SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४३० स्थानाङ्ग सूत्रम् ७/-/६३८ , वृ. 'समं' सिलोगो, तत्र समं पादैरक्षरैश्च तत्रप पादैश्चतुर्भिरक्षरैस्तु-गुरुलघुभिः, अर्द्धसमं त्वेकतरसमं विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थः, अन्ये तु व्याचक्षते समं यत्र चतुष्वपि पादेषु समान्यक्षराणि, अर्द्धसमं यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च समत्वं, तथा सर्वत्र सर्व-पादेषु विषमं च विषमाक्षरं यद् यस्माद्वृत्तं भवति ततस्त्रीणि वृत्तप्रजातानि पद्यप्रकारः, अत एव चतुर्थ नोपलभ्यत इति, 'दोन्नि य भणिइओ' त्ति अस्य व्याख्या मू. (६३९) वृ. 'सक्कया' सिलोगो, भणितिः भाषा 'आहिया' आख्याता स्वरमण्डलेषड्जादिस्वरसमूहे, शेषं कण्ठयं । कीदृशी स्त्री कीदशं गायतीति प्रश्नमाह मू. (६४०) केसी गातति य मधुरं केसी गातति खरं च रूक्खं च । केसी गायति चउरं केसि विलंबं दुतं केसी ॥ वृ. 'केसी' गाहा, 'केसि 'त्ति की ध्शी 'खर' न्ति खरस्थानं रूक्षं प्रसिद्धं चतुरं दक्षं विलम्बंपरिमन्थरं द्रुतं शीघ्रमिति । मू. (६४१) कण्ठ्या. 1 सक्कता पागता चेव, दुहा भणितीओ आहिया । सरमंडलंमि गिज्जंते, पसत्था इसिभासिता ।। गोरी गातति चउरं काण विलंबं दुतं अंधा ॥ वृ. 'विस्सरं पुणकेरिसि' त्तिविस्सरंपुण केरिसित्ति गाथाधिकमिति, उत्तरमाह-'सामा' गाहा विस्सरं पुण केरिसी ? || सामा गाइ मधुरं काली गाय खरं च रुक्खं च । सू. (६४२) विस्सरं पुण पिंगला ॥ तंतिसमं तालसमं पादसमं लयसमं गह समं च । नीससिऊससियसमं संचारसमा सरा सत्त ॥ वृ. 'पिंगल' त्ति कपिला, 'तंति' गाहा तन्त्रीसमं - वीणादितन्त्रीशब्देन तुल्यं मिलितं च, शेषं प्राग्वत, नवरं 'पादो' वृत्तपादः, तन्त्रीसममित्यादिषु गेयं सम्बन्धनीयं, तथा गेयस्य स्वरानर्थान्तरत्वादुक्तं 'संचारसमा सरा सत्त' त्ति, अन्यथा सञ्चारसममिति वाच्यं स्यात्, तंतिसमा तालसमेत्यादि वेती, अयं च स्वरमण्डलसङ्क्षेपार्थः । पू. (६४३) सत्त सराय ततो गामा, मुच्छणा एकवीसती । ताणा एगूणपन्नासा, समत्तं सरमंडलं ॥ वृ. 'सत्त सरा' सिलोगो, तता तन्त्री तानो भण्यते, तत्र षड्जातिः स्वरः प्रत्येकं सप्तभिस्तानैर्गीयत इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रीकायां वीणायां भवन्तीति, एवमेकतन्त्रीकायां त्रितन्त्रीकायांच, कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति । अनन्तरं गानतो लौकिकः कायक्लेश उक्तोऽधुना लोकोत्तरं तमेवाह मू. (६४४) सत्तविधे कायकिलेसे पन्नत्ते, तं०-ठाणातिते उक्कुडुयासणिते पडिमठाती वीरासणिते नेसञ्जिते दंडातिते लगंडसाती । वृ. 'सत्तविहे त्यादि, प्रायः प्रागेव व्याख्यातमिदं तथापि किञ्चिल्लिख्यते, कायस्य शरीरस्य For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy