SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ स्थानं - ४, - उद्देशकः-२ २५१ ॥१॥ "अंजनगपव्वयाणं सिहरतलेसुंहवंति पत्तेयं । अरहंताययणाई सीहनिसायाई तुंगाई।" मुखे-अग्रद्वारे आयतनस्यमण्डपामुखमण्डपाः पट्टशालारूपाःप्रेक्षा-प्रेक्षणकंतदर्थंगृहरूपाः मण्डपाः प्रेक्षागृहमण्डपाः प्रसिद्धस्वरूपाः, वैरं-वज्रं रत्नविशेषस्तन्मयाः आखाटकाःप्रेक्षाकारिजनासनभूताः प्रतीता एव विजयदूष्याणि-वितानकरूपाणि वस्त्राणि तन्मध्यभाग एवाङ्कुशाः अवलम्बननिमित्तं, कुम्भोमुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानि मुक्तादामानि-मुक्ताफलमालाः, कुम्भप्रमाणञ्च - "दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुडवो चत्तारि कुडवापतथो चत्तारि पत्था आढयं चत्तारि आढया दोणो सट्ठी आढयाइं जहन्नो कुंभो असीइ मज्झिमो सयमुक्कोसो" इति, 'तदद्धेति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदर्बोच्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः ‘अद्धकुंभिक्केहिति मुक्ताफलार्द्धकुम्भवद्भिः सर्वतः सर्वासु दिक्षु, किमुक्तं भवति?- समन्तादिति, - चैत्यस्य सिद्धायतनस्य प्रत्यासन्नाः स्तूपाः-प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्याः स्तूपाः चैत्यस्तूपाः संपर्यङ्कनिषन्नाः-पद्मासननिषन्नाः, एवं चैत्यवृक्षाअपि, महेन्द्राइति-अतिमहान्तः समयभाषयातेचतेध्वजाश्चेति, अथवामहेन्द्रस्येव-शक्रादेर्ध्वजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्यः सर्वा अपि सामान्येन नन्दा इत्युच्यन्ते । मू. (३२८) पुव्वेणं असोगवणं दाहिणओ होइ सत्तवन्नवनं। अवरेणं चंपगवनंचूतवनं उतरे पासे ।। वृ. 'सत्तपन्नवणं ति सप्तच्छदवनमिति। मू. (३२९) तत्थ गंजे से पुरच्छिमिल्ले अंजनगपव्वते तस्स णं चउद्दिसिं चत्तारि नंदाओ पुक्खरिणीतो पं० तं० - नंदुत्तरा नंदा आनंदा नंदिवद्धणा, ताओ नंदाओ पक्खरिणीओ एगं जोयणसयसहस्संआयामेणं पन्नासंजोयणसहस्साइंविखंभेणं दसजोयणसताइंउव्हेणं, तासि णंपुक्खरिणीणं पत्तेयं र चउद्दिसिंचत्तारितिसोवाणपडिरूवगा, तेसिणंतिसोवाणपडिरूवागाणं पुरतो चत्तारि तोरणा पं०, तं०. - पुरच्छिमेणं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं, तासि णं पुक्खरणीणं पत्तेयं २ चउद्दिसिं चत्तारि वनसंडा पं०, तं० - पुरतो दाहिण० पञ्च० उत्तरेणं, पुवेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासिणं पुक्खरिणीणंबहुमज्झदेसभागे चत्तारिदधिमुहगपव्वया पं०, ते णंदधिमुहगपव्वया चउसद्धिं जोयणसहस्साई उई उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं सव्वस्थ समा पल्लगसंठाणसंठिता दसजोयणसहस्साइंविखंभेणंएकतीसंजोयणसहस्साइं छचतेवीसेजोयणसते परिक्खेवेणं, सव्वरयणामता तहेव निरवसेसं भाणियव्वं, जाव चूतवणं उत्तरे पासे, तत्य णं जे से दाहिणिल्ले अंजनपव्वते तस्स णं चउदिसिं चत्तारि नंदाओ पुक्खरणीओ पन्नत्ताओ, तं०-भद्दा विसाला कुमुदा पोंडरिगिणी, तातो नंदातोपुक्खरणीतोएगंजोयणसयसहस्सं सेसंतंचेव जाव दधिमुहगपव्वता जाव वनसंडा, तत्थ णंजे से पञ्चस्थिमिल्ले अंजनगपव्वते तस्स णं चउद्दिसिं चत्तारिनंदाओ पुक्खरणीओ पं०, तं० -नंदिसेना अमोहा गोथूभा सुदंसणा, सेसंतं चेव, तहेव दधिमुहगपव्वतातहेव सिद्धाययणाजाव वनसंडा, तत्थणंजे सेउत्तरिले अंजनगपव्वते तस्संणं चउदिसिं चत्तारिनंदाओ पुक्खरणीओ पं०, तं० -विजया वेजेयंती जयंती अपराजिता, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy