूडा paM0 (taM0) वृ. 'सिद्धे' गाहा, तत्र सिद्धायतनयुक्तंसिद्धकूटं सक्रोशयोजनषट्कोच्छ्यमेतावदेव मूले विस्तीर्णं एतदोपरिविस्तारं क्रोशायामेनार्द्धक्रोशविष्कम्भेण देशोनक्रोशोचेनापरदिग्द्वारवज्रपञ्चधनुःशतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैताढ्ये पूर्वस्यां दिशि शेषाणि तु क्रमेण परतस्तस्मादेवेति भरतदेवप्रासादावतंसकोपलक्षितं भरतकूट, __ 'khaMDaga'ttikhaNDaprapAtA नाम वैताढ्यगुहा यया चक्रवर्ती अनार्यक्षेत्रात्स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसम्बन्धित्वात् खण्डप्रपातकूटमुच्यते, 'माणी ति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूट 'veyaDDa'tti वैतादयगिरिनाथदेवनिवासा- द्वैतादयकूटमिति 'punna'tti पूर्णभद्राभिधानदेवनिवासात्पूर्णभद्रकूटं तिमिसगुहा नामगुहा ययास्वक्षेत्राच्चकवर्ती चिलातक्षेत्रे याति तदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति, "भरहेऽत्ति तथैव, वैश्रमणलोकपालावासत्वाद्वैश्रमणकूटमिति । मू. (852) सिद्धे 1 निसहे 2.हरिवास 3 विदेह 4 हरि 5 धिति 6 अ सीतोता 7 / अवरविदेहे 8 रुयगे 9 निसभे कूडाण नामाणि ॥ वृ. 'सिद्ध गाहा, सिद्धेत्ति सिद्धायतनकूटतथानिषधपर्वताधिष्ठातृदेवनिवासोपेतंनिषदकूटं हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूटं, एवं विदेहकूटमपि, ह्रीदेवीनिवासो हीकूटं, एवं धृतिकूट, शीतोदा नदी तद्देवीनिवासः शीतोदाकूटं, अपरिविदेहकूटं विदेहकूटयदिति, रुचकश्चकवालपर्वतः तदधिष्ठतृदेवनिवासो रुच्क्कूत्त्मिति। मू. (853) जंबूमंदरपव्वते नंदनवने नव कूडा paM0 (taM0) मू. (854) नंदने 1 मंदरे 2 चेव निसहे 3 हेमवते 4 रयय 5 रुयए 6 य । सागरचित्ते 7 वैरे 8 वलकूडे 9 चेव बोद्धब्वे । / वृ. 'नंदने त्तिनन्दनवन मेरोः प्रथममेखलयांतत्र नव कूटानि 'नंदन गाहा, तत्र नन्दनवने पूर्वादिदिक्षु चत्वारिसिद्धयतनानि विदिक्षु चतुश्चतुःपुष्करिणीपरिवृत्ताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मात्सिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रसादाद्धक्षिणतो नन्दनकूट, तत्र देवी मेघङ्करा 1, तथपूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूटं, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमं, देव्यस्तुनिषधकूटे सुमेघाहैमवतकूटे मेघमालानी रजतकूटे सुवच्छा रुचककूटे वच्छामित्रा सागरचित्रकूटे वैरसेना वैरकूटे बलाहकेति बलकूटं तु मेरोरुत्तरपूर्वस्यां नन्दनवने तत्र बलो देव इति॥ मू. (855) जंबूमालवंतवक्खापरपव्वते नव कूडा paM0(taM0)मू. (856) सिद्धे 1 य मालवंते 2 उत्तरकुरु 3 कच्छ 4 सागरे 5 रयते 6 / सीता 7 तह पुन्नणामे 8 हरिस्सहकूडे 9 य बोद्धव्ये ॥ मू. (857) जंबू0 कच्छे दीहवेयड्ढे नव कूडा paM0 (taM0) - वृ. 'मालवंते' इत्यादि, सिद्धे गाहा, माल्यवान्पूर्वोत्तरोगजदन्तपर्वतः तत्र सिद्धायतनकूट ____ Page #499 -------------------------------------------------------------------------- ________________ 496 स्थानाङ्ग सूत्रम् 9/-1857 मेरोरुत्तरपूर्वतः, एवं शेषाण्यपि, नवरं सिद्धकूटे भोगादेवी रजतकूटे भोगमालिनी देवी शेषेषु स्वसमाननामानो देवाः, हरिसहकूटं तु नीलवत्पर्वतस्य नीलवत्कूटाद् दक्षिणतः सहप्रमाणं विद्युत्प्रभवति हरिकूटं नन्दनवनवर्ति बलकूटंच, शेषाणि तु प्रायः पञ्चयोजनशतिकानीति, (858) सिद्धे 1 कच्छे 2 खंडग 3 माणी 4 वेयड्ढ 5 पुण 6 तिमिस गुहा7 / कच्छे 8 वेसमणे या 9 कच्छे कूडाण नामाई मू. (859) जंबू सुकच्छ दीहवेयड्ढे नव कूडा paM0 taM0 - मू. (860) सिद्धे 1 सुकच्छे 2 खंडग 3माणी 4 वेयड्ढ 5 पुन्न 6 तिमिसगुहा7 / सुकच्छे 8 वेसमणे 9 ता सुकच्छि कूडाण नामाई । / मू. (861) एवं जाव पोस्खलावतिमि दीहवेयड्ढे, एवं वच्छे दीहवेयवे एवं जाव मंगलावर्तिमि दीहवेहवे । जंबूविजुप्पभे वक्खारपब्वते नव kUr3A paM0 (taM0) - मू. (862)सिद्धे 1 अविज्झुनामे 2 देवकूरा 3 पम्ह 4 कणग 5 सोव्त्थी। सीतोताते 7 सजले 8 हरिकूडे 9 चेव बोद्धव्वे । / दृ. एवं कच्छादिविजयवैताढ्यकूटान्यपि व्याख्यातानुसारेण ज्ञेयानि, नवरं एवं 'जाव puskhalAvaiMmI'tyAdau यावत्करणान्महाकच्छाकच्छावतीआवर्तममङ्गलावर्तपुष्कलेषु सुकच्छवद्वैताद्व्येषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्यमिति, एवं 'वच्छे तिशीताया दक्षिणे समुद्रासन्ने एवं 'जाव maMgalAvaiMmI'tyatra यावत्करणात् सुवच्छमहावच्छवच्छावतीरम्यरम्यकरमणीयेषु प्रागिव कूटनवकं दृश्यमिति । विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र नवकूटानिपूर्ववन्नवरंदिक्कुमारों वारिसेनाबलाहकाभिधाने क्रमेण क्न्क्कूत्त्स्व्स्तिक्कूत्त्योरिति.| मू. (863) जंवू0 पम्हे दीहवेयड्ढे नव कूडा paM0 201 पम्हे 2 खंडग 3 माणी 4 वेयड्ढ 5एवं चेव जाव सलिलावतिमि दीहवेयड्ढे, एवं वप्पे दीहवेयड्डे एवंजाव गंधिलावर्तिमिदीहवेयड्ढे नव कूडा paM0 taM0 - मू. (864)सिद्धे 1 गंधिल 2 खंडग 3 माणी 4 वेयड्ढ 5 पुन्न 6 तिमिसगुहा 7 ॥ गंधिलावति 8 वेसमण 9 कूडाणं होति नामाइण्॥ मू. (865) एवं सब्वेसु दीहवेयड्ढेसु दो कूडा सरिसनामगा सेसा ते चेव, जंबूमंदरेणं उत्तरेणं नेलवंते वासहरपव्वते नव DUMDA paM0 (20)मू. (866) सिद्धे 1 निलवंत 2 विदेह 3 सीता 4 कित्तीत 5 नारिकता 6 y। अबरविदेहे रम्मगकूडे 8 उवदंसणे 9 चेव । / मू. (867) जंवूमंदरौत्तरेणं एरवते दीहवेतड्ढे नव कूडा paM0 20 - मू. (868)सिद्धे 1 रयणे 2 खंडग 3 माणी 4 चेयड्ड 5 पुण्ण 6 तिमिसगुहा 7 / एस्वते 8 वेसमणे 9 एरवते कूद्द्नामाई॥ वृ. 'पम्हेऽति शीतोदाया दक्षिणेन विद्युप्रभाभिधानगजदन्तकप्रत्यासन्नविजये ऽजाव salilAvaImI'tyatra यावत्करणात् सुपक्ष्ममहापक्ष्मपक्ष्मावतीशङ्खनलिनकुमुदेषु प्रागिव नव नव कूटानि वाच्यानि, 'eva'mityuktAbhilApena वप्पेऽत्ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये Page #500 -------------------------------------------------------------------------- ________________ स्थान - 9, 497 'जाव gaMdhilAvaiMmI'tyatrayAvatkaraNAt सुवप्रमहावप्रवप्रावतीकच्छावतीवल्गुसुवल्गुगंधिलेषु नव नवकूटानि प्रागिव dRshyaaniiti|पुन्ः पक्ष्मादिविजयेषुषोडशस्वतिदिशति- 'एवंसव्वेसु' इत्यादिना, कूटानां सामान्य लक्षणमुक्तमिति विशेषार्थिना तुजम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्कूटानि एरवतकूटानिच व्याख्येयानीति|इय्ण्कूत्त्व्क्त्व्य्तातीर्थ्क्रैरुक्तेति प्रकृतावतारिणी जिनवक्तब्यतामाह - मू.(869)पासेणंअरहापुरिसादानिए vaz2अरिसहनारातसंघयणे समचौरंस-संठाणसंठिते नव रयणीओ उद्धं उच्चत्तेणं हुत्था। वृ. 'पासेऽत्यादि सूत्रद्वयं कण्ठ्यं । मू. (870) समणस्सणं भगवतो महावीरस्स तित्थंसि नवहिं जीवेहिं तिथिगरनामगोते कम्मे निव्वतिते सेणितेणं सुपासेणं उदातिणा पोट्टिलेणं अनगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते 9 / वृ. नवर 'तित्थगरनामेऽतितीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम तच्च गोत्रंच-कर्मविशेष एवेत्येकवद्भावात् तीर्थकरनामगोत्रमिति अथवा तीर्थकरनामेति गोत्रं-अभिधानं यस्य तत्तीर्थकरनामगोत्रमिति, . श्रेणिको राजा प्रसिद्धस्तेन 1, एवं सुपावो भगवतो वर्द्धमानस्य पितृव्यः 2, उदायी कोणिकपुत्रः, यः कोणिकेऽपक्रान्ते पाटलिपुत्रं नगरं न्यवीशित् यश्च स्वभवनस्य विवक्तदेशे पर्वदिनेष्वाहूय संविग्नगीतार्थसद्गुरूंस्तत्पर्युपासनापरायणः परमसंवेगरसप्रकर्षमनुसरन् सामायिकपौषधादिकं सुश्रमणोपासकप्रायोग्यमनुष्ठानमनुतिष्ठते एकदाच निशि देशनिर्धाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुनाकृतपौषधोपवासः सुखप्रसुप्तः कङ्कायःकर्तिकाकण्टकर्तनेन विनाशित इति 3, पोट्टिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरनिवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भार्यात्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्नः महाविदेहात्सिद्धिगामी, अयंत्विह भरतक्षेत्रात् सिद्धिगामी गदित इति ततोऽयमन्यः सम्भाव्यत इति 4, 6ढग्युरप्रतीतः 5, शङ्खशतकौ श्रावस्तीश्रावको, ययोरीशी वक्तव्यता-किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खमादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय वन्दितुमागताः, ततो निवर्तमानांस्तान् शङ्खः खल्वाख्यातिस्म-यथ भो देवानांप्रिया! विपुलमशनाद्युपस्कारयत ततस्तत्परिभुजानाः पाक्षिकं पर्व कुर्वाणा विहरिष्यामः, ततस्ते तप्रतिपेदिरे, पुनः शङ्खोऽचिन्तयत्-न श्रेयो मेऽशनादि भुञानस्य पाक्षिकपौषधंप्रतिजाग्रतोविहर्तुश्रेयस्तु मे पौषधशालायांपौषधिकस्य मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्तु, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत, इतश्चतेऽशनाद्युपस्कारयांचक्रुः एकत्रचसमवेयुः शङ्ख प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शर्के पुष्कलीनामा श्रमणोपासकः शतक इत्यपरनामशङ्खस्याकारणार्थं तद्गृहं जगाम, गतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, ततः पौषधशालायंस विवेश, ईपिथिकी प्रतिचक्राम, 13 [32] Page #501 -------------------------------------------------------------------------- ________________ 498 स्थानाङ्ग सूत्रम् 9/-/870 शङ्खमभ्युवाच यदुतोपस्कृतं तदशनादि तद् गच्छामः श्रावकसमवायं भुञ्जमहेतदशनादि प्रतिजागृमः पाक्षिकपौषधं, तत उवाच शङ्खः - अहं हि पौषधिको नागमिष्यामीति, ततः पुष्कली गत्वा श्रावकाणां तत् निविवेद ते तु तदनु बुभुजिरे, शङ्खस्तु प्रातः पौषधमपारयित्यैव पारगतपादपद्मप्रणिपतनार्थं प्रतस्थौ, प्रणिपत्य च तमुचितदेशे उपविवेश, इतरेऽपि भगवन्तं वन्दित्वा धर्म्म च शारुत्वा शङ्खान्तिकं गत्वा एवमूचुः सुष्ठु त्वं देवानांप्रिय ! अस्मान् हीलयसि, ततस्तान् भगवान् जगाद-मा भो यूयं शङ्ख हीलयत शङ्खो ह्यहीलनीयः, यतोऽयं प्रियधर्म्माढधर्म्मा च, तथा सुष्टिजागिरकां जागरित इत्यादि 6-7, सुलसा राजगृहे प्रसेनजितो राज्ञः सम्बन्धिनो नागाभिधानस्य रथिकस्य भार्या बभूव, यस्याश्चरितमेवमनुश्रूयते - किल तया पुत्रार्थं स्वपतिरिन्द्रादीन् नमस्यन्नभिहितः - अन्यां परिणयेति, सच यस्तव पुत्रस्तेनेह प्रिये ! प्रयोजनमिति भणित्वा न तत् प्रतिपन्नवान्, इतश्च तस्याः शक्रालये सम्यक्त्वप्रशंसां श्रुत्वा तत्परीक्षार्थं कोऽपि देवः साधुरूपेणागतस्तं च वन्दित्वा बभाण-किमागमनप्रयोजनम् ?, देवोऽवादीत् तव गृहे लक्षपार्क तैलमस्ति तच्च मे वैद्येनोपदिष्टमिति तद्दीयतां, ददामीत्यभिगता गृहमध्ये अवतारयन्त्याश्च भिन्नं देवेन तद्भाजनं एवं द्वितीयं तृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो देवो द्वात्रिंशतं च गुटिका ददौ, एकैकां खादेर्द्वात्रिंशत्ते सुता भविष्यन्ति प्रयोजनान्तरे चाहं स्मर्त्तव्य इत्यभिधाय गतोऽसौ, चिन्तितं चानया-सर्वाभिरप्येक एव मे पुत्रो भूयादिति सर्वाः पीताः, आहूता द्वात्रिंशत्पुत्राः चर्द्धते स्म जठरमरतिश्च ततः कायोत्सर्गमकरोत् आगतो देवो निवेदितो व्यतिकरो विहितो महोपकारो जातो लक्षणवत् पुत्रगण इत्यदि 7, तथा रेवती भगवत औषधदात्री, कथं 1, किलैकदा भगवतो मेण्ढिकग्रामनगरे विहरतः पित्तज्वरो दाहबहुलो बभूव लोहितवर्चश्च प्रावर्त्तत, चातुर्वर्ण्य च व्याकरोति स्म यदुत गोशालकस्य तपस्तेजसा दग्धशरीरोऽन्तः षण्मासस्य कालं करिष्यतीति, तत्र च सिंहनामा मुनिरातापनाऽवसान एवममन्यत - मम धर्माचार्यस्य भगवतो महावीरस्य ज्वररोगो रुजति, ततो हा वदिष्यन्त्यन्यतीर्थिकाः यथा छद्भस्थ एव महावीरो गोशालकतेजोऽपहतः कालगत इति एवम्भूतभावनाजनितमान - सामहादुःखखेदितशरीरी मालुककच्छाभिधानं विजनं वनमनुप्रविश्य कुहुकुहेत्येवं महाध्वनिना प्रारोदीत् भगवांश्च स्थविरैस्तमाक्रायोक्तवान् - हे सिंह ! यत्त्वया व्यकल्पि न तद्भावि, यत इतोऽहं देशोनानि षोडश वर्षाणि केवलिपर्यायं पूरयिष्यामि ततो गच्छ त्वं नगरमध्ये, तत्र रेवत्यभिधाननया गृहपतिपल्या मदर्थं द्वे कूष्माण्डफलशरीरे उपस्कृते, न च ताभ्यां प्रयोजनं तथाऽन्यदस्ति तद्गृहे परिवासितं मार्जाराभिधानस्य वायोर्निवृत्तिकारकं कुक्कुटमांसकं बीजपूरककटहमित्यर्थः, तदाहर, तेन नः प्रयोजनमित्येवमुक्तोऽसौ तथैव कृतवान्, रेवती च सबहुमानं कृतार्थमात्मानं मन्यमाना यथायाचित्तं तत्पात्रे प्रक्षिप्तवती, तेनाप्यानीय तद्भगवतो हस्ते विसृष्टं, भगवतापि वीतरागतयैवोदरकाष्टे निक्षिप्तं, ततस्तत्क्षणमेव क्षीणो रोगो जातः, जातानन्दो यतिवर्गो मुदितो निखिलो देवादिलोक इति । अनन्तरं ये तीर्थकरा भविष्यन्ति ते प्रकृताध्ययनानुपातेनोक्ता अधुना तु ये जीवाः सेत्स्यन्ति तथैव तानाह - मू. (871) एस णं अजी ! कण्हे वासुदेव 1 रामे वलदेवे 2 उदये पेढालपुत्ते 3 पुट्टिले 4 Page #502 -------------------------------------------------------------------------- ________________ स्थानं - 9, - 499 सतते गाहावती 5 दारुते नितंठे 6 सती नितंठीपुत्ते 7 सावितबुद्धे अम्बडे परिव्वायते 8 अजाविणं सुपासा पासावचिजा 9 आगमेस्साते उस्सप्पिणीते चाउज्जामं धम्मं पत्रवतित्ता सिज्झिहिन्ति जाव अंतं काहिति । वृ. 'एस ण 'मित्यादि, तत्र 'एष' इति वासुदेवानां पश्चिमोऽनन्तरकालातिक्रान्त इति 'अज्जो' त्ति आमन्त्रणवचनं भगवान् महावीरः किल साधूनामन्त्रयति हे आर्या ! 'उदयो पेढालपुते त्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीयाध्ययनाभिहितः, तद्यथा- उदकनामाऽनगारः पेढालपुत्रः पार्श्वजिनशिष्यः, योऽसौ राजगृहनगरवाहिरिकाया नालन्दाभिधानायाः उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थितः, तदेवादेशस्थं गौतमं संशयविशेषमापृच्छ्य विच्छिन्नसंशयः सन् चतुर्यामधर्मं विहाय पञ्चयामं धर्मं प्रतिपेदे इति । पोट्टिलशतकावनन्तरोक्तावेव । दारुकोऽनगारो वासुदेवस्य पुत्रो भगवतोऽरिष्टनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति, तथा सत्यकिर्निर्ग्रन्थीपुत्रो यस्येध्शी वक्तव्यता-किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रव्रजिता उपाश्रयस्यान्तरातापयति स्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्याः पुत्रो भवेत्ततः सुन्यस्या विद्या भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा बीजं निक्षिपतवान् गर्भः सम्भूतो दारको जातो, निर्ग्रन्थिकासमेतो भगवत्समवसरणं गतः तत्र च कालसन्दीपनामा विद्याधरो भगवन्तं वन्दित्वा पप्रच्छ- कुतो मे भयं ?, स्वामी व्याकार्षीत्-एतस्मात्सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञया तं प्रति बभाणारे रे मां त्वं मारयिष्यसि ?, इति भणित्वा पादयोः पातितः, ततोऽन्यदा साध्वीभ्यः सकाशादपहृत्य पितृविद्याधरेण विद्याः ग्राहितो, अथ रोहिण्या विद्यया पञ्चसु पूर्वभवेषुमारितः, षष्ठभवे षण्मासावशेषायुषा तेनासौ नेथ, इह तु सप्तमे भवे सिद्धा, तल्ललाटे विवरं विधाय तच्छरीरमतिगता, ललाटच्छिद्रं च देवतया तृतीयमक्षि कृतं, तेन च स्वपिता स च कालसन्दीपो मारितः, विद्याधरचक्रवर्त्तित्वं च प्रापि, ततोऽसौ सर्वांस्तीर्थकरान् वन्दित्वा नाट्यं चोपदर्थ्याभिरमते स्मेति । तथा श्राविकां- श्रमणोपासिकां सुलसाभिधानां बुद्धः सर्वज्ञधर्मे भावितेयमित्यवगतवान् श्राविका वा बुद्धा ज्ञाता येन स श्राविका बुद्धः 'अंमडो' अंमडाभिधानः परिव्राजकविद्याधरश्रमणोपासकः, अयं चार्थः कथानकादवसेयः, तच्चेदं चम्पाया नगर्याः अम्बडो विद्याधरश्रावको महावीरसमीपे धर्म्ममुपश्रुत्य राजगृहं प्रस्थितः, स च गच्छन् भगवता बहुसत्त्वोपकाराय भणितः, - यथा सुलसाश्राविकायाः कुशलावार्त्ता कथये, स च चिन्तयामास पुण्यवतीयं यस्यास्त्रिलोकनाथः स्वकीयकुशलवात्तां प्रेषयति, कः पुनस्तस्य गुण इति तावत्सम्यक्त्वं परीक्षे, ततः परिव्राजकवेषधारिणा गत्वा तेन भणिताऽसौ - आयुष्मति ! धर्मो भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितम् - येभ्यो दत्ते भवत्यसौ ते विदिता एव, ततोऽसावाकाशविरचिततामरसासनो जनं विस्मापयते स्म, ततस्तं जनो भोजनेन निमन्त्रयामास, स तु नैच्छत्, लोकास्तं प्रपच्छ- कस्य भगवन् ! भोजनेन भागधेयवत्त्वं मासक्षपणपर्यन्ते संवर्द्धयिष्यति ?, सप्रतिभणति स्म सुलसायाः, ततो लोकस्तस्या वर्द्धनकं न्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि किं पाखण्डिभिर- स्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायि Page #503 -------------------------------------------------------------------------- ________________ 500 स्थानाङ्ग सूत्रम् 9/-871 परमसम्यग्दृष्टिरेषा वामहातिशयदर्शनेऽपिन दृष्टिव्यामोहमगमदिति, ततो लोकेन सहसौतद्गेहे नैषेधिकी कुर्वन् पञ्चनमस्कारमुच्चारयन् प्रविवेश, साऽप्यभ्युत्थानादिकां प्रतिपत्तिमकरोत्, तेनाप्यसावुपबंहितेति, यश्चउपपातिकोपाङ्गेमहाविदेहे सेत्स्यतीत्यभिधीयतेसोऽन्य इति सम्भाव्यते, तथाआर्यापि-आर्यिकाऽपिसुपाभिधानापापित्यीया-पार्श्वनाथशिष्यशिष्या, चत्वरायामामहाव्रतानि यत्र स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति 1, एतेषु च मध्यमतीर्थकरत्वेनोत्पत्स्यन्ते केचित्केचित्तु केवलित्वेन, "भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थंमी ति वचतनादिति भावः, शेषं स्प्स्स्त्त्ण्। ____ अनन्तरसूत्रोक्तस्यश्रेणिकस्यतीर्थकरत्वाभिधानायाह- एसणमित्यादिजस्सीलसमायारो' इत्यादिगाथापर्यन्तं सूत्रं मू. (872) एसणं अजो! सेणिए भिंभिसारे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीते सीमंतते नरए चौरासीतिवाससहस्सद्वितीयंसि निरयंसिनेरइयत्ताए उववजिहिति सेणं तत्थ नेरइए भविस्सति काले कालोभासे जाव परमकिण्हे वन्नेणं सेणंतत्थ वेयणं वेदिहिती उज्जलं जाव दुरहियासं, से णं ततो नरतातो उन्बट्टेत्ता आगमेसाते उस्सप्पिणीते इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले पुंडेसु जणवतेसु सतदुवारे नगरे संमुइस्स कुलकरस्स भद्दाए भारियाए कुञ्छिसि पुमत्ताए पच्चायाहिती, तएणंसा भद्दा भारिया नवण्हंमासाणंबहुपडिपुन्नाणं अट्ठमाण य राइंदियाणं वीतिकंताणं सुकुमालपाणिपातं अहीनपडिपुन्नपंचिंदियसरीरं लक्खणवंजण जाव सुरूवं दारगं पयाहिती, जं रयणिं च णं से दारए पयाहिती तं रयणिं च णं सतदुवारे नगरे सब्भतरबाहिरए भारग्गसोय कुंभग्रसोत पुमवासेतरयणवासेतवासे वासिहिति, .. तए णं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे वैक्कते जाव बारसाहे दिवसे अयमेयारूवं गुणनिष्फण्णं नामधिज काहिंति जम्हा णं अम्हमिमंसि दारगंसि जातंसि समाणंसि सयदुवारे नगरेसभितरबाहिरए भारग्गसोय कुंभग्गसो य पउमवासे यरयणवासे य वासे बुट्टे तं होऊ णमम्हमिमस्स दारगस्स नामधिझं महापउमे, तए णं तस्स दारगस्स अम्मापियरनामाधिज्जं काहिति-महापउमेत्ति, तए णं महापउमंदारगं अम्मापितरो सातिरेगं अट्ठवासजातगं जाणित्ता महता रायाभिसेएणं अभिसिंचिहिति, सेणंतत्य राया भविस्सति महता हिमवंतमहंतमलयमंदररायवनतोजावरजं पसाहेमाणे विहरिस्सति, तते णं तस्स महापउमस्स रन्नो अन्नया कयाइ दो देवा महिड्डिया जाव महेसक्खा सेनाकम्मं काहिंति, taM0-पुन्नभैते माणिभद्दते, तएणं सतदुवारे नगरे बहवे रातीसरतलवरमाडंबितकोडुबितैब्भसेहिसेनावतिसत्थवाहप्पभितयो अन्नमन्नं सद्दावेहिंति एवं वतिस्संति जम्हा णंदेवाणुप्पिया! अम्हंमहापउमस्सरन्नो दो देवा महिड्डिया जाच महेसक्खा सेनाकम्मं करेंति, taM0 - पुनभद्दे त माणिभद्दे यतं होऊणमम्हं देवानुप्पिया! महपउमस्स रन्नो दोच्चेवि नामधेजे देवसेने, ततेणं तस्स महापउमस्स दोन्चेवि नामधेजे भविस्सइ देवेसेनेति 2, तएणंतस्स देवसेनस्सरनोअन्नताकतातीसेयसंखतलविमलसन्निकासे चउद्देते हस्थिरयणे समुप्पञ्जिहिति, तएणं से देवसेने राया तं सेयं संखतलविमलसन्निकासंचदंतं हस्थिरयणं दुरुढे समाणे सतदुवारं नगरं मझमझेणं अभिक्खणं 2 अतिजाहि त निनाहि त, तते णं सतदुवारे ___ Page #504 -------------------------------------------------------------------------- ________________ स्थानं - 9, 501 नगरे बहवे रातीसरतलवरजाव अन्नमन्नं सद्दाविंति 2 एवं वैस्संति- जम्हाणं देवानुप्पिया ! अम्हं देवसेनस्स रनो सेते संखतलविमलसन्निकासे चौदंते हत्थिरयणे समुप्पन्ने तं होऊ णमम्हं देवानुप्पिया देवसेनस्स रनो तच्चेवि नामधेये विमलवाहणे, तते णं तस्स देवसेनस्स रनो तच्चेवि नामधेजे भविस्सति विमलवाहणे 2, तए णं से विमलवाहणे राया तीसं वासाई अगारवासमज्झे वसित्ता अम्मापितीहिं देवत्तगतेहिं गुरुमहत्तरतेहिं अब्भणुनाते समाणे उर्दुमि सरए संबुद्धानुत्तरे मोक्खमग्गे पुनरवि लोगंतितेहिं जीयकम्पितेहिं देवेहिं ताहिं इट्टाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं उरालाहि कलाणाहिं धनाहिं सिवाहिं मंगल्लाहिं सस्सिरी आहिं वग्गूहिं अभिनंदिज्ज्रमाणे अभिथुवमाणे य बहिया सुभूमिमगे उज्जाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अनगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाइं निचं वोसट्टकाए चियत्तदेहे जे केई उवसग्गा उप्पनंति । तंओ - दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं ईरियासमिए भासासमिए जाव गुत्तबंभयारि अममे अकिंचणे छिन्नगंथे निरुपलेवे कंसपईव मुकतोए जहा भावनाए जाव सुहुयहुयासणेतिय तेयसा जलते ॥ बृ. सुगमं चैतत्, नवरं एषः - अनन्तरोक्त आर्या इति श्रमणमन्त्रणं 'bhibhi'tti ढक्कासा सारो यस्य स तथ, किल तेन कुमारत्वे प्रदीपनके जयढक्क गेहान्निष्काशिता ततः पित्रा भिभिसार उक्त इति, सीमंतके नरकेन्द्रके प्रथमप्रस्तटवर्त्तिनि चतुरशीतवर्षसहस्रस्थितिषु नरकेषु मध्ये नारकत्वेनोत्पत्स्यते, कालः स्वरूपेण कालावभासः - काल एवावभासते पश्यतं यावत्करणात् 'गंभीरलोमहरिसे' गम्भीरो महान् लोमहर्षो-भयविकारो यस्य स तथा, 'भीमो' विकरालः 'उत्तासणओ' उद्वेगजनकः, 'परमकिहे वन्त्रेणं' ति प्रतीतं, स च तत्र नरके वेदनां वेदयिष्यति, उज्ज्वलां-विपक्षस्य लेशेनाप्यकलङ्कितां यावत्करणात् त्रीणि मनोवाक्कायबलानि उपरिमध्यमाधस्तनकायविभागान् वा तुलयति जयतीति त्रितुला तां क्वचिद्विपुलामिति पाठः, तत्र विपुल शरीरव्यापिनी तां, तथा प्रगाढां प्रकर्षवर्ती कटुकां कटुकरसोत्पादितां कर्कशां - कर्कशस्पर्शसम्पादितं अथवा कटुकद्रव्यमिव कटुकामनिष्टां, / एवं कर्कशामपि, चण्डां - वेगवतीं झटित्येव मूर्च्छत्पादिकां, वेदना हि द्विधा सुखा दुःख चेति, सुखाव्यवच्छेदार्थं दुःखामित्याह, दुर्गं - पर्वतादिदुर्गमिव कथमपि लङ्घयितुमशक्यां दिव्यांदेवनिर्मितां, किंबहुना ? - दुरधिसहां - सोढुमशक्यामिति, इहैव जम्बूद्वीपे, नासङ्घयेयतमे, 'पुमत्ताए ऽत्ति पुंस्तया 'पच्चायाही' त्ति प्रत्याजनिष्यते, 'बहुपडिपुन्नाणं' ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्यर्द्धाष्टमानि तेषु रात्रिन्दिवेषु - होरात्रेषु व्यतिकान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारौ -कौमली पाणी च पादौ च यस्य स सुकुमारपाणिपादस्तं, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणतः प्रतिपुण्यानि वा- पवित्राणि पञ्च इन्द्रियाणि करणानि यस्मिंस्तत्तथा अहीनमङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपञ्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं यस्य सोऽहीनप्रति पूर्णपञ्चेन्द्रियशरीरः अहीनप्रतिपुण्यपञ्चेन्द्रियशरीरोवा तं, तथा लक्षणं- पुरुषलक्षणं शास्त्रभिहितं 'अस्थिष्वर्थाः सुखं मांस' इत्यादि, मानोन्मानादिकं Page #505 -------------------------------------------------------------------------- ________________ 502 स्थानाङ्ग सूत्रम् 9/-/872 वा व्यञ्जनं-मषतिलकादि गुणाः- सौभाग्यादयः अथवा लक्षणव्यञ्जनयोर्ये गुणस्तैरुपेतो लक्षणव्यानगुणोपेतः, उववेओत्ति तु प्राकृतत्वाद्वर्णागमतः, अथवा उप अपेत इति स्तिते शकन्ध्यादिदर्शनकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपपेतस्तं, लक्षणच्यञ्जनस्वरूपमिदमुक्तम् - "मानुम्मानपमाणादि लक्खणं वंजणं तु मसमाई । सहजं च लक्खणं वंजणं तु पच्छा समुप्पन्नं ॥ " इति, 11911 लक्षणमेवाधिकृत्य विशेषणान्तरमह - 'मानुम्मानं 'त्यादि, तत्र मानं जलद्रोणप्रमणता, सह्येवं जलभृते कुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यज्जलं कुण्डान्निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषः मानोपपत्र इत्युच्यते, उन्मानं तुलारोपितस्यार्द्धभारप्रमाणत, प्रमाणंआत्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तं च "जलदोण 1 मद्धभारं 2 समुहाई समुस्सिओ व जो नव उ 3 / मानुम्मानपमाणं तिविहं खलु लक्खणं एयं ॥ " इति ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्ठु जातानि सर्वाण्यङ्गानि शिरःप्रभृतीनि यस्मिस्तत् तथाविधं सुन्दरमङ्गं-शरीरं यस्य स तथा तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दरङ्ग, तथा शशिवत्सौम्याकारं कान्तं-कमनीयं प्रियं-प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनस्तं, अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः, 'जं रयणि ca'tti यस्यां च रजन्यां 'तं रयणिं ca'tti तस्यं रजन्यां पुनरिति, अर्द्धरात्र एव च तीर्थकरोत्पत्तिरिति रजनीग्रहणं, 'से दारए पयाही' त्ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, 'सब्भितरबाहिरए' त्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः, विशंत्या पलशतैर्भारो भवति अथवा पुरुषोत्क्षेपणीयो भारो भारक इति यः प्रसिद्धः अग्र-प्रमाणं ततो भार एवाग्रं भाराग्रं तेन भाराग्रेण भाराग्रशो-भारपरिमाणतः, एवं कुम्भाग्रशो, नवरं कुम्भ आढकषष्ठयादिप्रमाणतः, पद्मवर्षश्च रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, 'जाव' त्ति करणात् 'निव्वत्ते असुइजाइकम्मकरणे संपत्ते' त्ति 6श्यं, तत्र 'निवृत्ते' निर्वर्त्तित इत्यर्थः पाठान्तरतः निव्यत्ते वा निवृत्ते-उपरते अशुचीनांअमेध्यानां जातकर्म्मणां प्रसवव्यापाराणं करणे- विधाने सम्प्राप्ते - आगते ऽबारसाहदिवसे ऽत्ति द्वादशानां पूरण द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति, 119 11 'अयं' ति इदं वक्ष्यमाणतय प्रत्यक्षासन्नं 'एवारूवं' ति एतदेव रूपं स्वभावो यस्य न मात्रयापि प्रकरान्तरापत्रमित्यर्थः, किं तत् ? - नामधेयं प्रशस्तं नाम, किंविधम् ? -गौणं न पारिभाषिकं, गौणमित्यमुखमपि स्यादित्याह - 'गुणनिष्पन्नं' इति गुणानश्रित्य पद्मवर्षदीनिष्पन्नं गुणनिष्पनमित्यक्षरघटना, 'महापउमे महापउमे' त्ति तत्पित्रोः पर्यालोचनाभिलापानुकरणं, 'तए NaM'ti पर्यलोचनानन्तरं 'महापउम' इति महापद्म इत्येवंरूपं 'साइरेगढवासजायगं' ति सातिरेकाणिसाधिकान्यष्टौ वर्षाणि जातानि यस्य स तथा तं, 'रायवन्नाओ' त्ति राजवर्णको वक्तव्यः, स चायं - 'महयाहिमवन्तमहन्तमलयमंदरमहिंदसारे' महता- गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तय हिमवांश्च-वर्षधरपर्वतविशेषः महांश्चासौ मलयश्च विन्ध्य इति चूर्णिकार : महामलयः स च मन्दरश्च-मेरुः महेन्द्रश्च शक्रादिः ते इव सारः - प्रधानो यः Page #506 -------------------------------------------------------------------------- ________________ स्थानं - 9, 503 स तथ, 'अञ्चंतविसुद्धदीहरायकुलवंसप्पसूए' अत्यन्तविशुद्धः सर्वथा निर्दोषः दीर्घश्च-पुरुषपरम्परापेक्षयायोराज्ञां-भूपालानांकुललक्षणोवंशः-सन्तानस्तत्र प्रसूतो-जातोयः स तथा 'निरन्तरं रायलक्खणविराइयंगुवंगे' नैरन्तर्येण राजलक्षणैः-चक्रस्वस्तिकादिभिर्विरजितन्यङ्गानिशिरःप्रभृतीन्युपाङ्गानिच-अङ्गुल्यादीनि यस्य सतथा, बहुजणबहुमाणपूइएसव्वगुणसमिद्धे खत्तिए मुदिएऽत्तिप्रतीतं 'मुद्धाभिसित्ते' पितृपितामहादिभिर्मूईन्यभिषिक्तो यः स तथा, 'माउपिउसुजाए' सुपुत्रो विनीतत्वादिनेत्यर्थः, 'दयप्पत्ते' दयाप्राप्तो दयाकारीत्यर्थः सीमङ्करे-मर्यादाकारी सीमन्धरे' मर्यादां पूर्वपुरुषकृतां धारयति-नात्मनापि लोपयति यः स तथा खेमंकरो-नोपद्रवकारी खेमधरेक्षेमंधारयत्यन्तकृतमितियः सथा, 'माणुस्सिदे जणवयपिया' लोकपिता वत्सलत्वात्, 'जणवयपुरोहि' जनपदस्य पुरोधाः-पुरोहितः सान्तिकारीत्यर्थः, सेतुकरे' सेतु-मार्गमा पद्गतानां निस्तरणोपायं करोति यः स तथ, 'केतुकरे' चिन्हकरः अद्भुतकारित्वादिति, 'नरपवरे' नरैः प्रवरः नरा वा प्रवरा यस्य स तथा, 'पुरिसवरे' पुरुषप्रधानः 'पुरिससीहे' शौर्यद्यदिकतया, 'पुरिसआसीविसे' शापसमर्थत्वात् 'पुरिसपुंडरीए' पूज्यत्वात् सेव्यत्वाच्च, 'purisavaragaMdhahatthI'zeSarAjagajavijayitvAt, 'अड्डे' धनेश्वरत्वात् 'दित्तो' दर्पकत्वात् 'वित्ते' प्रसिद्धत्वात् 'विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्ने' पूर्ववत् 'बहुधणबहुजायरूवरयए आओगपओ गसंपउत्ते' आयोगप्रयोगा-द्रव्यार्जनोपायविशेषाः सम्प्रयुक्ताः-प्रवर्तिता येन सतथा, 'विच्छड्डियपुरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए पडिपुन्नजंतकोसकोट्ठागारायुहागारे यन्त्राणि-जलयन्त्रादीनि कोशः-श्रीगृहं कोष्ठागारं धान्यागारं आयुधागार-प्रहरणकोशः 'बलवं' हस्त्यादिसैन्ययुक्तः 'दुब्बलपच्चमित्ते' अबलप्रातिवेशिकराजः, 'ओहयकंटयंनिहयकंटयंमलियकंटयंउद्धियकंटयंअकंटयं एवंओहयसत्तुं' उपहताराज्यापहारा निहता मारणान्मलितामानभञ्जनादुध्धृतादेशनिष्काशनात्कण्टका-दायादा यत्र राज्ये तत्तथा, अत एवाकण्टकं, एवं शत्रवोऽपि, नवरंशत्रवस्तेभ्योऽन्ये, पराईयसत्तुं विजयवत्त्वादिति, ववगयदुभिक्खंमारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसन्नडिंवडमरं' डिम्बानि-विघ्ना डमराणि-कुमारादिव्युत्थानादीनि, 'रजं पसासेमाणेऽत्ति पालयन् 'विहरिस्सइऽत्ति । 'दो देवा महद्धिया' इत्यत्र यावत्करणात् 'महज्झुइया महानुभागा महायसा महाबलेऽतिश्य, सेनाकम्मति सेनायाः-सेन्यस्य कर्म-व्यापारः शत्रुसाधनलक्षणः सेनाविषयं वा कर्म-इतिकर्तव्यतालक्षणं सेनाकर्म, पूर्णभद्रश्च-दक्षिणयक्षनिकायेन्द्रः माणिभद्रश्च-उत्तरयक्षणिकायेन्द्रः, 'बहवे राईसरे' त्यादि, राजा-महामाण्डलिकः स्वरो-युवराजो माण्डलिकोऽमात्यो वा, अन्ये च व्याचक्षते-अनिमाद्यप्राविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुटनरपतिप्रदत्तपट्टबन्धभूषितो माडम्बिकः-छिन्नमडम्बाधिपः, कौटुम्बिकः-कतिपयकुटुम्बप्रभुरिभ्यः-अर्थवान्, स च किल यदीयपुञ्जीकृतद्रव्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठीश्रीदेवताध्यासितसवर्णपट्टभूषितोत्तमाङ्गः पुरज्येटो वणिक्, सेनापतिः-नृपतिनिरूपितो हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहकः-सार्थनायकः एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिः-आदिर्येषां ते तथा, 'देवसेणेऽत्ति देवावेव सेना यस्य देवाधिष्ठिता वा Page #507 -------------------------------------------------------------------------- ________________ 504 स्थानाङ्ग सूत्रम् 9/-1872 सेना यस्य स देवसेन इति, 'देवसेनाती ति देवसेन इत्येवंरूपं, 'सेते' त्यादिश्रेयान्-अतिप्रशस्यः श्वेतोवा कीगित्याह-शतलेन-कम्बुरूपेण विमलेनपङ्कादिरहितेन सन्निकाशः-सङ्काशः सध्शो यः स शङ्कतलविमलसन्निकाशः, 'दुरूढेऽत्ति आरूढः 'समाणेऽत्ति सन् 'अतियास्यति' प्रवेक्ष्यति निर्यास्यति; निर्गमिष्यतीति, क्वचिद्वर्त्तमाननिर्देशो दृश्यते सच तत्कालापेक्ष इति, एवं सर्वत्र, 'गुरुमहत्तरएहिति गुर्योः-मातापित्रोर्महत्तराः-पूज्याः अथवा गौरवार्हत्वेन गुरवो महत्तराश्च वयसा वृद्धत्वाद्ये ते गुरुमहत्तराः 'पुनरवित्ति महत्तराभ्यनुज्ञानान्तरं लोकान्ते-लोकाग्रलक्षणे सिद्धस्थाने भवालोकान्तिकाः, भाविनिभूतवदुपचारन्यायेन चैवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवासिनो, लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति, 'जीतकल्पः' आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां ते जीतकल्पिकाः, आचरितमेव तेषामिदं न तु तैस्तीर्थकरः प्रतिवोध्यते, स्वयंबुद्धत्वाद्भगवत इति, 'tAhi'nti ताभिर्विवक्षिताभिः 'वग्गूहिति वाग्भिर्यकाभिरानन्द उत्पद्यत इति भावः 'इष्टाभिः' इष्यन्ते स्म याः कान्ताभिः-कमनीयाभिः प्रियाभिः-प्रेमोत्पादिकाभिः, विरूपा अपि कारणवशात् प्रिया भवन्तीत्यत उच्यते-मनोज्ञाभिः-शुभस्वरूपाभिः मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह- 'मणामाहिति मनः अमन्ति-गच्छन्ति यास्ताः तथा ताभिरूदारेण-उदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्तत्वादुदाराभिः कल्यं-आरोग्यं अणन्ति-शब्दयन्तीति कल्याणास्ताभिः, शिवस्य-उपद्रवाभावस्य सूचकत्वाच्छिवाभिः धनं लभन्तेधने वा साधव्योधन्यास्ताभिः मङ्गलेदुरितक्षये साध्व्यो मङ्गल्यास्ताभिः सह श्रिया-वचनार्थशोभया यास्ताः सश्रीकास्ताभिः वाग्भिरिति सम्बन्धितं अभिनन्धमानः-समुल्लास्यमानः, 'bahiya'tti न्ग्राद्व्हिस्तादिति। ___ इतो वाचनानन्तरमनुश्रित्य लिख्यते-'साइरेगाइन्ति अर्द्धसप्तमैर्मासैर्दावदशवर्षाणियावत् व्युत्सृष्टेकाये परिकर्मवर्जनतस्त्यक्ते देहे परीषहादिसहनस्तस्तथा सक्ष्यति उत्पत्स्यमानेषूपसर्गेषु भयाभावतः क्षमिष्यत्युत्पन्नेषु क्रोधाभावातः तितिक्षिष्यति दैन्याभावतः अध्यासिष्यते अविचलतयेति, 'जाव गुत्तेऽत्तिकरणादिदं दृश्यं-'एसणासमिए आयाणभंडमत्तनिक्खेवणासमिएऽभाण्डमात्राया आदाने निक्षेपे च समित इत्यर्थः, 'उच्चारपासवणखेलसिंघाणजल्लपारिठावणियासमिए' खेलो-निष्ठीवनं सिंघाणो-नासिकाष्लेष्मा जल्लोमलः, 'मणगुत्ते वैगुत्ते कायगुत्ते' 'गुत्ते' गुप्तत्वाद् त्रिगुत्पात्मेत्यर्थः, 'गुत्तिदिए' स्वविषयेषु रागादिनेन्द्रियाणामप्रवृत्तेः, 'गुत्तबंभचारी' गुप्तं-नवभिर्ब्रह्मचर्यगुप्तिमी रक्षितं ब्रह्म-मैथुनविरमणं चरतीति विग्रहः, तथा 'अममें अविद्यमानममेत्यभिलापो निरनुषङ्गत्वात् 'अकिंचणेऽनास्ति किंचणं0-द्रव्यं यस्य स तथा, 'छिन्नग्रन्थे' छिन्नो ग्रन्थो-धनधान्यादिस्तप्रतिबन्धो वा येन स तथा, क्वचित् 'किनग्गन्थे' इति पाठस्तत्र कीर्णः-क्षिप्तः, 'निरुवलेवे' द्रव्यतो निर्मलदेहत्वातूभावतोबन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयते 'कंसपातीव मुक्कतोये' कांस्यपात्रीव-कांस्यभाजनविशेष इवमुक्तं त्यक्तं न लग्नमित्यर्थः तोयमिव बन्धहेतुत्वात्तोयं-स्नेहो येन स मुक्ततोयः यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भावः, कियडूरं यावदित्याह-'जाव Page #508 -------------------------------------------------------------------------- ________________ - - - स्थानं-9, - सुहुयेऽत्यादि, सुष्ठु हुतं-क्षिप्तं धृतादीति गम्यते यस्मिन् स सुहुतः स चासौ हुताशनश्च-वहिरिति सुहुतहुताशनस्तद्वत्तेजसा-ज्ञानरूपेण तपोरूपेण वा ज्वलन्-दीप्यमानः, मू. (873) कसे संखे जीवे गगने वाते य सारए स्लिले। पुस्खरपत्ते कुंभे विहगे खग्गे य भारंडे ॥ वृ.अतिदिष्टपदानां सङ्ग्रहंगाथाभ्यामाह-कंसे गाहा, कुंजर' गाहा, कंसेऽत्ति कंसपाईव मुक्ततोये संखेत्ति संखेइवनिरङ्गणे' रङ्गणं-रागाद्युपरञ्जनं, तस्मान्निर्गत इत्यर्थः, 'जीवेऽत्ति जीव इव अप्पडिहयगई संयमे गतिः-प्रवृत्तिन हन्यते अस्य कथञ्चिदिति भावः, 'गगणेऽत्ति 'गगनमिव निरालम्बणे नकुलग्रामाधालम्बनैति भावः, vAyeya'tti वायुरिव अप्पडिबद्धे' ग्रामादिष्वेकरात्रादिवसात् 'सारयसलिले त्ति सारयसलिलं व सुद्धहियए' अकलुषमनस्त्वात्, 'पुकखरपत्तेऽत्ति 'पुक्खरपत्तंपिवनिरुवलेवे' प्रतीतं, कुम्मे त्ति 'कुम्मोवगुत्तिदिए कच्छपोहि कदाचिदवयवपञ्चकेन गुप्तो भवत्येवमसावपीन्द्रियपञ्चकेनेति, 'विहगेऽत्ति विहग इव विप्पमुक्के' मुक्तपरिच्छदत्वादनियतवासाचेति, 'खग्गे यत्ति 'खग्गिविसाणंव एगजाए' खगः-आटव्यो जीवस्तस्य विषाणंश्रृङ्ग तदेकमेव भवति तद्वदेकजातः-एकभतो रागादिसहायवैकल्यादिति, "भारुडेऽत्ति 'भारंडपक्खीव अप्पमत्ते' भारुण्डपक्षिणोः किलैकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निहिं लभेते इति तेनोपमेति । मू. (874) कुजर वसहे सीहे नगराया चेव साग्र्म्खोभे। चंदे सूरे कणगे वसुंधर चेव सुहुय्हुए। वृ. 'कुंजरेऽत्ति कुंजरोइव सोंडीरे' हस्तीवशूरः कषायादिरिपूनप्रति, 'वसभेऽत्ति 'वसभो इव जायथामे गौरिवोत्पन्नबलः, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः, 'सीहेत्ति सीहोइव दुद्धरिसे' परीषहादिभिरनभिभवनीय इत्यर्थः, नगरायाचेवत्तिमंदरो इव अप्पकंपे' मेरुरिवानुकूलाधुपसगैरविचलितसत्त्वः, 'sAgaramakkhohi'tti मकारोऽलाक्षणिकः सागरवदक्षोभः सागराक्षोभ इति सूत्रसूचा, सूत्रंच 'सागरोइव गंभीरे हर्षशोकादिभिरक्षोभितत्वादिति, 'चंदेऽत्ति 'चंदे इव सोमलेसे' अनुपतापकारिपरिणामः, 'सूरेऽत्ति सूरे इवदित्ततेए' दीप्ततेजा द्रव्यतः शरीरदीत्या भावतो ज्ञानेन, 'कणगेऽत्ति 'जच्चकणगंपिवजायरूवेजातं-लब्ध रूपं-स्वरूपं रागादिकुद्रव्यविरहाद्येन स तथा, 'vasuMdharAceca'tti 'वसुंधराइवसव्वफासविसहे स्पर्शाः-शीतोष्णादयोऽनुकूलेतराः, 'सुहुयहुएऽत्ति व्याख्यात्मेवेति.| (875) नत्थिणं तस्स भगवंतस्स कत्थइ पडिबंधे भवै, से य पडिबंधेचउब्विहे paM0 taM0 - अंडण या पोयएइ चा उग्गहेइ वा पग्गहिएइ, वा जेणं जं णं दिसं इच्छइ तंणं तंणं दिसं अपडिबद्धे सुचिभूए लहुभूएअणप्पगंथे संजमेणंअप्पाणं भावेमाणे विहरिस्सइ, तस्सणंभगवंतस्स अनुत्तरेणं नाणेणं अनुत्तरेणं दंसणेणं अनुवचरिएणं एवं आलएणं विहारेणं अज्जवे मद्दवे लाधवे खंती मुत्ती गुत्ती सच्च संजमतवगुणसुचरियसोवचियफलपरिनिव्वाणमग्गेणं अप्पाणंभावेमाणस्स झाणंतरियाए वट्टमाणस्स अनंते अनुत्तरे निव्वाधाए जाव केवलवरनाणदंसणे स्मुप्प्जिहिण्ति। तए णं से भगवं अरह जिणे भविस्सइ, केवली सव्वन्नू सव्वदरिसी सदेवमणुआसुरस्स लोगस्स परियागं जाणइ पासइ सव्वलोए सव्वजीवाणं आगई गति ठियं चयणं उववायं तकं Page #509 -------------------------------------------------------------------------- ________________ 506 स्थानाङ्ग सूत्रम् 9/-1875 मनोमानसियंभुत्तं कडंपरिसेवियं आवीकम्मरहोकम्मं अरहाअरहस्स भागीतंतंकालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सब्वभावे जाणमाणे पसमाणे विहरै, तएणं से भगवं तेणं अनुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुआसुरलोगाभिसमिया समणाणं निग्गंधाणं (जे केइ उवसग्ग उप्पजंति, taM0-दिव्वा वा माणुसा वातिरिक्खजोणिया वा तेउप्पन्ने सम्मंसहिस्सइ खमिस्सइ तितिक्खस्सइ अहियासिस्सइ, ततेणं से भगवं अनगारे भविस्सति ईरियासमिते भास0 एवं जहा वद्धमाणसामी तं चेव निरवसेसं जाव अव्वावारविउसजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवालसहि संवच्छरेहिं वीतिक्तेहिं तेरसहि य पक्वेहिं तेरसमस्स णं संवच्छरस्स अंतरा वट्टमाणस्स अनुत्तरेणं नाणेणं जहा भावनाते केवलवरनाणदसणे समुप्पजिहिन्ति जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सणेरईए जाय) पंच महव्वयाइं सभावणाइंछच्च जीवनिकायधम्म देसेमाणे विहरिस्सति, से जहानामते अञ्जो! मते समणाणंनिग्गंथाणंएगे आरंभठाणे पन्नत्ते, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणंएगंआरंभट्ठाणंपन्नवेहिति से जहानामते अजोमते समणाणं निग्गंथाणं दुविहे बंधणे paM0 taM0 - पेजबंधणे दोसबंधणे, एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं दुविहं बंधणं पनवेहिती taM0 - पेजबंधणं च दोसबंधणं च, से जहानामते अजो मते समणा0 निग्गंधाणं तओ दंडा paM0 taM0 - मनदंडे 3 एवामेव महापउमेवि समणाणं निग्गंथाणं ततो दंडे पन्नवेहिति, taM0 - मनोदंडं 3, से जहानामए एएणं अभिलावेणं चत्तारि कसाया paM0 taM0 - कोहकसाए 4 पंच कामगुणे paM0 taM0 - सद्दे 5 छञ्जीवनिकाता paM0 taM0 - पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहानामते एएणं अमिलावेणं सत्त भयट्ठाणा paM0 20 एवामेव महापउमेवि अरहा समणाणं निग्गंधाणं सत्त भयहाणा पनवेहिति, एवमट्ठ मयट्ठाणे, नव बंभचेरगुतीओ दसविधे समणधम्मे एवं जावतेत्तीसमासातणाउत्तिसेजहानामते अजो! मते समणाणं निग्गंथाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणे अच्छत्तए अनुवाहणते भूमिसेजा फलगसेजा कट्ठसेना केसलोए बंभचेरवासे परघरपवेसे जावलद्धबलद्धवित्तीउ पन्नत्ताओएवामेव महापउमेविअरहासमणाणं निग्गंथाणं नग्गभावं जाव लद्धाबलद्धवित्ती पन्नवेहिती, से जहानामए अञ्जो ! मए समणाणं ni0 आधाकम्मिएति वा उद्देसितेतिवा मीसज्जएति वा अज्झोयरएति वा पूतिए कीति पामिच्चे अच्छेज्छु अनिसढे अभिहडेति वा कंतारभत्तेति वा दुभिखभत्ते गिलाणभत्ते वदलिताभत्तेइ वा पाहुणभत्तेइ वा मूलमोयणेति वा कंदभो0 फलभो0 बीयभो0 हरियभोयणेति वा पडिसिद्धे, एवामेव महापउमेवि अरहा समणाणं0 आधाकम्मितं वा जाव हरितभोयणं वा पडिसेहिस्सति, से जहानामते अजो! मए समणाणं पंचमहव्वतिए सपडिक्कमणे अचेलते धम्मे पन्नत्ते एवामेव महापउमेवि अरहासमणाणं निग्गंथाणं पंचमहव्वतितंजाव अचेलगंधम्म पन्नवेहिती, सेजहानामए अञ्जो! मए पंचानुव्वतिते सत्तसिक्खावतिते दुवालसविधेसावगधम्मे पन्नत्ते एवामेव महापउमेविअरहा पंचानुव्वतितंजाव सावगधर्मपन्नवेस्सति, सेजहानामते अजो! मएसमणाणं0 सेजतरपिंडेति वा रायपिंडेति वा पडिसिद्ध एवामेव महापउमेवि अरहा समणाणं0 सेज्जतरपिंडेति वा पडिसेहिस्सति, से जहान्तमते अजो! मम नव गणा इगारस गणधरा एवामेव महापउमस्सवि Page #510 -------------------------------------------------------------------------- ________________ 507 स्थानं - 9, - अरिहतो नव गणा एगारस गणधरा भविस्संति, से जहानामते अज्जो! अहंतीसंवासाइंअगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराइं तेरस पक्खा छउमत्थपरियागं पाउणित्ता तेरसहिं पक्खेहिं ऊणगाई तीसं वासाइं केवलिपरियागं पाउणित्ता बायालीसं वासइंसामन्नपरियागं पाउणित्ता बावत्तरि वासाई सव्वाउयं पालैत्ता सिन्झिस्सं जाव सव्वदुक्खाणमंतं करेस्सं एवामेव महापउमेवि अरहा तीसं वासाइंअगारवासमझेवसित्ताजाव पविहिती दुवालस संवच्छाराइंजव बावत्तरिवासाइंसवाउयं पालाइत्ता सिग्झिहिती जाव सव्वदुक्खाणमंतं काहिती वृ. 'नत्थी' त्यादि, नास्ति तस्य भगवतो महापद्भस्यायं पक्षः, यदुत कुत्रापि प्रतिबन्धःस्नेहो भविष्यतीति, 'अण्डए iva'tti अण्डजो-हंसादिः ममायमित्युल्लेखेन वा प्रतिबन्धो भवति, अथवा अण्डकं मयूर्यादीनामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्धः स्यादित्यथवाऽण्डजं पट्टसूरजमिति वा, पोतजो हस्त्यादिरयमिति वा प्रतिबन्धः स्यात, अथवा पोतको बालक इति वा, अथवा पोतकंवस्त्रमिति वाप्रतिबन्धः स्यात्, आहारेऽपिचविशुद्धे सरागसंयमवतःप्रतिबन्धः स्यादिति दर्शयति 'उग्गहिए iva'tti अवगृहीतं-परिवेषणार्थमुत्पाटितं-प्रगृहीतं-भोजनार्थमुत्पाटितमिति, अथवाअवग्रहिकमिति-अवग्रहोऽस्यास्तीति वसतिपीठफलकादिः,औपग्रहिकंवा दण्डकादिकमुपधिजातं, तथा प्रकर्षेण ग्रहोऽस्येति प्रग्रहिकम-औधिकमुपकरणं पात्रादीनि, अथवा अण्डजे वा पोतजे वेत्यादि व्याख्येयमिकारस्त्वागमिक इति, 'jannaM'ti यां यां दिशं णमिति वाक्यालङ्कारे तुशब्दोवा अयं तदर्थएव, इच्छति तदा विहर्तुमिति शेषः, तांतां दिशंसविहरिष्यतीतिसम्बन्धः, सप्तम्यर्था वेयं द्वितीया तस्यां तस्यामित्यर्थः शुचिभूतो भावशुद्धितो लधुभूतोऽनुपधित्वेन . गौरवत्यागेन च, _ 'अनुष्पग्गंथेऽत्ति अनुरापतया-औचित्येन विरतेन त्वपुण्योदयादनुरपिवा-सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो-धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थः अपेत्त्यन्तर्भूतत्वादनुप्रग्रन्थो वा अथवा 'अणुप्पत्ति अनर्यः अनर्पणीयः अढौकनीयः परेषामाध्यामिकत्वात् ग्रन्थवत्-द्रव्यवत् ग्रन्थोज्ञानादिर्यस्य सोऽनप्रयग्रन्थ इति, भावेमाणेऽत्ति वासयन्नित्यर्थः, 'anuttareNaM'tinAstyuttaraM-प्रधानमस्मदित्यनुत्तरं तेन, 'eva'miti अनुत्तरेणेति विशेषमनुत्तरत्रापि सम्बन्धनीयमित्यर्थः, _ 'आलयेन' वसत्या विहारेणैकरात्रादिना आर्जवादयः क्रमेण मयामानगौरवक्रोधलोभनिग्रहाः गुप्तिर्मनःप्रभृतीनां तथा सत्यं च-द्वीतयं महाव्रतं संयमश्च-प्रथमंतपोगुणाश्च अनशनादयः सुचरितं-सुष्ठासेवितं 'सोचवियंति प्राकृतत्वाच्छौचं च-तृतीयं महाव्रतं, अथवा 'viya'tti विच्छ विज्ञानमितिद्वन्द्वस्ततश्चैतान्येवैताएव वा 'phala'tti फलप्रधानः परिनिर्वाणमार्गो-निवृतिनगरीपथः सत्यादिप-रिनिर्वाणमार्गस्तेन, ध्याननयोः-शुक्लध्यानद्वितीयतृतीयभेदलक्षणयोरनन्तरं-मध्यं ध्यानान्तरं तदेव ध्यानान्तरिका तस्यां वर्तमानस्य, शुक्लस्य द्वितीयाभेदादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः, अनन्तमनन्तविषयत्वात् अनुत्तरं सर्वोत्तमत्वात् निव्याघातंधरणीधरादिभिरप्रतिहतत्वात् निरावरणं सर्वावरणापगमात् कृत्स्नं सर्वार्थविषयत्वात् प्रतिपूर्ण स्वरूपतः पौर्णमासीचन्द्रवत् Page #511 -------------------------------------------------------------------------- ________________ 508 स्थानाङ्ग सूत्रम् 9/-/875 केवलमसहायमत एव वरंज्ञानदर्शनंप्रतीतं केवलवरज्ञानदर्शनमिति araha'tti अर्हन् अष्टविधमहाप्रातिहार्यरूपपूजायोगात् जिनो रागादिजेतृत्वात् केवली परिपूर्णज्ञानादित्रययोगात् सर्वज्ञः सर्वविशेषार्थबोधात् सर्वदर्शी सकलसामान्यार्थावबोधात् ततश्च सह देवैश्च-वैमानिकज्योतिकलक्षणैरामत्यैश्च-मनुजैरसुरैश्च-भवनपतिव्यन्तरलक्षणैर्यः स सदेवमासुरस्तस्य लोकःपञ्चास्तिकायात्मकस्तस्य pariyAgaM'tijAtAvekavacanamitiparyAyAna-विचित्रपरिणामान् 'जाणइ pAsaI'tti ज्ञास्यति द्रक्ष्यति चेत्यर्थः, एतच्च देवादिग्रहणं प्राधानापेक्षमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, ataevAha'savvaloe' इत्यादि, 'cayaNaM'ti वैमनिकज्योतिष्कमरणं उपपातं-नारकदेवानांजन्मतर्क-विमर्श मना-चित्तंमनसि भवं मानसिकं-चिन्तितं वस्तु भुक्तमोदनादि कृतं घटादि प्रतिषेवितं-आसेवितं प्राणिवधादि आविष्कर्म-प्रकटक्रियारहःकर्म-विजनव्यापारंज्ञास्यतीत्यनुवर्तते, तथा अरहा' नविद्यते रहो-विजनंयस्य सर्वत्रत्वादसावरहाः,अतएव रहस्यस्य-प्रच्छन्नस्याभावोऽरहस्यं तद्भजते इत्यरहस्यभागी, तं तं कालं आश्रित्येति शेषः, सप्तमी वेयमतस्मतस्मिंस्तस्मिन् काल इत्यर्थः, 'मणसवयसकाइएऽत्ति मानसश्च वाचसश्च कायिकश्च मानसवाचसकायिकं तत्र योगे-व्यापारे इस्वत्वं च प्राकृतत्वादिति, वर्तमानानां - व्यवस्थितानां सर्वभावान्-सर्वपरिणामान् जानन् पश्यन्विहरिष्यति, 'abhisamecca'tti अभिसमेत्य अवगम्य, _ 'सभावणाइंति सहभावनाभिः पतिव्रतंपञ्चभिरीसिमित्यादिभिर्यानि तानिसभावनानि तासांच स्वरूपमावश्यकान्मन्तव्यंषड्जीवनिकायान्क्षणीयतया 'dhamma'tievaMrUpaMcAritrAtmaka सुगतौ जीवलस्य धारणाद् धर्मं श्रुतधर्मं च देशयन्-प्ररूपयनिति, अथ महापद्भस्यात्मनश्च सर्वज्ञत्वात्सर्वज्ञयोश्चमताभेदाभेदे चैकस्यायथावस्तुदर्शनेनासर्वज्ञताप्रसङ्गादित्युभयोर्भगवान् समां वस्तुप्ररूपणां दर्शयन्नाह से जहेऽत्यादि, 'से' इत्यथार्थो अथशब्दश्च वाक्योपन्यासार्थः यथेत्युपमानार्थः, 'नाम एऽत्ति वाक्यालङ्कारे ऽअञ्जोऽत्ति हे आर्याः शिष्यामन्त्रणं, 'एगे आरंभट्ठाणेऽत्ति आरम्भ एव स्थानंवस्तु आरम्भस्थानमेकमेव, तत्तत्प्रमत्तयोगलक्षणत्वात् तस्य, ___यदाह-"सव्वो पमत्तजोगो समणस्स उ होइ आरंभो" इति, इतः शेषमावश्यके प्रायः प्रसिद्धमितिनलिखितं, तथा फलकं-प्रतलमायतंकाष्ठं-स्थूलमायतमेव लब्धानिचसन्मानादिनाऽपलब्धानि च न्यक्कारपूर्वकतया यानि भक्तादीनि तैर्वृत्तयो-निर्वाहा लब्धापलब्धवृत्तयः, 'आहाकम्मिएइवत्तिआधाय-आश्रित्य साधून कर्म-सचेतनस्याचेतनीकरणलक्षणाअचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म तदेवाधाकर्मिकम्, उक्त्ण्च्॥1॥ "सच्चित्तं जमवित्तं sAhUNa'hAe कीरए ज्ण्च्। अच्चितमेव पच्चै आहाकम्मं तयं भणियं ॥ " इहचेकारः सर्वत्रागमिकः इतिशब्दोवाऽयमुपप्रदर्शनार्थपरोवा विकल्पार्थः, "उद्देसियंति अर्थिनः पाखण्डिनः श्रमणानिर्ग्रन्थान्वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते तदौद्देशिकमिति, उद्देशेभवमौदेशिकमितिशब्दार्थः, यद्वातथैव यदुद्धरितंसदध्यादिभिर्विमिश्रय दीयते तापयित्वा वा तदपि तथैवेति, इहाभिहितम् Page #512 -------------------------------------------------------------------------- ________________ स्थानं-9, - ॥ 1 ॥ "उद्देसिय साहुमाई ओमव्वय भिक्ख्विय्र्न्न्ण्ज्ण्च्। __उद्धरियं भीसेउं तविउं उद्देसियं तं तु । / " इति 'मीसजाए वत्ति गृहिसंयतार्थमुपस्कृततया मिश्रं जातं-उत्पन्न मिश्रजातं, यदाह _ "पढमंचिय गिहिसंजय मीसं उवक्खडै मीसगं त्ण्तु॥" iti'ajjhoyarae'tti स्वार्थमूलाद्रहणे साध्वाधर्थं कणप्रक्षेपणमध्यवपूरकः, आह च "सट्ठा मूलद्दहणे अज्झोयर होइ प्क्खेवो॥" iti'pUIetti शुद्धमपि कर्माधवयवैरपवित्री कृतं पूतिकं, उक्तं च ___"कम्मावयवसमेयं संभाविजइ जयं तु तंपूई । / " इति- . 'कीएऽत्ति द्रव्येण भावेन वा क्रीतं-स्वीकृतं यत्तक्रीतमिति, यतोऽभ्यधायि __"दव्वाइएहिं किणणं साहूणट्ठाइ कीयं तु॥" iti'pAmicchaM' अपमित्यक-साध्वर्थमुद्धारगृहीतं, यतोऽभिहितम् "पामिच्चं साहूणं अट्ठा उच्छिदिउं दियावेइ" iti'Acchedha' बलाद्भृत्यादिसत्कमाच्छिद्य यत्सावमी साधवे ददाति, मणितं च "अच्छेनं चाछिंदिय जं सामी भिच्चमाईणं" iti'anisRSTaM साधारणं बहूनामेकादिना अननुज्ञातं दीयमानं, आह च ___ "अणिसट्ठ सामन्नं गोट्ठियमाईण दयौ एगस्स" iti'abhyAhRtaM' स्वग्रामादिभ्य आहृत्य यद्ददाति, यतोऽवाचि "सग्गमपरग्गामा जमाणियं अभिहडं तयं होई" इतिएषांशब्दार्थःप्रायः प्रकट एवेति, कान्तारभक्तादयआधाकामदिभेदाएव, तत्र कान्तारंअटवीतत्रभक्तं-भोजनंयत्साध्वाधर्थतत्तथा,एवं शेषाण्यपि, नवरंग्लानो-रोगोपशान्तयेयद्ददाति ग्लानेभ्यो वा यद्दीयते, तथा वईलिकामेघाडम्बरंतत्र हि वृष्टया भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं विशेषतो भक्तं दानाय निरूपयतीति, प्रारधूर्णकाः-आगन्तुकाः भिक्षुका एव तदर्थंयभक्तंतत्तथा,प्राधूर्णकोवागृहीसयद्दापयतितदर्थं संस्कृत्यतत्तथा, मूलंपुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं भुज्यत इति भोजनमितिकृत्वा, कन्दः-सूरणादिः फलं-त्रपुष्यादि बीजंदाडिमादीनां हरितं-मधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति । ___'पंचमहब्बइए इत्यादिप्रथमपश्चिमतीर्थकराणां हि पञ्च महाव्रतानिशेषाणांमहाविदेहजानां चचत्वारीति पञ्चमहाव्रतिकः,एवंसहप्रतिक्रमणेन-उभयसन्ध्यमावश्यनकेन यः स तथा, अन्येषां तु कारणजात एव प्रतिक्रमणमिति, उक्त्ण्च्॥1॥ "सपडिक्कमणो धम्मो पुरिमस्स य पच्छि मस्स य जिन्स्स्। मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं । / " इति, तथा अविद्यमानानि-जिनकल्पिकविशेषापेक्षया असत्त्वादेव स्थविरकल्पिकापेक्षया तु जीर्णमलिनखण्डितश्वेताल्पत्वादिना चेलानि-वस्त्राणि यस्मिन् स तथा धर्मः-चारित्रं, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तम् ॥ 1 ॥ "जह जलमवगाहंतो वहुचेलोऽवि सिरवेढियकडिल्लो । Page #513 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 9/-/875 भन्नै नरो अचेलो तह मुणओ संतचेलावि ॥ " अतः- "परिसुद्धजुन्नकुच्छियथोवानिय अन्नभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होंति । / " न च वस्त्रं संसक्तिरागादिनिमित्ततया चारित्रविघातायाध्यात्मशुद्धेः शरीराहारादिवदिति, न हि शरीराद्यूकादिसंसक्तिर्न भवति रागो वा नोत्पद्यते, उक्तं च ॥ 1 ॥ 510 "अह कुणसि धुल्लवत्थाइएसु मुच्छं धुवं सरीरेऽवि । अक्के दुल्लभतरे काहिसि मुच्छं विसेसेणं ॥ " इति -अध्यात्मशुद्धभावेऽचेलकत्वमपि न चारित्राय, yathoktam"apariggahAvi परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहियप्पाणो कम्ममलमनंतमचंति ॥ " इति, -जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत्, tayo'bhyadhAyi"na परोवएसविसया न य छउमत्था परोवएसंपि । दिंति न व सीसवग्गं दिक्खति जिना जहा सव्वे ॥ ॥ 2 ॥ तह सेसेहि य सव्वं कज्जं जै तेहिं सव्वसाहम्मं । एवं च कओ तित्थं ? न चेदचेलत्ति को गाहो ? ॥ " अपि च-उचितचेलसद्भावे चारित्रधम्र्म्मो भवत्येव तदुपकारित्वाच्छरीराहारादिवदिति, अथ कथं चेलस्य चारित्रोपकारितेति चेत्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततॄण परिहारादिहेतुत्वात् उक्तं च 119 11 ॥ 1 ॥ 119 11 "तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिङ्कं कप्परगहणं गिलाणमरणझ्या चेव ॥" इति, तथा 'सेज्जयरे' त्ति शेरते यस्यां साधवः सा शय्या तया तरति भवसागरं इति शय्यातरोवसतिदाता तस्य पिण्डो भक्तादिः शय्यातरपिण्डः, स च अशनादि 4 र्वस्त्रादि 4 शूच्यादि 4 श्चेति, तद्ग्रहणे दोषास्त्वमी 119 11 "तित्थंकरपडिकुट्टो अन्नायं उग्गमोऽवि य न सुज्झे । अविमुक्ती अलाघवता दुल्लहसेज्जा विउच्छेओ । / " इति, राज्ञः चक्रवर्त्तिवासुदेवादेः पिण्डो राजपिण्डः, इदानीमुभयोरपि जिनयोः समानतानिगमनार्थमाह पू. (876) "जंसीलसमायरो अरहा तित्थंकरो महावीरो । तस्स्लसमायरी होति उ अरह महापउमे । / " वृ. 'जस्सील' गाहा, यौ शीलसमाचारौ स्वभावानुष्ठाने यस्य स यच्छीलसमाचारः तावेव शीलसमाचारौ यस्य स तथेति ॥ महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धात् नक्षत्रसूत्रं- मू. (877) नव नक्खत्ता चंदस्स पच्छंभागा paM0 (taM0) Page #514 -------------------------------------------------------------------------- ________________ स्थानं - 9, वृ. कण्ठ्यं, च नवरं 'पच्छंभाग 'त्ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्भागानि चन्द्रोऽतिक्रम्ययानि भुङ्क्ते, पृष्ठं दत्त्वेत्यर्थः । मू. (878) अभिती समणो धणिट्ठा रेवति अस्सिणि मग्गसिर पूसो । हत्थो चित्ता य तहा पच्छंभागा नव हवंति ॥ वृ. 'अभिई' गाहा, 'अस्सीइ' त्ति अश्विनी मतान्तरं पुनरेवम्॥ 9 ॥ "अस्सिणिभरणी समणो अनुराहधणिट्टरेवईपूसो । मियसिरहत्थो चित्ता पच्छिमजोगा मुणेयव्या ॥ " इति नक्षत्रविमानव्यतिकर उक्त इति मू. (879) आणतपाणतआरणघुतेसु कप्पेसु विमाणा नव जोयणसयाई उद्ध उच्चत्तेणं paM0 वृ. विमानविशेषव्यतिकरसूत्रं, व्यक्तं । अनन्तरं विमानानामुच्चत्वमुक्तमिति मू. (880) विमलवाहणे णं कुलकरे नव धनुसताइं उद्धं उच्चत्तेणं हुत्था । वृ. कुलकरविशेषस्योच्चत्वसूत्रं कुलकरसम्बन्धाद्वृ षभकुलकरसूत्रं - पू. (881) उसभेणं अरहा कोसलिते णंईमीसे ओसप्पिणीए नवहिं सागरोवमकोडाकोडीहिं विईक्कताहिं तित्थे पवत्तिते । 511 वृ. ऋषभो मनुष्य इत्यन्तरद्वीपजमनुष्यक्षेत्रविशेषप्रमाणसूत्रं च, सुगमानि चैतानि । मू. (882) घणदंतलठ्ठदंतगूढदंतसुद्धदंतदीवाणं दीवा नवनवजोयणसत्ताइं आयामविक्खंभेणं पन्नत्ता । वृ. नवरं धनदन्तादयः सप्तमा अन्त्र्द्वीपाः। नवयोजनशतानीत्युक्तमिति समधरणीतलादुपरिष्टान्नवयोजनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह मू. (883) सुक्कस्स णं महागहस्स नव वीहीओ paM0 taM0 - हयवीही गतवीही नागवीही वसहवीही गोवीही उरगवीही अयवीही मितवीही वेसाणरवीही । वृ. 'सुक्कस्से' त्यादि, शुक्रस्य महाग्रहस्य नव वीथयः - क्षेत्रभागाः प्रायस्त्रिभिस्त्रिभिनक्षत्रैर्भवन्ति, तत्र हयसंज्ञा वीथी हयवीथीत्येवं सर्वत्र, संज्ञा च व्यवहारविशेषार्थं, या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा नागवीथी चैरावणपदमिति, एतासांच लक्षणं भद्रबाहुप्रसिद्धाभिरार्याभिः क्रमेण लिख्यते 119 11 ॥ 2 ॥ // 3 // भरणी स्वात्याग्नेयं 3 नागाख्या 1 वीथिरुत्तरे मार्गे । रोहिण्यादि 3 रिभाख्या 2 चादित्यादिः 3 सुरगजाख्या 3 ॥ (आग्नेय-कृत्तिका, आदित्यं पुनर्वसुरिति) वृषभाख्या 4 ॥ 4 पैत्र्यादिः 3 श्रवणादि 3 र्मध्यमे जरद्गवाख्याः 5 / प्रोष्ठपदादि 4 चतुष्के गोवीथि 6 स्तासु मध्यफलम् ॥ पैत्र्यंमघा मध्यमे इति-मार्गे प्रोष्ठपदा अजवीथी 7 हस्तादि 4 र्मृगवीथी 8 वैन्द्रदेवतादि स्यात् । दक्षिणमार्गे वैश्वानर्थ्याषाढद्वयं ब्राहम्यम् ॥ Page #515 -------------------------------------------------------------------------- ________________ 512 स्थानाङ्ग सूत्रम् 9/-/ 883 एतासु भृगुर्विचरति नागगजैरावतीषु वीथिषु चेत् । बहु वर्षेत् पर्जन्यसुलभौषधयोऽर्थवृद्धिश्च । / पशुसंज्ञासु च 3 मध्यमसस्यफलादिर्यदा चरेद् भृगुजः । अजमृगवैश्वानरवीथिष्वर्थभयार्द्दितो लोकः । / इति । वीथिविशेषचारेण च शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणो भवन्तीति द्रव्यादिसामग्र्या कर्मणामुदयादिसद्भावादितिसम्बन्धात् प्रस्तुताध्ययनावतारि कर्म्मस्वरूपमाहमू. (884) नवविधे नोकसायवेयणिले कम्मे paM0 taM0- इत्थिवेते पुरिसवेते नपुंसगवेते हासे रती अरै भये सोगे दुगुंछे । ॥ 4 ॥ ॥ 5 // वृ. 'नवविहे ऽत्यादि, इह नोशब्दः साहचर्यार्थः कषायैः क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषां प्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसध्शमेव विपाकमादर्शयन्तीति, बुधग्रहवदन्यसंसर्गमनुवर्त्तन्ते, एवं च नोकषायतया वेद्यते यत्कर्म्म तन्त्रोकषायवेदनीयमिति, तत्र यदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तोदयेन मधुराभिलाषवत् स फुंफुंकाग्निसमानः स्त्रीवेदः, यदुदयेन पुंसः स्त्रियाभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स दावाग्निज्वालासमानः पुंवेदो, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाषः पित्तश्लेष्मणोरुदये मञ्जिताभिलाषवत् स महानगरदाहाग्निसमानो नपुंसकवेद इति, यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म्म हास्यं, यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद्रतिकर्म्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म्म, यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादि सप्तप्रकारं भयमुत्पद्यते तद्भयकर्म्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तजुगुप्साकर्मेति । मू. (885) चौरिंदियाणं नव जाइकुलकोडीजोणिपमुहसयसहस्सा पन्नत्ता, भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणिणां नवजाइकुलकोडिजोणिपमुहसयसहस्सा pa0 / वृ. नवरं 'नव जाई' त्यादि, चतुरिन्द्रियाणां जातौ यानि कुलकोटीनां योनिप्रमुखाणांयोनिद्वारकाणां शतसहस्राणि तानि तथा, भुजैर्गच्छन्तीति भुजगाः- गोधादय इति । अनन्तरं कम्र्मोक्तं, तद्वशवर्त्तिनश्च नानाकुलकोटीभाजो भवन्तीति कुलकोटिसूत्रे सद्गताश्च कर्म्म चिन्वन्तीति चयादिसूत्रषट्कं मू. (886) जीवा णं नवट्टा निवत्तिते पोग्गले पावकम्मत्ताते चिणिसु वा 3 पुढविकाइयनिवत्तिते जाव पंचिंदितनिवत्तिते, एवं चिण उचिण जाव निज्ञ्जरा चैव । मू. (887) नव पएसिता खंधा अनंता पन्नत्ता नवपएसोगाढा पोग्गला अनंता पन्नत्ता एवं नवगुणलुक्खा पोग्गला अनंता पन्नत्ता ॥ वृ. कर्म्युद्गलप्रस्तावात् पुद्गलसूत्राणि, सुगमानि चैतानि । स्थानं - 9 - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्कसूत्रे नवमस्थानस्य टीका परिसमाप्ता । Page #516 -------------------------------------------------------------------------- ________________ स्थानं-10,. 513 (स्थानं -10) वृ. अथ सङ्घयाविशेषसम्बन्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धः-अनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्येदमादि सूत्रम् मू. (888) दसविधा लोगहिती paM0 taM0-जण्णं जीवा उद्दाइत्ता 2 तत्थेव 2 भुज्जो 2 पञ्चायंति एवं एगा लोगद्विती पन्नत्ता 1 जण्णं जीवाणं सता समियं पावे कम्मे कञ्जति एवंप्पेगा लोगट्टिती पन्नत्ता 2 जण्णं जीवा सया समितं मोहणिज्जे पावे कम्मे कजति एवंप्पेगा लोगद्विती पन्नता 3 न एवं भूतं वा भव्वं वा भविस्सति वा जंजीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंप्पेगा लोगहिती पन्नत्ता 4 न एवं भूतं 3 जं तसा पाणा वोच्छिजिस्संति थावर पाणा वोच्छिजिस्संति तसा पाणा भविस्संति वा एवंप्पेगा लोगहिती पन्नत्ता 5, नएवं भूतं 3 जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति एवंप्पेगा लोगद्विती पन्नत्ता 6 न एवं भूतं वा 3 जं लोए अलोए पविस्सति अलोए चा लोए पविस्सति एवंप्येगा लोगट्टितीजाव ताव लोगे तावतावजीवा जाव ताव जीवातावतावलोए एवंप्पेगा लोगट्टिती 8 जाव ताव जीवाण त पोहग्गलाण त गतिपरिताते ताव ताव लोए जाव ताव लोगे ताव ताव जीवाण यपोग्गलाणत गतिपरिताते एवंप्पेगालोगहिती 9 सब्वेसुविणं लोगतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कजति जेणं जीवा त पोग्गला त नो संचायंति बहिता लोगंता गमणयाते एवंपेगा लोगर्3हती पन्नत्ता 10 ॥ वृ. 'दसविहा लोगेऽत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वं नवगुणरूक्षाः पुद्गला अनन्ता इत्युक्तंतेचासङ्घयेयप्रदेशेलोकेसंमान्तीति लोकस्थितिरतःसैवेहोच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, इहापिसंहितादिचर्चः प्रथमाध्ययनवत् केवलं लोकस्य-पञ्चास्तिकायात्मकस्य स्थितिः-स्वभावः लोकस्थितिर्यदित्युद्देशे णमिति वाक्यालङ्कारे 'uddAitta'tti अपद्राय मृत्वेत्यर्थः, 'तत्थेव तिलोकदेशेगतौयोनौकुले वासान्तरंनिरन्तरंचउचित्येनभूयो भूयः-पुनःपुनः 'प्रत्याजायन्ते' प्रत्युत्पद्यन्त इत्येवमप्येकालोकस्थितिरिति, अपिशब्द उत्तरवाक्यापेक्षया, 'अपिः क्वचिन्न दृश्यते, ___अथ द्वितीया-'janna'mityAdi, सदा-प्रवाहतोऽनाद्यपर्यवसितं कालं 'samiya'ti निरन्तरं पापं कर्म-ज्ञानावरणादिकं सर्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियते-बध्यते इत्येवमप्येका अन्येत्यर्थः, सततं कर्मबन्धनमिति द्वितीया 2, ___ 'मोहणिजे ति मोहनीयं प्रधानतया भेदेन निर्दिष्टमिति सतं मोहनीयबन्धनं तृतीया 3, जीवाजीवानामजीवजीवत्वाभावश्चतुर्थी4,त्रसानांस्थावराणांचाव्यवच्छेदः पञ्चमी 5, लोकालोकयोरलोकलोकत्वेनाभवनं षष्ठी 6, तयोरेवान्योऽन्याप्रवेशः सप्तमी 7, 'जाव ताव लोए ताव ताव jIva'tti यावल्लोकस्तावज्जीवाः, यावति क्षेत्रे लोकव्यपदेशस्तावतकि जीवा इत्यर्थः, 'जावाताव जीवा तावताव लोएत्ति, इह यावज्जीवास्तावत्तावल्लोको, यावति यावति क्षेत्रेचेजीवास्तावक्षेत्रं लोक इति भावार्थः, 'जाव तावे त्यादिवाक्यरचना तु भाषामात्रमित्यष्टमी 8,.. __ यावजीवादीनां गतिपर्यास्तावल्लोक इति नवमी 9, सर्वेषु लोकान्तेषु 'abaddhapAsapuTTha'tti 3 [33] Page #517 -------------------------------------------------------------------------- ________________ 514 स्थानाङ्ग सूत्रम् 10/-1888 बद्धा-गाढश्लेषाः पार्श्वस्पृष्टाः-छुप्तमात्रा येन तथा तेऽबद्धपार्श्वस्पृष्टाः रूक्षद्रव्यान्तरेणेति गम्यते तत्सम्पर्कादजातरूक्षपरिणामाःसन्तैतिभावः, लोकान्ते स्वभावात्पुद्गलाः रूक्षतया क्रियन्तेरूक्षतया परिणमन्ति, अथवालोकान्तस्वभावाद्या रूक्षता भवति तयातेपुद्गला अवद्धपार्श्वस्पृष्टाःपरस्परसम्बद्धाः क्रियन्ते, किं सर्वथा?, नैवं, अपितु तेनेत्यस्य गम्यमानत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्मापुद्गलाः, पुद्गलाश्च-परमाण्वादयो, 'नो saMcAyaMti'ttinazaknuvanti बहिस्तालोकान्ताद् गमनतायै-गन्तुमिति, छान्दसत्त्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी, शेषं कण्ठ्यमिति । / लोकस्थितेरेव विशिष्टवक्तृनिसृष्टा अपि शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दभेदानाह मू. (889) दसविहे सद्दे paM0 (taM0) वृ. 'दसविहे' इत्यादिमू. (890) नीहारि 1 पिडिमे 2 लुक्खे 3, भिन्ने 4 जजरिते 5 इत । दीहे 6 रहस्से 7 बुहुत्ते 8 त, काकणी 9 खिंखिनिस्सरे 10 ॥ वृ. नीहारी' सिलोगो, निहारी-घोषवान् शब्दोघण्टाशब्दवत् पिण्डेन निवृत्तः पिण्डिमोघोषवर्जितः ढक्कादिशब्दवत् रूक्षः काकादिशब्दवत् भिन्नः कुष्ठाधुपहतशब्दवत्झझरितोजर्जरितो वा सतन्त्रीककरटिकादिवाद्यशब्दवत् दीर्घो-दीर्घवर्णाश्रितो दूरश्रव्यो वा मेघादिशब्दवत् इस्वोइस्ववर्णाश्रयो विवक्षया लघुर्वा वीणादि शब्दवत्, 'puhatteya'tti पृथकत्वे-अनेकत्वे, कोऽर्थो?. ननातूर्यादिआध्ययोगे यः स्वरो यमलशङ्खादिशब्दवत् स पृथकत्व इति, 'काकणीति सूक्ष्मकण्ठगीतध्वनिः काकलीति यो रूढः "खिखिणी ति किंकिणी-क्षुद्रघण्टिका तस्याः स्वरो-ध्वनिः किहिन्नीस्व्र्ः। मू. (891) दस इंदियत्वातीता पन्नत्ता paM0 taM0-देसेणवि एगे सद्दाइंसुर्णिसु सव्वेणवि एगे सद्दाइंसुणिंसु देसेणवि एगे रुवाइं पासिंसु सव्वेणवि एगे रूवाई पासिसंसु, एवं गंधाइं रसाई शासाइं जाव सव्वेणविएगे फासाइं पडिसंवेदेंसु, दस इंदियत्था पडुष्पना paM0 ta0-देसेणविएगे सदाइंसुणेति सब्वेणवि एगे सद्दाइं सुणेति, एवंजाव फासाई, दसइंदियत्थाअनागता paM020-देसेणविएगे सद्दाइंसुणिस्संति सव्वेणविएगे सदाइंसुणेस्संति एवं जाय सव्वेणवि एगे फासाइं pddisNvedessNti| vR.अनन्तरं शब्द उक्तः, स चेन्द्रियार्थ इति कालभेदेनेन्द्रियार्थान् prarUpayansUtratrayamAha'dasa इंदियेत्यादि, कण्ठ्यं, नवरं deseNavi'tti विवक्षितशब्दसमूहापेक्षया देशेन-देशतः काश्चिदित्यर्थः एकः कश्चिच्छुतवानिति । 'सव्वेणवित्तिसर्वतयासर्वानित्यर्थः, इन्द्रियापेक्षयावाश्रोत्रेन्द्रियेण देशतः सम्भिन श्रोतोलब्धियुक्तावस्थायां सर्वेन्द्रियैः सर्वतोऽथवैककर्णेनदेशत उभाभ्यां सर्वतः, एवं सर्वत्र, 'पडुप्पन्नति प्रत्युत्पन्ना वर्तमानाः । इन्द्रियार्थाश्च पुद्गलधर्मा इति पुद्गलस्वरूपमाह मू. (892) दसहिं ठाणेहिमच्छिन्ने पोग्गले चलेजा, taM0-आहारिजमाणे वा चलेजा परिणामेजमाणे वा चलेजा उस्ससिज्जमाणे वा चलेजा निस्ससिजमाणे वा चलेजावेदेञ्जमाणे वा Page #518 -------------------------------------------------------------------------- ________________ 515 स्थानं - 10, चलेज्जा निज्जरिज्ज्रमाणे वा चलेज्जा विउब्विज्जमाणे वा चलेज्जा घरियारिनमाणो वा चलेज्जा जक्खातिट्टे वा चलेज्जा वातपरिग्गहे वा चलेज्जा । वृ. 'दसही 'त्यादि स्पष्टं, नवरं 'अच्छिन्ने ऽत्ति अच्छिन्नः - अपृथग्भूतः शरीरे विवक्षितस्कन्धे वा सम्बद्धः चलेत्-स्थानान्तरे गच्छेत् 'आहारेज्जमाणे' त्ति आह्रियमाणः खाद्यमानः पुद्गलः आहारे वा अभ्यवह्रियमाणे सति पुद्गलश्लेत् परिणम्यमानः पुद्गल एवोदराग्निना खलरसभावेन परिणम्यमाणे वा भोजने उच्छ्वस्यमान, उच्छासवायुपुद्गलः उच्छ्वस्यमाने वा उच्छ्वसिते क्रियमाणे एवं निःश्वस्यमानो निःश्वस्यमाने वा वेद्यमानो निर्जीर्यमाणश्च कर्म्मपुद्गलोऽथवा वेद्यमाने निर्जीर्यमाणे च कर्माणि, वैक्रियमाणो वैक्रियशरीररतया परिणम्यमानः वैक्रियमाणे वा शरीरे परिचार्यमाणोमैथुनसंज्ञाया विषयी क्रियमाणः शुक्रपुद्गलादिः परिचार्यमाणे वा भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव यक्षाविष्टो भूताद्यधिष्ठितः यक्षाविष्टे वा सति पुरुषे यक्षावेशे वा सति तच्छरीरलक्षणः पुद्गलः वातपरिगतो-देहगतवायुप्रेरितः वातपरिगते वा देहे सति बाह्यवातेन वोत्क्षित इति । पुद्गल । धिकारादेव पुद्गलधर्मानिन्द्रियार्थनाश्रित्य यद्भवति तदाह मू. (893) दसहिं ठाणेहिं कोधुप्पत्ती सिया taM0- मणुनाइं मे सद्दफरिसर सरूवगंधाइमवहरिसु 1 अमणुनाइं ये सद्दफरिसरसरूवगंधाई उवहरिंसु 2 मणुन्नाई ये सद्दफरिसरःअरिधाई अवहरै 3 अमणुन्नाई से सफरिसजावगंधाई उवहरति 4 मणुन्नाई मे सद्द जाव अवहरिस्सति 5, अमणुन्नाइअं मे सद्द जाव उवहरिस्सति 6 मणुन्नाई मे सद्द जाव गंधाई अवहरिसु वा अवहरै अवहरिस्सति 7 अमणुन्नाइं मे सद्द जाव उवहरिसु वा उवहरति उवहरिस्सति 8 अणुन्नामणुन्नाई सद्द जाव अवहरिंसु अवहरति अवहरिस्सइ उवहरिंसु उवहरति उवहरिस्सति 9 अहंच णं आयरियौवज्झायाणं सम्मं वट्टामि ममं च णं आयरियौवज्झाया मिच्छं पडिवन्ना 10 / वृ. 'दसही' त्यादि गतार्थं नवरं स्थानविभागोऽयम्-तत्र मनोज्ञान् शब्दादीन् मेऽपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकं, एवं अमनोज्ञानुपहतवान्- उपनीतवान्, इह चैकवचनबहुवचनयोर्न विशेषः प्राकृतत्वादिति द्वितीयं, एवं वर्त्तमाननिर्देशेनापि द्वयं भविष्यतापि द्वयमित्येवं षटू, तथा मनोज्ञानामपहारतः कालत्रयनिर्देशन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टमं, मनोज्ञामनोज्ञानामपहारोपवहारतः कालत्रयनिर्देशेन नवमं, अहं चेत्यादि दशमं 'micchaM'ti वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नविति । भू. (894) दसविधे संजमे paM0 taM0- पुढविकातिसमजंमे जाव' वणस्सतिकायसंजमे बेइंदितसंजमे तेदितसंजमे चौरिदितसंजमे पंचिंदियसंजमे अजीवकायसंजमे । दसविधे असंजमे paM0 taM0- पुढविकातित असंजमे Au0 teu0 bAu0 वणस्सति0 जाव अजीवकाय असंजमे । दसविधे संवरे paM0 naM0 -सोतिंदियसंवरे जाव फासिंदितसंवरे मण0 वय0 काय0 उवकरणसंवरे सूचीकुसग्गसंवरे । दसविधे असंवरे paM0 - सोतिंदितासंवरे जाव सूचीकुसग्गासंवरे । वृ. क्रोधोत्पत्तिः संयमिनां नास्तीति संयमसूत्रं, संयमविपक्षश्चासंयम इत्यसंयमसूत्रमसंयमविपक्षः संवर इति संवरसूत्रं संवरविपरीतोऽसंवर इत्यसंवरसूत्रं, सुगमानि चैतानि, नवरमुप Page #519 -------------------------------------------------------------------------- ________________ 516 स्थानाङ्गसूत्रम् 10/-1894 करणसंवरः-अप्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राधुपकरणस्य संवरणमुपकरणसंवरः,अयंचौधिकोपकरणापेक्षः तथाशूच्याः कुशाग्राणांच शरीरोपघातकत्वाद्यत्संवरणं-सङ्गोपनसशूचीकुशाग्रसंवरः, एषतूपलक्षणत्वात्समस्तीपग्रहिकोपकरणापेक्षोद्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति । - असंवरस्यैव विशेषमाह मू. (895) दसहि ठाणेहिं अहमंतीति थंभिजा, taM0-जातिमतेण वा कुलमएण वा जाय इस्सरियमतेण वा 8 नागसुवन्ना वा मे अंतितं एव्चमागच्छंति 9 पुरिसधम्मातो वा मे उत्तरिते अहोधिते नाणदंसणे समुप्परने 10 ॥ वृ. 'dasahI'tyAdi, स्पष्टं, नवरं 'अहमंतीति अहं अंता इति अन्तो-जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्तः अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्ती, अथवाऽनुस्वारप्राकृततयेति अहं अतिः-अतिशयवानिति evaMvidhollekhena'thaMbhijja'ttistabhnIyAt-स्तब्धो भवेत्मायेदित्यर्थः, यावत्करणात् 'बलमएण रूवमएण सुयमएणतवमएणलाभमएणे ति श्य, तथा नागसुवन्नेऽति नागकुमाराः सुपर्णकुमाराश्च वा विकल्पार्थः मे-मम अन्तिक-समीपं 'हव्वं' शीघ्रमागच्छन्तीति, पुरुषाणां-प्राकृतपुरुषाणांधर्मो-ज्ञानपर्यायलक्षणस्तस्माद्वासकाशात् उत्तरः-प्रधानः स एवउत्तरिकः 'ahodhiya'ti नियतक्षेत्रविषयोऽवधिस्तद्रूपं ज्ञानदर्शनं प्र्तीत्मिति। मू. (896) दसविधा समाधी paM0 20-पाणातिवायवेरमणे मुसा0 अदिन्ना- मेहुणापरिग्गहा0 ईरितासमिती भासासमिती एसणासमिती आयाण0 उच्चारपासवणखेलसिंधाणगपारिहावणितासमिती, दसविधा असमाधी paM0 20-पाणतिवातेजाव परिग्गहे ईरिताऽसमिती जाव उच्चार्पास्व्न्न्खेल्सिण्घान्न्ग्पारिद्वाव्न्नियाऽस्मिती। . नवरं 'समाहित्ति समाधानं समाधिः-समता सामान्यतो रागाधभाव इत्यर्थः, स copaadhibhedaaddshdheti| मू. (897) दसविधा पवजा paM0 (taM0) वृ. उक्तमदविलक्षणः समाधिरिति तत्सूत्रमेतद्विपक्षोऽसमाधिरिति तत्सूत्रं, समाधीतरयोराश्रयः प्रव्रज्येति तत्सूत्रं मू. (898) छंदा 1 रोसा 2 परिजुन्ना सुविणा 4 पडिस्सुना 5 चेव्। सारणिता 6 रोगिणीता 7 अणाढिता 8 देवसन्नत्ती 9 ॥व्च्छ्न्नुब्ण्धिता 10 वृ. 'छंदा गाहा, 'chaMda'tti छन्दात्स्वकीयादभिप्रायविशेषाद्गोविन्दवाचकस्येवसुन्दरीनन्दस्येव वा, परकीयाद्वा भ्रातृवशभवदत्तस्येव या सा छंदा 'रोसा ya'tti रोषात् शिवभूतेरिव या सा रोषा 'parijuNNa'tti परिधुना दारिद्रयात्काष्ठहारकस्येव या सा परिघूना 'सुविणे ति स्वप्नात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यतेसा स्वप्ना 'पडिसुया ceva'tti प्रतिश्रुतात्-प्रतिज्ञानाद् या सा प्रतिश्रुताशालिभद्रभगिनीपतिधन्यकस्येव 'sAraNiya'tti स्मारणाद्या सा स्मारणिका मल्लिनाथस्मारितजन्मान्तराणांप्रतिबुद्धयादिराजानामिव 'rogiNiya'ttirogaHAlambanatayA विद्यते यस्यां सा रोगिणी सैव रोगिणिका सनत्कुमारस्येव 'aNADhiya'tti अनाईताद्-अनादराद्या सा अनाध्ता नंदिषेणस्येव अनाध्तस्य वा-शिथिलस्य या सा तथा 'devasannatti'tti देवसंज्ञप्तेःदेवप्रतिबोधनाद्यासातथा मेतादिरिवेति, vacchANubaMdhAya'ttigAthAtiriktaMvatsaH-पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरस्वामिमातुरिवेति । Page #520 -------------------------------------------------------------------------- ________________ स्थान-10, मू. (899) दसविधेसमणधम्मे paM0 ta0-खंती मुत्ती अजवे मद्दवेलाघवे सच्चे संजमे तवे चिताते बंभचेरवासे । दसविधे वेयावच्चे paM0 taM0-आयरियवेयावच्चे 1 उवज्झायवेयावच्चे 2 थेरवेयावच्चे 3 तवस्सि04 गिलाण05 सेह06 कुल07गण08 संघवे 9 साहम्मियवेयावचे10 __ वृ. प्रव्रज्यावतश्च श्रणधर्मस्तद्विशेषश्च वैयावृत्त्यमिति तत्सूत्रे जीवधर्माश्चैत इति जीवपरिणामसूत्रमेतद्विलक्षणत्वादजीवपरिणामसूत्रं, सुगमानि चैतानि, श्रमणधर्मो व्याख्यात एव, नवरं 'चियाएऽत्ति त्यागो दानधर्म इति । व्यावृत्तो व्यापृतो वा व्यापारस्तत्कर्म वैयापृत्त्यं वैयावृत्त्यं वा भक्तपानादिभिरुपष्टम्भ इत्यर्थः, 'sAhamiya'tti समानो धर्मः सधर्मस्तेन चरन्तीति साध्र्मिकाः-साध्व्ः। मू. (900) दसविधेजीवपरिणामे paM020-गति परिणामेइंदितपरिणामेकस्सायपरिणामे लेसा0 जोगपरिणामे उवओग0 नाण0 दंसण0 चरित्त0 वेत्प्रिन्नामे। दसविधे अजीवपरिणामे paM0, taM0-बंधणपरिणामे गति0 संठाणपरिणामे भेद0 वण्ण रस0 गंध0 फास0 अगुरुलहु0 shprinnaame। वृ. 'परिणामे त्यादि, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, य्दाः॥1॥ "परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः । / " -द्रव्यार्थनयस्येकति. -- ॥ 1 ॥ "सत्पर्ययेण नाशः प्रादुर्भावोऽसता च पर्ययतः । द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनयस्य । / " इति, जीवस्य परिणामः 2 इति विग्रहः, सच प्रायोगिकः, तत्र गतिरेव परिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयानारकादिव्यपदेशहेतुः तत्परिणामश्चाऽऽभवक्षयादिति, सच नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवतीति तमाह _ 'इंदियपरिणामे त्ति स च श्रोत्रादिभेदात् पञ्चधेति, इन्द्रियपरिणतौ चेष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरिति तदनन्तरं कषायपरिणाम उक्तः, स च क्रोधादिभेदाच्चतुर्विधः, कषायपरिणामेच सति लेश्यापरिणतिर्नतुलेश्यापरिणतौ कषायपरिणतिः, येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद्भवति, यत उक्त्म्॥1॥ "मुहुत्तद्धं तुजहन्ना उक्कोसा होइ पुव्कोद्दीओ। नवहिं वरिसेहिं UNA नायव्वा सुक्कलेस्साए ॥ इति अतो लेश्यापरिणाम उक्तः, स च कृष्णादिभेदात् षोडेति, अयं च योगपरिणामे सति भवति, यस्मानिरुद्धयोगस्य लेश्यापरिणामोऽपैति, यतः-'समुच्छिन्नक्रियं ध्यानमलेश्यस्य भवती तिलेश्यापरिणामानन्तरं योगपरिणाम उक्तः, स च मनोवाकायभेदात्रिधेति, संसारिणां च योगपरिणतावुपयोगपरिणतिर्भवतीति तदनन्तरमुपयोगपरिणाम उक्तः, स च साकारानाकारभेदाद् द्विधा, सतिचोपयोगपरिणामे ज्ञानपरिणामोऽतस्तदनन्तरमसावुक्तः, सचाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्याटेनिमप्यज्ञानमित्यज्ञानपरिणामो मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानल Page #521 -------------------------------------------------------------------------- ________________ 518 स्थानाङ्ग सूत्रम् 10/-/900 क्षणस्त्रिविधोऽपि विशेषग्रहणसाधर्म्यात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्य इति, ज्ञानाज्ञानपरिणामे च सति सम्यकत्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्तः स च त्रिधा सम्यकत्वमिथ्यात्वमिश्रभेदात्, सम्यकत्वे सति चारित्रमिति ततस्तत्परिणाम उक्तः, स च सामायिकादिभेदात् पञ्चधेति, स्त्र्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणामे वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्द्दष्टेति चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः स च स्त्र्यादिभेदात् त्रिविध इति । 'अजीवेत्यादि, अजीवानां पुद्गलानां परिणामोऽजीवपरिणामः, तत्र बन्धनं- पुद्गलानां परस्परं सम्बन्धः संश्लेष इत्यर्थः स एव परिणामो बन्धनपरिणामः, एवं सर्वत्र, बन्धनपरिणामलक्षणं चैतत् 119 11 "समनिद्धयाए बंधो न हो समलुक्खयायवि न होइ । मायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥ " एतदुक्तं भवति समगुणस्निग्धस्य समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेणेति, यदा विषमा मात्रा तदा भवति बन्धो, विषममात्रानिरूपणार्थमुच्यते 119 11 "निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उचेइ बंधो, जहन्नवज्जो विसमो समो वा ॥ " इति गतिपरिणामो द्विविधः स्पृशद्गतिपरिणाम इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्र प्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते, गतिमद्दव्याणां प्रयत्नभेदोपलब्धेः तथाहि अभ्रङ्कषहम्यतलगतविमुक्ताश्भपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां च देशान्तरप्राप्तिकालभेदश्चेत्यतः सम्भाव्यतेऽस्पृशद्गतिपरिणाम इति, अथवा दीर्घहस्यभेदात् द्विविधोऽयमिति, संस्थानपरिणामः परिमण्डलवृत्तत्र्यनचतुरनायतभेदात्पञ्चविधः, भेदपरिणामः पञ्चधा, तत्र खण्डभेदः क्षिप्तमृत्पिण्डस्येव 1 प्रतरभेदोऽभ्रपटलस्येव 2 अनुतटभेदो वंशस्येव 3 चूर्णभेदः चूर्णनं 4 उत्करिकाभेदः समुत्कीर्यमाणप्रस्थकस्येवेति, " वर्णपरिणामः पञ्चधा गन्धपरिणामो द्विधा रसपरिणामः पञ्चधा स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वागमनस्वभावं यद्दव्यं तदगुरुकलधुकं अत्यन्तसूक्ष्मं भाषा मनःकर्मद्रव्यादि तदेव परिणामः परिणामतद्वतोरभेदात् अगुरुलघुकपरिणामः एतद्ग्रहणेनैतद्विपक्षोऽपि गृहीतो द्रष्टव्यः, तत्र गुरुकं च विवक्षया लघुकं च विवक्षयैव यद् द्रव्यं तद्गुरुलघुकं औदारिकादि स्थूलतरमित्यर्थः, इदमुक्तस्वरूपं द्विविधं वस्तु निश्चनयमतेन व्यवहारतस्तु चतुर्द्धा, तत्र गुरुकं - अधोगमनस्वभावं वज्रादि लघुकं ऊर्ध्वगमनस्वभावं धूमादि गुरुकलधुकं तिर्यग्गामि वायुज्योतिष्कविमानादि अगुरुलघुकं- आकाशादीति, आह च भाष्यकारः 11911 ॥ 2 ॥ "निच्छयओ सव्वगुरू सव्वलहुं वा न विजई दव्वं । बायरमिह गुरुलहुयं अगुरुलहु सेसयं दव्वं ॥ गुरुयं लहुयं उभयं नोभयमिति वावहारियनयस्सा । दव्वं लेट्ठू 1 दीवो 2 वाऊ 3 वोमं 4 जहासंखं ॥ " इति Page #522 -------------------------------------------------------------------------- ________________ स्थानं - 10, - 519 शब्दपरिणामः शुभाशुभभेदाद् द्विधेति । - - अजीवपररिणामाधिकारात् पुद्गललक्षणाजीवपरिणाममन्तरिक्षलक्षणाजीवपरिणामोपाधिकमस्वाध्यायिकव्यपदेश्यं 'दसविहे ऽत्यादिना सूत्रेणाह मू. (901) दसविधे अंतलिक्खिते असज्झाइए paM0 taM0-उक्कावाते दिसिदाधे गजिते विजुते निग्घाते जूयते जक्खालित्ते घूमिता महिता रतौग्धाते । दसविहे ओरालिते असज्झातिते paM0 taM0-अट्ठि मंसं सोणिते असुतिसामंते सुसाणसामंते चंदो वराते सूरोबराए पडणे राययुग्गहे उवसयस्स अंतो ओरालिए सरीरगे वृ. तत्र 'अंतलिक्खए ऽत्ति अन्तरिक्षं आकाशं तत्र भवमान्तरीक्षकं स्वाध्यायो-वाचनादिः पञ्चविधो यथासम्भवं यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकं तत्रोल्का - आकाशजा तस्याः पातः उल्कापातः, तथा दिशो दिशि वा दाहो दिग्दाहः, इदमुक्तं भवति-एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवर्त्ती स दिग्दाह इति, गर्जितं - जीमूतध्वनिः, विद्युत्-तडित् निर्घातः- साभ्रे निरश्रेवा गगने व्यन्तरकृतो महागर्जितध्वनिः, 'जूयए' त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत् जुयगोत्ति भणितं, सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वमिति भावः, तत्र चन्द्रप्रभाऽऽवृता सन्ध्या अपगच्छन्तो न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे वाऽज्ञायमाने कालवेला न जानन्त्यतस्तस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति ततः कालिकस्यास्वाध्यायः स्यादिति, उल्कादीनां चेदं स्वरूपं ॥ 1 ॥ "दिसिदाहो छिन्नमूलो उक्कसरेहा पयासजुत्ता वा । संझाछेयावरणो जुयओ सुक्के दिणे तिन्नि । " जक्खालित्तं 'ति यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति, धूमिका-महिकाभेदो वर्णतो धूमिका धूमाकारा धूम्रेत्यर्थः, महिका प्रतीता, एतच्च द्वयमपि कार्त्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव सूक्ष्मत्वात्सर्वमप्कायभावितं करोतीति, 'रयौग्धा 'त्ति विश्वसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते । अस्वाध्यायाधिकारादेवेदमाह 'दसविहे ओरालिए' इत्यादि, औदारिकस्य मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्यायिकं, तत्रास्थिमांशोणितानि प्रतीतानि, तत्र पञ्चेन्द्रियतिरश्चामस्वाध्यायिकं द्रव्यतोऽस्थिमांसशोणितानि ग्रन्थान्तरे चमप्यधीयते, यदाह - "सोणियं मंसं चम्मं अट्ठीवि य होति चत्तारि" इति, क्षेत्रतः षष्टिहस्ताभ्यन्तरे, कालतः सम्भवकालाद्यावत् तीया पौरुषी मार्जारादिभिर्मूषिकादिव्यापादनेऽहोरात्रं चेति, भावतः सूत्रं नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत् आर्त्तवं दिनत्रयं स्त्रीजन्मनि दिनाष्टकं पुरुषजन्मनि दिनसप्तकं अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति, तथा अशुचीन-अमेध्यानि मूत्रपुरीषाणि तेषां सामन्तं0 समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य "सोणियमुत्तपुरीसे घाणालोयं परिहरेज्जा' इति श्मशानसामन्तंशबस्थानसमीपं, चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेजसोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह तचेदं कालमानं यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा व निमज्जति Page #523 -------------------------------------------------------------------------- ________________ * स्थानाङ्ग सूत्रम् 10/-1901 ग्रहणकालंतद्रात्रिशेषतदहोरात्रशेषंचततः परमहोरात्रंचवर्जयन्ति,आहच-"चंदिमसूरुवरागे निग्घाएगुंजिए अहोरत्तं" इति आचारितंतुयदितत्रैव रात्री दिने वा मुक्तस्तदा चन्द्रग्रहणेतस्या स्व रात्रेः शेषं परिहरन्ति, सूर्यग्रहणे तुतद्दिनशेषं परिहत्यानन्तरं रात्रिमपि परिहरन्तीति, आहच-"आइन्नं दिणमुक्के सोचिय्दिव्सोव्राईय्|" इति चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वंतुसदपिन विवक्षितं, आन्तरीक्षत्वेनोक्तेभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानां शास्वतत्वेन विलक्षणत्वादिति, 'पडणेऽत्ति पतनंमरणं राजामात्यसेनापतिग्रामभोगिकादीनां, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भयेवास्वाध्यायंवर्जयतीति निर्भयश्रवणानन्तरमप्यहोरात्रंवर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्तेबहुस्वजनेवाशय्यातरेवापुरुषान्तरेवा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायंवर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गहा~ लोको मा कार्षीदिति, आह c॥1॥ "मयहर पगए बहुपक्खिए य सत्तधर अंतर मयंमि । निढुक्खत्तिय गरहा न पढंति स्न्नीय्ग्ण्वावि॥" इति तथा रायवुग्गहेऽत्ति राज्ञांसङ्ग्राम उपलक्षणत्वात्सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकं, एवं पांशुपियादिभण्डनान्यपि, यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवताछलयेनिर्दुःखाएतैत्युड्डाहो वाऽप्रीतिकंवा भवेदित्यतो यद्विग्रहादिकंयच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्तीति, उक्त्ण्च्॥1॥ "सेणाहिव भोइय मयहरे य पुंसिस्थिमल्लयुद्धे य । लोट्टाइभंडणे वा गुग्झग उड्डाह अचियत्तं ॥ इति, तथो पाश्रयस्य-वसतेरन्तः-मध्ये वर्तमानमौदारिकं मनुष्यादिसत्कं शरीरकं यधुभिन्नं भवति तदाहस्तशताभ्यन्तरेऽस्वाध्यायिकंभवति, अथानुभिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं vaya'te, परिष्ठापिते तु तत्र तत्स्थानं शुद्धं भ्व्तीति॥ ... मू. (902) पंचिंदियाणं जीवाणं असमारभमाणस्स दसविधे संजमे कजति, तं-- सोयामताओ सुक्खाओ अववरोवेत्ता भवति सोतामतेण दुक्खेणं असंजोगेत्ता भवति एवं जाव फासामतेणं दुक्खेणं असंजोएता भवति, एवं असंयमोवि भान्नित्व्यो। वृ. पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात्तदाश्रितसंयमासंयमसूत्रे गतार्थे । / संयमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह मू. (903) दस सुहुमा paM0 taM0-पाणसुहुमे पणगसुहुमे जाव सिणेहसुहुमे गणियसुहुमे भ्ण्ग्सुह्मे। वृ.दससुहुमे त्यादि, प्राणसूक्ष्म-अनुद्धरितकुन्थुः पनकसूक्ष्म-उल्ली यावत्करणादिदंद्रष्टव्यं, बीजसूक्ष्म-व्रीह्यादीनांनखिका हस्तिसूक्ष्म-भूमिसमवर्णं तृणंपुष्पसूक्ष्म-वटादिपुष्पाणि अण्डसूक्ष्मंकीटिकाद्यण्डकानिलयनसूक्ष्मकीटिकानगरादिस्नेहसूक्ष्मे-अवश्यादीत्यष्यमस्थानकभणितमेव इदमपरं गणितसूक्ष्म-गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात्, श्रूयते च वज्रातं गणितमिति, भङ्गसूक्ष्म' भङ्गा-भङ्गका वस्तुविकल्पास्तेच द्विधा-स्थानभङ्गकाःक्रमभङ्गकाश्च, तत्राद्या Page #524 -------------------------------------------------------------------------- ________________ स्थानं -10, 127 यथा द्रव्यतो नामैका हिंसा न भावतः 1 अन्या भावतो न द्रव्यतः अन्या भावतो द्रव्यतश्च 3 अन्या नभावतो नापि द्रव्यतः 4 इति, इतरे तु द्रव्यतो हिंसा भावतश्च 1 द्रव्यतोऽन्या न भावतः 2 न द्रव्यतोऽन्या भावतः 3 अन्या न द्रव्यतो न भावतः 4 इति तल्लक्षणं सूक्ष्मं भङ्गसूक्ष्म, सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्स्स्म्बुद्धिग्म्य्त्वादिति। मू. (904) जंबूमंदरिदाहिणेणं गंगासिंधुमहानदीओ दस महानदीओ समप्पेति, taM0जउणा 1 सरऊ 2 आवी 3 कोसी 4 मही 5 सिंधू 6 विवच्छा7विभासा 8 एरावती 9 चंद्रभागा 10॥ज्ण्बूम्ण्द्रुत्त्रेन्न्ण्र्त्तार्त्त्व्तीओम्हान्दीओद्स् महानदीओसमप्पेति, taM0-किण्हामहाकिण्हा नीला महानीला तीरा महातीरा इंदा जाव म्हाभोगा। __ वृ.पूर्वं गणितसूक्ष्ममुक्तमितितद्विषयविशेषभूतं प्रकृताध्ययनावतारितया जंबुद्दीवेत्यादि गङ्गासूत्रादिकं कुण्डलसूत्रावसानं क्षेत्रप्रकरणमाह, कण्ठ्यञ्चेदम्, नवरं गङ्गां समुपयान्ति दशानामाद्याः पञ्च इतराः सिन्धुमिति, एवं रक्तासूत्रमपिनवरं यावत्करणात् 'इंदसेणा vAriseNa'tti द्र्स्स्त्त्व्य्मिति। मू. (905) जंबुद्दीवे 2 भरहवासे दस रायहाणीओ paM0 (taM0)-1 वृ. 'रायहाणीओऽत्ति राजाधीयते-विधीयते अभिषिच्यते यासुता राजधान्यः-जनपदानां मध्ये प्र्धान्न्ग्र्य्ः,| मू. (906) चंपा 1 महुरा 2 वाणारसी 3 य सावत्थी 4 तहत सातेतं 5 / हत्थिणौर 6 कंपिल्लं 7 मिहिला 8 कोसंबि 9 रायगिहं 10 ॥ वृ. 'चंपा' गाहा, चम्पानगरी अङ्गजन पदेषु मथुरा सूरसेनदेशे वाराणसी काश्यां श्रावस्ती कुणालायां साकेतमयोध्येत्यर्थः कोशलेषुजनपदेषु 'हत्थिणपुरं ति नागपुरंकुरुजनपदे काम्पिल्यं पाश्चालेषु मिथिला विदेहे कोशाम्बी वत्सेषु राजगृह मगधेष्विति, एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणमणीयपण्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवात्, मासस्यान्तर्द्विस्त्रि प्रविशतां त्वाज्ञादयो दोषा इति, ___एताश्चदशस्थानकानुसारेणाभिहितानतुदशैवेताः अर्द्धषड्विशतावार्यजनपदेषुषड्विशतेर्नगरीणामुक्तत्वादिति, अयंचन्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तदिविचारेषुप्रसिद्ध एवेति, व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, य्दाः॥1॥ "दसरायहाणिगहणा सेसाणं सूयणा कया होइ। मासस्संतो दुगतिग ताओ ऐंतमि ANAI । / -dossaashceh||2|| "तरुणावेसिस्थिविवाहरायमाईसु होई सैकरणं । आउज्जगीयसद्दे हत्थी सद्दे य स्वियारे॥" इति मू. (907) एयासु णं दसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, taM0भरहे सगरो मधवं सणंकुमारो संती कुंथू are mahApaume hariseNo jynaame| vR. 'एतास्वितिअनन्तरोदितासुदशस्वार्यनगरीषुमध्ये अन्यतरासुकासुचिद्दश राजानः Page #525 -------------------------------------------------------------------------- ________________ 522 स्थानाङ्ग सूत्रम् 10/-/907 चक्रवर्तिनःप्रव्रजितैत्येवंदशस्थानकेऽवतारस्तेषांकृतः, द्वौचसुभूमब्रह्मदत्ताभिधानौनप्रव्रजिती नरकंच गताविति, तत्रभरतसगरौप्रथमद्वितीयौ चक्रवर्तिराजउसाकेतेनगरे विनीताऽयोध्यापर्याय जातौ प्रव्रजितौच, मघवान् श्रावस्त्यां, सनत्कुमारादयश्चत्वारोहस्तिनागपुरे महापभोवाणारस्यां हरिषेणः काम्पिल्ये जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो व्याख्येयाः ग्रन्थविरोधात्, उक्तं c॥1॥ "जमणं विणीय उज्झा सावत्थी पंच हस्थिणपुरंमि । वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ला । / " इति, अप्रव्रजितचक्रवर्तिनौतु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पन्नास्ते तत्रैव प्रव्रजिता इति, इदमावश्यकाभिप्रायेण व्याख्यातं, निशीथभाष्याभिप्रायेण तुदशस्वेतासुनगरीषु द्वादश चक्रिणो जाताः, तत्र नवस्वेकैकः एकस्यां तु त्रय इति, आह c॥1॥ "चंपा महुरा वाणारसी य सावत्थिमेव साकेयं । हत्थिणपुरकंपिल्लं मिहिलाकोसंबिरायगिहं । / ॥ 2 ॥ संती कुंथू य अरो तिन्निवि जिणचक्कि एक्कहिं जाया। तेण दसहोति जत्थ व केसव जाया जणाइन्न । " ति, मू. (908) जंबुद्दीवे 2 मंदरे पव्वए दस जोयणसयाई उव्वेहेणं धरणितले दस जोयणसहस्साइविक्खंभेण उवरिंदसजोयणसयाइंविखंभेणंदसदसाइंजोयणसहस्साइंसव्वग्गेणं प्न्न्ता। वृ.मन्दरो-मेरुः, उब्वेहेण न्तिभूमाववगाहतः, विष्कम्भेण' पृथुत्वेन upari'paNDakavanapradeze दशदशतानि सहस्रमित्यर्थः, दशदशकानिशतमित्यर्थः,?-योजनसहस्राणां, लक्षमित्यर्थः, ईदशीच भणितिर्दशस्थानकानुरोधात्, 'सर्वाग्रेण' सर्वपरिमाणत इति। मू. (901)जंबुद्दीवे 2 मंदरस्स पब्वयस्स बहुमज्झदेसभागे इमीसे रयणप्पभाते पुढवीते उवरिमहेहिल्लेसु खुड्डगपतरेसु, एत्थ णं अट्ठपतेसिते रुयगे paM0 जओ नमितातो दस दिसाओ पवहति, taM0-पुरच्छिमा 1 पुरच्छिमदाहिणा 2 दाहिणा 3 दाहिणपञ्चत्थिमा 4 पञ्चस्थिमा 5 पञ्चत्यमुत्तरा 6 उत्तरा 7 उत्तरपुरच्छिमा 8 उद्धा 9 अहो 10, एएसिणं दसण्हं दिसाणं दस नामधिजा paM0 (taM0) वृ. उवरिमहेछिल्लैसुत्तिउपरितनाधस्तनयो क्षुल्लकप्रतरयोः,सर्वेषांमध्ये तयोरेवलघुत्वात्, तयोरघं उपरि च प्रदेशान्तरवृध्या वर्द्धमानतरत्वाल्लोकस्येति, 'अट्ठपएसिएऽत्ति अष्टौ प्रदेशा यस्मिन्नित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्तनवदितरत्रापिचत्वारस्तथैवेति, ईमाउत्तिवक्ष्यमाणाः 'दसत्तिचतस्रोद्विप्रदेशादयोद्व्युत्तराः शकटोद्धिसंस्थाना महादिशश्चतन एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, pavahatti'tti प्रवहति प्रभवन्तीत्यर्थः, / मू. (910) इंदा अग्गीइ जमा नेरती वारुणी य वाय्व्वा। सोमा ईसाणाविय विमला य तमा य बोद्धव्वा । वृ. 'इंगाद' गाहा, इन्द्रोदेवता यस्याः सा ऐन्द्रीएवमाग्नेयी याम्येत्यादि, विमला वितिमिरत्वा Page #526 -------------------------------------------------------------------------- ________________ 523 स्थानं -10दूर्ध्वदिशो नामधेयं, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति । मू. (911)लवणस्सणंसमुहस्स दस जोयणसहस्साईगोतिस्थिविरहितेखेतेपं0, लवणस्स णं समुदस्स दस जोयणसहस्साई उदगमाले पन्नत्ते, सव्वेवि णं महापाताला दसदसाइं जोयणसहस्साइमुव्वेहेण पन्नत्ता, मूले दस जोयणसहस्साई विखंभेण पन्नत्ता, बहुमज्झदेसभागे एगपएसिताते सेढीए दसदसाइं जोयणसहस्साई विखंभेण पन्नत्ता, उवरि मुहमूले दस जोयणसहस्साइं विक्खंभेणं पन्नत्ता, तेसिणं महापातालाणं कुड्डा सब्बवैरामया सव्वत्थसमा दस जोयणसयाई बाहल्लेणं पन्नत्ता, सव्वेविण खुद्दा पाताला दस जोयणसताइंउब्वेहेणं paM0, मूले दसदसाइंजोयणाई विक्खंभेण, बहुमज्झदेसभागेएगपएसितातेसेढीते दसजोयणसताइविक्खंभेणं paM0, उवरि मुहूमूले दसदसाइंजोयणाइविक्खंभेण paM0, तेसिणंखुडापातालाणंकुड्डा सव्ववैरामता सव्वत्थ समा दस जोयणाई बाहल्लेणं प्न्न्त्ता॥ वृ. 'लवणस्सेऽत्यादि, गवां तीर्थं-तडागादाववतारमार्गोगोतीर्थं, ततो गोतीर्थमिव गोतीर्थावतारवतीभूमिः, तद्विरहितंसममित्यर्थः, एतच्चपञ्चनवतियोजनसहाण्यर्वाग्भागतः परभागतश्च गोतीर्थरूपांभूमिं विहाय मध्येभवतीति, उदकमाला' उदकशिखा वेलेत्यर्थः, दशयोजनसहस्राणि विष्कम्भतः उच्चैस्तेवन षोडशसहस्राणीति, समुद्रमध्यभागादेवोत्थितेति, 'sabbevI'tyAdi,सर्वेऽपीतिपूर्वादिदिक्षुतभावाच्चत्वारोऽपि महापातालाः पातालकलशाः वलयामुखकेऊरजूयकईश्वरनामानश्चतुःस्थानकाभिहिताः, क्षुल्लकपातालकलशव्यवच्छेदार्थं महाग्रहणं, दशदशकानि शतं योजनसहस्राणां लक्षमित्यर्थः, 'उद्वेधेन' गाधनेत्यर्थः 'मूले' बुध्ने दशसहस्राणि मध्ये लक्षं, कथं ?, मूलविष्कम्भादुभयत एकैकप्रदेशवृध्ध्या विस्तरं गच्छतां वा एकप्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायाः श्रेण्या अत्यन्तमध्ये, ततोऽधौपरिचप्रदेशोनं लक्षमित्यर्थः, तथा उपरि, किमुक्तं भवति? -अत Aha'mUkhamUle' मुख प्रदेशे, 'kuDDu'tti कुड्यानि भित्तय इत्यर्थः, सर्वाणिच तानिवज्रमयानिचेतिवाक्यं, _ 'सर्वेऽपी ति सप्तसहस्राण्यष्टशतानिचतुरशीत्यधिकानीत्येवंसद्धयाः क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहं, मूले मुखे च विष्कम्भेण शतं, कुड्याबाहल्येन च dsh। मू. (912) धायतिसंडगाणं मंदरा दसजोयणसयाइं उव्वेहेणं घरणितले देसूणाइंदस जोयणसहस्साई विखंभेणं उवरि दस जोयणसयाइं विक्खंभेण pa0 / पुक्खरवरदीवद्धगाणं मंदरा दस जोयण एवं चेव्॥ वृ. 'धायै' इत्यादि, 'maMdara'tti पूर्वापरौ मेरू, तत्स्वरूपं सूत्रसिद्धं, विशेष उच्य्ते॥1॥ "धायैसंडे मेरू चुलसीइसहस्स ऊसिया दोवि । ओगाढा य सहस्सं होति य सिहरंमि विच्छिन्ना । / मूले पणनौइसया चउणउइसया यहा~ तिधरणियले" इति, मू. (913) सव्वेवि णं वट्टवेयद्धपव्वता दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसयाइमुव्वेहेणं सव्वत्थसमा पल्लगसंठाणसंठिता, दस जोयणसयाई विक्खंभेणं pN0| वृ. सर्वेऽपि वृत्तवैताढ्यपर्वताःविंशतिः प्रत्येकंपञ्चसु हैमवतैरण्यवतहरिवर्षरम्यकेष्वेषां शब्दावतीविकटावतीगन्धावतीमालवत्पर्यायाख्यानां भावादिति, वृत्तग्रहणं दीर्घ्वैताद्ध्य्व्य्व्च्छेदार्थ्मिति.| Page #527 -------------------------------------------------------------------------- ________________ स्थानात सूत्रम् 10/-/914 मू. (914) जंबुद्दीवे 2 दस खेत्ता paM0 taM0-भरहे एरवते हेमवते हेरन्नवते हरिवस्से रम्मगवरसे पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा । मू. (915) माणुसुत्तरे णं पव्वते भूले दस बावीसे जोयणसते विक्खंभेण paM0 / वृ. मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः । मू. (916) सव्वेविणं अंजनगपव्वता दस जोयणसयाइमुव्वेहेणं मूले दस जोयणसहस्साइं विक्खंभेण उवरिं दस जोयणसताइं विक्खंभेण पत्र0, सव्वेविणं दहिमुहपव्वता दस जोयणसताई उव्वेणं सव्वत्थसमा पल्लगसंठाणसंठिता दस जोयणसहस्साइं विक्खंभेणं paM0, सव्वेवि णं रतिकरगपव्वता दस जोयणसताइं उद्धं उच्चत्तेणं दसगाउयसताइंउव्वेहेणं सव्वत्थसमा झल्लरिसंठिता दस जोयणसहस्साइं विक्खंभेणं paM0 / 524 वृ. अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्त्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्वतुष्ट्यव्यवस्थितपुष्करिणीमध्यवर्त्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्चतुःस्थानकाभिहितस्वरूपाः । मू. (917) रुयगवरे णं पव्वते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जीयणसताइंविक्खंभेणं paM0 / एवं कुंडलवरेवि । वू. रूचको रूचकाभिधानस्त्रयोदशद्वीपवर्त्ती चक्रवालपर्वतः । कुण्डलः- कुण्डलाभिधान एकादशद्वीपवर्ती चक्रवालपर्वत एव, 'एवं कुण्डलवरेऽवी' त्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरिविष्कम्भ रचकवरपर्वतसमान उक्तो, द्वीपसागरप्रज्ञत्यां त्वेवमुक्तः 119 11 "दस चेव जोयणसए बाचीसे वित्थडो उ मूलंमि । चत्तारि जोयणसए चउवीसे वित्थडो सिहरि ॥" इति रुचकस्यापि, तत्रायं विशेष उक्तः- मूलविष्कम्भो दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति । अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह मू. (918) दसविहे दवियाणुओगे paM0 taM0 दवियानुओगे 1 माउयानुओगे 2 एगट्ठियानुओगे 3 करणानुओगे 4 अप्पितनम्पिते 5 भाविताभाविते 6 बाहिराबहिरे 7 सासयासासते 8 तहमाणे 9 अतहनाणे 10 / वृ. 'दसविहे दविए' त्यादि, अनुयोजनं- सूत्रस्यार्थेन सम्बन्धनं अनुरूपोऽनुकूलो वा योगःसूत्रस्याभिधेयार्थं प्रतिव्यापारोऽनुयोगः, व्याख्यानमिति भावः, स च चतुर्द्धा व्याख्येयभेदात्, तद्यथा-चरणकरणानुयोगो धर्म्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगञ्च, तत्र द्रव्यस्य-जीवादेरनुयोगो-विचारो द्रव्यानुयोगः, स च दशधा, तत्र 'दवियानुओगे' त्ति यज्ज्रीवादेर्द्रव्यत्वं विचार्यते स द्रव्यानुयोगो, यथा द्रवति गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायैरिति द्रव्यं-गुणपर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः न हि तद्वियुक्तो जीवः कदाचनापि सम्भवति, जीवत्वहाने:, तथा पर्याया अपि मानुषत्वबाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतो भवत्यसौ गुणपर्यायवत्त्वात् द्रव्यमित्यादि द्रव्यानुयोगः 1, Page #528 -------------------------------------------------------------------------- ________________ स्थानं-10 525 तथा 'माउयानुओगेऽत्ति इह मातृकेव मातृका-प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षणा पदत्रयीतस्याअनुयोगो, यथाउत्पादवजीवद्रव्यंबाल्यादिपर्यायाणामनुक्षणमुत्पत्तिदर्शनादनुत्पादे च वृद्धाद्यवस्थानमप्राप्तिसङ्गादसमासापत्तेः, तथा व्यवज्जीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाऽप्युत्पादव्ययवदेव तत् न केनापि प्रकारेण ध्रुवं स्यात्तदा अकृताभ्यागमकृतविप्रणाशप्राप्या पूर्वदृष्टानुस्मरणाभिलाषादिभावानामभावप्रसङ्गेनचसकलेहलोकपरलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव, ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्पादव्ययध्रौव्ययुक्तमतो द्रव्यमित्यादि मातृकापदानुयोगः, 2, तथा egaTThiyAnuoga'ttiekazcAsAvarthazca-अभिधेयोजीवादिःसयेषामस्तितएकार्थिकाःशब्दास्तैरनुयोगस्तत्कथनमित्यर्थः, एकार्थिकानुयोगोयथाजीवद्रव्यं प्रतिजीवः प्राणी भूतः सत्त्वः, एकाथिकानांवाऽनुयोगोयथाजीवनात्-प्राणधारणाजीवः, प्राणानां-उच्छश्वसादी-नामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः, सदा सत्त्वात्सत्त्वः इत्यादि 3, तथा करणानुओगोऽत्ति क्रियते एभिरितिकरणानितेषामनुयोगः करणानुयोगः, तथाहिजीवद्रव्यस्य कर्तुर्विचित्रक्रियासु साधकतमानि कालस्वभावनियतिपूर्वकृतानि नैकाकी जीवः किञ्चन कर्तुमलमिति, मृद्र्व्यं वा कुलालचक्रचीवरदण्डादिकं करणकलापमन्तरेण न घटलक्षणं कार्यं प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोग इति 4, तथा अप्पियानप्पिएऽत्ति द्रव्यं ह्यर्पितं-विशेषितं यथा जीवद्रव्यं, किंविधं?-संसारीति, संसार्यपि त्रसरूपं त्रसपूपमपि पञ्चेन्द्रियं तदपि नररूपमित्यादि, अनर्पितं-अविशेषितमेव, यथा जीवद्रव्यमिति, ततश्चार्पितं च तदनर्पितं चेत्यर्पितानर्पितं द्रव्यं भवतीति द्रव्यानुयोगः 5, / . तथा भावियाभाविएऽत्तिभावितं-वासितंद्रव्यान्तरसंसर्गतः अभावितमन्यथैव यत्, यथा जीवद्रव्यं भावितं किञ्चित, तच्च प्रशस्तभावितमितरभावितं च, तत्र प्रशस्तभावितं संविग्नभावितमप्रशस्त-भावितंचेतरभावित, तद्विविधमपिवामनीयमनामनीयंच,तत्र वामनीयं यत्संसर्गजंगुणंदोषवा संसर्गान्तरेणवमति,अवामनीयंत्वन्यथा, अभावितंत्यसंसर्गप्राप्तं प्राप्तसंसर्ग वा वज्रतन्दुलकल्पंन वासयितुं शक्यमिति, एवं घटादिकं द्रव्यमपि, ततश्च भावितंच अभावितं च भावताभावितम्, एवम्भूतो विचारो द्रव्यानुयोग इति 6, तथा बाहिराबाहिरे त्ति बाह्याबाह्य, तत्रजीवद्रव्यंबाह्यंचैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात्तदेवाबाह्यममूर्तत्वादिना धर्मेण अमूर्तत्वादुभयेषामपि, चैतन्येन वा अबाह्य जीवास्तिकायाच्चैतन्यलक्षणत्वादुभयोरपि, अथवाघटादिद्रव्यंबाह्यं कर्मचैतन्यादित्वबाह्यमाध्यात्मिकमितियावदिति, एवमन्यो द्रव्यानुयोग iti7, तथा 'सायासासएऽत्ति शाश्वताशाश्वतं, तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति 8, तथा tahanANa'tti यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वात, अथवा यथा तद्वस्तु तथैव ज्ञान-अवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानं. घटादिद्रव्यं घटादितयैव प्रतिभासमानं जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोग इति 9, Page #529 -------------------------------------------------------------------------- ________________ _स्थानाङ्ग सूत्रम् 10/-/918 'अतहनाणे ऽत्ति अतथाज्ञानं मिथ्यादृष्टिजीवद्रव्यमलातद्रव्यं वा वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तत्परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति 10 ॥ 526 पुनर्गणितानुयोगमेवाधिकृत्योत्पातपर्व्वताधिकारमच्युतसूत्रं यावदाह मू. (919) चमरस्स णं असुरिंदस्स असुरकुमाररन्नो तिगिच्छिकूडे उप्पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं paM0 / चमरस्स णं असुरिन्दस्स असुरकुमाररनो सोमस्स महारन्नो सोमप्यभे उप्पातपव्वते दस जोयणसयाइं उद्धं उच्चत्तेणं दस गाउयसताइं उव्वेहेणं मूले दस जोयणसयाई विक्खंभेणं paM0 / चमरस्स णमसुरिंदस्स असुरकुमाररन्नो जमस्स महारन्नो जमप्पभे उप्पातपव्यते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि । बलिस्स णं बैरोयणिंदरस वतिरोतणरन्नो रुयगिंदे उप्पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं paM0 / बलिस्सणं वैरोयणिंदस्स सोमस्स एवं चैव जघा चमरस्स लोगपालाणं तं चेव बलिस्सवि धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो धरणप्पभे उप्पातपव्वते दस जोयणसयाई उद्धं उच्चतेणं दस गाउयसताइं उव्वेहेणं मूले दस जोयणसताइं विक्खंभेणं । धरणस्स नागकुमारिंदस्स नागकुमाररन्नी कालवालस्स महारन्नो महाकालप्पभे उप्पातपव्वते जोयणसयाई उद्धं एवं चेव, एवं जाव संखावालस्स, एवं भूतानंदस्सवि, एवं लोगपालाणंपि से जहा धरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियव्वं, सव्वेसिं उप्पायपव्वया भाणियव्वा सरिसनामगा । सक्करस णं देविंदरस देवरन्नो सक्कष्पभे उप्पातपव्वते दस जोयणसहस्साइं उद्धं उच्चत्तेणं दस गाउयसहस्साइं उव्वेहेणं मूले दस जोदोयणसहस्साइं विक्खंभेणं paM0, सक्कस्स णं देविंदस्स देव0 सोमस्स महारन्नो जधा सक्कस्स तथा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अच्चुयत्ति, सव्वेसिं पमाणमेगं । वृ. 'चमरस्से' त्यादि, सुगमं नवरं 'तिर्गिछिकूडे ' त्ति तिगिंछी-किंजल्कस्तठप्रधानकूटत्वात्तिगिच्छिकूटः तठप्रधानत्वं च कमलबहुलत्वात्संज्ञा चेयं, 'उप्पायपव्वए' त्ति उत्पतनं-ऊर्द्धवगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वतः, स च रुचकवराभिधानात् त्रयोदशात्समुद्रा - दक्षिणतोऽसङ्घयेयान् द्वीपसमुद्रानतिलङ्घ्य यावदरुणवरद्वीपारुणवरसमुद्रौ तयोररुणवरसमुद्रं दक्षिणतो द्विचत्वारिंशतं योजनसहाण्यवगाह्य भवति, तत्प्रमाणं च 119 11 "सत्तरस एक्कवीसाई जोयणसयाई सो समुव्विद्धो । ॥ 2 ॥ दस चैव जोयस बावीसे वित्थडो हेट्ठा । / चत्तारि जोयणसए चउवीसे वित्थडो उ मज्झमि । सत्तेव य तेवीसे सिहरतले वित्थडो होइ ॥" इति स च रत्नमयः पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तः, तस्य च मध्येऽशोकावतंसको देवप्रसाद इति । 'चमरस्से' त्यादि, 'महारन्नो' ति लोकपालस्य सोमप्रभ उत्पातपर्वतः अरुणोदसमुद्र एव भवति, एवं यमवरुणवैश्रमणसूत्राणि नेयानीति । 'बलिस्से' त्यादि, रुचकेन्द्र उत्पातपर्वतोऽरुणोदसमुद्रे एव भवति, yathoktam"aruNassa उत्तरेणं बायालीसं भवे सहस्साइं । ॥ 1 ॥ ओगाहिऊण उदहिं सिलनिचओ रायहाणीओ ॥ " इति Page #530 -------------------------------------------------------------------------- ________________ स्थानं-10, 527 'बलिस्सेऽत्यादि, 'वईत्यादि सूत्रसूचा, एवं च श्यं 'वैरोयनिंदस्स वैरोयणरन्नो सोमस्स य महारन्नो' 'एवं चेव त्ति अतिदेशः, एतद्भावना-'जहेऽत्यादि, यथा यत्प्रकारं चमरस्य लोकपालानामुत्पातपर्वतप्रमाणं प्रत्येकं चतुर्भिः सूत्रेरुक्तं 'taMceva'ttitatprakArameva चतुर्भिःसूत्रैः बलिनोऽपि वैरोचने न्द्रस्यापि वक्तव्यं, समानत्वादिति, 'घरणस्सेऽत्यादि,धरणस्योत्पातपर्वतोऽरुणोद एव समुद्रे भवति, ____धरणस्सेऽत्यादि प्रथमलोकपालसूत्रे एवं ceva'ttikaraNAt 'उच्चत्तेणं दस गाउयसयाई uvveheNa'mityAdi सूत्रमतिदिष्टं, एवंजाव saMkhapAlassa'ttikaraNAccheSANAMtrayANAMlokapAlAnAM कोलवालसेलवालसंखवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति । 'एवं भूयानंदस्सवित्ति भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पातपर्वतस्तस्य नाम प्रमाणं च वाच्यं, यथा धरणस्येत्यर्थः, भूतानन्दप्रभश्चोत्पातपर्लतोऽरुणोद एव भवति, केवलमुत्तरतः, "एवं लोगपालाणवि सेत्ति 'से' तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वतप्रमाणं यथा धरणलोकपालानामिति भावः, नवरं तन्नामानि चतुःस्थानकानुसारेण ज्ञातव्यानीति, 'जहा धरणस्से ति यथा धरणस्य एवमिति-तथा सुपर्णविद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणंभणितव्यं, किंपर्यन्तानां तेषामित्यतआह-जाव थणियकुमाराणं ति प्रकटं, किमिन्द्राणामेव नेत्याह सलोगपालाणं ति, तल्लोकपालानामपीत्यर्थः, 'सव्वेसिमित्यादि, सर्वेषामिन्द्राणांतल्लोकपालानांचोत्पातपर्वताः सदग्नामानो भणितव्याः, यथा धरणस्य धरणप्रभः, प्रथमतल्लोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, ते च पर्वताः स्थानमङ्गीकृत्यैवं भ्व्न्ति॥1॥ "असुराणं नागाणं उदहिकुमाराण होति आवासा । अरुणोदए समुद्दे तत्थेव य तेसि उप्पाया। ॥ 2 ॥ दीवदिसाअग्गीणं थणियकुमाराण होंति आवासा। अरुणवरे दीवंमि उ तत्थेव य तेसि उप्पाया । / " इति 'सक्कस्से त्यादि, कुण्डलवरद्वीपकुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति, तासांचतसृणांचतसृणांमध्ये सोमप्रमेयमप्रभवरुणप्रभवैश्रमणप्रभाख्याउत्पातपर्वताः सोमादीनां शक्रलोकपालानां भवन्ति, उत्तरपार्वे तु एवमेवेशानलोकपालानामिति, यथा शक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्याः, यतः सर्वेषामेकं प्रमाणं, नवरं स्थानविशेषो vishesssuutraadvgntvyH| योजनसहनाधिकारादेव योजनसाहनिकिआवगाहनासूत्रत्रयम् मू. (920)बायरवणस्सतिकातिताणं उक्कोसेणंदसजोयणसयाइं सरीरोगाहणा पन्नता, जलचरपंचेदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पत्र0 उरपरिसप्पथलचरपंचिंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव्। वृ. 'बादरेत्यादि कण्ठ्यं, नवरं 'बादरे त्तिबादराणामेवन सूक्ष्माणांतेषामङ्गुलासङ्खयेयभागमात्रावगाहनत्वात्, एवंजघन्यतोऽपिमाभूदतः 'ukkoseNa'tyabhihitaM, दशयोजनशतानि उत्सेधयोजनेन, न तु प्रमाणयोजनेन, "उस्सेहपमाणाउ मिणे देह" इति वचनात्, शरीरस्यावगाहना Page #531 -------------------------------------------------------------------------- ________________ 528 स्थानाङ्ग सूत्रम् 10/-1920 येषु प्रदेशेषुशरीरमवगाढं सा शरीरावगाहना, साचतथाविधनद्या दिपद्भनालविषया द्रष्टव्येति 'जलचरेऽत्यादि, इह चलचरा मत्स्याः गर्भजा इतरे च दृश्याः,"मिच्छजुयले सहस्स" मिति वचनात्, एतेच किल स्वयम्भूरमण एव भवन्तीति । 'उरगे' त्यादि उरःपरिसपाइह गर्भजा महोरगा दृश्याः, "उरगेसु य गब्मजाईसु" / इति वचनात्, एते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, 'एवं चेव त्ति 'दसजोयणसयाइं सरीरोगाहणा पन्नत्तेति सूत्रं वाच्य्मित्य्र्थ्ः। मू. (921) संभवाओणमरहातो अभिनंदणे अरहा दसहिं सागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं स्मुप्प्न्ने। वृ.एवंविधाश्चार्था जिनैर्शिता इतिप्रकृताध्ययनावतारि जिनान्तरसूत्रं 'सम्भवेत्यादि, सुग्म्|abhihitprmaannaashcaavgaahnaadyo'nyepipdaarthaajinairnntaa दृष्टा इत्यनन्तकं भेदत आह मू. (922) दसबिहे अनंततेपं0 ta0-नामानंतते ठवणानंततेदव्यानंतते गणणातनंतते पएसानंतते एगतोनंतते दुहतोनंतते देसवित्थारानंतते सव्ववित्थारानंतते सास्यान्ण्त्ते। वृ, 'दसविहेऽत्यादि नामानन्तक-अनन्तकमितियेषा नामभूता वर्णानुपूर्वी यस्य वा सचेतनादेर्वस्तुनोऽनन्तकमिति नाम तन्नामानन्तक स्थापनान्तकं यदक्षादावनन्तकमिति स्थाप्यते, द्रव्यानन्तकं-जीवद्रव्याणां पुद्गलद्रव्याणां वा यदनन्तत्वं, गणनानन्तकं यदेको द्वौ त्रय इत्येवं सङ्ख्याताअसङ्ख्याताअनन्ता इति सङ्ख्यामात्रतया सद्ध्यातव्यानपेक्षं सङ्ख्यानमात्रं व्यपदिश्यत इति, प्रदेशानन्तकं-आकाशप्रदेशानां यदानन्त्यमिति, एकतोऽनन्तकमतीताद्धाअनागताद्धावा, द्विधाऽनन्तकंसद्धिआ, देशविस्तारानन्तकं एक आकाशप्रतरः,सर्वविस्तारानन्तकं-सर्वाकाशास्तिकाय इति, शाश्वतानन्तकमक्षयं जीवादिद्र्व्य्मिति। मू. (923) उप्पायपुवस्स णं दस वत्यू paM0 अत्थिनस्थिप्पवातपुव्वस्स णं दस चूलवत्थू प्ण्न्न्ता। दृ. एवंविधार्थाभिधायकं पूर्वगतश्रुतमिति पूर्वश्रुतविशेषमिहावतारयन् sUtradvayamAha'uppAye'tyAdi, उत्पातपूर्व प्रथमंतस्य दश वस्तूनि-अध्यायविशेषाः, अस्तिनास्तिप्रवादपूर्वं चतुर्थं तस्यमूलवस्तूनामुपरिचूलारूपाणिवस्तूनि चूलावस्तूनि |puurvgtaadishrutnissiddhvstuunaaNsaadhorydvidhaa प्रतिषेवा भवति तद्विधां तां दर्शयन्नाह मू. (924) दसविहा पडिसेवणा paM0(taM0)मू. (925) दप्प 1 पमाय 2 नाभोगे 3, आउरे 4 आवतीसु 5 त । संकिते 6 सहसक्कारे 7 भय 8 पेयोसा 9 य वीमंसा 10 ॥ वृ.'दसविहेऽत्यादि, प्रतिषेवणा-प्राणातिपाताद्यासेवनं, 'dappa'silogo, दो-वल्गनादि, 'दप्पोपुणवग्गणाईओ इति वचनात्, तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवाया सादर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः-परिहासविकथादिः, "कंदप्पाइ पमाओ" इति वचनाद्, विधेयेष्वप्रयत्लोवा, अनाभोगो-विस्मृतिः, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे-ग्लाने सति प्रतिजागरणार्थमिति भावः, अथवाआत्मनंएवातुरत्वेसति, लुप्तभावप्रत्ययत्वात्, अयमर्थःक्षुत्पिपासाव्याधिभिरभिभूतः सन् यां करोति, उक्तंच-"पढमबीय ओवाहिओवजंसेवआउराएसा" इति तथा आपत्सुद्रव्यादिभेदेन Page #532 -------------------------------------------------------------------------- ________________ 529 स्थानं -10, चतुर्विधासु, तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दुर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च-"दव्वाइअंलभे पुण चउब्विहा आवया होइ" इति तथा शङ्किते एष णेऽप्यनेषणीयतया "जं संके तं समावजे" इति वचनात्, सहसाकारे-अकस्मात्करणे सति, सहसाकारलक्षणं चेद्म्॥1॥ "पुव्वं अपासिऊणं पाए छूटमिजं पुणो पासे। न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥ " इति भयं च-भीतिः नृपचौरादिम्यः प्रद्वेषश्च-मात्सर्यं भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा . राजाद्यभियोगान्मार्गादिदर्शयतिसिंहादिभयाद्वावृक्षमारोहति, उक्तंच-"भयमभिउग्गेण सीहमाइ वत्ति" इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च-"कोहाईओ paoso"tti तथा विमर्श:शिक्षकादिपरीक्षा, आहच-"वीमंसा सेहमाईणं' इति ततोऽपि प्रतिषेवा-पृथिव्यादिसङ्घट्टादिरूपा भ्व्तीति। मू. (926) दस आलोयणादोसा paM0 (taM0)वृ. प्रतिषेवायां चालोचना विधेया, तत्र ये दोषास्ते परिहार्यां इति दर्शनायाहमू. (927)आकंपैत्ता 1 अनुमानैत्ता 2 जंदिळं 3 बायरं 4 च सुहुमं वा 5 / छण्णं 6 सद्दाउलगं7 बहुजण 8 अव्वत्तं 9 तस्सेवी 10 ॥ वृ. 'दसेऽत्यादि, 'AkaMpa'gAhA, आकम्प्य आवयेत्यर्थः, य्दुक्त्म्॥1॥ "वेयावच्चाईहिं पुव्वं आगंपैत्तु आय्रिए। आलोएइ कहं मे थोवं वियरिज पच्छित्तं ? ॥ " इति 'अनुमानैत्ताऽअनुमानं कृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः, अयमभिप्रायोऽस्य-यद्ययं मूदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तं c॥1॥ "किं एस उग्गदंडो मिउदंडो वत्ति एवमनुमाने । अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिज्जा । / " इति 'जं diTuM'ti यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति नान्यं दोषं, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति, उक्तंच "दिठ्ठा व जे परेणं दोसा वियडेइ ते च्चिय न अन्ने । सोहिभया जाणतुंत एसो एयावदोसो उ ॥ " इति, 'बायरं वत्ति वादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, 'सुहुमं वत्ति सूक्ष्ममेव वाऽतिचारमालोचयति, यः किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाचार्यस्येति, आह c॥1॥ "बायर वड्डवराहे जो आलोएइ सुहुम नालोए। ___ अहवा सुहुमा लोएवरमन्नंतो उ एवं तु॥ ___jo सुहुमे आलोए सो किह नालोय बायरे दोसे?" ति 'छन्नं तिप्रच्छन्नमालोचयति यथाऽऽत्मनैव श्रृणोति नाचार्यः, भणितंच-"छन्नंतह आलोए जह नवरं अप्पणा सुणै । / " इति, 334 ॥ 1 ॥ Page #533 -------------------------------------------------------------------------- ________________ 530 स्थानाङ्ग सूत्रम् 10/-/927 'सद्दाउलयंति शब्देनाकुलं शब्दाकुलं-बृहच्छब्दं, तथा महता शब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते श्रृण्वन्तीति, अभाणि च- "सद्दाउल वड्डेणं सद्देणालोय जह अगीयावि बोहेइ॥" इति _ 'bahujaNaM'ti बहवो जना-आलोचनाचार्याः यस्मिन्नालोचने तद्बहुजनं, अय्म्भिप्राय्ः॥1॥ "एक्कस्सालोएत्ता जो आलोए पुणोवि अन्नस्स । तेचेव य अवराहे तं होइ बहुजणं नाम । / " इति, अव्यक्तस्य-अगीतार्थस्य गुरोः सकाशे यदालोचनं तत्सम्बन्धादव्यक्तमुच्यते, uktaMca"joyaagIyatthassAAloetaMtuhoiavvattaM" इति तस्सेवित्तिये दोषाआलोचयितव्यास्तत्सेवी यो गुरुस्तस्यपुरतो यदालोचनंसतत्सेविलक्षणआलोचनादोषः, तत्र चाय्म्भिप्राय्ःआलोच्यितुः॥1॥ "जह एसो मत्तुल्लो न दाही गुरुगमेव प्च्छित्त्ण्। इय जो किलिङ्कचित्तो दिन्ना आलोयणा तेणं । " इति मू. (928) दसहि ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसमालोएत्तते, taM0-जाइसंपन्ने कुलसंपन्ने एवं जधाअट्ठाणे जावखंते दंते अमाती अपच्छानुतावी, दसहि ठाणेहिं संपन्ने अनगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवंअवहारवंजाव अवातदंसी पितधम्मेदढधम्मे, दसविधे पायच्छित्ते paM0 taM0-आलोयणारिहे जाव अणवठ्ठप्पारिहे पार्ण्चियारिहे। वृ. एतद्दोषपरिहारिणाऽपि गुणवत एवालोचना देयेति तद्गुणनाह-दसहि ThANehI'tyAdi, एवं अनेन क्रमेण यथाऽष्टस्थानके तथा इदं सूत्रं पठनीयमित्यर्थः, कियडूरं यावत्वंते दंतेत्तिपदे, तथाहि-'विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरणसंपन्नेऽत्ति, 'अमायी apacchAnutAvI'ti पदद्वयमिहाधिकं प्रकटंच, नवरं ग्रन्थान्तरोक्तंतत्स्वरूपमिदं-"नो पलिउंचे अमायी अपच्छयावीन परितप्पेऽति । एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह 'dasahI'tyAdi, AyAravaM'tijJAnAdyAcAravAn 1 अवहारवंति अवधारणावान 2 जावकरणात् 'ववहारवं' आगमादिपञ्चप्रकारव्यवहारवान् 3 'उध्वीलए' अपव्रीडकः लज्जापनोदको यथा परः सुखमालोचयतीति 4 पकुव्ची' आलोचिते शुद्धिकरणसमर्थः 5 निजवए' यस्तथा प्रायश्चित्तंदत्तेयथा परो निर्वोढुमलं भवतीति6 अपरिस्सावी' आलोचकदोषानुपश्रुत्य योनोद्गिरति 7'अवायदंसी' सातिचारस्य पारलौकिकापायदर्शीतिपूर्वोक्तमेव 8'पियधम्मे 9 दढधम्मे' 10 त्ति अधिकमिह प्रियधा-धर्माप्रियः विधाय आपद्यपि धमन्नि च्ल्तीति। आलोचितदोषाय प्रायश्चित्तं देयमतस्तप्ररूपणसूत्रं-आलोचना-गुरुनिवेदनं तयैव यच्छुद्धयत्यतिचारजातंतत्तदर्हत्वादालोचनाह, तच्छुध्ध्यर्थंयप्रायश्चित्तंतदप्यालोचनाह, तच्चालोचमैवेत्येवं सर्वत्र, यावत्करणात् 'पडिक्कमणारिहे' प्रतिक्रमणं-मिथ्यादुष्कृतं तदहं तदुभयारिहे' आलोचनाप्रतिक्रमणाहमित्यर्थः 'विवेगारिहे परित्यागशोध्यं विउसग्गारिहे कायोत्सर्गाहें तवारिहे' निर्विकृतिकादितपःशोध्यं छेदारिहे' पर्यायच्छेदयोग्यं मूलारिहे व्रतोपस्थापनाह अणवठ्ठप्पारिहे' यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाच्चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याह, 'पारश्चियारिहे' एतदधिकमिह, तत्र यस्मिन् प्रतिषेविते लिङ्गक्षेत्रकालतपोभिः पाराश्चिको-बहिर्भूतः क्रियते तत्पाराश्चिकं तदर्हमिति । Page #534 -------------------------------------------------------------------------- ________________ स्थान - 10, - 531 पाराञ्चिको मिथ्यात्वमप्यनुभवेदतो मिध्यात्वनिरूपणाय सूत्रम् मू. (929) दसविधे मिच्छत्ते paM0 taM0- अधम्मे धम्मसन्ना धम्मे अधम्मसन्ना अमग्गे मग्गसन्ना मग्गे उम्मग्गसन्ना अजीवेसु जीवसन्ना जीवेसु अजीवसन्ना असाहुसु साहुसन्ना साहुसु असाहुसन्ना अमुत्तेसु मुत्तसन्ना मुत्तेसु अमुत्तसन्ना । वृ. तत्र अधर्मे - श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्म्मसंज्ञा-आगमबुद्धिर्मिथ्यात्वं, विपर्यस्तत्वादिति 1 धर्मे-कषच्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्म्मसंज्ञा सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमिवेत्यादिप्पमाणतो' नाप्तस्तदभावात्तत्तदुपदिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति 2 तथा उन्मार्गोनिर्वृतिपुरीं प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धानानानुष्ठानरूपस्तत्र मार्गसंज्ञा-कुवासनातो मार्गबुद्धिः 3 तथा मार्गेऽमार्गसंज्ञेति प्रतीतं 4 तथा अजीवेषु - आकाशपरमाण्वादिषु जीवसंज्ञा 'पुरुष एवेद' मित्याद्यभ्युपगमादिति तथा - "क्षितिजलपवनहुताशनयजमानाकाशचन्द्रसूर्याख्याः । इति मूर्त्तयचो महेश्वरसम्बधिन्यो भवन्त्यष्टौ ॥ " इति 5, तथा जीवेषु पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवाः उच्छ्वासादीनां प्राणिधर्माणामनुपलम्भाद् घटवदिति 6 तथाऽसाधुषु षड्जीवनिकायवधानिवृत्तेष्वउद्देशिकादिभोजिष्यब्रह्मचारिषु साधुसंज्ञा, यथासाधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति 7 तथा साधुषु ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात्स्नानादिविरहितत्वाद्वेत्यादविकल्पात्मिकेति 8 तथाऽमुक्तेषुसकर्म्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा 119 11 "अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥ " इत्यादिविकल्पात्मिकेति 9 तथा मुक्तेषु सकलकर्म्मकृतविकारविरहितेष्वनन्तज्ञानदर्शनसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवध्शा मुक्ताः, अनादिकर्म्मयोगस्य निवर्त्तयितुमशक्यत्वादनादित्वादेव आकाशात्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति 10 / मू. (930) चंदप्पभेणं अरहा दस पुव्वसतसहस्साइं सव्वाउयं पालैत्ता सिद्धे जावप्पहीणे, धम्पेणमरहा दस वाससयसहस्साइं सव्वाउयं पालैत्ता सिद्धे जावप्पहीणे, नमी णमरहा दस वाससहस्साइं सव्वाउयं पालैत्ता सिद्धे जाव पहीणे, पुरिससीहे णं वासुदेवे दस वाससयसहस्साई सव्वाउयं पालैत्ता छड्डीते तमाए पुढवीए नेरतित्ताते उववत्रे, नेमी गं अरहा दस धणूई उड्ड उच्चत्तेणं दस य वाससयाइडं सव्वाउयं पालैत्ता सिद्धे जावप्पहीणे, कण्हे णं वासुदेवे दस धणूइं उद्धं उच्चत्तेणं दस य वाससयाई सव्वाउयं पालैत्ता तस्त्राते वालुयप्पभाते पुढवीते नेरतियत्ताते उववन्ने ! वृ. अनन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारात्तीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते - 'चंदप्पभे णं' इत्यादि सूत्रत्रयमपि कण्ठ्यं, नवरं सिद्धे Page #535 -------------------------------------------------------------------------- ________________ 532 स्थानाङ्ग सूत्रम् 10/-1930 'jAva'tti यावत्करणात् 'सिद्धे बुद्धे मुत्ते अंतकडे सव्वदुक्खप्पहीणेऽत्ति सूत्रं द्रष्टव्यमिति, उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि 'पुरिससीहेऽत्यादिसूत्रत्रयं कण्ठ्यं । मू. (931) दसविहाभवनवासी देवा paM0 taM0-असुरकुमारा जाव थ्न्निय्कुमारा। एएसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा paM0(taM0)-- मू. (932) आसत्थ 1 सत्तिवने 2 सामलि 3 उंबर 4 सिरीस 5 दहिवन्ने 6 / वंजुल 7 पलास 8 वप्पे ततेत 9 कणिताररुक्खे 10 ॥ वृ.नैरयिकतयेतिप्रागुक्तं, नारकासन्नाश्च क्षेत्रतोभवनवासिन इति तद्गतंसूत्रद्वयंकण्ठ्यं, नवरं ॥ 1 ॥ "असुरा 1 नाग 2 सुवन्ना 3 विज्जू 4 अग्गी 5 य दीवा 6 उदही7 य । दिसि 8 पवण 9 थणियनामा 10 दसहा एए भ्व्न्न्वासी॥" इति, अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्त इति । मू. (933) दसविधे सोक्खे paM0 (taM0)वृ.प्राग्भवनवासिनो देवा उक्तास्तेषां च किल सुखं भवतीति सुखं सामान्यत आहमू. (934) आरोग्ग 1 दीहमाउं 2 अड्ढेनं 3 काम 4 भोग 5 संतोसे 6 / अत्थि7 सुहभोग 8 निक्खम्ममेव 9 तत्तो अनाबाहे 10 ॥ वृ. 'दसविहे त्यादि, Aroga'gAhA, आरोग्य-नीरोगता 1 दीर्घमायुः-चिरंजीवितं, शुभमितीह विशेषणं दृश्यमिति 2, 'aDDeja'tti आढ्यत्वं-धनपतित्वं सुखकारणत्वात्सुखं, अथवा आढयेः क्रियमाणा इज्यापूजा आढयेज्या, प्राकृतत्वादड्ढेज्जत्ति 3, 'kAma'tti कामौ-शब्दरूपे सुख- कारणत्वात् सुखं 4, एवं 'भोगेऽत्ति भोगाः-गन्धरस्पर्शाः 5, तथा सन्तोषः-अल्पेच्छता तत्सुखमेव आनन्दरूपत्वातसन्तोषस्य, उक्त्ण्च्॥1॥ "आरोगसारियं माणुसत्तणं सच्चसारिओ ध्म्मो। विजा निच्छयसारा सुहाई स्ण्तोस्साराई॥" इति 'अस्थिति येन येन यदा यदा प्रजोयनं तत्तत्तदा तदाऽस्ति-भवति जायते इति सुखमानन्दहेतुत्वादिति7, सुह bhoga'ttizubhaH-अनिन्दितो भोगो-विषयेषुभोगक्रियेति स सुखमेव सातोदयसेम्पाद्यत्वात्तस्येति 8, तथा निक्खम्ममेव त्तिनिष्क्रमणनिष्क्रमः-अविरतिजम्बालादिति गम्यते, प्रव्रज्येत्यर्थः, इह च द्विर्भावो नपुंसकताच प्राकृतत्वात्, एवकारोऽडवधारणे, अयमर्थःनिष्क्रमणमेवभवस्थानांसुखं, निराबाधस्वायत्तानन्दरूपत्वात्, अतएवोच्यते-'दुवालसमासपरियाए समणे निग्गंथे अनुत्तराणं देवाणं तेउल्लेसं वीइवयईत्ति, त्था॥1॥ "नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यसुखमिहैव साधोर्लोकव्यापारहितस्या । / " इति, शेषसुखानि हि दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच्च तत्त्वतो न सुखं भवतीति 9, 'ततनाबाहित्तिततो-निष्क्रमणसुखानन्तरंअनाबाधं-न विद्यतेआबाधा-जन्मजरामरणक्षुत्पिपासादिका यत्र तदनाबाधं मोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तमं, यत उक्तम् Page #536 -------------------------------------------------------------------------- ________________ स्थान - 10, - ॥ 9 ॥ "नवि अस्थि माणुसाणं तं सोक्कं नविय सव्वदेवचाणं । जं सिद्धाणं सोकं अव्वाबाहं उवगयाणं । / " इति, निष्क्रमणसुखं चारित्रसुखमुक्तं, 533 मू. (935) दसविधे उवघाते paM0 taM0-उग्गमोवघाते उप्पायणोवघाते जह पंचठाणे, जाव परिहरणोवघाते नाणीवघाते दंसणोवघाते चरित्तोवघाते अचियत्तोवघाते सारक्खणोवघाते दसविधा विसोही paM0 taM0 - उग्गमविसोही उप्पायणविसोही जाव सारक्खणविसोही । वृ. तच्चानुपहतमनाबाधसुखायेत्यतश्चारित्रस्यैतत्साधनस्य भक्तादेर्ज्ञानादेश्चोपघातनिरूपणसूत्रं, तत्र यदुद्गमेन-आधाकम्र्म्मादिना षोडशविधेनोपहननं-विराधनं चारित्रस्याकल्प्यता वा भक्तादेः स उद्गमोपघातः 1, एवमुत्पादनया-धात्र्यादिदोषलक्षणया यः स उत्पादनोपघातः 'जहा पंचट्ठाणे ऽत्ति भणनात् तत्सूत्रमिह दृश्यं कियत् ?, अत आह- 'जाव परी' त्यादि, तच्चेदम्- 'एसणोवघाए' एषणया शङ्कित्तादिभेदया यः स एषणोपघातः परिकम्मोवघाए' परिकर्म्म वस्त्रपात्रदिसमारचनं तेनोपघातः स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्म्मोपघातः 'परिहरणोवघाए' परिहरणा अलाक्षणिकस्याकल्पस्य वोपकरणस्या'' सेवा तया यः स परिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादत्तः, दर्शनोपधातः शङ्कादिभिः, चारित्रोपघातः समितिभङ्गादिभिः, 'अचियत्तीवधाए ऽत्ति अचियत्तम् अप्रीतिकं तेनोपघातो विनयादेः, 'सारक्खणोवधाए ऽत्ति संरक्षणेन शरीरादिविषये मूर्च्छा उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति । उपघातविपक्षभूतविशुद्धिनिरूपणाय सूत्रम्, तत्रोद्गमादिविशुद्धिर्भक्तादेर्निवरयता, जावत्तिकरणात् एसणेत्यादि वाच्यमित्यर्थः, तत्र परिकर्म्मणा वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः परिहरणया-वस्त्रादेः शास्त्रीयया'' सेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः, अचियत्तस्य- अप्रीतकस्य विशोधिस्तन्निवर्त्तनादचियत्तविशोधिः, संरक्षणं संयमार्थं उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोद्गमाद्युपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुद्धमानता भणितेति इदानीं चित्तस्यैव विशुद्धिविपक्षभूतमुपध्याद्युपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रम् - मू. (936) दसविधे संकिलेसे paM0 taM0-उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मनसंकिलेसे वतिसंकिलेसे कायसंकिलेसे नाणसंकिले से दंसणसंकिलेसे crittsNkilese। dasavihe असंकिलेसे paM0 taM0-उवहि असंकिलेसे जाव चरितासंकिलेसे । वृ. 'दसे त्यादि, सङ्कलेशः -असमाधिः, उपधीयते - उपष्टभ्यते संयमः संयमशरीरं वा येन सौपधिः- वस्त्रादिस्तद्विषयः सङ्कलेशः उपधिसङ्कलेशः, एवमन्यत्रापि, नवरं 'uvassaya'tti उपाश्रयोवसतिस्तथा कषाया एव कषायैर्वा सङ्क्लेशः कषायसङ्क्लेशः तथा भक्तपानाश्रितः सङ्कलेशो भक्तपानसङ्क्लेशः तथा मनसो मनसि वा सङ्क्लेशो वाचा सङ्क्लेशः कायमाश्रित्य सङ्क्लेश इति विग्रहः, तथा ज्ञानस्य सकलेशः - अविशुद्दयमानता स ज्ञानसङ्क्लेशः, एवं दर्शनचारित्रयोरपीति एतद्विपक्षोऽसङ्क्लेशस्तमधुनाऽऽह 'दसे त्यादि, कण्ठ्यं । असङ्क्लेशश्च विशिष्टे जीवस्य वीर्यबले Page #537 -------------------------------------------------------------------------- ________________ 534 सति भवतीति सामान्यतो बलनिरूपणायाह- मू. (937) दसविधे बले paM0 taM0-सोतिंदितवले जाव फासिंदितबले नाणबले दंसणबले चरितबले तवबले वीरितबले । वृ. 'दसे' त्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं स्वार्थग्रहणसामर्थ्यं 'जाव' त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थः, ज्ञानबलं अतीतादिवस्तुपरिच्छेदसामर्थ्यं चारित्रसाधनतया मोक्षसाधनसामर्थ्य वा, दर्शनबलं सर्ववेदिवचनप्रामाण्यादतीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणं चारित्रबलं यतो दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमाप्नोति, तपोबलं यदनेकभवार्जितमनेकदुःखकारणं निकाचितकर्म्मग्रन्थि क्षपयति, वीर्यमेव बलं वीर्यबलं, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति । चारित्रबलयुक्तः सत्यमेव भाषत इति तन्निरूपणायाह- स्थानाङ्ग सूत्रम् 10/-/ 936 मू. (938) दसविसे सच्चे पन्नत्ते वृ. दसविहे' त्यादि, सन्तः प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तत्प्रज्ञप्तं, तद्यथा- मू. (939) 'जणवय 1 सम्मय 2 ठवणा 3 नामे 4 रूवे 5 पडुच्चसच्चे 6 य । ववहार 7 भाव 8 जोगे 9 दसमे ओवम्मसच्चे य 10 ॥ वृ. 'जणवय' गाहा, 'jaNavaya'tti सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषुदेशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यं यथा कोङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्टिष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः, एवं शेषेष्वपि भावना कार्येति, 'samaya'tti संमतं च तत् सत्यं चेति सम्मतसत्यं, तथाहि - कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र संमततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमत्वादिति. 'ठवण' त्ति स्थाप्यत इति स्थापना यल्लेप्यादिकम्मर्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं यथा अजिनोऽपिजिनोऽयमनाचार्योऽप्याचार्योऽयमिति, 'नामे' त्ति नाम- अभिधानं तत्सत्यं नामसत्यं, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, 'रूवे' त्ति रूपापेक्षया सत्यं रूपसत्यं, यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन्प्रव्रजित उच्यतेन चासत्यताऽस्येति, 'पडुच्चसच्चे यत्ति प्रतीत्य- आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं, यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहितस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता, 'ववहार' त्ति व्यवहारेण सत्यं व्यवहारसत्यं, यथा दह्यते गिरिः गलति भाजनं, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलति सतीति, 'bhAva'tti भावं भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यं, यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटवात् शुक्लेति, 'जोगे त्ति योगतः संबन्धतः सत्यं योगसत्यं, यथा दण्डयोगाद् दण्डः छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवोपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागं Page #538 -------------------------------------------------------------------------- ________________ स्थानं - 10, - देवोऽयं सिंहस्त्वमिति, सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति । मू. (940) दसविधे मोसे paM0 (taM0) वृ. सत्यविपक्षं मृषाह- 'दसे' त्यादि, 'मोसे' त्ति प्राकृतत्वात् मृषाऽनृतमित्यर्थः । मू. (941) कोधे 1 माणे 2 माया 3 लोभे 4 पिज्जे 5 तहेव दोसे 6 य । हास 7 भते 8 अक्खातित 9 उवधातनिस्सिते दसमे 10 ॥ 535 बृ. 'कोहे' गाहा, 'कोहे' त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं कोपाश्रितं मृषेत्यर्थः, तच्च यथा क्रोधाभिभूतः अदासमपिदासमभिधत्त इति, मानें निश्रितं यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह- महाधनोऽहमिति, 'mAya'tti मायायां निश्रितं यथा मायाकारप्रभृतय आहुः- 'नष्टो गोलकः' इति, 'लोभे' त्ति लोभे निश्रितं वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादि, 'पिज' त्ति प्रेमणि निःश्रितं अतिरक्तानां दासोऽहं तवेत्यादि, 'तहेव दोसे ya'tti द्वेषे निश्रितं मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, 'हासे ऽत्ति हासे निश्रितं यथा कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि, 'भये' त्ति भयनिश्रितं तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानं, 'akkhAiya'tti आख्यायिकानिश्रितं तय्प्रतिबद्धोऽसत्प्रलापः, 'उवघायनिस्सिए ऽत्ति उपघाते- प्राणिवधे निश्रितं-आश्रितं दशमं मृषा, अचौरे चौरोऽयमित्यभ्याख्यानवचनं, मृषाशब्दस्त्वव्यय इति । मू. (942) दसविधे सच्चामोसे paM0 taM0 उप्पन्नमी सते 1 विगतमीसते 2 उप्पन्नविगतमीसते 3 जीवमीसए 4 अजीवमीसए 5 जीवाजीवमीसए 6 अनंतमीसए 7 परित्तमीसए 8 अद्धामीस 9 अद्धद्धामीसए 10 / वृ. सत्यासत्ययोगे मिश्रं वचनं भवतीति तदाह- 'देसे' त्यादि, सत्यं च तन्मृषा चेति प्राकृतत्वात् सच्चा मोसंति, 'उप्पन्नमीसए' त्ति उत्पन्नविषयं मिश्र - सत्यामृषा उत्पन्नमिश्रं तदेवोत्पन्नमिश्रकं, यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे व्यवहारतोऽस्य सत्यामृषा - त्वात् श्वस्ते शतं दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रियाऽभावेन सर्वथा व्यत्ययाद्, एवं विगतादिष्वपि भावनीयमिति 1, 'विगतमीसए' त्ति विगतविषयं मिश्रकं विगतमिश्रकं, यथैकं ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति 2, 'उप्पन्नविगयमीसए' त्ति उत्पन्नं च विगतं च उत्पन्नविगते तद्विषयं मिश्रकं उत्पन्नविगतमिश्रकं, यथैकं पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाताः दश च वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभाव ' इति 3. 'जीवमीसए' त्ति जीवविषयं मिश्रं सत्यासत्यं जीवमिश्रं यथा जीवन्मृतकृमिराशी जीवराशिरिति 4, 'अजीवमीसए' त्ति अजीवानाश्रित्य मिश्रमजीवमिश्रं यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति 5, 'जीवाजीवमिस्सए ऽत्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रकं यथा तस्मिन्नेव जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे 6, 'अनंतमीसए' त्ति अनन्तविषयं मिश्रकमनन्तमिश्रकं यथा मूलकन्दादी परीतपत्रादिमत्य Page #539 -------------------------------------------------------------------------- ________________ 536 स्थानाङ्ग सूत्रम् 10/-/942 न्तकायोऽयमित्यभिदधतः 7, 'परित्तमिस्सए ऽत्ति परीत्तविषयं मिश्रकं परीत्तमिश्रकं यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः 8, 'अद्धामिस्सए' त्ति कालविषयं सत्यासत्यं यथा कश्चित् कस्मिंश्चित्प्रयोजने सहायांस्त्वरयन् परिणतप्राये वा वासरे एव रजनी वर्त्तत इति ब्रवीति 9, 'अद्धद्धामीसए' ति अद्धा दिवसो रजनी वा तदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रकं सत्यासत्यं अद्धाद्धामिश्रकं, यथा कश्चित्कस्मिंश्चित्प्रयोजने प्रहरमात्र एवं मध्याह्न इत्याह भाषाधिकारात् सकलभाषणीयार्थव्यापकं सत्यभाषरूपं दृष्टिवादं पर्यायतो दशधाऽऽहमू. (943) दिट्टिवायरस णं दस नामधेजा paM0 taM0-दिट्टिवातेति वा हेउवातेति वा भूयवातेति वा तच्चावातेति वा सम्मावातेति वा धम्माचातेति वा भासाविजतेति वा पुव्वगतेति वा अनुजोगगतेति वा सव्वपाणभूतजीवसत्तसुहायहेति वा । वृ. 'दिट्ठी' त्यादि, ध्ष्टयो दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिवादः दृष्टीनां वा पाती यस्मिन्नसौ दृष्टिपातः, सर्वनयध्ष्टय इहाख्यायन्त इत्यर्थः, तस्य दश नामधेयानि नामानीत्यर्थः, तद्यथा-ष्टिवाद इति प्रतिपादितमेव, इतिशब्द उपप्रदर्शने वाशब्दो विकल्पे, तथा हिनोति-गमयति जिज्ञासितमर्धामिति हेतुः - अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा तद्वादो हेतुवादः, तथा भूताः सद्भूताः पदार्थास्तेषां वादो भूतवादः, तथा तत्त्वानि वस्तूनामैदम्पर्याणि तेषां वादस्तत्त्ववादस्तथ्यो वा सत्यो वादस्तध्यवादः, तथा सम्यग्-अविपरीतो वादः सम्यग्वादः, तथा धर्माणांवस्तुपर्यायाणां धर्मस्य वा चारित्रस्य वादो धर्म्मवादः, तथा भाषा-सत्यादिका तस्या विचयोनिरणयो भाषाविच्यः, भाषाया वा वाचोविजयः समृद्धिर्यस्मिन्स भाषाविजयः, तथा सर्वश्रुतात्पूर्वं क्रियंत इति पूर्वाणि-उत्पाद पूर्वादीनि चतुर्दश तेषु गतः - अभ्यन्तरीभूतस्तत्स्वभाव इत्यर्थ इति पूर्वगतः, तथाऽनुयोगः - प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थो गण्डिकानुयोगश्च भरतनरपतिवंशजानां निर्वाणगमनानुत्तर विमानवक्तव्यताव्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः, एतौ च पूर्वगतानुयोगगतौ दृष्टिवादांशावपि दृष्टिवादतयोक्तौ अवयवे समुदायोपचारादिति, तथा सर्वे विश्वे ते च ते प्राणाश्च द्वीन्द्रियादयो भूताश्च - तरवः जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च पृथिव्यादयः इति द्वन्द्वे सति कर्म्मधारयः, ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति । प्राणादीनां सुखावह दृष्टिवादोऽशरूपत्वात् शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाहमू. (944) दसविधे सत्थे paM0 (taM0) मू. (945) 'सत्यमग्गी 1 विसं 2 लोणं 3, सिणेहो 4 खार 5 मंबिलं 6 / दुप्पउत्तो मणो 7 वाया 8, काया 9 भावी त अविरती 10 ॥ -- वृ. 'दसे त्यादि, शस्यते-हिंस्यते अनेनेति शस्त्रं, 'सत्यं' सिलोगो, शस्त्रं - हिंसकं वस्तु, तच्च द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यतेअग्निः-अनलः, स च विसध्शानलापेक्षया स्वकायशं भवति, पृथिव्याद्यपेक्षया तु परकायर्श 1 विषं-स्थावरजङ्गमभेदं 2 लवणं-प्रतीतं 3 स्नेहः- तैलघृतादक्षारो - भस्मादि 5 अम्लं काञ्जिकं 6 | 'भावो ya'tti इह द्रष्टव्यं तेन भावो भावरूपं शस्त्रं, किं तदित्याह - दुष्प्रयुक्तं - अकुशलं Page #540 -------------------------------------------------------------------------- ________________ स्थानं -10, 537 मनो-मानसं7 वाग्-वचनंदुष्प्रत्युक्ता 8 कायश्च-शरीरंदुष्प्रयुक्तएव 9, इहच कायस्य हिंसाप्रवृत्तौ खङ्गादेरुपकरणत्वात् कायग्रहणेनैव तद्गहणं द्रष्टव्यमिति, अविरतिश्च-अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति 10 / मू. (946) दसविहे दोसे paM0 (taM0)मू. (947) तज्जातदोसे 1 मतिभंगदोसे 2 पसत्थारदोसे 3 परिहरणदोसे 4 / _सलक्खण 5 कारण 6 हेउदोसे 7, संकामणं 8 निग्गह 9 वत्थुदोसे 10 ॥ वृ. अविरत्यादयो दोषाः शमित्युक्तमिति दो prastAvAddoSavizeSanirUpaNAyAha'dasavihe त्यादि, 'तज्जाये त्यादिवृत्तं, एते हिगुरुशिष्ययोर्वादिप्रतिवादिनोर्वा वादाश्रयाइव लक्ष्यन्ते, तत्र तस्य गुर्वादेति-जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमितिकृत्वादोषस्तजातदोषः, तथाविधकुलादिना दूषणमित्यर्थः, अथवा तस्मात्-प्रतिवाद्यादेः सकाशाजातः क्षोभान्मुखस्तम्भादिल- क्षणो दोषस्तजातदोषः 1 तथा स्वस्यैव मतेः-बुद्धभङ्गोविनाशोमतिभङ्गो-विस्मृत्यादिलक्षणोदोष मतिभङ्गदोषः2, तथा प्रशास्ता-अनुशासकोमर्यादाकारी सभानायकः सभ्यो वा तस्माद द्विष्टा- दुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः 3, इह त्थाशब्दो लघुश्रुतिरिति, तथा परिहरणं-आसेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यत्यतदेवदोषः, परिहरणदोषः, अथवा परिहरण-अनासेवनसभारूढ्या सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः अथवा वादिनोपन्यस्तस्यदूषणस्यासम्यक्परिहारोजात्युत्तरं परिहणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद्घटवदिति, अत्र मीमांसकः परिहारमाह-ननुघटगतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं?, यदि घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः,अथ शब्दगतं तन्नानित्यत्वेनव्याप्तमुपलब्धमित्य धारणानैकान्तिको हेतुरित्वयं न सम्यक् परिहारः, एवंहि सर्वानुमानोच्छेदप्रसङ्गः,अनुमानं हि साधनधर्ममात्रात् साध्यधर्ममात्रनिर्णयात्मकं, अन्यथा धूमादनलानुमानमपिन सिद्धेत्, तथाहि-अग्निरत्र धूमाद्यथा महानसे, अत्र विकल्प्यतेकिमत्रेतिशब्दानिर्दिष्टपर्वतैकप्रदेशादिगतधूमोऽग्निसाधनायोपात्तः उत महानसगतो ?, यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यासाधारणानैकान्तिको हेतुः, अथ महानसगतस्तदा नासौ पर्वतैकदेशे वर्तत इत्यसिद्धो हेतुरिति अयं परिहरणदोष इति 4, तथा लक्ष्यते-तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणं स्वं च तल्लक्षणं च स्वलक्षणं यथाजीवस्योपयोगो यथा वाप्रमाणस्यस्वपरावभासकज्ञानत्वं 5, तथा करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रंयथानिरुपमसुखः सिद्धोज्ञानानावाधप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधर्मानुगतोदृष्टान्तोऽस्तीत्युपपत्तिमात्रता 6, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात्, तथाहिनोति-गमयतीति हेतुः साध्यसद्भावभावतदभावाभावलक्षणः, ततश्चस्वलक्षणादीनां द्वन्द्वः, तेषां दोषः स्वलक्षणकारणहेतुदोषः, इह काशब्दः छन्दोऽर्थं द्विबो ध्येयः 7, अथवा सह लक्षणेन यी कारणहेतू तयोर्दोष इति विग्रहः तत्र लक्षणदोषोऽव्याप्तिरतिआप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्त Page #541 -------------------------------------------------------------------------- ________________ 538 स्थानाम सूत्रम् 10/-/947 त्वस्वलक्षणमिति, इदं स्वलक्षणलक्षणं, इदंचेन्द्रियप्रत्यक्षमेवाश्रित्य स्यात्न योगिज्ञानं, योगिज्ञाने हिन सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किञ्चिस्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणं, इह चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येनप्रमाणेयत्तानस्यात्, अथवा दार्शन्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तस्तदोषः-साध्यविकलत्वादिः,तत्रसाध्यविकलतायथानित्यःशब्दोमूतत्वाद्घटवद्, इह घटे नित्यत्वं नास्तीति कारणदोषः साध्यं प्रति तद्-व्यभिचारो यथा अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति हेतुदोषोऽसिद्धविरुद्धानैकान्तिकत्वलक्षणः, तत्रासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वाद् घटवदिति, अत्र हि चाक्षुष्वंशब्दे न सिद्धं, विरुद्धो यथा नित्यः शब्दः कृतकत्वात्घटवद्, इह घटे कृतकत्वं नित्यत्विरुद्धमनित्यत्वमेव साधयतीति, अनैकान्तिको यथा नित्यः शब्दःप्रमेयत्वादाकाशवद्, इह हि प्रमेयत्वमनित्येष्वपि वर्तते, ततः संशय एवेति 7 तथा सङ्क्रामणं-प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः अथवाप्रतिवादिमते आत्मनः सङ्क्रामणं परमताभ्यनुज्ञानमित्यर्थः तदेव दोष इति 8, तथा निग्रहः-छलादिना पराजयस्थानं स एव दोषो निग्रहदोष इति, तथा वसतःसाध्यधर्मसाधनधावत्रेति वस्तु-प्रकरणात्पक्षस्तस्यदोषः-प्रत्यक्षनिराकृतत्वादिः, यथाअश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृमिति । मू. (948) दसविधे विसेसे paM0 (taM0) वृ. एतेषामेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्थानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह - 'दसेऽत्यादि, विशेषो भेदो व्यक्तिरित्यनान्तरं । . मू. (949) वत्थु 1 तज्ज्ञातदोसे 2 त, दोसे एगहितैति 3 t। कारणे 4 त पडुप्पण्णे 5, दोसे 6 निव्वे 7 हिअट्ठमे 8 ॥ ___ अत्तणा 9 उवनीते 10 त, विसेसेति त, ते दस । / वृ. वत्थु इत्यादिः सार्द्ध श्लोकः, वस्तित्वतिप्राक्तनसूत्रस्यान्तोक्तोयः पक्षः, तज्जात मिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि तद्विषयो दोषो वस्तुतज्जातदोषः, तत्र वस्तुदोषः-पक्षदोषस्तजातदोषश्च-जात्यादिहीलनमतौचविशेषौ दोषसामान्यपेक्षया, अथवा वस्तुदोषे-वस्तुदोषविषये विशेषो-भेदः प्रत्यक्षनिराकृतत्वादिः,तत्र प्रत्यक्षनिराकृतोयथाअश्रावणः शब्दः,अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिथ्येति, लोकरूढनिराकृतो यथा शुचि नरशिरः कपालमिति, तजातदोषविषयेऽपि भेदो जन्ममर्मकर्मादिभिः, जन्मदोषो य्था॥1॥ "कच्छुल्लयाए घोडीए जाओ जो गद्दहेण छूढेण । तस्स महायणमझे आयारा पायडा होति ॥ " इत्यादिरनेकविधः 2, चकारः समुच्चये, तथा 'दोसेऽत्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयोऽष्टावुक्तास्ते दोषा दोषशब्देनेह सङ्ग्रहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो-विशेषः, अथवा 'दोसेऽत्ति दोषेषु Page #542 -------------------------------------------------------------------------- ________________ स्थानं-10, 539 शेषदोषविषये विशेषो-भेदः, स चानेकविधः स्वयमूह्यः 3, 'एगट्ठिए यत्ति एकश्चसावर्थश्चाभिधेयः एकार्थः स यस्यास्ति सएकार्थिकः एकार्थवाचक इत्यर्थः, इतिः-उपप्रदर्शने चः समुच्चये, सच शब्दसामान्यापेक्षयैकार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकार्थको यथा गौः, यथोक्तं- 'दिशि 1 6शि 2 वाचि 3 जले 4 भुवि 5 दिवि 6 वजे 7'शौ 8 पशौ 9 च गोशब्दः" इति, इहैकार्थिकाविशेषग्रहणेनानेकर्थिकोऽपि गृहीतस्तद्विपरीतत्वात्, न चेहासौ गण्यते, दशस्थानकानुरोधात्, अथवा कथञ्चिदेकार्थिक शब्दग्रामे य कथञ्चिभेदः स विशेषः स्यादिति प्रक्रमः, 'iya'tti पूरणे, यथाशक्रः पुरन्दर इत्यत्रैकार्थेशब्दद्वयेशकनकाल एव शक्रः पूरिणकाल एव पुरन्दरः एवंभूतनयादेशादिति, अथवा दोषशब्द इहापि सम्बद्धयते, ततश्च न्यायोद्ग्रहणे शब्दान्तरापेक्षया विशेष इति 4, तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः, कार्यमपि विशेषोभवति, न चेहोक्तो, दशस्थानकानुवृत्तेः अथवा कारणे-कारणविषये विशेषो-भेदो यथा परिणामिकारणंमृत्पिण्डः, अपेक्षाकारणं दिग्देशकालाकाशपुरुषचक्रादि,अथवोपादानकारणंमृदादि निमित्तकारणं-कुलालादि सहकारिकारणं- चक्रचीवरादीत्यनेकधा कारणं, अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति चः समुच्चये, तथा प्रत्युत्पन्नोवार्त्तमानिकः अभूतपूर्व इत्यर्थः दोषः-गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः 5, अथवा प्रत्युत्पन्ने-सर्वथावस्तुन्यभ्युपगतेविशेषोयो दोषोऽकृताभ्यागमकृतविप्रणाशादिः सदोषसामान्यपेक्षया विशेष इतिह, तथा नित्योयोदोषोऽभव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यपेक्षया विशेषोऽथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो बालकुमाराद्यवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति 7, तथा 'हिअट्ठमेऽत्ति अकारप्रश्लेषादधिक-वादकाले यत्परप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्तनिगमनादि तद्दोषः, तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्यानर्थकत्वादिति, आह च-- ॥ 1 ॥ "जिणवयणं सिद्धं चेव भन्नए कत्थई उदाहरणं । ___ आसज्ज उ सोयारं हेऊवि किहिंचि भनेजा । / तथा-कथै पंचावयवं दसहा वा सव्वहा न पडिकुटुं । " इति, ततश्चाधिकदोषो दोषविशेषत्वाद्विशेष इति, अथवाऽधिके दृष्टान्तादौ सति यो दोषो- . दूषणंवादिनः सोऽपि दोषविशेष एव, अयंचाष्टम आदितो गण्यमान इति 8, 'attaNa'ttiAtmanA कृतमिति शेषः, तथा उपनीतं-प्रापितंपरेणेति शेषः, वस्तुसामान्यापेक्षयाऽऽत्मकृतं च विशेषः, परोपनीतंचापरो विशेष इतिभावः 9, चकारयोर्विशेषशब्दस्य च प्रयोगोभावनावाक्ये दर्शितः, अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोष परोपनीतश्च दोष इति, ___ दोषसामान्यापेक्षया विशेषावेतौ इति, एवं ते विशेषा दश भवन्तीति, इहादर्शपुस्तकेषु 'निजेऽहिअट्टमेऽत्ति दृष्टं, न च तथाऽष्टौ पूर्यन्त इति, निच्चे इति व्याख्यातं, इहोक्तरूपविशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो वचनतश्च, तत्रार्थतो यथा - "अहिंसा संजमो तवो" इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनं, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति तदिह Page #543 -------------------------------------------------------------------------- ________________ 540 स्थानाङ्ग सूत्रम् 10/-/949 वचनानुयोगं भेदत आह मू. (950) दसविधे सुद्धावातानुओगे paM0 taM0 - चंकारे 1 मंकारे 2 पिंकारे 3 सेतंकारे 4 सातंकरे 5 एगत्ते 6 पुधत्ते 7 संजूहे 8 संकामिते भिन्ने 10 ॥ वृ. 'दसेऽत्यादि, शुद्धा-अनपेक्षितवाक्यार्था या वाक्-वचनं सूत्रमित्यर्थः तस्य अनुयोगोविचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात्, तत्र चकारादिकायाः शुद्धवाचो योऽनु-योगः स चकारादिरेव व्यपदेश्यः, तत्र 'चंकारेऽत्ति अत्रानुस्वारोऽलाक्षणिकयथा 'सुंके सणिचरे' इत्यादौ, ततश्चकार इत्यर्थः, तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोगस मुच्चयान्वाचयाव-धारणपादपूरणाधिकवचनादिष्विति, तत्र "इत्थीओ सयणाणि य" इति, इह सूत्रे चकरः समुच्चयार्थः स्त्रीणां शयनानांचापरिभोग्यतातुल्यतत्वप्रतिपादनार्थः 1, 'मंकारेऽत्ति मकरानुयोगो यथा 'समणं व माहणं वा' इतिसूत्रे माशब्दो निषेधे, अथवा 'जेणामेव समणे भगवं महावीरे तेणामेवेऽत्यत्र सूत्रे एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति 3, ___ 'सेयंकरेऽत्तीहाप्यंकारोऽलाक्षणिकस्तेन सेकारा इति, तदनुयोगोयथा 'सेभिक्खू वे' त्यत्र सूत्रे सेशब्दोऽधार्थः, अथशब्दश्च प्रक्रियाप्रश्नान्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वित्यानन्तर्यार्थः सेशब्दैति, क्वचिदसावित्यर्थः, क्वचित्तस्येत्यर्थः,अथवा सेयंकार' इतिश्रेय इत्येतस्य करणं श्रेयस्कराः श्रेयस उच्चारणमित्यर्थः, तदनुयोगो यथा 'सेयं मे अहिजिउं sajjhayaNa'mityatra सूत्रे श्रेयः-अतिशयेन प्रशस्यं कल्याणमित्यर्थः,अथवा 'सेयकाले अकम्मवावि भवई त्यत्र सेयशब्दो भविष्यदर्थः4, 'सायंकारे त्ति सायमितिनिपातः सत्यार्थस्तस्माद् 'वर्णत्कार' इत्यनेन छान्दस्त्वत्कारप्रत्ययः करणं वा कारस्ततः सायंकार इति तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्नेष्विति, एते च चकारदयो निपातस्तेषानुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति 5, "egatti'tti एकत्वमेकवचनं तदनुयोगो यथा 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमर्गत्वख्यापनार्थं, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति 6, _ 'पुहुत्तेत्ति पृथकत्वं-भेदो द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा 'धम्मत्थिकाये धम्मस्थिकायदेसे धम्मस्थिकायप्पदेसा' इह सूत्रेधर्मास्तिकायप्रदेशा इत्येतद्बहुवचनं तेषामसङ्घयातत्वख्यापनार्थमिति 7, 'संजूहेऽत्ति सङ्गतं-युक्तार्थं यूथं-पदानां पदयोर्वा समूहः संयूथं, समास इत्यर्थः, तदनुयोगो यथा 'सम्यग्दर्शनशुद्धंमित्यादिरनेकधा इति 8, _ 'saMkAmiya'ttizaGkAmitaM विभक्तिवचनाद्यन्तरतया परिणामितंतदनुयोगोयथा- 'साहूणं वंदणेणं नासति पावं असवंकिया भावा' इह साधूनामित्येतस्याः षष्ठयाःसाधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विपरिणामं कृत्वाअशङ्किता भावा भवन्तीत्येतत्पदं सम्बन्धनीयं, तथा "अच्छंदा जे न भुजुति, न से चाइत्ति वुच्चै" इत्यत्र सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति 9, 'bhinnaM'mitikramakAlabhedAdibhirbhinna-विसशंतदनुयोगो यथा - 'तिविहं तिविहेण मिति Page #544 -------------------------------------------------------------------------- ________________ स्थानं -10, 541 सङ्ग्रहमुक्त्वापुनः 'मणेण मित्यादिनातिविहेणंति विवृतमितिक्रमभिन्नं, क्रमेणं हि तिविहमित्येतन्न करोम्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे हि यथासङ्घयदोषः स्यादिति तत्परिहरार्थं क्रमभदः, तथाहि - न करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात्, तथाहि - मनःप्रभृतिभिर्न करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञप्तयादिषुऋषभस्वामिनमाश्रित्य 'सक्के देविंदे देवराया वंदति namaMsati'tti सूत्रे, तदनुयोगश्चायं-वर्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्यायप्रदर्शनार्थ इति, इदं च दोषादिसूत्रयमन्यथापि विमर्शनीयं, गम्भीरत्वादस्येति वागनुयोगस्त्वानुयोगः प्रवर्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह - मू. (951) दसविहे दाने paM0(taM0)- . मू. (952) अनुकंपा 1 संगहे 2 घेव, भये 3 कालुणितेति य 4 / लजाते 5 गारवेणं च 6, अहम्मे उण स्त्त्मे7॥ धम्मे त अट्टमे वुत्ते 8, काहीति, त 9 कतंति त 10 ॥ वृ. 'दसे त्यादि, अनुकंपेऽत्यादि श्लोकः सार्द्धः, अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पयाकृपया दानं दीनानाथविषयमनुकम्पदानमथवा अनुकम्पातो यदानं तदनुकम्पैवोपचारात् उक्तं च वाच्क्मुख्यैरूमास्वातिपूज्य्पादैः॥1॥ "कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च rogshokhte। ___ यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥ " सङ्ग्रहर्णसङ्ग्रहः-व्यसनादौ सहायकरणंतदर्थं दानं सङ्ग्रहदानं, अथवा अभेदादानमपि सङ्ग्रह उच्यते, आह c॥1॥ "अभ्युदये व्यसने वा यत्किञ्चिद्दीयते सहायार्थम् । तत्सङ्गङ्ग्रहतोऽभिमतं मुनिभिद्दनि न मोक्षाय । / " इति, तथा भयात् यद्दानं तत् भयदानं, भयनिमित्तत्वाद्वा दानमपि भयमुपचाराद्, इति, उक्तं ॥ 1 ॥ "raajaarksspurohitmdhumukhmaavlldnnddpaashissuc| यद्दीयते भयार्थात्तद्भयदानं बुधैर्जेयम् । / " इति 3, 'कालुणिए iya'tti कारुण्य-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरेसुखितोभवत्वितिवासनातोऽन्यस्य वायदानंतत्कारुण्यदानं, कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुक्तमुपचारादिति 4, तथा 'लज्जयाऽड्रिया दानं यत्तलज्जादानमुच्यते, उक्तं c॥1॥ "अभ्यर्थितः परेण तु यद्दानं jnsmuuhmdhygtH। परचित्तरक्षणार्थं लज्जायास्तद्भवेद्दानम् । / " इति, 5 'गारवेणं च त्ति गौरवेण-गर्वेण यद्दीयते तद्द गौरवदानमिति, उक्तं च - "नटनतमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद्दीयते यशोऽर्थं गर्वेण तु तद्भवेद्दानम् । / " 6, Page #545 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 10/-1952 अधर्मपोषकंदानमधर्मदानं, अधर्मकारणत्वाद्वा अधर्म एवेति, उक्तं च - ॥ 1 ॥ "हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः । यद्दीयते हि तेषां तज्ञानीयादधर्माय । / " इति 7, -धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा, उक्तं च्ण्॥1॥ "समतृममणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद्दानं भवति धर्माय । / " इति, 8 'kAhIiya'ttikariSyatikaJcanopakAraMmamAyamitibudhyAyadAnaM तत्करिष्यतीति दानमुच्यते 9, तथा कृतं ममानेन तत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत्कृतमिति, उक्त्ण्च्॥1॥ "शतशः कृतोपकारो दत्तं च सहस्रोशो म्मानेन्। अहमपि ददामि किञ्चिप्रत्युपकाराय तद्दानम् । / " इति 10 ॥ मू. (953) दसविधा गती paM0 taM0 - निरयगती निरयविग्गहगई तिरियगती तिरियविहग्गगई एवंजाव सिद्धिगई सिद्धिविग्घ्ग्ती। वृ.उक्तलक्षणाद्दानाच्छुभाशुभागतिर्भवतीति सामान्यतोगतिनिरूपणायाह- 'दसे त्यादि, 'nirayagati'tti निर्गता अयात्-शुभादिति निरया-नारकाः तेषां गतिर्गम्यमानत्वान्नकगतिस्तद्गतिनामकर्मोदयसम्पाद्यो नारकत्वलक्षणः पर्यायविशेषोवेति नरकगतिः, तथा निरयाणांनारकाणां विग्रहात्-क्षेत्रविभागानतिक्रम्य गतिः-गमनं निरयविग्रहगतिः स्थितिनिवृत्तिलक्षणा ऋजुवक्ररूपा विहायोगतिका पाद्या वेति, एवं तिर्यङ्नरनाकिनामपीति, 'सिद्धिगति' इति सिध्यन्ति-निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वात् गतिश्चेति सिद्धिगतिःलोकाग्रलक्षणा, तथा सिद्धविग्गहगैऽत्तिसिद्धस्य-मुक्तस्यविग्रहस्य-आकाशविभागस्यातिक्रमेण गतिःलोकान्तप्राप्तिः सिद्धविग्रहगतिरिति, विग्रहगतिर्वक्रगतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्यान्नारकादीनामप्यसौ न व्याख्यातेति, अथवा द्वितीयपदैर्नारकादीनां वक्रगतिरुक्ता, प्रथमैस्तुनिर्विशेषणतयापारिशेष्याजुगतिः,'सिद्धिगईत्तिसिद्धौ गमनं निर्विशेषणत्वाचानेन सामान्यासिद्धिगतिरुक्ता, 'सिद्धिविग्गहगैऽत्तिसिद्धावविग्रहेण-अवक्रेण गमनंसिध्धविग्रहगतिः, अनेन च विशेषापेक्षायां विशिष्ट सिद्धिगतिरुक्तासामान्यविशेषविवक्षया चानयोर्भेद इति । सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह मू. (954) दस मुंडा पन्नत्ता paM0 taM0 - सोतिदितमुंडे जाव फासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिर्मुण्द्दे। वृ. 'दसे त्यादि, मुण्डयति-अपनयतीति मुण्डः, सच श्रोत्रेन्द्रियादिभेदाद् दशधेति, शेषं सुगमं । मुंडा दशेति सङ्घयानमतस्तद्विधय उच्यन्ते, मू. (955) दसविधे संखाणे paM0(taM0)-- मू. (956)परिकम्म 1 ववहारो 2 र 3 रासी 3 रसी 4 कलासक्ने 5 य । जावंतावति 6 वग्गो 7 घणो 8 ततह वग्ग वग्गो 9 वि॥ कप्पो त 10 ॥ वृ. 'दसेऽत्यादि, 'परिकम्म गाहा, परिकर्म-संकलिताधनेकविधं गणितज्ञप्रसिद्धं तेन Page #546 -------------------------------------------------------------------------- ________________ स्थानं - 10, - 543 यत्सङ्ख्येयस्य सङ्ख्यानं-परिगणनं तदपि परिकर्मेत्युच्यते 1, एवं सर्वत्रेति, 'व्यवहारः ' श्रेणीव्यवहारादिः पाटीगणितप्रसिद्धोऽनेकधा 2, 'rajju'tti, रज्वा यत्सङ्ख्यानं तद्रज्जुरभिधीयते तच क्षेत्रगणितं 3, 'रासि' त्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः, स च पाट्यां राशिव्यवहार इति प्रसिद्धः 4, 'कलासवन्ने ya'ti कलानाम्-अंशानां सवर्णनं सवर्णः सवर्णः सध्शीकरणं यस्मिन् सङ्ख्याने तत्कलासवर्णं 5, 'जावंतावै' त्ति 'जावं तावन्ति वा गुणकारोत्ति वा एगट्ठ' मिति वचनाद् गुणकारस्तेन यत्सङ्ख्यानं तत्त्थैवोच्यते तच्च प्रत्युत्पन्नमिति लोकरूढं, अथवा यावतः कुतोऽपि तावत एव गुणकराद्याधच्छिकादित्यर्थः यत्र विवक्षितं सङ्कलितादिकमानीयते तद्यावत्तावत्सङ्क्षयानमिति, तत्रोदाहरणम् - > 11911 "गच्छो वाञ्छोभ्यस्तो वाञ्छयुतो गच्छसङ्गणः कार्यः । द्विगुणीकृतवाञ्छहृते वदन्ति सङ्कलितमाचार्याः । / " अत्र किल गच्छो दश 10, ते च वाञ्छया याच्छिकगुणकारेणाष्टकेनाभ्यस्ताः जाताऽशीतिः, ततो वाञ्छायुतास्ते अष्टाशीतिः 88, पुनर्गच्छेन दशभिः सङ्गुणित अष्टौ शतान्यशीत्यधिकानि जातानि 880, ततो द्विगुणीकृतेन याच्छिकगुणकारेण षोढशभिर्भागे हृते यल्लभ्यते तध्शानां सङ्कलितमिति 55, इदं च पाटीगणितं श्रूयते इति 6, यथा वर्ग:-संख्यानं यथा द्वयोर्वर्गश्चत्वारः 'सध्शद्विराशिघात' इति वचनात् 7 'घंणो ya'tti धनः सङ्ख्यानं यथा द्वयोर्धनोऽष्टौ 'समत्रिराशिहति' रिति वचनात् 8, 'वग्गवग्गो' त्ति वर्गस्य वर्गो वर्गवर्गः, स च सङ्ख्यानं, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्गः षोडशेति, अपिशब्दः समुच्चये 9, 'कप्पे ya'tti गाथाधिकं तत्र कल्पः-छेदः क्रकचेन काष्ठस्य तद्विषयं सङ्ख्यानं कल्प एव यत्पाट्यां क्राकचव्यवहार इति प्रसिद्धमिति, इह च परिकर्म्मादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्य, यन्त्यतो न प्रदर्शितानीति 10 / - दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाहमू. (957) दसविधे पच्चक्खाणे paM0 (taM0) - वृ. 'दसविहे' त्यादि प्रतिकूलतया A-मर्यादया ख्यानं प्रकथनं प्रत्याख्यानं निवृत्तिरित्यर्थः, / मू. (958) अनागय 1 मतिक्कतं 2 कोडीसहियं 3 नियंटितं 4 चेव । सागार 5 मनागरं 6 परिमणकडं 7 निरवसेसं 8 ॥ संकेयं 9 चेव अद्धाए 10, पञ्चक्खाणं दसविहं तु ॥ वृ. 'अनागय' गाहा सार्द्धा 'anAgaya'tti अनागतकरणादनागतं पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, उक्तं च * "होही पोसवणा मम य तया अंतराइयं होज्जा । 11911 ॥ 2 ॥ 11911 गुरुवेयावच्चेणं तस्सि गेलन्नयाए वा ॥ सो दाइ तवोकम्मं पडिवजइ तं अनागए काले । एवं पच्चक्खाणं अनागयं होइ नायव्वं ॥ " 'aikvaMtaM'ti एवमेवातीति पर्युषणादौ करणादतिक्रान्तं, आह च - "पजोसवणाए तवं जो खलु न करेइ कारणञ्जाए । गुरुवेयाणवच्चेणं तवस्सिगेलन्नायाए वा ॥ Page #547 -------------------------------------------------------------------------- ________________ 544 स्थानाङ्ग सूत्रम् 10/-/958 ॥ 2 ॥ सो दाइ तवोकम्म पडिवजइ तं ऐच्छिए काले । एयं पच्चक्खाणं ऐकंतं होइ नायव्वं । " इति . 2, कोडीसहियं तिकोटीभ्यां-एकस्य चतुथदिरन्तविभागोऽपरस्य चतुथदिरेवारम्भविभाग इत्येवलक्षणाभ्यां सहितं-मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः, अभाणि च - ॥ 1 ॥ "पट्ठवणओ उदिवसो पञ्चक्खाणस्स निट्ठवणओ य । जहियं समिति दुनि त भन्नै कोडिसहियं तु ॥इति 'नियंटियंति नितरांयन्त्रितं-प्रतिज्ञातदिनदौ ग्लानत्वाद्यन्तरायभावेऽपिनियमात्कर्त्तव्यमिति हृदयं, एतच्च प्रथमसंहननानामेवेति, अभ्यधायि च - ॥ 1 ॥ "मासे मासे ya tavo amugo amugadivase ya evaio / haTeNa गिलाणेण व कायव्यो जाव ऊसासो॥ ॥ 2 ॥ एवं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं giNhaMta'nagArA अनिस्सियप्प अपडिबद्धा । / ॥ 3 ॥ चोद्दसपुची जिणकप्पिएसु पढमंमिचेव sNghynne। एयं वोच्छिन्नं खलु थेरावि तया करेसीया । / " इति, 'सागारंतिआक्रियन्त त्याकाराः प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारं 5, 'अनागारंति अविद्यमाना आकार-महत्तराकारादयो निच्छिन्नप्रयोजनत्वात्प्रतिपर्तुर्यस्मिंस्तदनाकारं, तत्रापिअनाभोगसहसाकारावाकारौ स्यातां, मुखेऽङ्गुल्यादिप्रक्षेपसम्भवादिति6, 'parimANakaDaM'ti परिमाणं सङ्घयानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परमाणकृतमिति, य्दाः॥9॥ "दत्तीहि व कवलेहिं व धरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं । / " इति 'niravasesaM'ti निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तत् निरवशेषं वासर्वमशनादि तद्विषयत्वानिरवशेषमिति, अभिहितञ्च - ॥ 1 ॥ "सव्वं असणं सव्वं च पाणगं स्व्व्ख्ज्पेज्विहिण्। परिहरै सव्वभावेण एवं भणियं निरवसेसं । / " इति, 'saMkeyayaMceva'tti केतनं केतः-चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकंस एव केतकः सह केतकेन सकेतकं ग्रन्थादिसहितमित्यर्थः, भणितं च - ॥ 1 ॥ __"अंगुठ्ठमुट्टिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहि अन्ण्त्नान्नीहिण्॥" इति 'अद्धाएऽत्ति अद्धाया:-कालस्य पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्य्गादिच्॥1॥ "अद्धापञ्चक्खाणंजंतं काल्प्प्मान्न्छेएन्न्ण्। पुरिमद्धपोरसीहि मुहुत्तमासद्धमासेहिं । / " इति 'paJcakhANaMdasavidhaMtu'ttipratyAkhyAnazabdaH सर्वत्रानागतादौ सम्बन्ध्यतेतुशब्द एवकारार्थः Page #548 -------------------------------------------------------------------------- ________________ स्थानं-10, 545 ततो दशविधमेवेति, इहोपाधिभेदात् स्पष्ट एक भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । प्रत्याख्यानं हि साधुसामाचारीति तदधिकारदन्यामपि सामाचारी निरूपयन्नाह - मू. (959) दसविहा सामायारी paM0 (taM0) वृ. 'दसेऽत्यादि, समाचरणं समाचारस्तभावः सामाचार्यं तदेव सामाचारी संव्यवहार इत्य्र्थ्ः,| मू. (960) इच्छा 1 मिच्छा 2 तहकारो 3 आवस्सिता 4 निसीहिता 5 / आपुच्छणा 6य पडिपुच्छ 7, छंदणा 8 निम्ण्त्न्ना9॥ उवसंपया 10यकाले सामायारी भवेदसविहा u॥ 'वृ. इच्छेऽत्यादि सार्द्धश्लोकः, 'इच्छा इति, एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बन्धनीयः, इच्छया-बलाभियोगमन्तरेण कार इच्छाकारः इच्छाक्रियेत्यर्थः, इच्छा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रिययानबलाभियोगपूर्विकयेतिभावार्थः,अस्य च प्रयोगः स्वार्थं परार्थं वा चिकीर्षन् यदा परमभ्यर्थयते, उक्त्ण्च्॥1॥ "जै अब्मत्येज्ज परं कारणजाए करेज्ज से कोई। तत्थ उ इच्छाकारो न कप्पइ बलाभिओगो u॥" इति तथा मिथ्या वितथमनृतमिति पर्यायाः,मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे वितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियावैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्यक्रियेयमिति हृदयं, भ्न्नित्ण्च्॥1॥ "संजमजोगे अब्भुद्वियस्स जंकिंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं । / " इति तथाकरणंतथाकारः, सचसूत्रप्रश्नादिगोचरः, यथा भवाद्भिरुक्तंतथैवेदमित्येवंस्वरूपः, गदितं c॥1॥ "वायणपडिसुणणाए उवएसे सुत्तस्थ्ख्न्नाए। अवितहमेयंति तहा पडिसुणणाए तहकारो । / " इति, -अयं च पुरुषविशेषविषय एव प्रयोक्तव्य इति, अगादि c॥1॥ "कप्पाकप्पे परिनिट्टियस्स ठाणेसु पंचसु ठियस्स । संजमतवड्गस्स उ अविगप्पेणं थ्कारो|" इति, 'आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, चः समुच्चये, एतप्रयोग आश्रयान्निर्गच्छतः आवश्यकयोगयुक्तस्य साधोभवति, आह हि॥1॥ "कज्जे गच्छंतस्स उगुरुनिद्देसेण सुत्त्नीईए। आवस्सियत्ति नेया सुद्धा अन्न्त्थ्जोगाओ॥" तथा निषेधेन निवृत्ता नैषधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्याआश्रये प्रविशत इति, यत आह - ॥ 1 ॥ "एवोग्गहप्पवेसे निसीहिया तह निसिद्ध्जोग्स्स्। एयस्सेसा उचिया इयरस्स न चेव नस्थित्ति । " 3135 Page #549 -------------------------------------------------------------------------- ________________ 546 स्थानाङ्ग सूत्रम् 10 /-/ 960 तथा आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या चशब्दः पूर्ववत्, इहोक्तम् ॥ 1 ॥ "आपुच्छणा उ कजे गुरुणो तस्संमयस्स वा नियमा । एवं खुतयं सेयं जायै सइ निजराहेऊ ॥ " इति तथा प्रतिपृच्छाप्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्वं निषिद्धेन वा प्रयोजनतस्तदेव कर्त्तुकामेनेति, यदाह 119 11 "पडिपुच्छणा उ कजे पुव्वनिउत्तस्स करणकालम्मि । कञ्जन्तरादिहेउं निद्दिट्ठा समयकेऊहिं । " इति ॥ 1 ॥ - तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, ihAvAci"pucvagahieNa छंदण गुरुआणाए जहारिहं होइ । असणादिणा उ एसा नेयेह विसेसविसयत्ति । / " तथा निमन्त्रणा - अगृहीतेनैवाशनादिना भवदर्थमहशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि 119 11 "सज्झाया उव्वाओ गुरुकिच्चे सेस असंतंमि । तं पुच्छिऊण की सेसाण निमंतणं कुज्जा ॥ " इति तथा 'uvasaMpaya'tti उपसंपत् - इतो भवदीयोऽहमित्यभ्युपगमः, साच ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवं, नवरं दर्शनप्रभावकसम्मत्यादि - शास्त्रविषया, चारित्रोपसम्पञ्च्च वैयावृत्त्यकरणार्थं क्षपणार्थं चोपसम्पद्यमानस्येति, भणितं hi"uvasaMpayA य वितिहा नाणे तह दंसणे चरिते य । दंसणनाणे तिविहा दुविहा य चरित अट्ठाए ॥ वत्तणसंघणगह्ने सुत्तत्थोभयगया उ एसत्ति । वे यावच्चे खमणैकाले पुण आवकहियत्ति । / ' इति, 119 11 ॥ 2 ॥ 'काले ऽत्ति उपक्रमणकाले आवश्यकोषोद्घातनिर्युक्त्यभिहिते सामाचारी दशविधा भवति मू. (961) समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ताणं पडिबुद्धे तंजहा एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे 1, एगं चणं महं सुक्किलपक्खगं पुसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे 2, एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे 3, एगं च णं महं दामदुगं सव्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे 4, एवं चणं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे 5, एगं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे 6, एगं च णं महासागरं उम्मीवीचीसहस्सकलितं भुयाहिं तिनं सुमिणे पासित्ता णं पडिबुद्धे 7, एगं च णं महं दिनयरं तेयसा जलंतं सुमिणे पासित्ता णं पडिबुद्धे 8, एगं च मं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंता आवेढियं परिवेढियं सुमिणे पासित्तां णं पडिबुद्धे 9, एगं चणं महं मंदरे पव्वते मंदरचूलियातो Page #550 -------------------------------------------------------------------------- ________________ स्थानं -10, 547 उवरिं सीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे 10, जण्णं समणेभगवंमहावीरे एगंमहं घोररूवदित्तधरंतालपिसातंसुमिणे परातितंपासित्ता णं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिजे कम्मे मूलाओ उग्धाइते 1, जंणं समणे भगवं महावीरे एगंमहं सुक्किलपक्खगंजाव पडिबुद्धे तंणं समणेभगवं महावीरे सुक्कज्झाणोवगए विहरै 2, जंणं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमतपरसमयितं चित्तविचित्तंदुवालसंगंगणिपिडगंआघवेतिपन्नवेतिपरूवेति दंसेति निदंसेति उवदंसेति taM0 - आयारं जावदिट्ठीवायं 3, जंणं समणे भगवं महावीरे एगं महं दामदुर्गसव्वरयणाजावपडिबुद्धे तंणंसमणेभगवं महावीरे दुविहंधम्मपन्नवेति, taM0-अगारधम्म च अनगारधम्मंच 4, जंणं समणे भगवं महावीरे एगं महं सेतं गोवरगं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइण्णे संघे taM0 - समणा समणीओ सावगा सावियाओ 5 जंणं समणे भगवं महावीरे एगं महं पउमसरंजाव पडिबुद्धे तंणं समणे भगवं महावीरे चउविहे देवे पन्नवेति, taM0 - भवनवासी वाणमंतरा जोइसवासी वेमाणवासी 6, जणं समणे भगवं महावीरे एणं महं उम्मीवीचीजाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणंअनातीतेअनवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिने 7 जण्णं समणे भगवं महावीरे एगं महं दिनकरंजाव पडिबुद्धे तन्नं समणस्स भगवतो महावीरस्स अनंते अनुत्तरे जावसमुप्पन्ने 8 जण्णं समणे भगवं एगं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसद्दसिलोगा परिगुव्वंति इति खलु समणे भगवं महावीरे iti09जण्णं समणे भगवं महावीरे मंदरे पवते मंदरचूलिताए उवरिं जाव पडिबुद्धे तंणं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलिपनत्तं धम्मं आघवेति पन्नवेति जाव उवदंसेति 10, व.इयंचसामाचारी महावीरेणेहप्रज्ञापिता अतो भगवन्तमेवोररीकृत्य dazasthAnakamAha'samaNe'tyAdi सुगमं, नवरं 'छउमत्थकालिएऽत्ति प्राकृतत्वात् छद्भस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापथादिष पटुपटहप्रतिरवोद्घोषणापूर्वं यथाकाममुपहतसकलजनदारिद्यमनवच्छिन्नमब्दं यावन्महादानं दत्त्वा सदेवमनुजासुरपरिषदा परिवृत्तः कुण्डपुरानिर्गत्य ज्ञातखण्डवने मार्गशीर्षकृष्णदशम्यामेककः प्रव्रज्य मनःपर्यायज्ञानमुत्पाद्याष्टी मासान् विहृत्य मयूरकाभिधानसन्निवेशबहिः-स्थानां दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया वर्षावासमारभ्य अविधीयमानरक्षतया पशुभिरुपद्रूयमाणे उटजेऽप्रीतिकं कुर्वाणमाकलय्य कुटीरकनायकमुनिकुमारकं ततो वर्षाणामर्द्धमासे गतेऽकाल एव निर्गत्यास्थिकग्रामाभिधानसन्निवेशाबहिःशूलपाणिनामकयक्षायतने शेषं वर्षावासमारेभे, तत्र च यदा रात्रौ शूलपाणिर्भगवतः क्षोभणाय झटिति टालिताट्टालकमट्टहासं मुञ्चन् लोकमुत्त्रासयामास तदाविनाश्यतेस भगवान् देवेनेतिभगवदालम्बनांजनस्याधृतिंजनितवान् पुनर्हस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्रुवन् शिरःकर्णनासा दन्तनखाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्येकं प्राणापहारप्रवणाः सपदि सम्पादितवान् तथापि प्रचण्डपवनप्रहत Page #551 -------------------------------------------------------------------------- ________________ 548 स्थानाङ्ग सूत्रम् 10/-/961 सुरगिरिशिखमिवाविचलद्भावं वर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्भवन्दनपुरस्सरमाचक्षे-क्षमस्व क्षमाश्रमण इति तथा सिद्धार्थाभिधानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव, बभाण ca-are re शूलपाणे अप्रार्थितप्रार्थक हीनपुण्यचतुर्दशीक श्रीह्रीधृतिकीर्त्तिवर्जित दुरन्तप्रान्तलक्षण ! न जानासि सिद्धार्थराजपुत्रं पुत्रीयितनिखिलजगज्जीवं जीव तसममशेषसुरासुरनरनिकायनायकानामेनं च भवदपराधं यदि जानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासौ भीतो द्विगुणतरं क्षयमयति स्म, तथा सिद्धार्थश्च तस्य धर्म्ममचकथत्, स चोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसो गीतनृत्तोपदर्शनपूर्वकम्पूपूजत्, लोकश्च चिन्तयाञ्चकार-देवार्यकं विनाश्येदानीं देवः क्रीडतीति, स्वामी च देशोनांश्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहूर्तमात्रं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थोऽथवा छद्मस्थकाले भवा अवस्था छद्मस्थकालिकी तस्यां - 'अंतिमराइंयसि 'त्ति अन्तिमा अन्तिमभागरूपा अवयवे समुदायोपचारातू सा चासौ रात्रिका चान्तिमरात्रिका तस्यां रात्रेरवसान इत्यर्थः महान्तः - प्रशस्ताः स्वप्ना - निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते चेति महास्वप्नास्तान् 'स्वपने' स्वापक्रियायां 'एगं चेति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः 'महाघोरं' अतिरौद्रं रूपम् - आकारं 'दीप्तं' ज्वलितं दप्तं वा दवद्धारयतीति महाघौररूपदीप्तघरस्त ध्तघरो वा, प्राकृतत्वादुत्तरत्र विशेषणन्यासः, तालो-वृक्षविशेषस्तदाकारी दीर्घत्वादिसाधर्म्यात् पिशाचो-राक्षसस्तालपिशाचस्तं 'पराजितं' निराकृतमात्मना 1 'एगं ca'tti अन्यं च 'पुंसकोकिलगं 'ति पुमांश्चासौ कोकिलश्च-परपुष्टः पुंस्कोकिलकः स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः 2 'चित्तविचित्तपक्ख 'त्ति चित्रेणेति-चित्रकर्म्मणा विचित्रौ - विविधवर्णविशेषवन्तौ पक्षी यस्य स तथा 3 'दामदुगं' ति मालाद्वयं 4 'govaggaM'ti गोरूपाणि 5 'paumasara'tti पद्मानि यत्रोत्पद्यन्ते सरसि तत्पद्मसरः 'सर्वतः ' सर्वासु दिक्षु समन्तात्-विदिक्षु च कुसुमानि पद्मलक्षणानि जातानि यत्र तत्कुसुमितं 6 'उम्मीवी सहस्सकलियं 'ति ऊर्म्मयः कल्लोलाः तल्लक्षणा या वीचयस्ता ऊर्म्मिवीचयः, वीचिशब्दो हि लोकेऽन्तरार्थोऽपि रूढः, अथवोम्मीवीच्योर्विशेषो गुरुत्वलघुत्वकृतः, क्वचिद्वीचिशब्दो न पठ्यते एवेति, ऊर्म्मिवीचीनां सहैः कलितो- युक्तो यः स तथा तं 'भुजाभ्यां ' बाहुभ्यामिति 7 तथा दिनकरं 8 एकेन च णमित्यलङ्कारे 'मह' न्ति महता छान्दसत्वात् एवं च णं महंति पाठे मानुषोत्तरस्यैते विशेषणे 'हरिवेरुलियवन्नाभेणं' ति हरिः पिङ्गो वर्णः वैडूर्यमणिविशेषस्तस्य वर्णो-नीलो वैडूर्यवर्णः, ततो द्वन्द्वः तद्दाभाति यत्तद्धरिवैडूर्यवर्णाभं तेन, अथवा हरिवन्नीलं तच्च तद्वैडूर्यं चेति शेषं तथेव, निजकेन- आत्मीयेनांत्रेण- उदरमध्यावयविशेषेण 'आवेढियं' ति सकृदावेष्टितं 'परवेढियं' ति असकृदिति 9 एगं च णं महं' ति आत्मनो विशेषणं 'सिहंसणवरगयं' ति सिंहासनानां मध्ये यद्वरं तत्सिंहासनवरं तत्र गतो - व्यवस्थितो यस्तमिति 10 एतेषामेव दशानां महास्वप्नानां फलप्रतिपादनायाह- 'जन्न' मित्यादि सुगमं, नवरं 'मूलओ' ति आदितः सर्वथैवेत्यर्थः, 'उद्घाइए' उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देश एवेत्येवमन्यत्रापि, ससमयपरसमैयं 'ति स्वसिद्धान्तपर सिद्धान्तौ यत्र स्त इत्यर्थः, गणिनः - आचार्यस्य पिटकमिव पिटकं वणिज इव सर्वस्वस्थानं गणिपिटकं 'आधवेइ' त्ति Page #552 -------------------------------------------------------------------------- ________________ स्थानं-10, 549 आख्यापयति सामान्यविशेषरूपतः प्रज्ञापयति सामान्यतः प्ररूपयतिप्रतिसूत्रमर्थकनेनदर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, इयं क्रियैभिरैरुपात्ता इत्थं क्रियत इति भावना, निदंसेइत्ति कथञ्चिदगृह्णतः परानुकम्पया निश्चयेन पुनः पुनर्दर्शयति निदर्शयति 'uvadaMsei'tti सकलनयुक्तिभिरिति 3, 'चाउव्वण्णाइण्णेऽत्तिचत्वारो वर्णाः-श्रमणादयः समाहृता इति चतुर्वर्णं तदेव चातुर्वण्यं तेनाकीर्ण:-आकुलश्चातुर्वण्याकीर्ण अथवाचत्वारोवर्णाः-प्रकारायस्मिनेसतथा, दीर्घत्वंप्राकृत्वात्, चतुर्वर्णश्वासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णासीर्णः, 'चउविहे देवे pannavei'tti वन्दनकुतूहलादिप्रयोजनेनागतान प्रज्ञापयति-जीवाजीवादीनपदार्थान्बोधयति-सम्यकत्वंग्राहयति शिष्यीकरोतीतियावत्, लोलेभ्योवातान्प्रकाशयति, 'अनंते' इत्यादौ सूत्रेयावत्करणात् 'निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणेऽत्ति दृश्यमिति, 'सदेवेऽत्यादि, सह देवैः वैमानिकज्योतिष्कैर्मनुजैः-नरैरसुरैश्च-भवनपतिव्यन्तरैश्च वर्तत इति सदेवमनुजासुरस्तत्र लोकेत्रिलोकरूपे 'urAla'tti प्रधानाकीर्तिः-सर्वदिग्व्यापी साधुवादः वर्ण: एकदिग्व्यापी शब्द:-अर्द्धदिग्व्यापी श्लोकः-तत्तत्स्थान एव श्लाधा एषां द्वन्द्वः तत एते ऽपरिगुब्वंति परिगुप्यन्ति व्याकुलीभयन्तिसततंभ्रमन्तीत्यर्थः,अथवा परिगूयन्ते-गूङ्घातोः शब्दार्थत्वात् संशब्धते इत्यर्थः, पाठानन्तरतः परिभ्राम्यन्ति, कथमित्याह-'इति khalvi'tyAdi, इतिःएवंप्रकारार्थः खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वेबोधकभाषाभाषी सर्वजगजीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनरनाकिनायकनिकायसेवितचरणयुग इत्यर्थः, महावीर' इति नाम, एतदेवावत्यतेश्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थं चेति, 'आघवेई त्यादि पूर्ववत् । स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह मू. (962) दसविधे सरागसम्मैंसणे पन्नत्ते, (taM0)मू. (963) निसग्गु 1 वतेसरुई 2 आणरुता 3 सुत्त 4 बीतरुतिमेव 5 / अभिगम 6 वित्थाररूती 7 किरिया 8 संखेव 9 धम्मरुती 10 ॥ वृ. 'दसविहेऽत्यादि, सरागस्य-अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं-तत्त्वार्थश्रद्धानं तत्तथा, अथवा सरागंच तत्सम्यग्दर्शनं चेति विग्रहः सरागसम्यग्दर्शनमस्येति वेति, निसग्ग गाहा, रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिनिसर्गतोवारुचिरिति निसर्गरुचिः,योहिजातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः, यदाह-- ॥ 1 ॥ "जो जिणदिढे भावे चउबिहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निसग्गरुइत्ति नायव्यो । / " इति तथोपदेशोगुदिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः तत्पुरुषपक्षः स्यवमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनान्तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्तेस उपदेशरुचिरितिभावः, यत आह "एए चेव उ भावे उवैढे जो परेण स्द्धि। छउमत्येण जिणेण व उवएसरुई मुणेयव्यो । / " इति ॥ 1 ॥ Page #553 -------------------------------------------------------------------------- ________________ 550 स्थानाङ्ग सूत्रम् 10/-/963 तथाऽऽज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्यत स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाजीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावः, भणितं च- ॥ 9 ॥ "रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए तो सो खलु आणारुई होई ॥ " इति, 'सुत्तबीयरुईमेव ' त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तैनैवाङ्गप्रविष्टादिना सम्यकत्वं लभते गोविन्दवाचकवत् ससूत्ररुचिरिति भावः, अभिहितं च 119 11 "जो सुत्तमहिचंतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्वो । " इति तथा बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भावः, गदितं च ॥ 1 ॥ "एगपएणेगाई पयाइं जो पसरई उ सम्मत्ते । उदएव्व तिल्लबिंदू सो बीयरुइत्ति नायव्वो । " इति 'एवे ऽति समुच्चये, तथा 'अभिगमवित्थाररुइ' त्ति इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः, तत्राभिगमो ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तद्रुचेरिति भावः, गाथाऽत्र 119 11 "सो होइ अभिगमरुई सुअनाणं जस्स अत्यओ दिवं । एक्कारस अंगाई पइन्नयं दिट्टिवाओ य ॥ " इति तथा विस्तारो - व्यासस्तो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणा सर्वपर्यायाः सर्वैर्नयप्रमाणैर्ज्ञाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति, न्यगादि ca"davvANa सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सव्वहिं नयविहीहिं वित्थरारुई मुणेयव्वो । " इति ॥ 1 ॥ तथा क्रिया- अनुष्ठानं रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः, इदमुक्तं भवतिदर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीति स क्रियारुचिरिति, उक्तं च 119 11 "नाणेणं दंसणेण य तवे चरिते य समीगुत्तीसु । जो किरियाभावई सो खलु किरियारुई होइ । / " इति तथा सङ्क्षेपः-सङ्ग्रहस्तत्र रुचिरस्येति सङ्क्षेप रुचिः, यो ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानाभिज्ञश्च सङ्क्षेपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिरिति भावः, आह च- 119 11 "अनभिग्गहियकुदिट्ठि संखेवरैत्ति होइ नायव्वो । अविसारओ पवयणे अनभिग्गहिओ य सेसेसु । / " इति तथा धर्मे श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्म्म चारित्रधर्म्मच जिनोक्तं Page #554 -------------------------------------------------------------------------- ________________ स्थानं 10, - - श्रद्धत्ते स धर्म्मरुचिरिति ज्ञेयः, , यदगादि - 119 11 "जो अस्थिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । सद्दहै जिणाभिहियं सो धम्मरुइत्ति नायव्वो । इति अयं च सम्यग्धष्टिर्दशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आह 551 मू. (964) दस सण्णाओ paM0 taM0- आहारसण्णा जाव परिग्गहसण्णा 4 कोहसण्णा जाव लोभसण्णा 8 लोगसण्णा 9 ओहसण्णा 10, नेरतिताणं दस सण्णातो एवं चेव, एवं निरंतरं जाव वेमाणियाणं 24/ वृ. 'दसे त्यादि संज्ञानं संज्ञा आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराद्यर्थी जीवोऽनयेति संज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात् कवलाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायते ऽनयेत्याहारसंज्ञा, तथा भयवेदनीयोदयाद्भयोन्द्रन्तस्य दृष्टिवदनविकाररोमाञ्चोदभेदादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदोदयान्मैथुनाय स्त्र्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा च क्रियैव संज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूर्विका सच्चित्तेतरद्रव्यो- पादानक्रिया च संज्ञायतेऽनयेति परिग्रहसंज्ञा, तथा क्रोधोदयात्तदावेशगर्भा प्ररूक्षमुखनयनदन्तच्छदचेटैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकादिपरिणतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्लेशादनृतसम्भाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयालालसत्वान्वितात्सचित्तेतरद्रव्यप्रार्थनैव संज्ञायते ऽनयेति लोभसंज्ञा, तथा मतिज्ञानाद्यावरणक्षयोपशमाच्छब्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा, तथा तद्विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा 10, ततश्चौधसंज्ञा दर्शनीयपयोगः लोकसंज्ञा ज्ञानोपयोग इति, व्यत्ययमन्ये, अन्ये पुनरित्थमभिदधति-सामान्यप्रवृत्तिरोधसंज्ञा लोकष्टिर्लोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तुप्रायो यथोक्तक्रियानिबन्धकर्मोदयादिपरिणामरूपा एवावगन्तव्याः, यावच्छब्दी व्याख्यातार्थी, एता एव सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयति- 'नेरइये ऽत्यादि, 'एवं चेव' त्ति यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थः 'एवं निरन्तर' मिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः । अनन्तरसूत्रे वैमानिका उक्ताः, ते च सुखवेदना अनुभवन्ति । मू. (965) नेरइया णं दसविधं वेयणं पञ्चनुभवमाणा विहरंति, taM0 सीतं 1 उसिणं 2 खुधं 3 पिवासं 4 कंडुं 5 परज्झं 6 भयं 7 सोगं 8 जरं 9 वाहिं 10 / वृ. तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति- 'नेरइया' इत्यादि, कण्ठ्यं, नवरं वेदनां पीडां, तत्र शीतस्पर्शजनिता शीता तां, सा च चतुर्थ्यादिनरकपृथ्वीष्विति, एवमुष्णां प्रथमादिषु क्षुधं बुभुक्षां पिपासां तृषं कण्डूं खर्जु 'परज्झं 'ति परतन्त्रतां भयं भीतिं शोकं दैन्यं जरां-वृद्धत्वं व्याधि-ज्वरकुष्ठादिकमिति । अमुं च वेदनादिकममूर्त्तमर्थं जिन एव जानाति न छद्मस्थो यत आह - Page #555 -------------------------------------------------------------------------- ________________ 552 स्थानाङ्ग सूत्रम् 10/-1966 मू. (966) दस ठाणाइंछउमत्थे णं सव्वभावेण नजाणति नपासति, taM0-धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा न वा भविस्सति अयं सव्वदुक्खाणमंतं करेस्सति वा नवा करेस्सति, एताणि चेव उप्पन्ननाणदसणधरे [अरहा] जाव अयं सव्वदुक्खाणमंतं करेस्सति वा नवा क्रेस्स्ति। वृ. 'दसे' त्यादि गतार्थं, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, 'savvabhAveNaM'ti सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन घटमिवेत्यर्थः, धर्मास्तिकाययावत्करणादधम्मास्तितकायंआकाशास्तिकायंजीवमशरीरप्रतिबद्धपरमाणुपुद्गलं शब्दंगन्धमिति, aya'mityAdi द्वयमधिकमिह, तत्रायमिति-प्रत्यक्षज्ञानसाक्षात्कृतो जिनः' केवली भविष्यति न वा भविष्यतीति नवमं, तथाऽयं सव्वेऽत्यादि प्रकटं dshmmiti। एतान्येव छद्मस्थानवबोध्यानि सातिशयज्ञानादित्वाजिनो जानातीति, आह ca'eyAI इत्यादि, यावत्करणात् 'जिणे अरहा केवली सव्वन्नू सब्वभावेण जाणइ पासइ, taMjahAdhammasthikAya'mityAdi, यावद्दशमं स्थानं, तचोक्तमेवेति । सर्वज्ञत्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान्प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह मू. (967) दस दसाओ paM0 ta0-कम्मविवागदसाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववायदसाओआयारदसाओ पाहावागरणदसाओबंधदसाओदोगिद्धिदसाओदीहदसाओ स्ण्खेवित्द्साओ। कम्मविवागदसाणं दस अज्झयणा paM0 20 वृ. 'दस दसे त्याघेकादश सूत्राणि, तत्र 'दसत्तिदशसङ्ख्या 'dasAu'ttidazAdhikArAbhidhAyakatvAddazA इति बहुवचनान्तर स्त्रीलिङ्गं शास्त्रस्याभिधानमिति, कर्मणः-अशुभस्य विपाकःफलं कर्मविपाकःतप्रतिपादिका दशध्ययनात्मकत्वाद्दशाः कर्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति, तथा साधून उपासते-सेवन्त इत्युपासकाः-श्रावकास्तद्गतक्रियाकलापप्रतिबद्धाः दशादशाध्ययनोपलक्षिताउपासकदशाःसप्तममङ्गमिति, तथा अन्तो-विनाशः सच कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः ते च तीर्थकरादयस्तेषां दशाः अन्तकृशाः, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीतितत्सङ्ख्योपलक्षितत्वादन्तकृशा इत्यभिधानेनाष्टममङ्गमभिहितं, तथा उत्तरः-प्रधानोनास्योत्तरोविद्यतैत्यनुत्तरः उपपतनमुपपतोजन्मेत्यर्थः अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिध्यादिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिबद्धा, दशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः नवमममिति, तथा चरणमाचारो ज्ञानादिविषयः पञ्चधा आचारप्रतिपादनपरादशा-दशाध्ययनामिका आचारदशाः, दशाश्रुतस्कन्ध इतियारूढाः, तथा प्रश्नाश्च-पृच्छाः व्याकरणानिच-निर्वचनानिप्रश्नव्याकरणानितप्रतिपादिका दशाः-दशाध्ययनामिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति, तथा बन्धदशाद्विगृद्धिदशादीर्घदशासङ्केपिकदशाश्चास्माकमप्रतीता इति। Page #556 -------------------------------------------------------------------------- ________________ स्थानं - 10, 553 मू. (968) मियापुत्ते 1 त गोत्तासे 2, अंडे 3 सगडेति यावरे 4 / माहणे 5 नंदिसेणे 6त, सोरियत्ति 7 उदुंबरे 8 ॥ सहसुद्दाहे आमलते 9 कुमारे लेच्छती 10 इति 2 वृ.कर्मविपाकदशानामध्ययनविभागमाह- 'कर्मे त्यादि, 'मिगेऽत्यादि श्लोकः सार्द्धः, मृगा-मृगग्रामाभिधाननगरराजस्य विजयनाम्नो भार्या तस्याः पुत्रो मृगापुत्रः, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमवलोक्य पृष्टो-भदन्त ! अन्योऽपीहास्ति जात्यन्धो?, भगवांस्तंमृगापुत्रंजात्यन्धमनाकृतिमुपदिदेश, गौतमस्तुकुतूहलेन तद्दर्शनार्थं तद्गृहं जगाम, मृगादेवी च वन्दित्वाऽऽगमनकारणं पप्रच्छ, गौतमस्तु त्वत्पुत्रदर्शनार्थमित्युवाच, ततः सा भूमिगृहस्थं तदुद्घाटनतस्तं गौतमस्य दर्शितवती, गौतमस्तु तमतिघृणास्पदं दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ कोऽयंजन्मान्तरेऽभवत्?, भगवानुवाच-अयंहि विजयवर्धमानकाभिधाने खेटे मकायीत्यभिधानो लंचोपचारादिभिर्लोकोपतापकारी राष्ट्रकूटो बभूव, ततः षोडशरोगाताभिभूतो मृतोनरकंगतः, ततः पापकर्मविपाकेनमृगापुत्रो लोष्टाकारोऽव्यक्तेन्त्रियो दुर्गन्धिजर्जातः, ततोमृत्वा नरकंगन्ता इत्यादि तद्वक्तव्यताप्रतिपादकंप्रथममध्ययनं मृगापुत्रमुक्तमिति, 'गोत्तासेऽत्ति गोस्त्रासितवानिति गोत्रासः, अयं हि हरितनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधानायाः भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापासत्त्वेनाराट्या गावस्त्रासिताः, यौवने चायंगोमांसान्यनेकधा भक्षितवान्ततोनारकोजातः, ततोवाणिजग्रामनगरे विजयसार्थवाहभद्राभार्ययोरुज्झितकाभिधानः पुत्रोजातः, सचकामध्वजगणिकार्थे राज्ञा तिलशो मांसच्छेदनेन तत्वादनेन च चतुष्पथेविडम्ब्यव्यापादितोनरकंजगामेति गोत्रासवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्चयते, इदमेव चोज्झितकनाम्ना विपाकश्रुते उज्झितकमुच्यते 2, / _ 'अंडेऽत्तिपुरमतालनगरवास्तव्यस्यकुक्कुटाधनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापविपाकप्रतिपादकमण्डमिति, स च निन्नको नरकं गतस्तत उद्वृत्तोऽभग्नसेननामा पल्लीपतिर्जातः, स च पुरिमतालनगरवास्तव्येन निरन्तरं देशलूषणातिकोपितेन विश्वास्याऽऽनीय प्रत्येकं नगरचत्वरेषु तदग्रतः पितृव्यपितृव्यानीप्रभृतिकं स्वजनवर्ग विनाश्य तिलशो मांसच्चेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपातित इति, विपाकश्रुते चाभग्नसेन इतीदमध्ययनमुच्यते 3, 'सगडेत्तियावरे' शकटमितिचापरमध्यचयनं, तत्रशांखांजन्यां नगर्यां सुभद्राख्यसार्थवाहभद्राभिधानतद्भार्ययोः पुत्रः शकटः, सचसुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदादिनाऽत्यन्तं कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छनिकाभिधानः छागलिको मांसप्रिय आसीदित्येतदर्थप्रतिबद्धं चतुर्थमिति 4, माहणेऽत्ति कोशाम्ब्यां बृहस्पतिदत्तनामा ब्राह्मणः, सचान्तःपुरव्यतिकरे उदयनेन राज्ञा तथैव कदर्थयित्वा मारितो जन्मान्तरे चासावासीत् महेश्वरदत्तनामा पुरोहितः, स च जितशत्रो राज्ञः शत्रुजयार्थं ब्राह्मणादिभिर्होमंचकार, तत्र प्रतिदिनमेकैकं चातुर्वण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुवर्मास्यां चतुश्चतुरः षण्मास्यामष्टावष्टौ संवत्सरे षोडश 2 परचक्रगमे अष्टशतं 2 परचक्रं चजीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवंब्राह्मणवक्तव्यतनिबद्धं पञ्चममिति 5, Page #557 -------------------------------------------------------------------------- ________________ 554 स्थानाङ्ग सूत्रम् 10-968 ___'नन्दिसेने यत्तिमथुरायां श्रीदामराजसुतोनंदिषेणो युवराजो विपाकश्रुतेच नन्दिवर्द्धनः श्रूयते, स चराजद्रोहव्यतिकरे राज्ञानगरचत्वरेतप्तस्य लोहस्य द्रवेणस्नानंतद्विधसिंहासनोपवेशनं क्षारतैलभृतकलशै राज्याभिषेकं च कारयित्वा कष्टमारेण परासुतां नीतो नरकमगमत्, स च जन्मान्तरे सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधननामा गुप्तिपालो बभूव अनेकविधयातनाभिर्जनं कदर्थयित्वामृतः नरकंगतवानित्येवमर्थषष्ठमिति6, soriya'tti शौरिकनगरे शौरकदत्तो नाम मत्स्यबन्धपुत्रः, सचमत्स्यमांसप्रियो गलविलग्नमत्स्यकण्टको महाकष्टमनुभूय मृत्वा नरकंगतः, सचजन्मान्तरेनन्दिपुरनगरराजस्य मित्राभिधानस्य श्रीकोनाममहानसिकोऽभूत् जीवघातरतिः मांसप्रियश्च, मृत्वा चासौ नरकं गतवानिति सप्तमं, इदं चाध्ययनं विपाकश्रुते'. ष्टममधीतं 7, __ 'उदुम्बरेऽत्ति पाडलीषण्डे नगरे सागरदत्तसार्थवाहसुतः उदुम्बरदत्तो नानाऽभूत्, सच षोडशभिर्रागैरेकदाभिभूतोमहाकष्टमनुभूय मृतः, सचजन्मान्तरे विजयपुरराजस्य कनकरथनाम्नो धन्वन्तरिनामा वैद्य आसीत् मांसप्रियो मांसोपदेष्टा चातिकृत्वा नरकं गतवानित्यष्टमं 8, _ 'सहसुद्दाहेऽत्तिसहसा-अकस्मादुद्दाहः-प्रकृष्टोदाहः सहसोद्दाहः सहाणां वा लोकस्योद्दाहः सहोद्दाहः, 'आमलएऽत्ति रश्रुतेर्लश्रुतिरित्यमरकः-सामस्त्येन मारिः, एवमर्थप्रतिबद्धंनवमं, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनोराजा श्यामाभिधानदेव्यामनुरक्तस्तद्वचनादेवैकोनानि पञ्च शतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सन् तन्मातृणामेकोनपञ्चशतान्युपनिमन्य महत्यगारे आवासंदत्त्वा भक्तादिभिः संपूज्य विश्रब्धानि सदेवीकानिसपरिवाराणि सर्वतो द्वारबन्धपूर्वकमग्निप्रदानेन दग्धवान् ततोऽसौ राजा मृत्वा च षष्ठयां गत्वा रोहीतके नगरे दत्तसार्थवाहस्य duhitAdevadattAbhidhAna'bhavat साचपुष्पनन्दिना राज्ञा परिणीतासचमातुभक्तिपरतया तत्कृत्यानि कुर्वन्नासमास तयाच भोगविघ्नकारिणीतितन्मातुर्चलल्लोहदण्डस्यापानप्रक्षेपात्सहसा दाहेन वधो व्यधायि राज्ञा चासौ 'वविधविडम्बनाभिर्विडम्ब्य विनाशितेति विपाकश्रुते देवदत्ताभिधानं नवममिति इति, 9, / तथा 'कुमारेलेच्छईइयत्तिकुमारा-राज्याःइ ,अथवा कुमाराः-प्रथमवयस्थास्तान् 'लेच्छई iya'tti लिप्सूंश्च-वणिज आश्रित्य दशममध्यनमितिशब्दश्च परिसमात्पौ भिन्नक्रमश्च, अयमत्र भावार्थःयदुत इन्द्रपुरेनगरेपृथिवीश्रीणामगणिकाऽभूत्, साचबहून राजकुमारवणिक्पुत्रादीन् मन्त्रचूर्णादिभिर्वशीकृत्योदारान् भोगान् भुक्तवती षष्ठयां च गत्वा वर्द्धमाननगरे धनदेवसार्थवाहदुहिता अजूरित्यभिधाना जाता सा च विजयराजपरिणीता योनिशूलेन कृच्छंजीवित्वा नरकं गतेति, अत एव विपाकश्रुते असू इति दशममध्ययनमुच्यत इति 10 ॥ मू. (969) उवासगदसाणं दस अल्झयणा paM0 (20)वृ. उपासकदशा विवृन्न्व्न्नाः-'द्सेऽत्यादि,.॥ मू. (970) आनंदे 1 कामदेवे 2 a, गाहावति चूलणनपिता 3 / सुरादेवे 4 चुल्लसतते 5, गाहावति कुंडकोलिते 6 __ सद्दालपुत्ते 7 महासतते 8, नंदिणीपिया 9 सालतियपिता 10-3 / वृ.'आनन्देऽसार्धः श्लोकः, 'आनंदेऽत्तिआनन्दो वाणिजग्रामाभिधाननगरवासी महर्द्धिको Page #558 -------------------------------------------------------------------------- ________________ स्थानं - 10,गृहपतिर्महावीरेण बोधित एकादशोपासकप्रतिमाः कृत्वोत्पन्नावधिज्ञानो मासिक्या संलेखनया सौधर्ममगमदितिवक्तव्यताप्रतिबद्धं प्रथममध्यनं आनन्द एवोच्यत इति 1, 'कामदेवेऽत्ति कामदेवश्चम्पानगरीवास्तव्यस्तथैव प्रतिबुधः परीक्षाकारिदेवकृतोपसर्गाविचलितप्रतिज्ञस्तथैव दिवमगमदित्येवमर्थं द्वितीयं कामदेव इति 2, _ 'गाहावै cUlaNIpiya'tti चुलनीपितॄनाम्ना गृहपतिर्वाणारसीनिवासी तथैव प्रतिबुद्धः प्रतिपन्नप्रतिमोविमर्शकदेवेन मातरं त्रिखण्डीक्रियमाणां दृष्ट्वा क्षुभितश्चलितप्रतिज्ञो देवनिग्रहार्थमुद्दधाव पुनः कृतालोचनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबुद्धं चुलनीपितेत्युच्यते 3, 'सुरादेवेऽत्ति सुरादेवो गृहपतिर्वाराणसीनिवासी परीक्षकदेवस्य षोडश रोगातङ्कान् भवतः शरीरे समकमुपनयामि यदिधर्मंन त्यजसीतिवचनमुपश्रुत्य चलितप्रतिज्ञः पुरालोचितप्रतिक्रान्तस्तथैव दिवं गत इतिव-क्तव्यताभिधायक सुरादेव इति 4, 'चुल्लसयएऽत्ति महाशतकापेक्षया लघुः शतकः चुल्लशतकः, स चालम्भिकानगरवासी देवेनोपसर्गकारिणा द्रव्यमपद्रियमाणमुपलभ्य चलितप्रतिज्ञः पुनर्निरतिचारः सन् दिवमगमद् यथा तथा यत्राभिधीयते तच्चुल्लशतक इति 5, 'गाहावै कुंडकोलिएऽत्ति कुंडकोलिको गृहपतिः काम्पील्यवासी धर्मध्यानस्थो यथा देवस्य गोशालकमतमुद्ग्राहयत उत्तरं ददौ दिवं च ययौ तथा यत्र अभिधीयते तत्तथेति 6, सद्दालपुत्तेऽत्ति सद्दालपुत्रः पोलासपुरवासी कुम्भकारजातीयोगोशालकोपासको भगवता बोधितः पुनः स्वमतग्राहणोधनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबई सद्दालपुत्र इति 7, 'महासयएऽत्ति महाशतकनाम्नो गृहपते राजगृहनगरनिवासिनयोदशभार्यापतेरुपासकप्रतिमाकृतमतेरुत्पन्नावधिसंजाताधिगते रेवत्यभिधानस्वभार्याकृतानुकूलोपसर्गाचलमतेः संलेखनाजातदिविगतेर्वक्तव्यतानिबद्धंमहाशतक इति 8, naMdiNIpiya'tti नन्दिनीपितृनामकस्य श्रावस्तीवास्तव्यस्य भगवता बोधितस्य संलेखनादिगतस्य वक्तव्यतानिबन्धनानंदिनीपितृनामकमिति 9, 'sAlaiyApiya'ttisAlaikApitRnAmnaHzrAvastInivAsino गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधागामिनो वक्तव्यतानिबद्धं सालेपिकापित-नामकं दशमम् इति, 10 दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मे गताश्चतुःपल्योपमस्थितयो देवा जाता महाविदेहे च सेत्स्य्न्तीति॥ मू. (971) अंतगडदसाणं दस अज्झयणा paM0 (taM0) वृ.अथान्तकृद्दशानामध्ययचनविवरणमाह-'अंतगडेऽत्यादि, इह चाष्टौ वर्गास्तत्रप्रथमवर्गे दशाध्ययनानि, तानि चामूनिमू. (972) नमि 1 मातंगे 2 सोमिले 3 रामगुत्ते 4 सुदंसणे 5 चेव । जमाली 6त भगालीत 7 किंकमे 8 पल्लतेतिय 9 ॥ फाले अंबडपुत्ते ta10, एमेते दस आहिता 4 ॥ वृ. 'नमी' त्यादि सार्द्ध रूपकम्, एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशाङ्गप्रथमवर्गेऽध्ययनसङ्ग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयते. Page #559 -------------------------------------------------------------------------- ________________ 556 स्थानाङ्ग सूत्रम् 10/-/972 ॥ 1 ॥ " मगोयम 1 समुद्द 2 सागर 3 गंभीरे 4 चेव होइ थिमिए 5 य । अयले 6 कंपिल्ले 7 खलु अक्खोभ 8 पसेणई 9 विण्हू 10 ॥ इति ततोवाचनान्तरापेक्षाणीमानीति सम्भावयामः, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यं, जन्मान्तराणां तत्रानभिधीयमानत्वादिति । / मू. (173) अनुत्तरोववातियदसाणं दस अज्झयणा, paM0 (taM0) वृ. अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह-'अनुत्तरो' इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्मू. (974) ईसिदासे य 1 धण्णते त 2, सुणक्खते य 3 कातिते 4 / सट्टा 5 सालि- भद्दे त 6, आणंदे 7 तेतली 8 तित दसनभद्दे 9 अतिमुत्ते 10, एमेते दस आहिया 5 ॥ वृ. 'इसिदासे' त्यादि, तत्र तु दृश्यते 119 11 "धन्ने य सुनक्खत्ते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा पोट्टिके इय ॥ पेढालपुत्ते अनगारे, अनगारे पोट्टिले iya । vihalle dasame vutte, emee dasa आहिया । / " इति तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभाग उक्तोन पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यकसुनक्षत्रकथानके एवं - काकन्द्यां नगर्यां भद्रासार्थवाहीसुतो धन्यको नाम महावीरसमीपे श्रुत्य महाविभूत्या प्रव्रजितः षष्ठोपवासी उज्झ्यमानलब्धाचाम्लपारणो विशिष्टतपसा क्षीणमांसशोणितो राजगृहे श्रेणिकमहाराजस्य चतुर्द्दशानां श्रमणसहास्राणां मध्येऽतिदुष्करकारक इति महावीरेण व्याहृतस्तेन च राज्ञा सभक्तिकं वन्दित उपबृंहितश्च कालं च कृत्वा सर्वार्थसिद्धविमान उत्पन्न इति, एवं सुनक्षत्रोऽपीति, कार्तिक इति हस्तिनागपुरे श्रेष्ठी इभ्यसहस्रप्रथमासनिकः श्रमणोपासको जितशत्रुराजस्याभियोगाच्च परिव्राजकस्य मासक्षपणपारणके भोजनं परिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यां प्रतिपन्नवान् द्वादशाङ्गधरो भूत्वा शक्रत्वेनोत्पन्न इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव अयं पुनरन्योऽनुत्तरसुरेषूपपन्न इति, ॥ 2 ॥ 'शालिभद्र' इति यः पूर्वभवे सङ्गमनामा वत्सपालोऽभवत्, सबहुमानंच साधवे पायसमदात्, राजगृहे गोभद्रश्रेष्ठिनः पुत्रत्वेनोत्पन्नो देवीभूतगोभद्रश्रेष्ठिसमुपनीतदिव्य भोजनवसनकुसुमविलेपनभूषणादिभिर्भोगाङ्गैरङ्गनानां द्वात्रिंशता सह सप्तभूमिकरम्यहम्यतलगतो ललति स्म, वाणिजकोपनीतलक्षमूल्यबहुरलकम्बला गृहीता भद्रया शालिभद्रमात्रा वधूनां पादप्रोञ्छनीकृताश्चेतिश्रवणाज्जातकुतूहले दर्शनार्थं गृहमागतश्रेणिकमहाराजे जनन्याऽभिहितो-यथा त्वां स्वामी द्रष्टुमिच्छतीत्यवतर प्रासादश्रृङ्गात् स्वामिनं पश्येतिवचनश्रवणादस्माकमप्यन्यः स्वामीति भावयन् वैराग्यमुपजगाम वर्द्धमानस्वामिसमीपे च प्रवव्राज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गे नाधीत इति, " 'tetalItiya'tti तेतलिसुत इति यो ज्ञाताध्ययनेषु श्रूयते, सनायं, तस्य सिद्धिगमनश्रवणात्, Page #560 -------------------------------------------------------------------------- ________________ स्थानं-10, 557 तथा दशार्णभद्रोदशाणपुरनगरवासी विश्वंभराविभुः योभगवन्तंमहावीरंदशार्णकूटनागरनिकटसमवसृतमुद्यानपालवचनादुपलभ्य यथा न केनापि वन्दितो भगवांस्तथा मया वन्दनीय इति राज्यसम्पदवलेपाभक्तितश्चचिन्तयामास,ततःप्रातःसविशेषकृतस्नानविलेपनाभरणा-दिविभूषः प्रकल्पितप्रधानद्विपपतिपृष्ठाधिरूढोवल्गनादिविविधक्रियाकारिसदर्पसर्पचतुरङ्गसैन्य-समन्वितः पुष्माणवसमुघुष्यमाणागणितगुणगणः सामन्तामात्यमन्त्रिराजदौवारिकदूतादिपरिवृतः सान्तःपुरपौरजनपरिगत आनन्दमयमिव सम्पादयन् महीमण्डलमाखण्डल इवामरावत्या नगरान्निर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि भगवन्तं भव्यजननलिनवनविबोधनाभिनवभानुमन्तंमहावीरंवन्दित्वोपविवेश, अवगतदशार्णभद्रभूपाभिप्रायंचतन्मानविनोदनोद्यतं कृताष्टमुखेप्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कृताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्करं विरचिताष्टदले प्रतिदलं विरचितद्वात्रिंशद्बद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलं गगनमण्डलमारपूरयन्तममरपतिमवलोक्य कुतोऽस्माध्शामीशी विभूतिः कृतोऽनेन निरवद्यो धर्म इति ततोऽहमपि तं करोमीति विभाव्य प्रवव्राज, जितोऽहमधुना त्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति सोऽयं दशार्णभद्रः सम्भाव्यते परमनुत्तरोपपातिकाङ्गे नाधीतः, क्वचित्सिद्धश्च श्रूयत इति, तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे पोलासपुरे नगरे विजयस्य राज्ञः श्रीनाम्न्यादेव्या अतिमुक्तको नाम पुत्रः षड्वार्षिको गौतमं गोचरगतं दृष्ट्वाएवमवादीत्-के यूयं किं वा अटथ ?, ततो गौतमोऽवादीत्-श्रमणा वयं भिक्षार्थं च पर्यटामः, तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गुल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत्, ततः श्रीदेवी हृष्टाभगवन्तंप्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्यूर्यक वसथ?, भगवानुवाच-भद्र! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसंति तत्रवयं परिवसामः, भदन्त! आगच्छाम्यहं भवद्भिः सार्द्ध भगवतोमहावीरस्यपादान्वन्दितुं?,गौतमोऽवादीत्-यथासुखं देवानां प्रिय!, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, . सधर्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीत्-यथा संसारानिर्विण्णोऽहं प्रव्रजामीत्यनुजानीतंमांयुवां, तावूचतुः-बाल! त्वं किजानासि?, ततोऽतिमुक्तकोऽवादीत्-हे अम्बतात यदेवाहं जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, ततस्तौ तमवादिष्टांकथमेतत् ?, सोऽब्रवीत्-अम्बतात ! जानाम्यहं यदुत-जातेनावश्यं मर्त्तव्यं, न जानामि तु कदा वा कस्मिन् वा कथं वा कियच्चिराद्वा?, तथा न जानामि कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवव्राज तपः कृत्वा चसिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति, 'दस Ahiya'tti दशाध्ययनान्याख्यातानीत्यर्थः । मू. (975) आयारदसाणं दस अज्झयणा paM0 taM0-वीसं असमाहिट्ठाणा 1 एगवीसं सबला 2 तेत्तीसं आसायणातो 3 अट्टविहा गणिसंपया 4 दस चिंतसमाहिट्ठाणा 5 एगारस उवासगपडिमातो 6 बारस मिक्खुपडिमातो 7 पञ्जोवसणा कप्पो 8 तीसं मोहणिजट्ठाणा 9 आजाइट्ठाणं 10-6 / पण्हावागरणदसाणं दस अज्झयणा paM0 taM0-उवमा 1 संखा 2 इसिभासियाई 3 Page #561 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 10 /-/ 975 आयरियभासिताई 4 महावीरभासिआइं 5 खोमगपसिणाई 6 कोमलपसिणाइं 7 अद्दागपसिणाई 8 अंगुट्ठपसिणाई 9 बाहुपसिणाई 10-7 / बंधसाणं दस अज्झणा paM0 taM0- बंधे 1 य मोक्खे 2 य देवद्धि 3 दसारमंडलेवित 4 आयरियविप्पडिवत्ती 5 उवज्झातविप्पडिवत्ती 6 भावणा 7 विमुत्ती 8 सातो 9 कम्मे 10-81 दोगेहिदसाणं दस अच्झवणा paM0 taM0-वाते 1 विवाते 2 उववाते 3 सुक्खित्ते कसिणे 4 बायालीसं सुमिणे 5 तीसं महासुमिणा 6 बावत्तरिं सव्वसुमिणा 7 हारे रामे 9 गुत्ते 10 एमेते दस आहिता 9 / दीहदसाणं दस अज्झायणा paM0 taM0 चंदे 1 सूरते 2 सुक्के 3 त सिरिदेवी 4 पभावती 5 दीवसमुद्दोववत्ती 6 बहूपुत्ती 8 मंदरेति त 9 थेरे संभूतविजते 8 थेरे पम्ह 9 ऊसासनीसासे 10-10 / 558 संखेवितदसाणं दस अज्झयणा paM0 taM0-खुड्डिया विमाणपविभत्ती 1 महल्लिया विमाणपविभत्ती 2 अंगचूलिया 3 वग्गचूलिया 4 विवाहचूलिया 5 अरुणोववाते 6 वरुणोववाए 7 रोमार्द् 8 वेलंधरोववाते 9 वेसमणोववाते 10-11 / वृ. आचारदशानामध्ययनविभागमाह- 'आयरे' त्यादि, असमाधिः- ज्ञानादिभावप्रतिषेधोऽप्रशस्ती भाव इत्यर्थः तस्य स्थानानि पदानि असमाधिस्थानानि-यैरासेवितैरात्मपरोभयानामिह परत्र चोभयत्र वा असमाधिरुत्पद्यते तानीति भावः तानि च विंशतिः द्रुतचारित्वादीनि तत एवावगम्यानीति, तत्प्रतिपादकमध्ययनमसमाधिस्थानानीति प्रथमं, तथा एकविंशतिः 'शबलाः' शबलं - कर्बुरं द्रव्यतः पटादि भावतः सातिचारं चारित्रं, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्म्मप्रकारान्तरमै थुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि सेवमाना उपाधित एकविंशतिर्भवन्ति तदर्थमध्ययनं एकविंशतिशबला इत्यभिधीयते 2, 'तेत्तीसमासायणाउ' त्ति ज्ञानादिगुणा A-सामस्त्येन शात्यन्ते - अपध्वस्यन्ते यकाभिस्ता आशातना-रत्नाधिकविषयाविनयरूपाः पुरतोगमनादिकास्तत्प्रसिद्धास्त्रयस्त्रिंशद् भेदा यात्राभिधीयन्ते तदध्यनमपि तथोच्यत इति 3, 'अट्ठे' त्यादि, अष्टविधा गणिसम्पत् आचारश्रुतशरीरवचनादिका आचार्यगुणार्द्धिरष्टस्थानकोक्तरूपा यत्राभिधीयते तदध्ययननपि तथोच्यत इति 4, 'दसे' त्यादि, दश चित्तसमाधिस्थानानि येषु सत्सु चित्तस्य प्रशस्तपरिणतिजायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्पादादीनि तत्रैव प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति 5, 'एक्कारे' त्यादि, एकादशोपासकानां श्रावकाणां प्रतिमाः प्रतिपत्तिविशेषाः दर्शनव्रतसामायिकादिविषयाः प्ररतिपाद्यन्ते यत्र तत्तथैवोच्यत इति 6, 'बारसेत्यादि, द्वादश भिक्षूणां प्रतिमाः - अभिग्रहा मासिकीद्विमासिकीप्रभृतयो यत्राभिधीयन्ते तत्तथोच्यते, 'पज्जो' इत्यादि, पर्याया ऋतुबद्धिकाः द्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृज्यन्ते उज्झयन्ते यस्यां सा निरुक्तविधिना पर्यासवना अथवा परीति-सर्वतः क्रोधादिभावेभ्यः उपशम्यते यस्यां सा पर्युपशमना अथवा परिः सर्वथा एकक्षेत्रे जघन्यतः सप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तादेव पर्युषणा तस्याः कल्पः - आचारो मर्यादित्यर्थः पर्योसवनाकल्पः पर्युपशमनाकल्पः Page #562 -------------------------------------------------------------------------- ________________ 559 स्थानं -10,पर्युषणाकल्पो वेति, स च 'सक्कोसजोयणं vigainavaya'mityAdikastatraiva प्रसिद्धस्तदर्थमध्ययनं स एवोच्यत इति 8, तीसमित्यादि, त्रिंशन्मोहनीयकर्मणोबन्धस्थानानिन्बन्धकारणानि वारिमजेऽवगाहित्ता, तसे पाणेविहिंसई त्यादिकानितत्रैवप्रसिद्धानिमोहनीयस्थानानि तत्प्रतिपादकमध्ययनंतथैवोच्यत इति 9, 'आजाइट्ठाण मिति आजननमाजातिः-सम्मूर्छनगर्भोपपाततो जन्म तस्याः स्थानंसंसारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति 10 / / / प्रश्नव्याकरणदशा इहोक्तरूपा न 4श्यन्ते दृश्यमानास्तुपञ्चाश्रवपञ्चसंवरात्मिका इति, इहोक्तानां तूपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एवेति, नवरं 'pasiNAI'ti प्रश्नविद्याः यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र क्षौमकं-वस्त्रं अद्दागो-आदर्शः अङ्गुष्ठोहस्तावयवः बाहवो-भुजा इति॥ बन्धदशानामपि बन्धाद्यध्यनानि श्रौतेनार्थेन व्याख्यातव्यानि । dvigRddhidshaashcsvruupto'pynvsitaaH|diirghdshaaH स्वरूपतोऽनवगताएव, तदध्ययनानि तुकानिचिन्नरकावलिकाश्रुतस्कन्धेउपलभ्यन्ते, तत्रचन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनं, तथाहिराजगृहे महावीरस्य चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्य प्रतिगतो, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चोवाच-श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपेच प्रव्रजितो विराध्य च मनाक्श्रामण्यं चन्द्रतयोत्पन्नो महाविदेहेच सेत्स्यतीति, तथा सूरवक्तव्यताप्रतिबद्धं सूरं, सूरवक्तव्यता च चन्द्रवत् । नवरं सुप्रतिष्ठो नाम्ना बभूवेति, शुक्रो-ग्रहस्तद्वक्तव्यता चैवं-राजगृहे भगवन्तं वन्दित्वा शुक्रेप्रतिगते गौतमस्य तथैव भगवानुवाच-वाणारस्यांसोमिलनामाब्राह्मणोऽयमभवत्, पार्श्वनाधं चापृच्छत्-तेभंते! उवणिज्ज', तथा सरिसवयामासाकुलत्था यतेभोज्जा ? egebhavaMduvebhava'mityAdi, भगवता चैतेषु विभक्तेष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकधर्ममस्थानानि कारयित्वा दिक्प्रोक्षकतापसत्वेन प्रव्रज्य प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय कन्दादिकमभ्यवजहार, अन्यदाऽसौ यत्र क्वचनगर्तापतिष्यामितत्रैव प्राणांस्त्यक्ष्यमीत्यभिग्रहमभिगृह्य काष्ठमुद्रयामुखंबद्धा उत्तराभिमुखःप्रतस्थौ, तत्रप्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो होमादिकर्म कृत्वोवास, तत्र देवेन केनाप्युक्तः-अहो सोमिलब्राह्मणमहर्षे ! दुष्प्रव्रजितं ते, पुनर्वितीयहनि तथैव सप्तपर्णस्याध उषित उक्तः तृतीयादिषु दिनेष्वश्वत्थक्टोदुम्बराणामध उषितः भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौ-कथं नुनाममेदुष्प्रवृजितं?, देवोऽवोचत्-त्वंपार्श्वनाथस्य भगवतः समीपेऽणुव्रतादिकं श्रावकधर्म प्रतिपद्याधुना अन्यथा वर्तस इति दुष्प्रव्रजितं तव, ततोऽद्यापि तमेवाणुव्रतादिकं धर्मप्रतिपद्यस्व येन सुप्रव्रजितंतवभवतीत्येवमुक्तस्तथैवचकार, ततः श्रावकत्वं प्रतिपाल्यानालोचितप्रतिक्रान्तः कालं कृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति । तथा श्रीदेवीसमाश्रयमध्ययनं श्रीदेवीति, तथाहि सा राजगृहे महावीरवन्दनाय सौधमादाजगाम, नाट्यदर्शयित्वा प्रतिजगामच, गौतमस्तत्पूर्वभवं पप्रच्छ, भगवांस्तंजगाद-राजगृहे सुदर्शनश्रेष्ठीबभूव प्रियाभिधानाच तद्भार्यातयोःसुताभूतानाम बृहत्कुमारिका पार्श्वनाथसमीपे Page #563 -------------------------------------------------------------------------- ________________ 560 प्रव्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवं गता महाविदेहे च सेत्स्यतीति । तथा प्रभावती - चेटकदुहिता वीतभयनगरनायकोदायनमहाराजभार्या यया जिनबिम्बपूजार्थं स्नानान्तरं चेट्या सितवसनापणेऽपि विभ्रमाद्रक्तवसनमुपनीतमनवसरमनयेति मन्यमानया मन्युना दर्पणेन चेटिका हता मृता च ततो वैराग्यादनशनं प्रतिपद्य देवतया यया बभूवे, यया चोज्जयिनीराजं प्रति विक्षेपेण प्रस्तितस्य ग्रीष्मे मासि पिपासाभिभूतसमस्त सैन्यस्योदायनमहारा जस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्करकरणेनोपकराऽकारीत्येवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भाव्यते, न चेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमं, स्थानाङ्ग सूत्रम् 10/-/975 तथा बहुपुत्रिकादेवी प्रतिबद्धं सैवाध्ययनमुच्यते, तथाहि राजगृहे महावीरवन्दनार्थं सौधर्माद्बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्टे गौतमेन भगवानवादीत्-वाराणस्यां नगर्यां भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा चवन्ध्या पुत्रार्थिनी भिक्षार्थीमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ स च धर्म्ममचकथत् प्राव्राजीच, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तनापरायणा सातिचारा मृत्त्वा सौधर्म्ममगमत्, ततश्च्युत्वा च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च, सा षोडशभिर्वर्षैः द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति ताश्च धर्म्म कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रव्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयोत्पद्य महाविदेहे सेत्स्यतीति । तथा स्थविरः सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमं, शेषाणि त्रीण्यप्रतीतानीति । संक्षेपिकदशा अप्यनवगतस्वरूपा एव, तदध्यनानां पुनरयमर्थ:- 'खुड्डिए' त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिकाविमानप्रविभक्तिर्महती विमानप्रविभक्तिरिति, अङ्गस्य- आचारादेश्शूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्ग्राहिका चूलिका । 'वग्गचूलिय ' त्ति इह च वर्गः- अध्ययनादिसमूहो, यथा अन्तकृद्दशास्वष्टौ वर्गास्तस्य चूलिका वर्गचूलिका । 'vivAhacUliya'tti व्याख्या -भगवती तस्याश्च लिका व्याख्याचूलिका, 'अरुणोपपात' इति इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातो, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्त्तयति तदाऽसावरुणो देवः स्वसमयनिबद्धत्वाञ्च्चलितासनः सम्भ्रमोन्द्रान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया द्युत्या दिव्यया गत्या यत्रैवासी भगवान् श्रमणस्तत्रैवोपागच्छति, उपागत्य च भक्तिभरावनतवदनोविमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा अन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुध्यमानध्यवसानः शृण्वंस्तिष्ठति, समाप्ते च भणति सुस्वाध्यायितं सुस्वाध्यायितमिति, वरं वृणीष्व 2 इति, ततोऽसाविहलोकनिष्पिन्नपासः समतृणमणिमुक्तालेष्टुकाञ्चनः सिद्धिवधूनिर्भरानुगतचित्तः श्रवणः प्रतिभणति न मे वरेणार्थ इति, ततोऽसावरुणो देवोऽधिकतरजातसंवेगः प्रदक्षिणां कृत्वा वन्दित्वा नमस्यित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति । Page #564 -------------------------------------------------------------------------- ________________ स्थानं - 10, एवंभूतंच श्रुतंकालविशेष एवभवतीति दशस्थानकावतारितत्स्वरूपमाह-'dasahI'tyAdi सूत्रद्वयं सुग्म्। यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याह मू. (976) दस सागरोवमकोडाकोडीओकालउस्सप्पिणीते दस सागरोवमकोडाकोडीओ कालो ओस्प्पिन्नीते। म. (977) दसविधा नेरइया paM0 20-अनंतरोववन्ना परंपरोववन्ना अनंतरावगाढा परंपरावगाढा अनंतराहारगा परंपराहारगा अणंतरपजत्ता परंपरपजत्ता चरिमा अचरिमा, एवं निरंतरंजाव वेमाणिया 24 / चउत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा paM01 रयणप्पभाते पुढवीते जहन्ने] नेरतिताणं दसवाससहस्साइंठिती paM02 चउत्थीते णं पंकप्पभाते पुढवीते उक्कोसेणं नेरतिताणं दस सागरोवमाइं ठिती पन्नत्ता 3 पंचमाते णं धूमप्पभाते पुढवीते जहन्नेणं नेरइयाणं दस सागरोवमाइंठिती paM04/ असुरकुमाराणं जहन्नेणं दसवाससहस्साई ठिती paM0, एवं जाव थणियकुमाराणं 14 बायरवणस्सतिकातिताणं उक्कोसेणं दसवाससहस्साइंठिती paM015 वाणमंतरदेवाणं जहन्नेणं दस वाससहस्साइंठिईपं016 बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाइं ठिती paM017 लंतते कप्पे देवाणं जहन्नेणं दस सागरोवमाइंठिती pN018॥ वृ. दसविहे' त्यादि, सूत्राणिचतुर्विंशतिः, न विद्यते अन्तरं-व्यवधानस्येत्यनन्तरो-वर्तमानः . समयः तत्रोपपन्नकाः अनन्तरोपपन्नकाः येषामुत्पन्नानमेकोऽपि समयो नातिक्रान्स्त एत इति, येषां तूत्पन्नानां द्व्यादयः समयाजातास्ते परम्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा-अवस्थिता अनन्तरावगाढाः अथवा प्रथमसमयावगाढाः-अनन्तरावगाढा एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, ___ तथा अनन्तरान्-अव्यवहितान् जीवनदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः,सयेतुपूर्वं व्यवहितान् सतः पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारकाअनन्तराहारकाः इतरे वितरे,अयंतु द्रव्यकृतो भेद इति, नविद्यतेपर्याप्तत्वेऽन्तरंयेषांतेअनन्तरास्तेचतेपर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः,प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारकभवयुक्तत्वाच्चरमाः नपुनर्नारका भविष्यन्ति ये इति भावस्तद्विपरीताअचरमाः,अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । / "एव' मित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुर्विंशतिदण्डकोक्तानां वैमानिकान्तानाम्पियोज्ञीय्मिति|द्न्न्द्द्क्स्यादौ दशधानारकाउक्ताः अथतदाधारान् नारकादिस्थिति च दशस्थानानुपाततो निरूपयन् 'चउत्थीएऽत्यादिसूत्राष्टादशकमाह, सुगमंचैतदिति । अनन्तरं लान्तकदेवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याह मू. (978) दसहि ठाणेहिं जीवा आगमेसिभद्दत्ताए कम्मंपगरेते, taM0-अनिदाणताते? दिट्ठिसंपन्नयाए 2 जोगवाहियत्ताते 2 खंतिखमणताते 4 जिंतिदियताते 5 amAilatAte 6 336 Page #565 -------------------------------------------------------------------------- ________________ 562 स्थानाङ्ग सूत्रम् 10/-/978 अपासत्थताते 7 सुसामण्णताते 8 पवयणवच्छल्लयाते 9 पवयणउब्भावणताए 10 ॥ वृ. 'dasahI'tyAdi,आगमिष्यद्-आगामिभवान्तरेभाविभद्रं-कल्याणंसुदेवत्व-लक्षणमनन्तरं सुमानुषत्वाप्राप्तया मोक्षप्राप्तिलक्षणंच येषांते आगममिष्यद्भद्रास्तेषां भावः आगममिष्यद्भद्रता तस्यै आगममिष्यद्भद्रतायैतदर्थमित्यर्थः आगमिष्यद्भद्रतया वा कर्म-शुभ-प्रकुर्वते-बध्नन्ति, तद्यथा-निदायते-लूयते ज्ञानाधाराधनालता आनन्दरसोपेतमोक्षफला येन पशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाध्यवसानेन तन्निदानं अविद्यमानंतद्यस्य सोऽनिदानस्तद्भावस्तत्ता तया हेतुभूतया निरुत्सुकतयेत्यर्थः 1, / दृष्टिसम्पन्नतया-सम्यग्दृष्टितया 2, योगवाहितया-श्रुतोपधानकारितया योगेनवासमाधिना सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशील योगवाही तद्भावलस्तता तया 3, क्षान्त्या क्षमत इति क्षान्तिक्षमणः, क्षान्तिग्रहणमसमर्थताव्यवच्छेदार्थं यतोऽसमर्थोऽपि क्षमत इति क्षान्तिक्षमणस्य भावस्तत्ता तया 4, जितेन्द्रियतयाकरणनिग्रहेण 5, ___ 'माइलयाएऽत्तिमाइलो-मायावांस्तप्रतिषेधेनामायावांस्तभावस्तत्तोतया 6, तथा पार्श्वेबहिर्जानादीनां देशतः सर्वतो वा तिष्ठतीति पार्श्वस्थः, उक्तं c॥1॥ "सो पासत्थो दुविहो देसे सब्वे य होइ नायव्यो । सव्वंमि नाणदंसणचरणाणं जो उ पासत्यो । देसंमि उपासत्थो सेजायरभिहडनीयपिडं च । नीयं च उग्गपिंडं भुंजइ निक्कारणे चेव ॥ " इत्यादि, नियतपिण्डो यथा-मयैतावद्दातव्यं भवता तु नित्यमेव ग्राह्यमित्येवं नियततया यो गृह्यते 'nIya'miti नित्यः सदाअग्रपिण्डः अप्रवृत्ते परिवेषणे आदावेवयोगृह्यत इति पार्श्वस्थस्य भावः पार्श्वस्थता नसाऽपार्श्वस्थता तया 7, तथा शोभनः-पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासौ श्रमणश्च-साधुः सुश्रमणस्तद्भावस्तत्ता तया 8 / तथा प्रकृष्टं प्रशस्तं प्रगतं वा वचनं-आगमः प्रवचन-द्वादशाङ्ग तदाधारो वा सङ्घस्तस्य वत्सलता-हितकारिता प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता तया 9, तथा प्रवचनस्य-. द्वादशाङ्गस्योद्भावन-प्रभावनं प्रावचनिकत्वधर्मकथावादादिलब्धिभिर्वर्णवादजननं प्रवचनोद्भावनं तदेव प्रवचनोद्भावनता तयेति 10 ॥ . एतानिचागमिष्यद्भद्रताकारणानि कुर्वताआशंसाप्रयोगो न विधेय इति तत्स्वरूपमाह मू. (979) दसविहे आसंसप्पओगे paM0-इहलोगासंसप्पओगे 1 परलोगासंसप्पओगे 2 दुहतोलोगासंसप्पतोगे 3 जीवियासंसप्पतोगे 4 मरणासंसप्पतोगे 5 कामासंसप्पतोगे 6 भोगसंसप्पतोगे 7 लाभासंसप्पतोगे 8 पूयासंसप्पतोगे 9 सकारासंसप्पतोगे 10 / वृ. 'दसेऽत्यादि, आशंसनमाशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं करणं आशंसैव वा प्रयोगो-व्यापारःआशंसाप्रयोगः, सूत्रे च प्राकृतत्वातासंसप्पओगेत्ति भणितं, तत्रैह-अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये यो वर्तते लोकः-प्राणिवर्गः स इहलोकस्तद्वयतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणाचक्रवादरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रहः कार्यः 1, परलोकाशंसाप्रयोगो यथा भवेयमह Page #566 -------------------------------------------------------------------------- ________________ स्थानं -10, 563 तिमस्तपश्चरणादिन्द्र इन्द्रसामानिको वा 2, द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवर्ती, अथवा इहलोके-इहजन्मनि किञ्चिदाशास्ते एवं परजन्मन्युभयत्र चेति 3, एतत्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्तिच सामान्यविशेषयोर्विवक्षया भेद इत्याशंसाप्रयोगाणांदशधात्वंन विरुध्यते,तथाजीवितंप्रत्याशंसाचिरं मे जीवितं भवत्विति जीविताशंसाप्रयोगः 4, तथा मरणं प्रत्याशंसा-शीघ्रं मे मरणमस्त्विति मरणाशंसाप्रयोगः 5, तथा कामौ-शब्दरूपे ती मनोज्ञौ मे भूयास्तामिति कामाशंसाप्रयोगः 6, तथा भोगा-गन्धरसस्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोगः 7, तथा कीर्त्तिश्रुतादिलाभो भूयादिति लाभाशंसाप्रयोगः 8,तथा पूजा-पुष्पादिपूजनं मे स्यादिति पूजाशंसाप्रयोगः 9, सत्कारः - प्रवरवस्त्रादिभिः पूजनं तन्मे स्यादिति सत्काराशंसाप्रयोग इति 10 ॥ उक्तलक्षणादप्याशंसाप्रयोगात् केचिद्धर्ममाचरन्तीति धर्मं सामान्येन निरूपयन्नाह मू. (980) दसविधेधम्मे paM0-गामधम्मे 1 नगरधम्मे 2 रट्टधम्मे 3 पासंडधम्मे 4 कुलधम्मे 5 गणधम्मे 6 संघधम्मे 7 सुयधम्मे 8 चरित्तधम्मे 9 अत्थिकायधम्मे 10 ॥ वृ. 'दसेऽत्यादि, ग्रामा-जनपदाश्रयास्तेषां तेषु वाधर्मः-समाचारोव्यवस्थेति ग्रामधर्मः, सच प्रतिग्रामं भिन्न इति, अथवा ग्रामः-इन्द्रियाग्रामो रूढेस्तद्धर्मो-विषयाभिलाषः 1, नगरधम्मोनगराचारः, सोऽपि प्रतिनगरं प्रायो भिन्न एव 2, राष्ट्रधर्मो-देशाचारः 3, पाखण्डधर्मःपाखण्डिनामाचारः 4, कुलधर्मः-उग्रादिकुलाचारः, अथवा कुलं चान्द्रादिकमार्हतानां गच्छसमूहात्मकं तस्य धर्मः-सामाचारी 5, / गणधर्मो-मल्लादिगणव्यवस्था जैनानां वा कुलसमुदायो गणः-कोटिकादिस्तद्धर्म:तत्सामाचारी6, सङ्घधर्मो-गोष्ठीसमाचारः आर्हतानांवा गणसमुदायरूपश्चतुर्वणो वा सङ्घस्तद्धर्म:तत्समाचारः7, श्रुतमेव-आचारादिकंदुर्गतिप्रपातञ्जीवधारणात् धर्मःश्रुतधर्माः 8, चयरिक्तीकरणाचारित्रं तदेव धर्मश्चारित्रधर्मः 9, अस्तयः-प्रदेशास्तेषां कायो-राशिरस्तिकायः स एव धर्मो-गतिपर्याये जीवपुद्गलयोर्धारणादित्यस्तिकायधर्मः 10 ॥ अयं च ग्रामधर्मादिधर्मः स्थविरैः कृतो भवतीति स्थविरान्निरूपयति मू. (981) दस थेरापं0 20-गामथेरा 1 नगरथेरा 2 रट्टथेरा 3 पसत्थारथेरा 4 कुलथेरा 5 गणथेरा 6 संघथेरा 7 जातिथैरा 8 सुअथेरा 9 परितायथेरा 10 ॥ वृ. 'दसेऽत्यादि, स्थापयन्ति-दुर्व्यवस्थितं जनं सन्मार्गे स्थिरीकुर्वन्तीति स्थविसः, तत्र ये ग्रामनगरराष्ट्रेषुव्यवस्थाकारिणोबुद्धिमन्तआदेयाः प्रभविष्णवस्तेतत्स्थविराइति 1-2-3 प्रशासतिशिक्षयन्ति येते प्रशास्तारः-धर्मोपदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति प्रशास्तृस्थविराः 4, ये कुलस्य गणस्य सङ्घस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भङ्कतुश्च निग्राहकास्ते तथोच्यन्ते 5-6-7, जातिस्थविराः षष्टिवर्षप्रमाणजन्मपर्यायाः 8, श्रुतस्थविराःसमवायाद्यङ्गधारिणः 9, पर्यायस्थविरा-विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति 10 / मू. (982) दस पुत्ता paM0-अत्तते 1 खेत्तते 2 दिन्नते 3 विन्नते 4 उरसे 5 मोहरे 6 सोंडीरे 7 संबुद्धे 8 उवयातिते 9 धम्मंतेवासी 10 ॥ वृ. स्थविराश्चपुत्रवदाश्रितान् परिपालयन्तीतिपुत्रनिरूपणायाह-दस पुत्रेऽत्यादि, पुनाति Page #567 -------------------------------------------------------------------------- ________________ 564 स्थानाङ्ग सूत्रम् 10/-/982 पितरं पाति वा पितृमर्यादामिति पुत्रः-सूनुः, तत्र आत्मनः-पितृशरीराजातः आत्मजः, यथा भरतस्यादित्ययशाः 1, क्षेत्रं-भार्या तस्या जातः क्षेत्रजो, यथा पण्डोः पाण्डवाः लोकरूढ्या तद्भार्यायाः कुन्त्या एव तेषां पुत्रत्वात् न तु पण्डोः धर्मादिभिर्जनितत्वादिति 2, 'दिन्नएऽत्ति दत्तकः पुत्रतया वितीर्णो यथा बाहुबलिनोऽनिलवेगः श्रूयते, स च पुत्रवत्पुत्रः, एवं सर्वत्र 3, 'विन्नएऽत्ति विनयितः शिक्षा ग्राहितः, "उरसेऽत्ति उपगतोजातो रसः-पुत्रस्नेहलक्षणो यस्मिन्पितृस्नेहलक्षणो वा यस्यासावुपरसः उरसि वा-हृदये स्नेहाद्वर्त्तते यः स ओरसः 5, मुखर एवमौखरो-मुखरतया चाटुकरणतोय आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भावः 6, शोंडीरो यः शौर्यवता शूर एव रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते यथा कुवलयमालाकथायांमहेन्द्रसिंहाभिधानोराजसुतः श्रूयते7,अथवाऽऽत्मजएव गुणभेदाद्भिद्यते, तत्र 'विन्नएऽति विज्ञकः-पण्डितोऽभयकुमारवत्, 'उरसेऽत्तिउरसा वर्तत इति ओरसो-बलवान् बाहुबलीवत्शोण्डरीः-शूरःवासुदेववत् गर्वितोवाशौण्डरीः 'शौड्डगर्व इतिवचनात्, संवुड्ढे ऽत्ति संवर्द्धितो भोजनदानादिना अनाथपुत्रकः 8, __'uvajAiyata'tti उपयाचिते-देवताराधने भवः औपयाचितकः, अथवा अवपातः-सेवा सा प्रयोजनमस्येत्यावपातिकः-सेवक इतिहदयं 9, तथाअन्ते-समीपे वस्तुंशीलमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धमन्तेइवासी, शिष्य इत्यर्थः 10 ॥ . धमन्तिवासित्वं च छद्भस्थस्यैव न केवलिनोऽनुत्तरज्ञानादित्वात्, कानि कियन्ति च तस्यानुत्तराणीत्याह मू. (983) केवलिस्स णं दस अनुत्तरा paM0 taM0-अनुत्तरे नाणे अनुत्तरे दंसणे अनुत्तरे चरिते अनुत्तरे तवे अनुत्तरे वीरिते अनुत्तरा खंती अनुत्तरा मुत्ती अनुत्तरे अञ्जवे अनुत्तरे मद्दवे अनुत्तो लाघवे 10 / वृ. 'दसेऽत्यादि, नास्त्युत्तरं-प्रधानतरंयेभ्यस्तान्यनुत्तराणि, तत्रज्ञानावरणक्षयात्ज्ञानमनुत्तरं एवं दर्शनावरणक्षयाद्दर्शनमोहनीयक्षयाद्वा दर्शनं, चारित्रमोहनीयक्षयाचारित्रं, चारित्रमोहक्षयादन्तवीर्यत्वाच्च तपः-शुक्लध्यानादिरूपं वीर्यान्तरायक्षयाद् वीर्य, इह च तपःक्षांतिमुक्त्यार्जवमाईवलाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भवन्ति, सामान्यविशेषयोश्च कथञ्चिद्भेदाभेदेनोपात्तानीति । मू. (984) समतखेत्तेणं दस कुरातो paM0 20-पंच देवकुरातो पंच उत्तरकुरातो, तत्थणं दस महतिमहालया महादुमा paM0 taM0-जंबू सुदसणा 1 धायतिरुक्खे 2 महाधायतिरुक्खे 3 पउमरुक्खे 4 महापउमरुस्खे 5 पंच कूडासामलीओ 10, तत्थ णं दस देवा महिद्धिया जाव परिवसंति, taM0-अणाढिते जंबुद्दीवाधिपती सुदंसणे पियदंसणे पोंडरीते महापोंडरीते पंच गरुला वेणुदेवा 10 ॥ मू. (985) दसहि ठाणेहिं ओगाढंदुस्समंजाणेजा, taM0-अकाले वरिसइ काले नवरिसइ असाहू पूइअजंति साहू न पूइज्जति गुरुसु जणो मिछं पडिव अमणुन्ना सद्दा जाव फासा 10 ॥ दसहिं ठाणेहिं ओगाढं सुसमं जाणेजा taM0-अकाले न वरिसति तं चैव विपरीतं जाव मणुन्ना फासा। Page #568 -------------------------------------------------------------------------- ________________ स्थानं - - 10, - वृ. केवली च मनुष्यक्षेत्र एव भवतीति दश स्थानाकानुपातिपदार्थं 'समयेत्यादिकं 'पुक्खरवरदीवहुपच्चच्छिमद्धेवी' त्येतदन्तं समयक्षेत्रप्रमाणमाह, कण्ठ्यं चैतत् । यू. (986) सुसमसुसमाए णं समाए दसविहा रुक्खा उवभोगत्ताए हव्यमागच्छंति, taM0 मू. (987) मत्तंगता 1 य भिंग 2 तुडिगंता 3 दीव 4 जोति 5 चित्तंगा 6 / चित्तरसा 7 मणियंगा 8 गेहागारा 9 अणतणा 10 त ॥ वृ. नवरं 'मत्तंगे' त्यादि गाथा, मत्तं मदस्तस्याङ्ग- कारणं मदिरा तद्ददतीति मत्ताङ्गदाः, चः समुच्चये, 'भिंग' ति भृतं - भरणं पूरणं तत्राङ्गानि - कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षाः अपि भृताङ्गाः, प्राकृतत्वाच्च भिंगा उच्यन्ते, त्रुटितानि तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः- तूर्यदायिनः, उक्तं ca"mattaMgesu य मज्जं 1 भायणाणि भिंगेसु 2 / 119 11 565 तुडियंगेसु य संगततुडियाई बहुप्पगाराई 3 ॥" "दीवजोइचित्तंगा' इति इहाङ्गशब्दः प्रत्येकमभिसम्बध्यते, ततो दीपः - प्रकाशकं वस्तु तत्कारणत्वाद्दीपाङ्गाः, ज्योतिः - अग्निस्तत्र च सुषमसुषमायामग्नेरभावाज्ज्योतिरिव यद्वस्तु सौम्यप्रकाशमिति भावस्तत्कारणत्वात् ज्योतिरङ्गाः, तथा चित्रस्य अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गाः, तथा चित्रा - विविधा मनोज्ञा रसा - मधुरादयो येभ्यस्ते चित्ररसा भोजनाङ्गा इति भावः, उक्तं च 119 11 "दीवसिहाजोइसनामया य 4-5 एए करिंति उज्जोयं । चित्तंगेसु य मल्लं 6 चित्तरसा भोयणट्ठाए 7 ॥ " मणीनां-मणिमयाभरणानां कारणत्वान्मण्यङ्गाः आभरणहेतवः, गेहं गृहं तद्वदकारो येषां ते गेहाकाराः, 'aNiyaya'tti वस्त्रदायिनः, उक्तं च 119 11 "मणियंगेसु य भूसणवराई 8 भवणाई भवणरुक्खेसु 9 / आइन् य धणियं वत्थाई बहुप्पगाराई 10 ॥ " इति कालाधिकारादेव कालविशेषभाविकुलकरवक्तव्यतामाह मू. (988) जंबूदीवे 2 भरहे वासे तीताते उस्सप्पिणीते दस कुलगरा हुत्था, (taM0)भू. (989) "सयज्जले सयाऊ य अनंतसेणे त अमितसेणे त । तक्कसेणे भीमसेणे महाभीमसेणे त सत्तमे । / दढरहे दसरहे सयरहे । / वृ. 'जंबुद्दीवे' त्यादि सूत्रद्वयं कण्ठ्यं, नवरं 'तीयाए ऽत्ति अतीतायां 'उस्सप्पिणीए ऽत्ति उत्सर्पिण्यां कुलकरणशीलाः कुलकराः - विशिष्टबुद्धयो लोकव्यवस्थाकारिणः पुरुषविशेषाः । मू. (990) जंबूदीवे 2 भारहे वासे आगमीसाते उस्सप्पिणीए दस कुलगरा भविस्संति, taM0-सीमंकरे सीमंधरे खेमंधरे विमलवाहणे संमुती पडिसुते दृढधणू दसधणू सतधणू । वृ. 'आगमिस्साए ऽत्ति आगमिष्यन्त्यां वर्त्तमाना तु अवसर्पिणी सा च नोक्ता, तत्र हि सप्तैव कुलकराः, क्वचित्पञ्चदशापि दृश्यन्त इति । मू. (991) जंबुदीवे 2 मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीतेउभतो कुले दस चक्खारपव्यता paM0 taM0-मालवंते चित्तकूडे विचित्तकूडडे बंभकूडे जाव somnse। जंबु-मंदर पञ्चत्थिमे Page #569 -------------------------------------------------------------------------- ________________ 566 स्थानाङ्ग सूत्रम् 10/-/991 णं सीओताते महानतीते उभतो कूले दस वक्खारपव्यता paM0 ta0-विजुप्पभेजाव गंधमातणएवं धायैसंडपुरच्छिमद्धेवि वक्खारा भाणिअव्वा जाव पुक्खरवरदीवद्धपञ्चस्थिमद्धे वृ. पुष्करार्द्धक्षेत्रस्वरूपमभिहितं प्रागतः क्षेत्राधिकारादेव कल्पानाश्रित्य दशकमाह-- मू. (992) दस कप्पा इंदाहिट्ठिया paM0 20-सोहम्मे जावसहस्सारे पाणते अचुए, एकेसु णं दससु कप्पेसु दस इंदा paM0 taM0-सक्के ईसाणे जाव अच्चुते, एतेसु णं दसण्हं इंदाणं दस परिजाणितविमाणा paM0 taM0-पालते पुप्फए जाव विमलवरे सव्वतोभद्दे । / वृ. 'दशेऽत्यादि, सौधर्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासादानतारणयोस्तु तदनधिष्ठितत्वं तनिवासाभावात्, स्वामितया तु तावप्यधिष्ठितावेवेति मन्तव्यं, यावत्करणात् 'ईसाणे 2 सणकुमारे 3 माहिंदे 4 बंभलोए 5 लंतगे 6 सुक्के 7'त्ति दृश्यमिति, यत एवैतेषु इन्द्रा अधिष्ठिता अत एवैते दशेन्द्रा भवन्तीति दर्शयितुमाह-'eesu'ityAdi, शक्रः-सौधर्मेन्द्रः, शेषा देवलोकसमाननामानः, शेषं सुगममितित ॥ इन्द्राधिकारादेव तद्विमानान्याह-एते इत्यादि, परियानं-देशान्तरगमनं तत् प्रयोजनं येषां तानि परियानिकानि गमनप्रयोजनानीत्यर्थः यानं-शिबिकादि तदाकाराणि विमानानि-देवाश्रया यानवमानानि नतुशाश्वतानि, नगराकारणीत्यर्थः, पुस्तकान्तरेयानशब्दोन गृश्यते, 'पालए' इत्यादीनिशक्रादीनांक्रमेणावगन्तव्यानीकति, यावत्करणात् 'सोमनस्से 3 सिरिवच्छे 4 नंदियावत्ते 5 कामकमे6पीइगमे7मनोरमे 8'इति द्रष्टव्यमिति, आभियोगिकाश्चैतेदेवा विमानीभवन्तीति एवंविधविमानयायिनश्चेन्द्राः प्रतिमादिकात् तपसो भवन्तीति दशकानुपातिनी प्रतिमा स्वरूपत आहे मू. (993) दस दसमिता णं भिक्खुपडिमा णं एगेण रातिदियसतेणं अद्धण्देहि य भिखासतेहिं अहासुत्ता जाव आराधितावि भवति वृ. 'दसेऽत्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थः, भिक्षूणां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, "एकेने त्यादि, दश दशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं सर्वमीलने पञ्च शतानि पञ्चाशदधिकानि भवन्तीति, 'ahAsutta'mityAdi, अहासुत्तं-सूत्रानतिक्रमेण, यावत्करणात् 'अहाअत्थ "अर्थस्यनियुक्त्यादेरनतिक्रमेण 'अहातच्चं' शब्दार्थानतिक्रमेण, 'अहामग्गं' क्षायोपशमिकभावानतिक्रमेण 'अहाकप्पं तदाचारानतिक्रमेण सम्यकायेन न मनोरथमात्रेण 'फासिया' विशुद्धपरिणामप्रतिपत्त्या 'पालिया' सीमां यावत्तत्परिणामाहान्या 'शोधिताऽनिरतिधारतया शोभितावा तत्समाप्ताधुचितानुष्ठानकरणतः, 'तीरिता' तीरं नीता प्रतिज्ञातकालोपर्यप्यनुष्ठानात्, कीर्त्तिता नामतः इदं चेदं च कर्त्तव्यमस्यां तत्कृतं मयेत्येवमिति, आराधिता सर्वपदमीलनात् 'भवति' जायत इति । मू. (994) दसविधा संसारसमावनगा जीवा paM0 taM0-पढमसमयेगिदिता अपढमसमयएगिदिता एवंजाव अपढमसमयपंचिंदिता 1 दसविधा सव्वजीवापं0 taM0-पुढविकाइया जाव वणस्सैकातिता बेदिया जाव पंचेदिता अनिंदिता 2 अथवा दसविधा सव्वजीवा paM0 20पढमसमयनेरतिया अपढमसमयनेरतिता जाय अपढमसयदेवा पढमसमयसिद्धा अपढमसमयपिटा । Page #570 -------------------------------------------------------------------------- ________________ स्थानं -10, 567 वृ.प्रतिमाभ्यासः संसारक्षयार्थं संसारिभिः क्रियतैति संसारिणो जीवान्जीवाधिकारात् सर्वजीवांश्च 'दसेऽत्यादिना सूत्रत्रयेणाह, तच्च सुगम, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्तेच ते एकेन्द्रियाश्चेति विग्रहः, विपरीतास्तितरे, एवं द्वित्रिचतुःपञ्चेन्द्रिया वाच्याः, आहच-एवं जावेऽत्यादि, aNidiya'tti अनिन्द्रियाः सिद्धाः अपर्याप्ताः उपयोगतः केवलिनश्चेति संसारिपर्यायविशेषप्रतिपादनायैवाहमू. (995) वाससताउस्स णं पुरिसस्स दस दसाओ paM0 (taM0) वृ. 'वासेऽत्यादि, वर्षशतमायुर्यत्र काले मनुष्याणांसवर्षशतायुष्कः कालस्तत्र यः पुरुषः सोऽप्युपचाराद्वर्षशतायुष्कः, मुख्यवृत्त्यावर्षशतायुषिपुरुषे गृह्यमाणेपूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुः पुरुषस्य कस्यचित्कुमारत्वेऽपि बालादिदशादशकसमाप्तिः स्यात् न चैवं तत उपचार एव युक्त इति। मू. (996) बाला 1 किड्डा 2 य मंदा 3 य, बला 4 पन्ना 5 य हायणी 6 / पवंचा 7 पदभारा 8 य, मुंमुही 9 सावणी 10 तधा । / / वृ. 'दशेऽति संख्या, 'dasAu'tti वर्षदशकप्रमाणाः कालकृता अवस्थाः इह च वर्षशतायुर्ग्रहणं विशिष्टतरदशस्थानकानुरोधात् विशिष्टतरत्वंच दशस्थानकस्यैवं वर्षदशकप्रमाणा दशा दशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति भावः, तत्र बालस्येयमवस्था धर्मधर्मिणोरभेदाबाला, स्वरूपं चास्याः॥1॥ "जायमेत्तस्स जंतुस्स, जा सा पढभिया दसा । . नतत्त सुहदुक्खाई, बहुंजाणंति बालया । / इति, -तथा क्रीडाप्रधाना दशा क्रीडा, उक्त्ण्च्॥1॥ "बीयं च दसंपत्तो, नाणाकीडाहिं कीद्दि। न तत्थ कामभोगेहिं, तिव्वा उप्पज्जए मी|" तथा मन्दो-विशिष्टबलबुद्धिकार्योपदर्शनासमर्थोभोगानुभूतावेवच समर्थोयस्यामवस्थायां सा मन्दा, उक्त्ण्च्॥1॥ "तैयं च दसंपत्तो, आनुपुब्बीए जो न्रो। समत्थो भुंजिउं भोए, जै से अस्थि घरे धुवा । / " इति, भोगोपार्जनेतु मन्द इति भावना, तथायस्यामवस्थायांपुरुषस्य बलं भवतिसा बलयोगाद् बला, उक्त्ण्च्॥1॥ "चउत्थी य बला नाम, जं naro dsmssio। samattho बलं दरिसेउं, जै होइ निरुवद्दवो ॥ " इति, तथा प्रज्ञाबुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया वा तद्योगाद्दशापि प्रज्ञा प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति, उक्तं c॥1॥ "पंचमिंच दसं पत्तो, आनुपुव्वीए जो न्रो। इच्छियत्थं विचिंतेइ, कुडुंब चाभिकंखइ । / " इति Page #571 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 10/-/996 तथा हापयति पुरुषमिन्द्रियेष्विति- इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनी करोतीति हापयति प्राकृतत्वेन च हायणित्ति, आह च 119 11 "छट्टी उ हायणी नाम, जं नरो दसमस्सिओ । विरजई य कामेसु, इंदिएसु य हायै ॥ " इति तथा प्रपञ्चते व्यक्तीकरोति प्रपञ्चयति वा विस्तारयति खेलकासादि या सा प्रपञ्चा प्रपञ्चयति वासयति आरोग्यादिति प्रपञ्चा, आह च 119 11 "सत्तमिं च दंस पत्तो, आनुपुव्वीए जो नरो । निच्छूहै चिक्कणं खलें, खासई य अभिक्खणं ॥ " इति तथा प्राग्भारमीषदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा, यतः119 11 "संकुचियवलीचम्मो, संपत्तो अट्ठमिं दसं । नारीणमणभिप्पेओ, जराए परिणामिओ ॥ " इति, तथा मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखं- आभिमुख्यं यस्यां सा मुङ्मुखीति, तत्स्वरूपं चेदम् 11911 568 "नवमी मुंमुही नाम, जं नरो दसमस्सिओ । जराधरे विनस्संते, जीवो वसइ अकामओ । " इति तथा शाययति-स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये, तत्स्वरूपमिदम् #19 ॥ आह "ही भिन्नस्सरोदीणो. विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसई, संपत्तो दसमिं दसं । " इति । अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस्पतीनां ताः प्रकारान्तरत मू. (997) दसविधा तणवणस्सतिकातिता paM0 taM0-मूले कंदे जाव पुप्फे फले बीये । वृ. 'दसे' त्यादि, तृणवद्वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्यच बादरत्वेन तेन सूक्ष्माणां न दशविधत्वमिति, मूलं- जटा कन्दः स्कन्धाधोवर्त्ती यावत्करणात् 'खंधेऽत्यादीनि पञ्च द्रष्टव्यानि, तत्र स्कन्धः - स्थुडमिति यठप्रतीतं त्वक्-वल्कः शाला- शाखा प्रवालं - अङ्कुरः पत्रं - पर्णं पुष्पं-कुसुमं फलं प्रतीतं बीजं - मिंजेति । मू. (998) सव्वतोवि णं विजाहरसेढीओ दसदसजोयणाइं विक्खंभेण पन्नत्ता, सव्वतोवि णं अभिओगसेढीओ दस दस जोयणाइं विक्खंभेणं paM0 / बृ. दशस्थानकाधिकार एव इदमपरमाह- 'सव्वे ' त्यादि सूत्रद्वयं, सर्वाः सर्वदीर्घवैताढ्यसम्भवाः विद्याधरश्रेणयः- विद्याधरनगरश्रेणयः, दीर्घवैताढ्या हि पञ्चविंशतिर्योजनान्युच्चैस्त्वेन पश्चाशच्च मूलविष्कम्भेण, तत्र दश योजनानि धरणीतलादतिक्रम्य दश योजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणय भवन्ति, तत्र दक्षिणतः पञ्चाशन्नगराणि, उत्तरतस्तु षष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशत्पञ्चपञ्चाशदिति । तथा विद्याधर श्रेणीनामुपरि दश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेव श्रेणयो भवन्ति, तत्राभियोगः - आज्ञा Page #572 -------------------------------------------------------------------------- ________________ स्थान - 10, - तया चरन्तीत्याभियोगिका देवाः शक्रादिसम्बन्धिनां लोकपालानां सोमयमवरुणवैश्रमणानां सम्बन्धिनो व्यन्तरा इति, तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति । मू. (999) गेविज्जगविमाणाणं दस जोयणसयाइं उद्धं उच्चत्तेणं पन्नत्ता । वृ. आभियोगिकश्रेणयो हि देवावासा इत्यधुना तद्विशेषानाह - 'गेवेज्जे ऽत्यादि कण्ठ्य, नवरं प्राग्देवानामावासा उक्ताः । सू. (1000) दसहिं ठाणेहिं सह तेतसा भासं कुज्जा, taM0-केति तहारूवं समणं वा माहणं वा अच्चासातेजा, से य अच्चासातिते समाणे परिकुविते, तस्स तेतं निसिरेज्जा, से तं परितावेति, सेत्तं परितावेत्ता तामेव सह तेतसा भासं कुज्जा 1, केति तहारूवं समणं माहणं वा अच्चासातेजा से य अच्चासातिते समाणे देवे परिकुविए तस्स तेयं निसिरेज्जा सेत्तं परितावेति सेत्तं 2 तमेव सह तेतसा भासं कुज्जा 2, केति तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते समाणे परिकुविए देवे त परिकुविते, दुहतो पडिण्णा तस्स तेयं निसिरेज्जा ते तं परिताविंति ते तं परितावेत्ता तमेव सह तेतसा भासं कुञ्जा 3, केति तहारूवं समणं वा माहणं वा अच्चासादेज्जा से य अच्चासातिते परिकुविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छंति ते फोडा भिर्3अंतते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुज्जा 4 केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासादिते देवे परिकुविए तस्स तेयं निसिरेज्जा, तत्थ फोडा संमुच्छंति, ते फोडा भिजंति, ते फोडा भिन्ना समाणा तमेव सह तेतसा भासं कुजा 5, केति तहारूवं समणं वा माहणं वा अच्चासाएजा से त अच्चासातिते परिकुविए देवेवि परिकुविए ते दुहतो पडिन्ना ते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्चंति सेसं तहेब जाव भासं कुज्जा 6, केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासातिते परिकुविए तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति फोडा भिजंति तत्थ पुला संमुच्छंति ते पुला भिज्ञंति ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुज्जा 7 एते तिन्नि आलावगा भाणितव्वा 9, केति तहारूवं समणं वा माहणं वा अच्चासातेमाणे तेतं निसिरेज्जा से त तत्थ नो कम्मै नो पकम्मति, अंचियं 2 करेति करेत्ता आताहिणपयाहिणं करेति 2 त्ता उडुं वेहासं उप्पतति 2 से गं ततो पडिहते पडिणियत्तति 2 ता तमेव सरीरगमनुदहमाणे 2 सह तेतसा भासं कुज्जा जहा वा गोसालस्स मंखलिपुत्तस्स तवेतेते 10 / वृ. देवाश्च महर्द्धिका भवन्त्यतो देवानां मुनीनां च महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह- 'दसही' त्यादि, दशभिः स्थानैः प्रकारैः सह सार्द्धतेजसा तेजोलेश्यया वर्त्तमानमनार्यं 'भास' न्ति भस्मेव भस्मवत् कुर्यात् विनाशयेदित्यर्थः, श्रवण इति गम्यते, तद्यथा 'केइ' त्ति कश्चिदनार्यकर्म्मकारी पापात्मा तथारूपं तेजोलब्धिप्राप्तं श्रमणं तपोयुक्तं माहनंमा हन-मा विनाशय इत्येवंप्ररूपणाकारिणं वाशब्दौ विशेषणसमुच्चयार्थी अत्याशातयेदात्यन्तिकीमाशातनां तस्य कुर्यात्, 'से ya'tti स च श्रमणोऽत्याशातितः उपसर्गितः परिकुपितःसर्वथा क्रुद्धः सन् 'तस्स' त्ति उपसर्गकर्त्तुरुपरि तेजः- तेजोलेश्यारूपं निसृजेत्-क्षिपेत् 'से' त्ति 'स' श्रमणः तमित्युपसर्गकारिणं परितापयति- पीडयति तं परिताप्य 'तामेवे ऽति तमेव तेजसा परितापितं 569 W Page #573 -------------------------------------------------------------------------- ________________ स्थानाङ्ग सूत्रम् 10/-1000 दीर्घत्वंप्राकृतत्वात्सहापरेर्गम्यमानत्वात्तेजसापितेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात्साधुतेजस इति 'भासं kuja'tti प्रसिद्धमित्येकं, शेषाणि नवापि सुगमानि, नवरं 'से य acAsAiya'ti स च मुनिरत्याशातितस्तदनन्तरमेव च तत्पक्षपाती देवः परिकुपितः सन्तं भस्म कुर्यादिति द्वितीयमुभावपि परिकुपितौ 'ते दुहओऽत्ति तौ द्वौ मुनिदेवौ 'paDinna'tti उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञौ-कृतप्रतिज्ञौ हन्तव्योऽयमित्यभ्युपगतावितियावदितितृतीय, चतुर्थे श्रमणस्तेजोनिसर्ग कुर्यात्, पञ्चमे देवः षष्ठेउभाविति, केवलमयं विशेषः 'तत्रेऽति उपसर्गकारिणि 'स्फोटाः' स्फोटकाः समुत्पधेरन् अग्निदग्धे इच, ते चस्फोटकाः भिद्यन्ते-स्फुटन्ति, ततस्ते भिन्नाः सन्तस्तमेवोपसर्गकारिणंसह तेजसा-तेजोलेश्यावन्तमपि श्रमणदेवतेजसोर्बलवत्त्वात् तेजसोपहननीयत्वाद् भस्म कुर्युः निपातयेयुरिति, सप्तमाष्टमनवमेष्वपि तथैव, नवरं तत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते च ततस्तत्र पुलाः-पुलाकिका लघुतरस्फोटिकाः सम्मूछिन्ति ततो भिद्यन्ते, ते च पुलाः भिन्नाः सन्तस्तमेवोपसर्गकारिणं सहैव तेजसाभस्म कुर्युरित्येतानिनवस्थानानिसाधुदेवकोपाश्रयाणि, दशमं तु वीतरागाश्रयं, तत्र 'उच्चासाएमाणेऽत्ति उपसर्गं कुर्वन् गोशालकवत्तेजोनिसृजेत्, 'से य tattha'tti तच तेजस्तत्र-श्रमणेनिसृष्टंमहावीरैवनोक्रमतेईषत्नोप्रक्रमते प्रकर्षेणनप्रभवतीत्यर्थः . केवलं 'अंचिअंचियंति उत्पतनिपतां पार्श्वतः करोति, ततश्चादक्षिणतः-पार्वात् प्रदक्षिणापार्श्वभ्रमणमादक्षिणप्रदक्षिणा तां करोति, ततश्चोर्द्धम्-उपरि दिशि 'वेहासंति विहाय आकाशमित्यर्थः उत्पतति, उत्पत्य च, "सेऽत्तितत्तेजः ततः श्रमणशरीरसन्निधेस्तन्माहास्यप्रतिहतंसत्प्रतिनिवर्तते प्रतिनिवृत्त्य चतदेव शरीरकमुपसर्गकारिसम्बन्धि यतस्तन्निर्गतं तमनुदहन्-निसर्गानन्तरमुपतापयन् किंभूतं शरीरकं ?-सह तेजसा वर्तमान-तेजोलब्धिमत् भस्म कुर्यादिति, अयमकोपस्यापि वीतरागस्य प्रभावो यत्परतेजो न प्रभवति, अत्रार्थे दृष्टान्तमाह 'जहा वा' यथैव गोशालकस्य-भगवच्छिष्याभासस्य मङ्खल्यभिधानमङ्घपुत्रस्य, मनश्चचित्रफलकप्रधानोभिक्षुकविशेषः, 'तवेतेएऽत्तितपोजनितत्वात्तपः किं तत्? -तेजोस्तेजोलेश्येति, तत्र किलैकदा भगवान् महावीरः श्रावस्त्यां विहरति स्म गोशालकश्च, तत्र च गौतमो गोचरगतो बहुजनशब्दमश्रौषीत्-यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ-महावीरो गोशालकञ्चेति श्रुत्वा भगवदन्तिकमागत्य गोशालकोत्थानं पृष्टवान्, भगवांचोवाच-यथाअयं शरणवग्रामे गोबहुलब्राह्मणगोशालायांजातो मङ्खलिनाम्नोमङ्खस्यसुभद्राभिधानतद्भार्यायाश्चपुत्रः षड्वर्षाणि यावच्छ द्भस्थेन मया सार्द्ध विहृतोऽस्मत्त एव बहुश्रुतीभूत इति नायं जिनोनच सर्वज्ञः, इदंचभगवद्वचनमनुश्रुत्य बहुजनो नगर्याःत्रिकचतुष्कादिषुपरस्परस्य कथयामास-गोशालको मङ्खलिपुत्रो न जिनो न सर्वज्ञः, इदं च लोकवचनमनुश्रुत्य गोशालकः कुपितः आनन्दाभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत्, तमवादीच्च-भोआनन्द ! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजोऽभार्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवी प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणिशाड्वलवृक्षस्यान्तरद्राक्षुः, क्षिप्रंचैकंविचिक्षिपुस्ततोऽतिवि Page #574 -------------------------------------------------------------------------- ________________ स्थानं - 10, पुलममलजलमवापुः, तत्पयो यावत्पिपासमापीतवन्तः पयःपात्राणि च पयसा परिपूरयामासुः, अपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे बिभिदुः, तयोः क्रमेण सुवर्णं च रत्नानि च समासादयामासुः पुनस्तथैव चतुर्थं भिन्दानाः घोरविषमतिकायमानपुञ्जतेजसमतिचञ्चलजिह्णयुगलमनाकलितकोपप्रसरमहीश्वरं सङ्घट्टितवन्तः, ततोऽसौ कोपाद्वल्मीकशिखमारुह्य मार्त्तण्डमण्डलमवलोक्य निर्निमेषया दृष्टया समन्तादवलोकयंस्तान् भस्मसाच्चकार, तन्निवारकवृद्धवाणिजकं तु न्यायदशींत्यनुकम्पया वनदेवता स्वस्थानं साहारेति, एवं त्वदीयधर्माचार्यमात्मसम्पदाऽपरितुष्टमस्मदवर्णवादविधायिनमहं स्वकीयेन तपस्तेजसाऽधैव भस्मसात्करिष्यामीत्येष प्रचलितोऽहं त्वं तु तस्येममर्धमावेदय, भवन्तं च वृद्धवाणिजमिव न्यायवादित्वाद्रक्षिष्यामीति श्रुत्वाऽसावानन्दमुनिर्भीतो भगवदन्तिकमुपागत्य तत्सर्वमावेदयत्, भगवताप्यसावभिहितः एष आगच्छति गोशालकस्ततः साधवः शीघ्रमितोऽपसरन्तु प्रेरणां च तस्मै कश्चिदपि मा दादिति गौतमादीनां निवेदयेति, तथैव कृते गोशालक आगत्य भगवन्तमभि समभिदधौ सुष्ठु आयुष्यमन् काश्यप ! साधु आयुष्मन् काश्यप ! मामेवं वदसि - गोशालको मङ्खलिपुत्रोऽयमित्यादि, योऽसौ गोशालकस्तवान्तेवासी स देवभूयं गतः अहं त्वन्य एव तच्छरीरकं परीषहसनसमर्थमास्थाय वर्त्ते इत्यादिकं कल्पितं वस्तूग्राहयन् तोरणाप्रवृत्तयोर्द्वयोः साध्योः सर्वानुभूतिसुनक्षत्रनाम्नोस्तेजसा तेन दग्धयोर्भगवताभिहितो हे गौशालक ! कश्चिच्चौरो ग्रामेयकैः प्रारभ्यमाणस्तथाविधं दुर्गमलभामानोऽङ्गुल्या तृणेन शूकेन वाऽऽत्मानमावृण्वन्नावृतः किं भवति ?, अनावृत एवासौ, त्वमप्येवमन्यथाजल्पनेनात्मानमाच्छादयन् किमाच्छादितो भवसि ?, स एव त्वं गोशालको यो मया बहुश्रुतीकृतस्तदेवं मा वोचः, एवं भगवतः समभावतया यथावत् ब्रुवाणस्य तपस्तेजोऽसौ कोपान्निससर्ज, उच्चावचाक्रोशैश्चाक्रोश- यामास तत्तेजश्च, भगवत्यप्रभवत् तं प्रदक्षिणीकृत्य गोशालकशरीरमेव परितापयदनुप्रविवेश, तेन च दग्धशरीरो' सौ दर्शितानेकविधविक्रियः सप्तमरात्रौ कालमकार्षीदिति महावीरस्य भगवतो नमन्निखिलनरनाकिनिकायनायकस्यापि जघन्यतोऽपि कोटीसङ्घयभक्तिभरनिर्भरामरषट्पदपटलजुष्टपादपद्मस्यापि विविधऋद्धिमद्वरविनेयसहपरिवृतस्यापि स्वप्रभायप्रशमित- योजनशतमध्यगतवैरमारिविड्वरदुर्भिक्षाद्युपद्रवस्याप्ययमनुत्तरपुण्यसम्भार- स्यापि यद्गोशालकेन मनुष्यमात्रेणापि चिरपरिचितेनापि शिष्यकल्पेनाप्यसर्गः क्रियते तदाश्चर्यमित्याश्चर्याधिकारादिदमाह " 571 मू. (1001) दस अच्छेरगा paM0 (taM0 ) - 1 बृ. 'दसे' त्यादि A-विस्मयतश्चर्यन्ते - अवगम्यन्त इत्याश्चर्याणि-अद्भुतानि, इह च सकारः कारस्कारादित्वादिति । मू. (1002) उवसग्ग 1 गब्भहरणं 2 इत्थीतित्थं 3 अभाविया परिसा 4 / कण्हस्स अवरकंका 5 उत्तरणं चंदसूराणं 6 ॥ वृ. 'उवसग्गे' त्यादि गाथाद्वयं, उपसृज्यते क्षिप्यते च्याव्यते प्राणी धर्मादिभिरित्युपसर्गादेवादिकृतोपद्रवाः, ते च भगवतो महावीरस्य छद्मस्थकाले केवलिकाले च नरामरतिर्यक्क ता अभूवन्, इदं च किल न कदाचिद्भूतपूर्वं, तीर्थकरा हि अनुत्तरपुण्यसम्भारतया नोपसर्गभाजनमपि Page #575 -------------------------------------------------------------------------- ________________ 572 स्थानाङ्ग सूत्रम् 10/-/1002 तु सकलनरामरतिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति 1, तथागर्भस्य-उदरसत्त्वस्यहरणं उदरान्तरसङ्कङ्कामणंगर्भहरणंएतदपि तीर्थकरापेक्षयाऽभूतपूर्व सद्भगवतोमहावीरस्य जातं, पुरन्दरादिष्टेन हरिणेगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात्रिशलाभिधानाया राजपल्या उदरे सङ्क्रमणाद्, एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति 3, तथा स्त्री-योषित्तस्यास्तीर्थकरत्वेनोत्पत्रायाः तीर्थ-द्वादशाङ्गं सो वा स्त्रीतीर्थं, तीर्थं हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनस्त्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्त्तयन्ति, इह त्ववसर्पिण्यां मिथिलानगरीपतेः कुम्भकमहाराजस्यदुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकरस्थानोत्पतीर्थं प्रवर्तितवतीत्यनन्तकालजातत्वादस्य भावस्याश्चर्यतेति 3, __ तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोतृलोकः, श्रूयते हि भगवतोवर्द्धमानस्य जृम्भिकग्रामनगराबहिरुत्पन्नकेवलस्य तदनन्तरंमिलितचतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्वनिनाकल्पचरिपालनायैव धर्मकथाबभूव, यतोन केनापितत्र विरतिः प्रतिपन्ना, न चैतत्तीर्घकृतः कस्यापि भूतपूर्वमितीदमाश्चर्यमिति 4, तथा कृष्णस्य-नवमवासुदेवस्य अवरकङ्का राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्य, श्रूयते हि पाण्डवभार्या द्रौपदी घातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्भराजेन देवसामर्थ्येनापहृता, द्वारकावतीवास्तव्यश्च कृष्णो वासुदेवोनारदादुपलब्धतद्वयतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिर्देवः पञ्चभिः पाण्डवैः सह द्वियोजनलक्षप्रमाणंजलधिमतिक्रम्य पद्मराजं रणविमर्दैनविजित्य द्रौपदीमानीतवान्, तत्र च कपिलवासुदेवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमनवार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णच तदा समुद्रमुल्लङ्घयति स्म, ततस्तेना पञ्चजन्यः पूरितः कृष्णोनापि तथैव ततः परस्परशङ्खशब्दश्रवणमजायतेति 5, / तथा भगवतो महावीरस्य वन्दनार्थमवतरणमाकाशात् समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोर्बभूवेदमप्याश्चर्यमेवेति । मू. (1003) हरिवंसकुलुप्पत्ती 7 चमरुप्पातो त 7 अत्त्त्थ्स्य्सिद्धा9| अस्संजतेसु पूआ 10, दसवि अनंतेण कालेण ॥ वृ.तथा हरेः-पुरुषविशेषस्यवंशः-पुत्रपौत्रादिपरम्परा हरिवंशस्तल्लक्षणंयत्कुलं तस्योत्पत्तिः हरिवंशकुलोत्पत्तिः कुलं ह्यनेकधा अतो हरिवंशेन विशिष्यते, एतदप्याश्चर्यमेवेति, श्रूयते हि भरतक्षेत्रापेक्षया यत्तृतीयं हरिवर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना व्यन्तरसुरेण मिथुनकमेकं भरतक्षेत्रेक्षिप्तं, तच्च पुण्यानुभावाद्राज्यं प्राप्तं, ततो हरिवर्षजातहरिनाम्नोपुरुषायो वंशः स तथेति7, तथा चमरस्य-असुरकुमारराजस्योत्पन-ऊर्ध्वगमनं चमरोत्पातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन्नूर्ध्वमवधिनाऽऽलोकयामास, ततः स्वशीर्षोपरिसौधर्मव्यवस्थितं शक्रंददर्श, ततोमत्सराध्मातःशक्रतिरस्काराहितमतिरिहागत्य भगवन्तंमहावीरंछद्भस्थानवस्थमेकरात्रिकी प्रतिमांप्रतिपनं सुंसुमारनगरोद्यान Page #576 -------------------------------------------------------------------------- ________________ स्थानं- 10, 573 वर्तिनं सबहुमानं प्रणम्य भगवंस्त्वत्पादपङ्कजवनं मे शरणमरिपराजितस्येति विकल्प्यविरचितघोररूपोलक्षयोजनमानशरीरः परिघरत्नंग्रहरणं परितो भ्रमयनं गर्जन्नास्फोटयन् देवांस्त्रासयनुत्पपात, सौधर्मावतंसकविमानवेदिकायांपादन्यासं कृत्वाशक्रमाक्रोशयामास, शक्रोऽपिकोपाजाज्वल्यमानस्फारस्फुरतम्स्फुलिङ्गशतसमाकुलंकुलिशंतंप्रतिमुमोच, सचभयात्प्रतिनिवृत्त्य भगवत्पादौ शरणंप्रपेदे,शक्रोऽप्यवधिज्ञानावलगततद्रव्यतिकरस्तीर्थकराशातनाभयात्शीघ्रमागत्य वज्रमुपसंजहार, बभाण च मुक्तोऽस्यहो भगवतः प्रसादात् नास्ति मत्तस्ते भयमिति8, तथाऽष्टाभिरधिकं शतमष्टशतं अष्टशतं च ते सिद्धाश्च-निवृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति 9. तथा असंयताः-असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणः तेषु पूजा-सत्कारः, सर्वदा हि किल संयता एव पूजार्हाः, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्यं, अत एवाहदशाप्येतानि अनन्तेन कालेन-अनन्तकालात् संवृत्तानि अस्यामवसर्पिण्यामिति । अनन्तरसूत्रे चमरोत्पात उक्तः स धरलप्रभायाः सात इति रत्नप्रभावक्तव्यतामाह मू. (1004) इमीसे णं रयणप्पभाते पुढवीए रयणे कंडे दस जोअणसयाई बाहल्लेणं पन्नत्ते, इमीसे रयणप्पभाए पुढवीए वतरे कंडे दसजोयणसताई बाहल्लेणं पन्नत्ते, एवं वेरुलिते 1 लोहितक्खे 2 मसारगल्ले 3 हंसगब्भे 4 पुलते 5 सोगंधिते 6 जोतिरसे 7 अंजणे 8 अंजणपुलते 9रतते 10 जातरुवे 11 अंके 12 फलिहे 13 रिढे 14 जहा रयणे तहा सोलसविधाभाणितव्वा वृ.'इमीसेण मित्यादि, येयं रज्जुरायामविष्कम्माभ्यामशीतिसहाधिकंयोजनलक्षं बाहल्यतः उपरिमध्येऽधस्ताच्च यस्याः खरकाण्डपङ्कबहुलकाण्डजलबहुलकाण्डाभिधानाः क्रमेण षोडशचतुरशीत्यशीतियोजनसहबाहल्या विभागाः सन्ति, 'इमीसेऽत्ति एतस्याः प्रत्यक्षासन्नायाः रत्नानां प्रभा यस्यां रत्नैर्वा प्रभाति-शोभते यासा रलप्रभा तस्याः पृथिव्या-भूमेर्यत्तत् खरकाण्डं तत्षोडशविधरलात्मकत्वात् षोडशविधं,तत्रयःप्रथमो भागोरलकाण्डंनामतद्दशयोजनशतानि बाहल्येन, सहमेकंस्थूलतयेत्यर्थः, एवमन्यानिपञ्चदशापिसूत्राणि वाच्यानि, नवरंप्रथमं सामान्यरत्नात्मकं शेषाणि तद्विशेषमयानि, चतुर्दशानामतिदेशमाह___"एव मित्यादि, 'pUrva'miti पूर्वाभिलापेन सर्वाणि वाच्यानि, 'veruliya'tti वैडूर्यकाण्डं, एवंलोहिताक्षकाण्डमसारगल्लकाण्डंहंसगर्भकाण्डमेवंसर्वाणि, नवरंरजतं-रूप्यंजातरूपं-सुवर्णमेते अपिरले एवेति ॥ रत्नप्रभाग्रस्तावात् तदाधेयद्वीपादिवक्तव्यता सूत्रचतुष्टयेनाह मू. (1005) सव्वेवि णं दीवसमुद्दा दसजोयणसताई उव्वेहेणं पन्नत्ता । सव्वेवि णं महादहा दस जोयणाइं उव्वेहेणं प्न्न्ता। सव्वेविणं सलिलकुंडा दसजोयणाइंउव्वेहेणं पन्नत्ता सियासीओया णं महानदीओ मुहमूले दस दस जोयणाई उब्वेहेण प्न्न्ताओ। वृ. 'सव्वेऽत्यादि सुगम, नवरमुद्वेधः उंडत्तंति भणियं होइ, द्वीपानां उंडत्तणाभावेऽवि अधोदिशि सहं यावद्दवीपव्यपदेशो, जंबूद्वीपेतु पश्चिमविदेहे जगतीप्रत्यासत्तौउंडत्तमविअस्थित्ति महाह्रदाः हिमवदादिषु पद्भादयः, 'salilakuMDa'tti सलिलानां गङ्गादिनदीनां कुण्डानि-प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति, 'मुहमूले त्ति smudrprveshe। मू. (1006) कत्तियानक्खत्ते सव्वबाहिरातो मंडलातो दसमे मंडले चारं चरति, अनुराधानक्खत्ते सव्वभंतरातो मंडलातो दसमे मंडले चारं चरति । Page #577 -------------------------------------------------------------------------- ________________ 574 स्थानाङ्ग सूत्रम् 10/-11006 वृ. द्वीपसमुद्राधिकारात् तद्वतिनक्षत्रसूत्रत्रयमाह-'कत्तिएऽत्यादि, इह किल सूर्यस्य चतुरशीत्यधिकंमण्डलशतंभवति चन्द्रस्य पञ्चदश नक्षत्राणां त्वष्टौ, मण्डलंच मार्ग उच्यते, तच्च यथास्वं सूर्यादिविमानतुल्यविष्कम्भं, तत्र जम्बूद्वीपस्याशीत्यधिके योजनशते पञ्चषष्टिः सूर्यस्य मण्डलानि भवन्ति, चन्द्रस्य पञ्च, नक्षत्राणांद्वे, तथालवणसमुद्रंत्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्य एकोनविंशत्यधिकं सूर्यस्य मण्डलशतं भवति, चन्द्रस्य दश, नक्षत्राणां च षट्, एतेषां च सर्वबाह्यं सुमेरोः पञ्चचत्वारिंशति योजनानां सहेषु त्रिंशदधिकेषु च त्रिषु शतेषु भवति, सर्वाभ्यन्तरं च चतुश्चत्वारिंशति सहेषु अष्टासु च विंशत्यधिकेषुशतेषु भवतीति, एवंचकृत्तिकानक्षत्रं सर्वबाह्यात् 'maNDalAu'tticandramaNDalAddazame चन्द्रमण्डले सर्वाभ्यन्तरात्षष्ठ इत्यर्थः 'चारंचरैत्तिभ्रमणमाचरति, अनुराधानक्षत्रं सर्वाभ्यन्तरात् चन्द्रस्य मण्डलात् दशमे चन्द्रमण्डले सर्वबाह्याषष्ठ इत्यर्थः चारं चरतीति व्याख्यातमेवेति । मू. (1007) दस नक्खत्ता नाणस्स विद्धिकरा पण्णत्ता, taM0 वृ. विद्धिकराईति एतन्नक्षत्रयुक्ते चन्द्रमसि सतिज्ञानस्य-श्रुतानस्योद्देशादिर्यदि क्रियते तदा ज्ञानं समृद्धिमुपयाति-अविघ्नेनाधीयते श्रूयते व्याख्यातते धार्यते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणं, क्षयोपशमादिहेतुत्वात्तस्य, य्दाः॥1॥ "उदयक्खयखओवसमोवसमा जंच कम्मुणो भणिया । दव्वं नेत्तं कालं भवेच भावंच संपप्प । / " इति, मू. (1008) मिगसिरमद्दा पुस्सो तिन्नि य पुवाई मूलमस्सेसा । हत्थो चित्ता य तहा दस वुद्धिकराई नान्न्स्य्॥ वृतद्यथा 'मिगसिर गाहा कण्ठ्या । द्वीपसमुद्राधिकारादेव द्वीपचारिजीववक्तव्यतां सूत्रद्वयेनाह मू. (1009) चउप्पयथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पन्नता, उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा प्न्न्त्ता। वृ. 'चउप्पयेत्यादि, चत्वारि पदानि-पादा येषां ते चतुष्पदास्ते च ते स्थले चरन्तीति स्थलचराश्चेति, चतुष्पदस्थलचरास्ते चतेपञ्चेन्द्रियाश्चेति विग्रहः, पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां 'दशेति दशैव, 'जातौ' पञ्चेन्द्रियजातौ यानि कुलकोटीनां-जातिविशेषलक्षणानां [शतानां] योनिप्रमुखाणि-उत्पत्तिस्थानद्वारकाणि शतसहस्राणि-लक्षाणि तानि तथा प्रज्ञप्तानि सर्वविदा, तत्र योनिर्यथा गोमयो द्वीन्द्रियाणामुत्पत्तिस्थानं, कुलानि तत्रैकत्रापि द्वीन्द्रियाणांकृम्याद्यनेकाकाराणि प्रतीतानीति, तथा उरसा-वक्षसा परिसर्पन्ति-सञ्चरन्तीत्युरः परिसप्पस्तेइ च ते स्थलचराश्चेत्यादि तथैव ॥ जीवविषयं दशस्थानकमभिधायाधुनाऽजीवस्वरूपपुद्गलविषयं तदाह-- मू.(1010)जीवाणं दसठाणनिव्वत्तिता पोग्गले पावकम्मताए चिणिंसुवा 3, तंजहापढेमसमयएगिदियनिव्वत्तिएजाव फासिंदियनिव्वत्तिते, 'एवं चिण उवचिण बंधौदीर वेय तह निजरा चेव्'| Page #578 -------------------------------------------------------------------------- ________________ स्थानं-10, 575 दसपतेसिताखंधाअनंतापन्नतादसपतेसोगाढापोग्गलाअनंतापन्नत्ता दससम-तठितीता पोग्गला अनंता पन्नत्ता दसगुणकालगा पोग्गला अनंतापन्नत्ता एवं वनेहिं गंधेहिं रसेहिं फासेहिं दसगुणलुक्खा पोग्गला अनंता प्न्न्ता॥ वृ. 'जीवाणमित्यादि,अथवाजातियोनिकुलादिविशेषाजीवाणांकर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभाविनो दशस्थानकानुपातेन कर्मणश्चयादीनाह-'जीवा Na'mityAdi, जीवाजीवनधर्माणोन सिद्धाइतिभावः, णमिति वाक्यालङ्कारेदशभिः स्थानः प्रथमसमयैकेन्द्रियत्वादिभिः पर्यायैः हेतुभिर्ये निर्विर्तिता-बन्धयोग्यतया निष्पादितास्ते तथा दशभिः स्थानैर्निर्वृत्तिर्वा येषां ते तथा तान् पुद्गलान-कर्मवर्गणारूपान् पापं-घातिक सर्वमेव वा कर्म तच्चतक्रियमाणत्वात् कर्मच पापकर्म तद्भावस्तत्ता तया पापकर्मतया 'चिणिंसुत्ति चितवन्तो गृहीतवन्तः चिन्वन्तिगृह्णन्ति चेष्यन्ति-गृहीष्यन्त्यनेनात्मनां त्रिकालन्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागमकृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः, __ तद्यथा-प्रथमः समयो येषामेकेन्द्रियत्वस्य ते तथा ते च ते एकन्द्रियाश्चेति प्रथमसमयैकेन्द्रियास्तैः सद्भिर्ये निर्वर्त्तिताः-कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा तान्, एतद्विपरीतैरप्रथमसमयैकेन्द्रियैर्निवर्तिता येते तथा तान्, एवं द्विभेदता द्वित्रिचतुष्पञ्चेन्द्रियाणां . प्रत्येकं वाच्येति, एतदेवातिदेशेनाह-जावेऽत्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पञ्च वक्तव्यानीत्येतदेवाह _ 'एवं चिणेऽत्यादि, इह चैवमक्षरघटना-चिणत्ति-यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयोबन्ध उदीरणा वेदना निर्जराच वाच्याः, 'ceva'tti समुचये नवरंचयनादीनामयं विशेषः-चयनं नाम कषायादिपरिणतस्य कर्मपुगद्गलोपादानमात्रं, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनं बन्धन-निकाचनं उदीरणा-करणत उदये प्रवेशनं वेदनं-अनुभवनं निर्जरा-जीवप्रदेशेभ्यः prishttnmiti। पुद्गलाधिकार एवेदमाह-दसे त्यादि सूत्रवृन्दं सुगमंच, नवरंदशप्रदेशा येषां ते तथा त एव दशप्रदेशिका-दशाणुकाः स्कन्धाः-समुच्चया इतिद्रव्यतः पुद्गलचिन्ता, तथा दशसुप्रदेशेष्वाकाशस्यावगाढा-आश्रिता दशप्रदेशावगाढा इति क्षेत्रतः तथा दश समयान् स्थितिर्येषां ते तथेति कालतःतथादशगुणः-एकगुणकालापेक्षयादशाभ्यस्तःकालो-वर्णविशेषो येषांतेदशगुणकालकाः एवमन्यैश्चतुर्भिर्वाभ्यां गन्धाभ्यां पञ्चमी रसैरष्टाभिः स्पर्शः विशेषिताः पुद्गलाः अनन्ता वाच्याः अतएवाह-एवमित्यादि, जावदसगुणलुक्खापोग्गलाअनंतापन्नत्तेऽत्यनेनभावतः पुद्गलचिन्तायां विंशतितम आलापको drshitH। इह चानन्तशब्दोपादानेन वृ-ध्यादिशब्देनेवान्तमङ्गलमभिहितं, अयं चानन्तशब्द इह सर्वायनानामन्ते पठति इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य इति ॥ स्थानं -10 समाप्तम् तत्समाप्तौ च समाप्तं स्थानाङ्गविवरणं, तथा च यदादावभिहितं स्थानाङ्गस्य महानिधानस्योवोन्मुद्रणमिवानुयोगःप्रारभ्यत इतितचन्द्रकुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्धमानाभिधानमुनिपतिपादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणायिनः प्रबुद्धप्रतिबन्धप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्प्रसरस्य सुविहितमुनिजनमुख्यस्य Page #579 -------------------------------------------------------------------------- ________________ 576 स्थानाङ्ग सूत्रम् 10/-/1010 श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशाकर्तुः श्रीबुद्धिसागराचार्यस्य चरणकमलचञ्चरीककल्पेन श्रीमदभयदेवसूरिनाम्नामयामहावीरजिनराजसन्तानवर्तिनामहाराजवंशजन्मनेव संविग्नमुनिवर्गश्रीमदजितसिंहाचार्यान्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितं । तदेवं सिद्धमहानिधानस्येवसमापिताधिकृतानुयोगस्य मम मङ्गलार्थं पूज्यपूजा-नमो भगवते वर्तमानतीर्थनाथाय श्रीमन्महावीराय नमः प्रतिपन्धिसार्थप्रमथनाय श्रीपार्श्वनाथाय नमः प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्यप्रमुखपण्डितपर्षदे नमश्चतुर्वर्णाय श्रीश्रमणसङ्घभट्टारकायेति । एवं च निजवंशकत्सरलराजसन्तानिकस्येव ममासमानमिमायासमतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्तिनः स्वीकुर्वन्तु यथोचितमितोऽर्थजातमनुतिष्ठन्तु सुष्ठूचितपुरुषार्थसिद्धिमुपयुञ्जताञ्च योग्येभ्योऽन्येभ्य इति । / किंच सत्सम्प्रदायहीनत्वात्, सदूहस्य वियोगतः । सर्वस्वपरशास्त्राणामहटेरस्मृतेश्च मे ॥ 1 ॥ ॥ 2 ॥ वाचनानामनेकत्वात्, पुस्तकानामशुद्धितः । सूत्राणामतिगाम्भीर्यान्मतभेदाच्च कुत्राचित् । / ॥ 3 ॥ सूणानि सम्भवन्तीह, केवलं सुविवेकिभिः । सिद्धान्तानुगतो योऽर्थः, सोऽस्माद् ग्राह्यो न चेतरः । / ॥ 4 ॥ शोध्यं चैतजिने भक्तैमभिवद्भिर्दयापरैः । संसारकारणाघोरादपसिद्धान्तदेशनात् ॥ कार्या न चाक्षमाऽस्मासु, yata'smAbhiranAgrahaiH / एतद् गमनिक्रामात्रमुपकारीति चर्चितम् ॥ ॥ 6 ॥ तथा सम्भाव्य सिद्धान्ताद, बोध्यं मध्यस्थया धिया । द्रोणाचार्यादिभिः प्राज्ञैनरेकैराध्तं ytH॥ जैनग्रन्थविशालदुर्गमवनादुच्चित्य गाढश्रमं, सद्वयाख्यानफलान्यमूनि मयका स्थानाङ्गसद्भाजने । संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्ध्यर्थिना, श्रीमत्सङ्गविभोरतः परमसावेव प्रमाणं कृती॥ ॥ 8 ॥ श्रीविक्रमादित्यनरेन्द्रकालाच्छतेन विंशत्यधिकेन युक्ते। समासहेऽतिगते विहब्धा, स्थानान्ग्गीत्तीकाऽल्प्धियोऽपिग्म्या॥ ॥ 1 ॥ प्रत्यक्षरं निरुप्यास्या, ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सपादानि, सहस्राणि cturdsh। | 3 तृतीयं अगसूत्रस्थानाङ्ग सूत्रं समाप्तम् । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्ग-तृतीय अङ्गसूत्रस्य टीका परिसमाप्ता । *** Page #580 -------------------------------------------------------------------------- ________________ भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन "आगमसाहित्यमां प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी । चौद पूर्वधर श्री भद्रबाहु स्वामी दश पूर्वधर श्री शय्यभवसूरि (अनामी) सर्वे श्रुत स्थवर महर्षिओ देववाचक गणि श्री श्यामाचार्य देवर्ध्विगणि क्षमाश्रमण जिनभद्र गणि क्षमाश्रमण संघदासगणि. सिद्धसेन गणि जिनदास गणि महत्तर अगत्स्यसिंह सूरि शीलांकाचार्य अभयदेवसूरि मलयगिरिसूरि क्षेमकीर्तिसूरि हरिभद्रसूरि आर्यरक्षित सूरि (?) द्रोणाचार्य चंद्र सूरि वादिवेताल शांतिचंद्र सूरि मल्लधारी हेमचंद्रसूरि शांतिचंद्र उपाध्याय धर्मसागर उपाध्याय गुणरत्नसूरी विजय विमलगणि विरभद्र । ऋषिपाल । ब्रह्ममुनि तिलकसूरि सूत्र-निर्युक्ति - भाष्य -शूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्या । सर्वे ऋतानुरागी पूज्य पुरुषोने आनंद सागरसूरिजी । चंद्रसागर सूरिजी मुनि माणेक जिन विजयजी पुन्यविजयजी चतुरविजयजी जंबु विजयजी अमरमुनिजी कनैयालालजी लाभसागरसुरिजी आचार्य तुलसी, चंपक रजी. स्मरणांजलि बाबु धनपतसिंह पं. बेचरदास pa0 जीवराजभाई पं. भगवानदास 1 pa0 रूपेन्द्रकुमार { 50 हीरालाल श्रुत प्रकाशक सर्वे संस्थाओ Page #581 -------------------------------------------------------------------------- ________________ [2] - - क्रम श्लोकप्रमाण (45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) आगमसूत्रनाम मूली वृत्ति-कर्ता वृत्ति श्लोक प्रमाण 1. आचार 2554 शीलाङ्काचार्य 12000 2. | सूत्रकृत 2100 शीलाङ्काचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 भगवती 15751 अभयदेवसूरि 18616 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 उपासकदशा 812 अभयदेवसूरि 800 8. अन्तकृद्दशा 900 | अभयदेवसूरि 400 9. अनुत्तरोपपातिकदशा । 192 अभयदेवसूरि 100 10. प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 11. विपाकश्रुत 1250 अभयदेवसूरि 900 12. |औपपातिक 1167 अभयदेवसूरि 3125 13. राजप्रश्निय । 2120 मलयगिरिसूरि 3700 |14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 |15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति 2296 मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 |शान्तिचन्द्रौपाध्याय 18000 | 19थी निरयावलिका 1100 चन्द्रसूरि 600 | 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 | विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान 100 गुणरलसूरि (अवचूरि) (?) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरत्ल सूरि (अवचूरि) 110 गच्छाचार 175 विजयविमलगणि 1560 |31. गणिविद्या 105 / आनन्दसागरसूरि (संस्कृतछाया) 105 30. Page #582 -------------------------------------------------------------------------- ________________ 131 * वृत्ति 1000 41. क्रम । आगमसूत्रनाम .मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण |32. देवेन्द्रस्तव 375 आनन्दसागरसूरि (संस्कृत छाया) | 375 33. | मरणसमाधि * 837 आनन्दसागरसूरि (संस्कृत छाया) | 837 34. निशीथ 821 | जिनदासगणि (चूणि) 28000 | सनदासगणि (भाष्य) 7500 35. | बृहत्कल्प 473 | मलयगिरि+क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 |36. व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. | दशाश्रुतस्कन्ध 896 - ? - (चूर्णि) 2225 |38. | जीतकल्प * 130 सिद्धसेनगणि (चूर्णि) |39. | महानिशीथ . 4548 40. आवश्यक 130 | हरिभद्रसूरि 22000 ओघनियुक्ति नि.1355 द्रोणाचार्य (?)7500 पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. | दशवैकालिक 835 हरिभद्रसूरि 7000 43. | उत्तराध्ययन । 2000 शांतिसरि 16000 |44. नन्दी 700 मलयगिरिसूरि 7732 45. अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि 5900 नोध:(1) 6. 45मागम सूत्रोमा वर्तमान अणे पडेल 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 4थी u8 छेदसूत्रो, 40 थी.43 मूळसूत्रो, 44-45 चूलिकासूत्रोन नामेहादी प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जे के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 6. वृत्ति- नोध छे ते 25 438. संपाइन भुनी छे. ते सिवायनी 515 वृत्ति-चूर्णि मासिस्त्यि मुद्रित अमुद्रित अवस्थामैस् GR5 छेदेग्4. (4) गच्छाचार अने मरणसमाधि नविय चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छे.हे अभे "आगमसुत्ताणि" मां भूण 3पे भने 'mAgamahIpa"bhA क्षरश: गुजराती अनुवाद रूपे आपेल छे. तेमज जीवेकप जेना विकल्प रूपे che e Page #583 -------------------------------------------------------------------------- ________________ पंचत्त्वनुं माध्य अमे "bALamasutta'imAM संपादीत कर्युं छे. (5) गोघ अने विष्णु ए बंने निर्युक्ति विकल्पे छे. जे हाल मूळसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माघ्यनी गाथाओ पण समाविष्ट थई छे. (6) चार प्रीन्द्र सूत्रो अने महानिशीय ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रीओ नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीय-दशा-वितत्त्व ए त्रणेनी पूर्छाइ आपी छे. जेमां वा अने नीत' ए बंने upa2वृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा उद्देश ःनी ज वृत्ति नो उल्लेख मळे छे. * वर्तमान काळे 45 आगममां उपलब्ध निवृत्ति: 1 निर्युक्ति आचार-नियुक्ति क्रम 9. 2. सूत्रकृत-निर्युक्ति रू. वृद्घप-नित्ति * 4. व्यवहार-निवृत्ति * दशाश्रुत0-निर्युक्ति [4] श्लोकप्रमाण क्रम निर्युक्ति 450 265 180 6. आवश्यक- नियुक्ति 7. ओघनियुक्ति 8. पिण्डनिर्युक्ति 9. दशवैकालिक - निर्युक्ति 10. उत्तराध्ययन-निर्युक्ति श्लोकप्रमाण 2500 1355 835 500 नोंध : (1) अहीं आपेल श्लोज प्रमाण ए गाथा संख्या नथी. '32 अक्षरनो एक श्लोक'' ए प्रमाणथी नोंधायेल श्नो प्रमाळ छे. (2) * वृहत्त्व अने व्यवहार ए बंने सूत्रोनी निवृत्त हाल माल्व मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिआर महर्षि ए भाष्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. 700 (3) कोय अने पिन्डनिर्युक्ति स्वतंत्र मूलगाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन आम-41 रूपे थयेल छे. (तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निवृत्तिमांथी वाश्रुतन्य निर्युक्ति उपर वृत्ति अने अन्य पांच निर्युविज्ञ उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निर्युक्ति स्पष्ट अलग जोई शकाय छे. (5) निर्युनिकर्ता तरीके मद्रवाहत्यानी नो उल्लेख ज जोवा maLe che. Page #584 -------------------------------------------------------------------------- ________________ 15) गाथाप्रमाण 483 वर्तमानणे45मागममा 59 भाष्यं क्रम भाष्य । श्लोकप्रमाण। क्रम भाष्य । 1. | निशीषभाष्य 7500 आवश्यकभाष्य * 2. | बृहत्कल्पभाष्य । 7600 / 7. | ओघनियुक्तिभाष्य * 3. व्यवहारभाष्य 6400 पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । 3185 / 9.| दशवैकालिकभाष्य है जीतकल्पभाष्य 3125 10. उत्तराध्ययनभाष्य (?) 322 8. 46 नोंध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य ना l सङ्घदासगणि डोवा 49य छे. bhA2संपानमा निशीष भाष्य तेनी चूर्णि साये अने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (2) पञ्चकल्पभाष्य जमा2आगमसुत्ताणि भाग-38 मां शीत थय्. (3) आवश्यकभाष्य भां था प्रभार 483 सयुंभ 183 PuthA मूळभाष्य 35 छ भने 300 या अन्य भाष्यनी छे.*नो समावेश आवश्यक सूत्रं-सटीकं मां यो छे. [. विशेषावश्यक भाष्य भूम4 प्रसिध्ध 5यु छ 5 ते समय आवश्यकसूत्र- 652र्नु भाष्य नधी भने अध्ययनो अनुसार नी मममस वृत्ति आदि पेटा विवरणो तो सावरूछ अने तवकल्प ए बंने उपर मळे छे, जेनो अत्रे उल्लेख अमे करेल नथी.]. (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवकालिकभाष्य नो समावेश तेन तेनी वृत्ति मां थयो 4 छ. 5 तेनो त विशेन वेप सभोने मजेदा नथी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण मणनो उल्लेख पण जोवा मळेल छे.] (5) उत्तराध्ययनभाष्यनी ॥ 5 ॥ नियुक्तिमा मणी यानुं संभणायछे (?) (s) 24 ण्ते. अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो 652. भाष्यनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि s135 भाष्यगाथा सेवामणे छे. (7) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि गोवा मणेर छे. te4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 6cd मणे. छे. xeciz भाष्यन सल् अज्ञात ja che. Page #585 -------------------------------------------------------------------------- ________________ krama चूर्णि 1. आचार-चूर्णि 2. सूत्रकृत - चूर्णि 3. भगवती-चूर्णि 4. जीवाभिगम - चूर्णि 5. जंबूद्वीपप्रज्ञप्ति - चूर्णि 6. निशीथचूर्णि 7. वृहत्कल्पचूर्णि 8. व्यवहारचूर्णि [6] वर्तमान अणे 45 आगभभां उपलब्ध चूर्णि: चूर्णि श्लोकप्रमाण क्रम 8300 9. दशाश्रुतस्कन्धचूर्णि 10. पञ्चकल्पचूर्णि 9900 3114 11. जीतकल्पचूर्णि 1500 1879 28000 12. आवश्यकचूर्णि 13. दशवेकालिकचूर्णि 14. उत्तराध्ययनचूर्णि 16000 15. नन्दीचूर्णि 1200 16. अनुयोगदारचूर्णि नोंध : (1) (351 15 चूर्णिमांथी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प नेत्रश चूर्णि खभारा जा संपादनमां समावाई गयेल छे. श्लोकप्रमाण 2225 3275 9000 18500 7000 5850 1500 2265 (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात घूर्ति पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकभी भी भे चूर्णि ने अगत्स्यसिंहसूरिकृत छे तेनुं महाशन पूभ्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अमडीया प्रश्नार्थयिक उत्सुं डरे छे. भगवती चूर्णि तो भजेष्ठ छे, पास क प्राशीत थर्म नथी. ते बृहत्कल्प, व्यवहार, पद्मवत्त्व ए त्रण हस्तप्रतो अमे जोई छे पण प्रकाशीत थयानुं जाणमां नथी. ( 4 ) चूर्णिकार तरी जिनदासगणिमहत्तरन्तुं नाम मुख्यत्वे संभणाय छे. डेटलाईन भते अमुक यूनिना कर्तानो स्पष्टोल्लेख मळतो नथी. "सागम-पंथांगी" खेड चिन्त्य जाजत" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी वातो डेटसी थिन्त्य छे. अंग- उपांग-प्रकीर्णक-चूलिका से उप आगमो (पर माष्य नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध निवृत्ति फक्त छ छे. एटले 39 आगोनुं एक अंग अप्राप्य ज बन्युं. या रीते इयांड भाष्य, ज्यांड नियुक्ति रहने ज्यांङ चूर्णिना भावे वर्तमान अणे सुव्यवस्थित पंचांगी भेड भात्र आवश्यक सूत्रनी गाशाय . 2 नंदीसूत्र भां पंचांगीने पहले संग्रहणी, pratipatti jo vagerenA pae use che. Page #586 -------------------------------------------------------------------------- ________________ [7] - 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो [सूचना H- अमे संपादीत करेल ञामसुत्ताळि-सटी मां बेकी नंबरना पृष्ठो उपर जमणी बाजु बामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/2/54 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके आवामां प्रथम अंक श्रुतत्त्वम्पनो छे तेना विभाग रूपे बीजो अंक पूना छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययन नो छे. तेना पेटा विभाग रूपे चोथो अंक उद्देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूनो छे. आ मून गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छुटु लखाण छे अने आथा/पद्य ने पद्यनी sTAIlathI । - / / goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां (}} पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी ड्रेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (3) बावार - पूना नामक पेटा विभाग बीजा श्रुतन्ध मां ज छे. श्रुतस्कन्धः/अध्ययनं/उद्देशकः । मूलं स्थानं/अध्ययनं । मूलं समवायः/मूलं श्रुतस्कन्धः/चूला/अध्ययनं । उद्देशकः /मूलं (2) सूत्रकृत (3) स्वान (4) समवाय (1) भगवती - शत/व:-अंतगत/द्देश: मूर्छा अहीं शतद्दना पेटा विभागमां बे नामो छे. (1) य: (2) अंतर्गत केमके श 21, 22, 23 मां शरु ना पेटा विभागनुं नाम वत्तः ज शावेल छे. श विभागने अंतरतज अथवा शतरतज नामथी ओळखावाय छे. 32,34,39,36,40 ना पेटा - - (6) ज्ञाताधर्मजवा- श्रुतत्व: वर्षा/गध्ययन/मूर्त पहेला श्रुतम्प मां अध्ययन ज छे. बीजा श्रुतब्ध नो पेटाविभाग सर्जा नामे छे अने ते वर्षां ना पेटा विभागमां अध्ययन छे. (7) तपासवा- गध्ययन/मूर्त (8) गन्तद्ना- वर्षा: गध्ययन/मूर्छा (1) अनुत्तरोषपातिवा-वर्षा:/अध्ययन/मूर्त (10) प्र|बाळ-दार/ध्यवर्त मूर्त बाळव अने संवत् एवा स्पष्ट बे भेद छे जेने आश्रवदार अने संवाद्वार कह्या छे. (कोईक द्वार ने बदले श्रुतन्य शब्द प्रयोग पण फरे छे) (11) विपाश्र्वत- श्रुता:/गध्ययन/पूर्ण (12) सौपपातिज- मूर्छा (13) राजप्रश्नीय- मूलं - Page #587 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम - * प्रतिपत्तिः /* उद्देशकः । मूलं आ आगममां उक्त त्रण विभागो कर्यां che to पण समजण माटे प्रतिपत्ति पछी एक पेटाविभाग नोधनीय छे म प्रतिपत्ति - 3-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेवा यार पेटविलागी par3e छे. तेथी तिपत्ति/ (नेरइय आदि ) / उद्देशकः । मूलं भे. शते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति - उद्देशकः नव नवी पल ते पेटाविभाग प्रतिपत्तिः नाभे 4 छे. (15) प्रज्ञापना- पदं । उद्देशकः । द्वारं/मूलं पदना पेटा विभागभांयां उद्देशकः छे, द्वारं छेद 28ना पेटा विभागमा उद्देशकः अने तेना पेटा विभागमां करे पण छे. (16) सूर्यप्रज्ञप्ति - प्राभृतं । प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं सागम 16-17मां प्राभृतप्राभृत नाय प्रतिपत्तिः नाम पेटा विलाआग छे एआ उद्देशकः इ मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः /मूलं (19) निरयावलिका - अध्ययनं । मूलं (20) कल्पवतंसिका अध्ययनं । मूलं (21) पुष्पिता अध्ययनं/मूलं (22) पुष्पचूलिका - अध्ययनं /मूलं (23) वहिदशा - अध्ययनं । मूलं आगम 19 थी 23 नियानिधि नामथी साथे जोवा मळे छे केमके तेने उपांगना पांच वर्ग तरीके सूत्रद्वारे भोजपावेला छे. मां-1, निरयावलिका, वर्ग-2 कल्पयतंसिका... बगेरे भासवा ( 24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं (34) निशीथ - उद्देशकः । मूलं उद्देशकः । मूलं - (35) बृहत्कल्प (36) व्यवहार (37) दशाश्रुतस्कन्ध (38) जीतकल्प मूलं ( 39 ) महानिशीथ - अध्ययनं । उद्देशकः । मूलं - उद्देशकः /मूलं - (40) आवश्यक अध्ययनं । मूलं (41) ओघ । पिण्डनियुक्ति दशा । मूलं मूलं (42) दशवैकालिक - अध्ययनं । उद्देशकः /मूलं अध्ययनं//मूलं (43) उत्तराध्ययन (44 - 45 ) नन्दी - अनुयोगद्वार - मूलं - - Page #588 -------------------------------------------------------------------------- ________________ [9] अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम, आगमसूत्र मूलं । गाथा । क्रम । आगमसूत्र मूलं । गाथा - - - - - आचार सूत्रकृत स्थान 71 / 70 142 142 समवाय 172 172 161 / 139 133 / 133 - --- - - - - भगवती ज्ञाताधर्मकथा उपासक दशा अन्तकृद्दशा अनुत्तरोपपातिक 137 / 137 8. 82 82 / 307 | 307 13 10. प्रश्नव्याकरण 664 ... 1420 12. | 147 / 24. | चतुःशरण 806 | 723 / 25. | आतुरप्रत्याख्यान 1010 । 169 | 26. / महानत्याख्यानं 383 | 27. भक्तपरिज्ञा 1087114 / 28. तंदुलवैचारिक । 241 57 | 29. | संस्तारक 73 13 / 30. | गच्छाचार 31. गणिविद्या 32. . देवेन्द्रस्तव 47 14 | 33. | मरणसमाधि 47 निशीष । 30 | 35. | वृहत्कल्प व्यवहार 398 / 93 37. | दशाश्रुतस्कन्ध 231 | 38. जीतकल्प 214 103 | 39. | महानिशीथ 218 |40. | आवश्यक 365 131 | 41. ओघनियुक्ति 41. | | पिण्डनियुक्ति 42. | दशबैकालिक 43. | उत्तराध्ययन । 3 | 44. . नन्दी । 45. | अनुयोगद्वार 77 215 / / 285 114 103 / 103 1528 11. / विपाकश्रुत औपपातिक 13. | राजप्रश्निय 14. | जीवाभिगम प्रज्ञापना 16. सूर्यप्रज्ञप्ति । चन्द्रप्रज्ञप्ति । जम्बूदीपप्रज्ञप्ति निरयावलिका । कल्पवर्तसिका 21.| पुष्पिता पुष्पचूलिका 4 92 1165 1165 712 / 712 540 | 515 22. 1 1731 1640 168 23. | वहिदशा 350 / noM5 :- 35d गाथा संध्यानो समावेश मूलं भां deg4deg15छ. ते. मूल सिवायनी 250 गाथा सभवी नही. मूल za6 मे.अमो. सूत्र भने गाथा बने भाटे नी आपेलो. संयुक्त मनुभा छे. गाथा आधा संपानीमा सामान्य घरावती होवाथी तेनो मला मंत्र आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #589 -------------------------------------------------------------------------- ________________ EZETT [14] [15] [1] [17] [18] [19] [20] [21] [22] [23] [24] [25] [26] [27] [28] [29] [30] [31] [32] [33] [34] [35] - abhinava hema लघुप्रक्रिया - 1 अभिनय हेम लघुप्रक्रिया - 2 अभिनव हेम लघुप्रक्रिया - 3 अभिनव हेम लघुप्रक्रिया - 4 - - ~: अमारा प्रकाशनो : कृदन्तमाला चैत्यचन्दन पर्वमाला [10] [11] अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 [12] अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 [13] ना [10] शत्रुष्णय मत्ति बावृत्ति-यो] अभिनव जैन पञ्चाङ्ग - 2046 चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण [विधि - सूत्र - पघ- आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथ [आवृत्ति - बे] चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति आवृत्ति - बे - श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 सर्वप्रथम 13 विभागोमां] श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ (पूज्य आगमोद्वारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 + Page #590 -------------------------------------------------------------------------- ________________ [7] [38] - - - | {11] [35] तत्याघिसमसूत्र मलिनवट - अध्याय-5 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 तत्वार्थाधिगम सूत्र अभिनव टका - अध्याय-8 [40] तवाधिगम सूत्र अभिनव टका-अध्याय[41] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढम अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्ते [44] ठाणं . [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुतं [46) विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठं अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7 सत्तमं अंगसुतं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूर्य [आगमसुत्ताणि-11] एक्करसमं अंगसुत्तं [53] उक्वाइयं [आगमसुत्ताणि-12 ] पढमं उबंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुत्तं [56] पनवणासुत्तं [आगमसुत्ताणि-15] चउत्थं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुतं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17 ] छठू उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तम उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अनुमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उबंगसुत्तं [62] पुफियाणं [आगमसुत्ताणि-21] दसमं उवंगसुतं [63] पुप्फचूलियाणं [आगमसुत्ताणि-22] एक्षरसमं उबंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23] बारसमं उबंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24 ] पढमं पईण्णगं [66] आउरपन्चक्खाणं [आगमसुत्ताणि-25] वीअं पईण्णगं [67] महापचक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27 ] चउत्थं paINNagaM ll l Page #591 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छ पईण्णगं {71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णग-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णगं-2 [73] गणिविज्ञा [आगमसुत्ताणि-31] अट्टमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32 ] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1] दसमं पईण्णग-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णगं-2 [77) निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहकप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीह [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढम मूलसुत्तं [85] ओहनित्ति [आगमसुत्ताणि-41/1 ] बीअं मूलसुत्तं-1 [86] पिंडनिनुत्ति [आगमसुत्ताणि-41/2] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरल्झयणं [आगमसुत्ताणि-43 ] चउत्थं मूलसुत्तं . [89] नंदीसूर्य [आगमसुत्ताणि-44] पढमा चूलिया [10] अनुओगदारं [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रत प्रकाशने प्रगट करेल छे. [1] मायार गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [2] sU413 गुजराती अनुवाद आगमदीप-1] बीजुं अंगसूत्र [3] हास गुजराती अनुवाद [आगमदीप-1] त्रीजुं अंगसूत्र समवाय - गुजराती अनुवाद (आगमदीप-1] चोथुं अंगसूत्र [c5] विवाहपत्ति - गुजराती अनुवाद [आगमदप-2) पांचमुं अंगसूत्र [एस्] नयाधम्म- शुराती अनुवा6 [भागमहीप-3]. * मंगसूत्र [7] पासस - गुजराती अनुवाद [आगमदीप-3] सातमुं अंगसूत्र [8] संतमसा- गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद [आगमदीप-3] नवमुं अंगसूत्र [10] पहावागरण- गुजराती अनुवाद [आगमदीप-3] दशमुं अंगसूत्र Page #592 -------------------------------------------------------------------------- ________________ DIILILTILIZITEZLETIZEZEEZETTIDEEL [13] [101] विवागसूय - गुजराती अनुवाद [आगमदीप-3] अगियारमुं अंगसूत्र [102] उववाय गुजराती अनुवाद (आगमदीप-4] पहेलुं उपांगसूत्र [13] रायप्पासेसिय- गुजराती अनुवाद [आगमदीप-4] बीजुं उपांगसूत्र [10] जीवाजीवाभिगम- गुजराती अनुवाद (आगमदीप-4] त्रीजुं उपांगसूत्र [15] पन्नवणासुर गुजराती अनुवाद आइगमदीप-4] चोथुं उपांगसूत्र [10] सूरपन्नत्ति - गुजराती अनुवाद (आगमदीप-5] पाचमुं उपांगसूत्र [17] चंदपन्नति - गुजराती अनुवाद (आगमदप-5] छठ्ठ उपांगसूत्र [108 जंबुद्दीवपन्नति - गुजराती अनुवाद आगमदीप-5] सातमुं उपांगसूत्र [02] निरयावलिया गुजराती अनुवाद (आगमदीप-5] आठमुं उपांगसूत्र [11] कष्पवडिसिया - गुजराती अनुवाद [आगमदीप-5] नवमुं उपांगसूत्र [111] पुफिया गुजराती अनुवाद (आगमदीप-5] दशमुं उपांगसूत्र [112] पुष्कचूलिया - गुजराती अनुवाद (आगमदीप-5] अगियारमुं उपांगसूत्र [117] वणिहदसा - गुजराती अनुवाद आगमदीप-5] बारमुं उपांगसूत्र [14] चउसरण - गुजराती अनुवाद (आगमदीप-ड] पहेलो पड्यो [115] आउरपच्चकखाण - गुजराती अनुवाद [आगमदीप-बीजो पयग्नो [11] महापच्चख्खाण - गुजराती अनुवाद (आगमदीप-6] त्रीजो पड्यो [117] भतपरिस्सा- गुजराती अनुवाद (आगमदीप-6] चोथो पड्यो [118] तंदुवेयालिय - गुजराती अनुवाद [आगमदीप-6] पांचमो पयो [19o संथारग - गुजराती अनुवाद [आगमदीप-छ छ पयनो [12] गच्छाचार - गुजराती अनुवाद [आगमदीप-] सातमो पश्नो-1 [11] चंदाय- गुजराती अनुवाद [आगमदीप-6] सातमो पयग्नो-2 [12] गणिवि गुजराती अनुवाद (आगमदीप-6] आठमो पड्यो [123] देविंदत्यओ - गुजराती अनुवाद [आगमदीप-6] नवमो पड्यो [124] वीरत्वव - गुजराती अनुवाद [आगमदीप-] दशमो पयग्नो [25] निसह गुजराती अनुवाद [आगमदीप-6] पहेलुं छेदसूत्र [12] बुहतकप्त - गुजराती अनुवाद (आगमदीप-छे बीजुं छेदसूत्र [12] ववहार - . गुजराती अनुवाद (आगमदीप-क) त्रीजुं छेदसूत्र [12] दसासुयफबंध - गुजराती अनुवाद (आगमदीप-6] चोथुं छेदसूत्र [12] जीथकष्पो - गुजराती अनुवाद [आगमदीप-6] पांचमुं छेदसूत्र [13] महानिसीह - गुजराती अनुवाद (आगमदीप-6] छठुं छेदसूत्र [131] आवस्मय - गुजराती अनुवाद [आगमदीप-7] पहेलुं मूलसुत्र [132 ओहनिफ्फत्ति - गुजराती अनुवाद (आगमदीप-7 बीजुं मूलसुत्र-1 [133] पिंडनिजुत्ति - गुजराती अनुवाद आगमदीप-7] बीजुं मूलसुत्र-2 [34] दसयालिय - गुजराती अनुवाद [आगमदीप-7] त्रीजुं मुलसूत्र Page #593 -------------------------------------------------------------------------- ________________ [14] | [135] तय - गुजराती अनुवाद [आगमदीप7 चोथुं मूलसुत्र [135] नहीसुतं - गुजराती अनुवाद [आगमदीप-7] पहेली चूलिका [17] अनुयोगदार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका । प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [13] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-1 [141] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-2 [142] स्थानाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-3 [143] समवायाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [149] प्रश्नव्याकरणागसूत्रं सटीक आगमसुत्ताणि सटीक-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं । आगमसुत्ताणि सटीक-8 औपपातिकौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं "सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-13 {158] निरयावलिकाउपाङ्गसूत्र सटीकं आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 [162] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [151] Page #594 -------------------------------------------------------------------------- ________________ [15] {167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीक-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-18-19-20 [175] व्यवहारछेदसूत्रं सटीक आगगम सुत्ताणि सटीकं-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-23 [179] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीक-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीक-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-26 [182] दशवकालिकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्र सटीकं आगमसुत्ताणि सटीकं-30 [185] अनुयोगद्वारचूलिकासूत्र सटीकं आगमसुत्ताणि सटीकं-30 प्रकाशन 139 थी 185 आगमश्रत प्रकाशने प्रगट करेल छे. - संप स्थप : 'भागमाराधना उन्ह' शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, बहाई सेन्टर, खानपुर अमदावाद 1 Page #595 -------------------------------------------------------------------------- ________________ [16] "आगमसत्ताणि-सटीकं" m॥11 थी 30 नुविव्25॥ आगमसुत्ताणि । समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 |विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-15-16-17 नीशीथ भाग-18-19-20/बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशकालिक भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #596 -------------------------------------------------------------------------- ________________ ASyaM ternational For Private & Personal use only