SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ स्थानं-४, - उद्देशकः -३ २५५ पं० २० - रुयसंपन्ने नाममेगे नो रूवसंपन्ने ४, चत्तारि पुरिसजाया पं० त० - पत्तियं करेमीतेगे पत्तियं करेइ पत्तियं करेमीतेगे अपत्तितं करेतिअप्पत्तियं करेमीतेगे पत्तितं करेइअप्पत्तियंकरेमीतेगे अप्पत्तितं करेति, चत्तारि पुरिसजाया पं० - अप्पणो नाममेगे पत्तितं करेति नो परस्स परस्स नाममेगे पत्तियं करेति नो अप्पणो ४ चत्तारि पुरिसजाया पं० २० - पत्तियं पवेसामीतेगे पत्तितं पवेसेइ पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति ४ / चत्तारि पुरिसजाता पं० तं० - अप्पणो नाममेगे पत्तितं पवेसेइ नो परस्स परस्स ४ वृ. 'चत्तारिपक्खी'त्यादिना 'अत्यमियत्थमिये'त्येतदन्तेन ग्रन्थेनाह-व्यक्तश्चार्य, नवरंरुतं रूपंच सर्वेषामेव पक्षिणामस्त्यतस्ते विशिष्टे एवेह ग्राह्ये, ततो रुतं-मनोज्ञशब्दस्तेन सम्पन्नः एकः पक्षीनच रूपेण-मनोज्ञेनैव कोकिलवत्, रूपसम्पन्नोन रुतसम्पन्नः, प्राकृतशुकवत्, उभयसम्पन्नो मयूरवत्, अनुभयस्वभावःकाकवदिति, पुरुषोऽत्र यथायोगंमनोज्ञशब्दःप्रशस्तरूपश्च प्रियवादित्वसद्वेषत्वाभ्यां साधुर्वा सिद्धान्तप्रसिद्धशुद्धधर्मदेशनादिस्वाध्यायप्रबन्धवान् लोचविरलवालोत्तमाङ्गतातपस्तनुतनुत्वमलमलिनदेहताअल्पोपकरणतादिलक्षणसुविहितसाधुरूपधारी वा योज्य इति। 'पत्तिय'ति प्रीतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि रूढेनपुंसकतेति, तत्करोमि प्रत्ययं वा करोमीति परिणतः प्रीतिकमेव प्रत्ययमेव वा करोति, स्थिरपरिणामत्वात् उचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवत्त्वाद्वेति, अन्यस्तुप्रीतिकरणेपरिणतोऽप्रीतिंकरोति उक्तवैपरीत्यादिति, अपरोऽप्रीतौ परिणतःप्रीतिमेव करोति, सातपूर्वभावनिवृत्तत्वात्, परस्य वा अप्रीतिहेतुतोऽपि प्रीत्युत्पत्तिस्वभावत्वादिति, चतुर्थः सुज्ञानः,आत्मन एकः कश्चित् प्रीतिकम्-आनन्दं भोजनाच्छादनादिभिः करोति-उत्पादयति आत्मार्थप्रधानत्वान्न परस्य, अन्यः परस्य परार्थप्रधानत्वान्नात्मनोऽपर उभयस्याप्युभयार्थप्रधानत्वादितरो नोभयस्याप्युभयार्थशून्यत्वादिति, आत्मनः प्रत्ययं-प्रतीतिं करोति न परस्येत्याद्यपि व्याख्येयमिति, 'पत्तियं पवेसेमिति प्रीतिकं प्रत्ययं वाऽयं करोतीत्येवं परस्य चित्ते विनिवेशयामीति परिणतस्तथैवैकः प्रवेशयतीत्येक इति, सूत्रशेषोऽनन्तरसूत्रं च पूर्ववत्।। मू. (३३५) चत्तारि रुक्खा पं० तं० - पत्तोवए पुष्फोवए फलोवए छायोवए, एवामेव चत्तारि पुरिसजाया पं० तं० - पत्तोवारुक्खसमाणे पुप्फोवारुक्खसमाणे फलोवारुक्खसमाणे छातोवारुक्खसमाणे। वृ. पत्राणिपर्णान्युपगच्छतीति पत्रोपगो बहलपत्र इत्यर्थः, एवं शेषा अपि, पत्रोपगादिवृक्षसमानतातुपुरुषाणां लोकोत्तराणां लौकिकानांचार्थिषुतथाविधोपकाराकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् १, सूत्रदानादिना उपकारकत्वात् २ अर्थदानादिना महोपकारकत्वात् ३, अनुवर्तनापायसंरक्षणादिना सततोपसेव्यत्वाच्च ४ क्रमेण द्रष्टव्येति । मू. (३३६) भारनं वहमाणस्स चत्तारि आसासा पन्नत्त, तंजहा - जत्थ गं अंसातो असं साहरइतत्थविय से एगेआसासे पन्नत्ते १, जत्थवियणंउच्चारंवापासवणंवा परिहावेतितत्वविय से एगे आसासे पन्नत्ते २, जत्थविय णं नागकुमारावासंसि वा सुवनकुमारावसंसि वा वासं उवेति तत्थविय से एगे आसासे पन्नते ३, जत्थविय णं आवकधाते चिट्ठति तत्थविय से एगे आसासे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy