________________
२५४
स्थानासूत्रम् ४/२/३३२
॥४॥ तणपणगंपुण भणियं जिणेहिं कम्मगंठिमहणेहिं।
___ साली वीही कोद्दव रालग रन्ने तणाईच ।।" ॥५॥(चर्मपञ्चकमिदम् -)"अयएलगावि महिसी मिगाण अजिणंतु पंचमं होइ ।
तलिया खल्लगवज्झो कोसग कत्तीय बीयं तु ॥” इति, 'चियाए'त्ति त्यागो मनः- प्रभृतीनांप्रतीत एव, अथवा मनःप्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, एवमुपकरणेन पात्रादिना भक्तादेस्तस्य वा त्याग उपकरणत्यागः
न विद्यते किञ्चन-द्रव्यजातमस्येत्यकिञ्चनस्तद्भावो अकिञ्चनता निष्परिग्रहतेत्यर्थः, सा च मनःप्रभृतिभिरूपकरणापेक्षया च भवतीति यथोक्तेति॥
स्थानं-४ - उद्देशकः-२ समाप्तः
-स्थानः-४ उद्देशकः ३:वृ, व्याख्यातो द्वितीयोद्देशकः, अथ तृतीयआरभ्यते, अस्य चायंपूर्वेणसहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादि सूत्रद्वयं
मू. (३३३) चत्तारि रातीओ पं० तं० - पव्वयराती पुढविराती वालुयराती उदगराती, एवामेव चउविहे कोहे पं० तं० - पव्वयरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे, पव्वयरातिसमाणं कोहं अनुपविढे जीवे कालं करेइ नेरइतेसु उववज्जति, पुढविरातिसमाणकोहमनुप्पविढेतिरिक्खजोणितेसुउववजति, वालुयरातिसमाणकोहं अनुपविढे समाणे मणुस्सेसु उववजति, उदगरातिसमाणं कोहमनुपविढे समाणे देवेसु उववाति ।
चत्तारि उदगा पं० तं० - कद्दमोदए खंजणोदए वालुओदए सेलोदए, एवामेव चउविहे भावे पं० त० - कद्दमोदगसमाणे खंजणोदगसमाणे वालुओदगसमाणे सेलोदगसमाणे, कद्दमोदगसमाणं भावमनुपविढे जीवे कालं करेइ नेरइएसु उववज्जति, एवं जाव सेलोदगसमाणं भावमनुपविढे जीवे कालं करेइ देवेसु उववजय।
वृ. चत्तारी'त्यादि,अस्य चायमभिसम्बन्धः-पूर्वंचारित्रमुक्तं, तत्प्रतिबन्धकश्चक्रोधादिभाव इति क्रोधस्वरूपप्ररूपणयेदमुच्यते, तदेवंसम्बन्धस्यास्य दृष्टान्तभूतादिसूत्रस्य व्याख्या - 'राजी' रेखा, शेषं क्रोधव्याख्यानं मायादिवत्, मायादिप्रकरणाच्चान्यत्र क्रोधविचारो विचित्रत्वात् सूत्रगतेरिति, द्वितीयं सुगममेव ॥ अयं च क्रोधो भावविशेष एवेति भावप्ररूपणाय दृष्टान्तादिसूत्रद्वयमाह - 'चत्तारी'त्यादि प्रसिद्धं, किन्तु कईमो यत्र प्रविष्टः पादादिक्रिष्टुं शक्यते कप्टेन वाशक्यते, खञ्जनं दीपादिखानतुल्यः पादादिलेपकारी कद्दमविशेष एव, वालुकाप्रतीता सा तु लग्नापि जलशोषे पादादेरल्पेनैव प्रयलेनापैतीत्यल्पलेपकारिणी, शैलास्तु पाषाणाः श्लक्ष्णरूपास्ते पादादेः स्पर्शनेनैव किञ्चिहुःखमुत्पादयन्ति, न तु तथाविधं लेपमुपजनयन्ति, कद्दमादिप्रधानान्युदकानि कद्दमोदका- दीन्युच्यन्ते, भावो-जीवस्य रागादिपरिणामः तस्य कईमोदकादिसाम्यंतस्वरूपानुसारेणकर्मलेपवकीकृत्यमन्तव्यमिति । अनन्तरंभावउक्तोऽधुना तद्वतः पुरुषान् सदृष्टान्तान्
मू. (३३४) चत्तारि पक्खी पं० तं० - रुयसंपन्ने नाममेगे नो रूवसंपन्ने सवसंपन्ने नाममेगे नोरुतसंपन्ने एगेरूवसंयन्नेविरुतसंपन्नेवि नो रुतसंपन्ने नो रुवसंपन्ने, एवामेव चत्तारि पुरिसजाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org