SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशक: २ 119 11 "अंजनगाइगिरीणं नानामणिपज्जलंतसिहरेसु । बावन्नं जिननिलया मणिरयणसहस्सं कूडवरा ॥” इति, तत्त्वन्तु बहुश्रुता विदन्तीति । एतच्च पूर्वोक्तं सर्वं सत्यं जिनोक्तत्वात् इति सत्यसम्बन्धेन सत्यसूत्रम् मू. (३३०) चउव्विहे सच्चे पं० तं० - नामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे । वृ. नामस्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपि भावसत्यं तु यत्स्वपरानुपरोधेनोपयुक्तस्येति । सत्यं चारित्रविशेष इति चारित्रविशेषानुद्देशकान्तं यावदाहमू. (३३१) आजीवियाणं चउव्विहे तवे पं० तं० - उग्गतवे घोरतवे रसनिज्जूहणता जिम्भिदियपडिसंलीनता । वृ. 'आजीविए' त्यादि, 'आजीविकानां ' गोशालक शिष्याणां उग्रतपः- अष्टमादि क्वचन 'उदार' मिति पाठः तत्र उदारं- शोभनं इहलोकाद्याशंसारहितस्वेनेति घोरं - आत्मनिरपेक्षं 'रसनिज्जूहणया' घृतादिरसपरित्यागः जिह्वेन्द्रियप्रतिसंलीनतामनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहार इति, आर्हतानां तु द्वादश घेति । मू. (३३२) चउव्विहे संजमे पं०- मनसंजमे वतिसंजमे कायसंजमे उवगरणसंजमे । चउव्विधे चिताते पं० तं० - मणचिताये वतिचियाते कायचियाते उवगरणचियाते । चउव्विहा अकिंचनता पं० - मनअकिंचनता वतिअकिंचनता कायअकिंचनता उवगरणअकिंचनता । वृ. मनोवाक्कायानामकुशलत्वेन निरोधाः कुशलत्वेन तूदीरणानि संयमाः, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः, पुस्तकवस्त्रतृणचर्म्मपञ्चकपरिहारो वा, तत्र - 119 11 "गंडी कच्छवि मुट्ठी संyडफले तहा छिवाडीय । एवं पोत्थयपनगं पन्नत्तं वीयरागेहिं ॥ बाहल्लपुहत्तेहिं गंडी पोत्थो उ तुल्लओ दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुनेयव्वो । चउरंगुलदीहो वा बट्टागिति मुट्ठिपोत्यओ अहवा । चउरंगुलदीहोच्चिय चउरंसो होइ विन्नेओ ॥ संगो दुगमाइ फलगा वोच्छं छिवाडित्ताहे । तणुपत्तूसियरूवा होइ छिवाडी बुहा बेंति । दीहो व हस्सो वा जो पिहुलो होइ अप्पबाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह ॥” - वस्त्रपञ्चकं द्विधा, अप्रत्युपेक्षितदुष्प्रत्युपेक्षितभेदात्, तत्र - “अप्पडिलेहियदूसे तूलि उवहाणगं च नायव्वं । गंडुवहाणालिंगिणि मसूरए चेव पोत्तमए ॥ पल्हवि कोयव पावार नवयए तह य दाढिगालीओ । दुप्पडिलेहियदूसे एयं बीयं भवे पणगं ॥ पल्लवि हत्थत्थरणं तु कोयवो रूयपूरिओ पडओ । दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया ॥ For Private & Personal Use Only ॥२॥ ॥३॥ ॥४॥ ॥५॥ 11911 २५३ ॥२॥ ॥३॥ Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy