SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २५२ स्थानाङ्ग सूत्रम् ४/२/३२८ ततोणंपुक्खरिणीओएगंजोयणसयसहस्संतंचेवपमाणंतहेवदधिमुहगपव्वतातहेव सिद्धाययणा जाव वनसंडा, नंदीसरवरस्सणं दीवस्स चक्कवालदिक्खंभस्स बहुमज्झदेसभागे चउसुविदिसासु चत्तारि रतिकरगपव्वता पं०, तं० - उत्तरपुरच्छिमिल्ले रतिकरगपव्यते दाहिणपुरच्छिमिल्ले रइकरगपव्वए दाहिणपञ्चथिमिले रतिकरपगव्यते उत्तरपञ्चस्थिमिल्ले रतिकरगपव्वए, ते णं रतिकरगपव्वता दसजोयणसयाइं उडंउच्चत्तेणं दस गाउतसताई उव्वेहेणं सव्वत्थ समा झल्लरिसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एकदीसं जोयणासहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता, अच्छाजाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिल्ले रतिकरगपव्वते तस्स णं चउदिसिं ईसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवपमाणाओ चत्तारि रायहाणीओ पं० २० - नंदुत्तरा नंदा उत्तरकुरा देवकुरा, कण्हाते कण्हरातीते रामाए रामरक्खियाते, तत्थणंजे सेदाहिणपुरच्छिमिलले रतिकरगपव्वते, तस्सणंचउदिसिंसक्कस्स देविंदस्स देवरनो चउण्हमग्गमहिसीणंजंबूद्दीवपमाणातो चत्तारि रायहाणीओ पं०, तं० - समणा सोमनसा अचिमाली मनोरमा पउमाते सिवाते सतीते अंजूए, तत्थ णं जे से दाहिणपञ्चस्थिमिल्ले रतिकरगपवते तत्थ णं चउदिसि सक्कस्स देविंदस्स देवरलोचउण्हमग्गमहिसीणंजंबूद्दीवपमाणमेत्तातो चत्तारिरायहाणीओ पं, तं०-भूता भूतवडेंसा गोथूमा सुदंसणा, अमलाते अच्छराते नवमिताते रोहिणीते, वत्य णं जे से उत्तरपञ्चस्थिमिल्ले रतिकरपव्वते तत्थ णं चउदिसिमिसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूद्दीवप्पमाणमित्तातो चत्तारिरायहाणीओ, पं०, तं०- रयणा रतणुच्चतासवरतणा रतणसंचया, वसूते वसुगुत्ताते वसुमित्ताते वसुंधराए। वृ. 'तिसोवाण पडिरुवग'त्ति एकद्वार प्रति निर्गमप्रवेशार्थं त्रिदिगभिमुखास्तिः सोपानपङ्कतयः, दधिवत् श्वेतं मुखं-शिखरं रजतमयत्वात् येषां ते तथा, उक्तं च॥७॥ “संखदलविमलनिम्मलदहिधणगोखीरहारसंकासा। गगनतलमनुलिहंता सोहंते दहिमुहा रम्मा ॥” इति, बहुमध्यदेशभागे-उक्तलक्षणे विदिक्षु-पूर्वोत्तराद्यासुरतिकरणाद्रतिकराः ४, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्यइतरयोरीशानस्योत्तरलोकार्दाधिपतित्वात्तस्येति, एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदधिमुखेषु ४-१६ विंशतिर्जिनायतानि भवन्ति, अत्र च देवाः चतुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टालिकामहिमाः कुर्वन्तः सुखंसुखेन विहरन्तीत्युक्तंजीवाभिगमे,ततो यद्यन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधः, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिवेति, तथा श्यते च पञ्चदशस्थानोद्धारलेशः - ॥१॥ “सोलसदहिमुहसेला कुंदामलसंखचंदसंकासा। कणयनिभा बत्तीसंरइकरगिरि बाहिरा तेसिं॥" - द्वयोर्द्धयोर्बाप्योरन्तराले बहिःकोणयोः प्रत्यासत्तौ द्वौ द्वावित्यर्थः, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy