________________
स्थानाङ्ग सूत्रम् २/३/८८ विजयादृष्टाविंशत्या अष्टाविंशत्यानदीसहैरापूर्यमाणाअधोजयन्तद्वारस्य अपरसमुद्रं प्रविशतीति, शीतोदा हि प्रवाहे पञ्चाशद्योजनविष्कम्भा योजनोद्वेधा ततो मात्रया परिवर्द्धमाना मुखे पञ्चयोजनशतविष्कम्भा दशयोजनोद्वेधेति। _ 'जंबू' इत्यादि, शीता महानदी केसरिहदस्य दक्षिणतोरणेन विनिर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्वविदेहमध्येन विजयद्वारस्याधः पूर्वसमुद्रं शीतोदासमानशेषवक्तव्या प्रविशतीति । नारीकान्ता तु उत्तरतोरणेन निर्गत्य रम्यकवर्ष विभजन्ती हरिन्महानदीसमानवक्तव्या रम्यकवर्षमध्येनापरसमुद्रप्रविशतीति । एव मित्यादि, नरकान्तामहापुण्डरीकहूदाद्दक्षिणतोतरणेन विनिर्गत्य रम्यकवर्षं विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता । रूप्यकूला तु तस्यैवोत्तरतोरणेन विनिर्गत्यऐरण्यवर्द्वर्ष विभजन्ती रोहिनिदीतुल्यवक्तव्याअपरसमुद्रगच्छतीति
'जंबू' इत्यादि, 'पवायद्दहत्ति प्रपतनं प्रपातस्तदुपलक्षितौ हूदौ प्रपातहूदी, इह यत्र हिमवदादेनगात् गङ्गादिका महानदीप्रणालेनाघोनिपततिसप्रपातहद इति,प्रपातकुण्डमित्यर्थः, 'गंगापवायदहे चेव'त्ति हिमवर्द्वर्षधरपर्वतोपरिवर्तिपद्महूदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पञ्च योजनशथानि गत्वा गङ्गावर्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकनि योजनशतानि साधिकानि दक्षिणाभिमुखी पर्वतेन गत्वा गङ्गामहानदीअर्द्धयोजनायामयासक्रोशषड्योजनविष्कम्भयाऽर्धक्रोशबाहल्यया जिबिकयायुक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशतिकेन चमुक्तावलीकल्पेनप्रपातेन यत्रप्रपततियश्चषष्टियोजनायामविष्कम्भः कश्चिन्यूननवत्युत्तरशतपरिक्षेपोदशयोजनोद्वेधोनानामणिनिबद्धः यस्यचपूर्वापरदक्षिणासुत्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणाःमध्यभागेचगङ्गादेवीद्वीपोऽष्टयोजनायामिविष्कम्भःसातिरेकपञ्चविंशतिपरिक्षेपः चतुर्थेषणात्वेन भजनीयं, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा॥१॥ "सुद्धं च अलेवकडं अहवन सुद्धोदनो भवे सुद्ध।
___ संसर्ट आउत्तं लेवाडमलेवडं वावि॥" इति, इह च त्रये एकद्वित्रिसंयोगैः सप्ताभिग्रहवन्तः साधवो भवन्तीति ४।
अवगृहीतं-नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि 'य'दिति भक्तम्, चकाराः समुच्चयार्थाः अवगृह्णाति-आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी पिण्डेषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः कूरं गृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन च भणितं-मा देहि, अत्रावसरे प्राप्तेन साधुना धर्मलाभितं, ततः परिवेषको भणति-प्रसारय साधो! पात्रं, ततः साधुनाप्रसारितेपात्रे क्षिप्तमोदनम्, इहच संयतप्रयोजनेगृहस्थेन हस्त एवपरिवर्तितो नान्यत् गमनादि कृतमिति जघन्यमाहृतजातमिति, इह च व्यवहारभाष्यश्लोकः॥१॥ "भुंजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ ।
जहन्नोवहडं तंतु, हत्थस्स परियत्तणा॥" इति, तथा यच्च परिवेषकः स्थानादविचलन् संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रकमः, श्लोकोऽत्र॥9॥
“अह साहीरमाणंतु, वस॒तो जो उदायओ। __दलेजाविचलिओ तत्तो, छट्ठी एसावि एसणा ।।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org