________________
स्थानं - ३, उद्देशक: - ३
१५९
तेहि ठाणेहिं देवे उब्वेगमागच्छेजा, तं० - अहो णं मते इमातो एतारूवातो दिव्वातो देविडीओ दिव्याओ देवजुतीतो दिव्वाओ देवानुभावाओ पत्तातो लद्धातो अभिसमन्नागतातो चतियव्वं भविस्सति १, अहो णं मते माउओयं पिउसुक्कं तं तदुभयसंसट्टं तप्पढमयाते आहारी आहारेयव्यt भविस्सति २, अहो णं मते कलमलजंबालाते असुतीते उव्वेयनिताते भीमाते गब्भवसहीते वसियव्वं भविस्सइ, इच्चेएहिं तिहिं ३, ८/
वृ. विमानाभरणानां निष्प्रभत्वमौत्पातिकं तच्चक्षुर्विभ्रमरूपं वा, 'कल्परुक्खगं 'ति चैत्यवृक्षं, तेयलेस्सं 'ति शरीरदीप्ति सुखासिकां वा 'इच्छेतेही 'त्यादिनिगमनं, भवन्ति चैवंविधानि लिङ्गानि देवानां च्यवनकाले, उक्तं च
1
11911
"माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गी ष्टिभ्रान्तिर्वेपथुश्चातिश्च ॥"
इति, 'उव्वेगं 'ति उद्वेगं - शोकं मयेतश्चयवनीयं भविष्यतीत्येकं, तथ मातुरोजः - आर्तवं पितुः शुक्रं तत्तथाविधं किमपि विलीनानामतिविलीनं तयोः - ओजः शुक्रयोरुभयं द्वयं तदुभयं तच्च तत्संसृष्टं च, संश्लिष्टं चेति वा, परस्परमेकीभूतमित्यर्थः, तदुभयसंसृष्टं तदुभयसंश्लिष्टं वा एवंलक्षणो य आहारस्तस्य-गर्भवासकालस्य प्रथमता तठप्रथमता तस्यां प्रथमसमय एवेत्यर्थः, स हर्त्तव्यःअभ्यवहार्यो भविष्यतीति द्वितीयं, तथा कलमलो - जठरद्रव्यसमूहः स एव जम्बालः-कर्द्दमी यस्यां सा तथा यस्याम् अत एवाशुचिकायां उद्वेजनीयायां - उद्वेगकारिण्यां भीमायां भयानिकायां गर्भ एव वसतिर्गर्भवसतिस्तस्यां वस्तव्यमिति तृतीयः, अत्र गाधे भवतः
11911
"देवावि देवलोए दिव्वाभरणाणुरंजियसरीरा । जं परिवति तत्तो तं दुक्खं दारुणं तेसिं ॥ तं सुरविमाणविभवं चिंतिय च यणं च देवलोगाओ । अइबलिय चिय जं नवि फुट्टइ सयसां हिययं ॥” इति, 'इच्चेएही 'त्यादि निगमनम् ।। अथ देववक्व्यतानन्तरं तदाश्रयविमानवक्तव्यतामाहमू. ( १९३) तिसंठिया विमाणा पं० तं० वट्टा तंसा चउरंसा ३, तत्थ णं जे ते वट्ठा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वओ समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंधाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता, एगतो वेतिता परिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चउरंसविमाणा ते णं अक्खाडगसंठाणसंठिता, सव्वतो समंता वेतितापरिक्खित्ता, चउदुवारा पं० ।
तिपतिट्ठिया विमाणा पं० तं०-घनोदधिपतिट्ठित धनवातपइट्टिया ओवासंत- रपइट्ठिता, तिविध विमाणा पं० तं० - अवट्ठिता वेउव्विता परिजाणिता ।
वृ. 'तिसंठिए 'त्यादि, सूत्रत्रयं स्फुटमेव, केवलं त्रीणि संस्थितानि संस्थानानि येषां तानि त्रिभिर्वाप्रकारैः संस्थितानि त्रिसंस्थितानि, 'तत्थणं' ति तेषु मध्ये 'पुक्खरकण्णिए' ति पुष्करकर्णिकापद्ममध्यभागः, सा हि वृत्ता समोपरिभागा च भवति, 'सर्व्वत' इति दिक्षु समन्ता' दिति विदिक्षु 'सिंधाडगं' ति त्रिकोणो जलजफलविशेषः 'एकत' एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः 'अक्खा'डगो' चतुरः प्रतीतएव, वेदिका मुण्डप्राकारलक्षणा, एतानि चैवंक्रमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथाऽपीति, भवन्ति चात्र गाथाः -
Jain Education International
For Private & Personal Use Only
॥२॥
www.jainelibrary.org