SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ स्थानाङ्ग सूत्रम् ३/३/१९० 'इम'त्तिइयं प्रत्यक्षासन्ना एतदेव रूपंयस्यान कालान्तरेरूपान्तरभाक्सा एतद्रूपा दिव्यास्वर्गसम्भवा प्रधाना वा देवानां-सुराणामृद्धिः-श्रीर्विमानरत्नादिसम्पद्देवद्दिद्धः, एवं सर्वत्र, नवरं घुतिः-दीप्तिःशरीराभरणादिसम्भवायुतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणाऽनुभाग:-अचिन्त्या वैक्रियकरणादिका शक्तिःलब्धः-उपार्जितोजन्मान्तरे प्राप्तः-इदानीमुपनतः अभिस-मन्वागतोभोग्यतांगतः, तदितितस्मात्तान् भगवतः-पूज्यान्वन्देस्तुतिभिर्नमस्यामिप्रणामेन सत्करोम्याद करणेन वस्त्रादिनावासन्मानयाम्युचितप्रतिपत्त्या कल्याणंमङ्गलंदैवतं चैत्यमितिबुद्धया पर्युपासे सेवे इत्येकं, एस णं'ति 'एषः' अवध्यादिप्रत्यक्षीकृतः मानुष्यके भवे वर्तमान इति शेषो, मनुष्य इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति ? - दुष्कराणां-सिंहगुहाकायोत्सर्गकरणादीनांमध्ये दुष्करमनुरक्तपूर्वोपमुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, 'तत्' तस्माग्दच्छामित्तिपूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षयाबहुवचनमिति, तान्दुष्करदुष्करकारकान् भगवतोवन्द इति द्वितीयं, तथा 'मायाइवा पिया इवा भन्जा इवा भाया इवा भगिणीइवा पुत्ता इवा धूयाइ वे'त्ति यावच्छब्दाक्षेपः स्नुषा-पुत्रभार्या, 'तदिति तस्मात् तेषामन्तिके-समीपे 'प्रादुर्भवामि' प्रकटीभवामि, तो मे'त्ति तावत्मे-ममेति तृतीयं ॥ 'मू. (१९१) ततो ठाणाई देवे पीहेजा तं० - माणुसं भवं १ आरिते खेते जम्मं २ सुकुलपच्चायाति, ३, ५। तिहिं ठाणेहिं देवे परितप्पेजा, तं०-अहोणंमते संते बले संते वीरिएसंते पुरिसक्कारपरकमे खेमंसिसुभिक्खंसि आयरियउवज्झातेहिं विजमाणेहिं कल्लसरीरेणं नो बहुते सुते अहीते १, अहो णं मते इहलोगपडिबद्धणं परलोगपरंमुहेणं विसयतिसितेणं नो दीहे सामनपरिताते अनुपालिते २, अहोणंमते इष्टिरससायगरुएणं भोगामिसगिद्धेणं नो विसुद्धे चरित्तेफासिते ३, इच्छेते०६। वृ.पीहेजत्तिस्पृहयेद्-अभिलषेदार्यक्षेत्रम्-अर्द्धषड्विंशतिजनपदानामन्यतरत्मगधादि सुकुले इक्ष्वाकादौ देवलोकात्प्रतिनिवृत्तस्याजातिः-जन्मआयातिर्वा-आगतिःसुकुलाप्रत्याजातिः सुकुलाप्रत्यायातिर्वा तामिति। __'परितप्पेञ्ज'त्तिपश्चात्तापंकरोति,अहो विस्मये सति विद्यमानेबले शरीरे वीर्यजीवाश्रिते पुरुषकारे अभिमानविशेषेपराक्रो अभिमान एवच निष्पादितस्वविषयेइत्यर्थः, क्षेमे उपद्रवाभावे सति 'सुभिक्षे' सुकाले सति 'कल्यशरीरेण' नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहुश्रुतमधीतमित्येकं, विसयतिसिएण'तिविषयतृषितत्वादिहलोकप्रतिबन्धादिनादीर्घश्रामण्यपर्यायापालनं इति द्वितीय, तथा ऋद्धिः-आचार्यत्वादौ नरेन्द्रादिपूजा रसा-मधुरादयो मनोज्ञाः सात-सुखमेतानि गुरुणि-आदरविषयायस्यसोऽयमृद्धिरससातगुरुकस्तेन अथवाएभिइगुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभभावोपात्तकर्मभारतयाऽलघुकस्तेन भोगेषु-कामेषु आशंसा च-अप्राप्तप्रार्थनं गृद्धं च-प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोपहस्वत्वे प्राकृततयेति, पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धम्-अनतिचारंचरित्रं स्पृष्टमिति तृतीयम्, इत्येतैरित्यादि निगमनम्। मू. (१९२) तिहिं ठाणेहिं देवे चतिस्सामित्तिजाणाइ, तंजहा-विमाणाभरणाइं निप्पभाई पासित्ता कप्परुक्खगं मिलायमाणं पासित्ताअप्पणोतेयलेस्सं परिहायमाणिजाणित्ता, इखे०३,७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy