________________
स्थानं - ३, - उद्देशक: -३
१६१
मिश्रमिति । त्रिविधदर्शनाश्च दुर्गतिसुगतियोगात् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह - 'तओ' इत्यादि, व्यक्तं, परं दुष्टा गतिर्दुर्गतिर्मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति, दुर्गताः - दुःस्थाः सुगताः सुस्थाः । सिद्धादिसुगतास्तु (श्च) तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्यपरिहर्त्तव्यविशेषमाह -
मू. (१९५) चउत्यभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं०उस्सेतिमे संसेतिमे चाउलधोवणे १, छट्टभत्तितस्स णंभिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं० - तिलोदए तुसोदए जवोदए २, अट्टमभत्तियस्स णं भिक्खुस्सं कप्पंति ततो पाणगाई पडिगाहित्तए, तं० आयामते सोवीरते सुद्धवियडे३, तिविहे उवहडे पं० तं० फलि ओवहडे सुद्धोवहडे संसडोवहडे ४, तिविहे उग्गहिते पं० तं० - जं च ओगिण्हति जं च साहरति जं च आसगंसि पक्खिवति, ५,
·
तिविधा ओमोयरिया पं० तं० - उवगरणोमोदरिना भत्तपाणोमोदरिता भावोमोदरिता ६, उवगरणोमोदरिता तिविहा पं० तं० - एगे वत्थे एगे पाते चियत्तोवहिसातिजणता ७, ततो ठाणा निग्गंधाण वा निग्गंधीण वा अहियाते असुभातेअक्खमाते अणिस्सेयसाए अनानुगामियत्ताए भवंति, तं० - कूअणता कक्करणता अवज्झाणता ८,
ततो ठाणा निग्गंथाण वा निग्गंधीण वा हिताते सुहाते खमाते निस्सेयसाते आनुगामिअत्ताते भवंति, तं० अकूअणता अकक्करणता अणवज्झाणया ९, ततो सल्ला पं० तं० - मायासल्ले नियाणसल्ले मिच्छादंसणसल्ले १०, तिहिं ठाणेहिं समणे निग्गंथे संखित्तविउलतेउलेस्से भवति, तं० - आयावणताते 9 खंतिखमाते २ अपाणगेणं तवो कम्मेणं ३, ११ । तिमासितं णं भिक्खूपडिमं पडिवन्नस्स अनगारस्स कप्पंति ततो दत्तीओ भोअणस्स पडिगाहेत्तए ततो पाणगस्स १२,
·
-
एगरातियं भिक्खुपडिमं सम्मं अननुपालेमाणस्स अनगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अनिस्सेयसाते अनानुगामित्ताते भवंति, तं० उम्मायं वा लभिजा 9 दीहकालियं वा रोगायक पाउणेज्जा २ केवलिपन्नत्तातो वा धम्मातो भंसेज्जा ३, १३, एगरातियं भिक्खुपडिमं सम्पं अनुपालेमाणस्स अनगारस्स ततो ठाणा हिताते सुभाते खमाते निस्सेसाते आनुगामितत्ताए भवति, तं० - ओहिनाणे वा से समुप्पज्जेज्जा १ मनपजवनाणे वा से समुप्पज्जेज्जा २ केवलनाणे वा से समसुप्पोजा ३, १४ ।
बृ. 'उत्थे' त्यादि सूत्राणि चतुर्द्दश व्यक्तानि, केवलं एकं पूर्वदिने द्वे उपवासदिने चतुर्थं पारणकदिने भक्तं-भोजनं परिहरति यत्र तपसि तत् चतुर्थभक्तं तद्यस्यास्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानामेकाद्युपवासादिष्विति, मिक्षणं शीलं धर्म्मः तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य पानकानिपानाहाराः, उत्स्वेदेन निर्वृत्तमुत्स्वेदिमं येन ब्रीह्यादिपिष्टं सुराद्यर्थं उत्स्वेद्यते, तथा संसेकेन निर्वृत्तमिति संसेकिमं- अरणिकादिपत्रशाकमुत्काल्य येन शीतलजलेन संसिच्यते तदिति, तन्दुलधावनं प्रतीतमेव, तिलोदकादि तत्तत्प्रक्षालनजलं, नवरं तुषोदकं ब्रीह्युदकम् २, आयामकम्-अवश्रावणं सौवीरकंकाञ्जिकं शुद्धविकटम्-उष्णोदकं ३, उपहृतमुपहितम्, भोजनस्थाने ढौकितं भक्तमिति भावः
3 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org