SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० 11911 "सव्वेसु पत्येडेसुं मज्झे वट्टं अनंतरे तंसं । एयंतरचतुरंसं पुणोवि वट्टं पुणो तंसं ॥ बट्टं वट्टस्सुवरिं तंसं तंसस्स उप्परिं होइ । चउरंसे चउरंसं उद्धं तु विमाणसेढीओ ॥ वट्टं च वलयगंपि व तंसं सिंधाडगंपिव विमाणं । चउरंसविमाणंपि य अक्खाडगसंठियं भणियं ॥ सव्वे वट्टविमाणा एगदुवारा हवंति विन्नेया । तिन्नि य तंसविमाणे चत्तारि य होंति चउरंसे । पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वेवि । चउरंसविमाणाणं चउद्दिसिं वेइया होई ॥ जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होई । पागारो बोद्धव्वो अवसेसेहिं तु पासेहिं ॥ आवलियासु विमाणा वट्ट तंस तहेव चउरंसा । पुप्फावगिन्नया पुण अनेगविहरूवसंठाणा ॥” - इति । प्रतिष्ठानसूत्रस्येयं विभजना - “घनउदहिपइट्ठाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपइट्टाणा तदुभयसुपइट्टिया तोसु ।। ते परं उवरिमगा आगासंतरपइट्ठिया सव्वे 'त्ति । अवस्थितानि शाश्वतानि वैक्रियाणिभोगाद्यर्थं निष्पादितानि, यतोऽभिहितं भगवत्यां - "जाहे णं भंते! सक्केदेविंदे देवराया दिव्वाइं भोगभोगाई भुंजिउकामे भवइ से कहमियाणिं पकरेति ?, गोयमा ! ताहे चेव णं से सक्केदेविंदे देवराया एगं महं नेमिपडिरुवगं विउव्वइ ( नेमिरिति चक्रधारा तद्वद्वृत्तविमानमित्यर्थः) एगं जोयणसयसहस्सं आयामविक्खंभेणं इत्यादि यावत् “पासायवडिंसए सयणिजे, तत्थ णं से सक्के देविंदे देवराया अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अनिएहिं नट्टानीएण य गंधव्वाणीएण यसद्धिं महया नट्ट जाव दिव्वाई भोगभोगाई भुंजमाणे विहरइ "त्ति, परियानं तिर्यग्लोकावतरणादि तठप्रयोजनं येषां तानि पारियानिकानि - पालकपुष्पकादीनि वक्ष्यमाणानीति ॥ पूर्वतरसूत्रेषु देवा उक्ताः, अधुना वैक्रियादिसाधर्म्यन्नारकान्निरूपयन्नाहभू. (१९४) तिविधा नेरइया पं० तं० सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवज्जं जाव वैमाणियाणं २७ । ततो दुग्गतीतो पं० तं० - नेरइयदुग्गति तिरिक्खजोणीयदुग्गती मणुयदुग्गती १, ततो सुगतीतो पं० तं० - सिद्धिसोगती देवसोगती मणुस्ससोगती २ । ततो दुग्गता पं० तं० - नेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता ३, ततो सुगता पं० तं० - सिद्धसोगता देवसोग्गता मणुस्ससुग्गता ४ । वृ. 'तिविधे' त्यादि स्पष्टं, नारका दर्शनतो निरूपिताः, शेषा अपि जीवा एवंविधा एवेत्यतिदेशतः शेषानाह - 'एव'मित्यादि गतार्थ, नवरं 'विगलेदियवज्रं ति नारकवत् दण्डकस्त्रिधा वाच्यः एकेन्द्रियविकलेन्द्रियान् विना, यतः पृथिव्यादीनां मिध्यात्वमेव द्वित्रिचतुरिन्द्रियाणां तु न Jain Education International For Private & Personal Use Only ॥२॥ ॥३॥ ॥४॥ ॥५॥ ॥६॥ 11011 119 11 स्थानाङ्ग सूत्रम् ३/३/१९३ · - www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy