SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ स्थानं -२,-उद्देशकः-३ ८५ जलान्ताद्विकोशोच्छितो वज्रमयोगङ्गादेवीभवनेनोशायामेन तदद्धविष्कम्मेन किञ्चिदूनक्रोशोचेनानेकस्तम्भशतसन्निविष्टेनालई तोपरितनभागः, यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवाहे सक्रोशषड्योजनविष्कम्भाऽर्द्धनोशोद्वेधा गङ्ग उत्तरभरतार्द्धविभजन्तीसप्तभिः नदीसहस्रपूर्यमाणाअधः पूर्वतः खण्डप्रपातगुहाया वैताढ्यपर्वतं विदार्य दक्षिणार्द्धभरतं विभजन्ती तन्मध्यभागेनगत्वापूर्वाभिमुखीआवृत्ता सतीचतुर्दशभिर्नदीसहै: समग्रा मुखे साद्धद्विषाष्टियोजनविष्कम्भासक्रोशयोजनोद्वेधाजगतीं विदार्यपूर्वलवणसमुद्रप्रविशति स गङ्गाप्रपातहूदः, एतदनुसारेण सिन्धुप्रपातह्रदोऽपि व्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायामविष्कम्भौवेधपरिणाहैर्भावनीयाविति, सर्वएवप्रपातहूदा दशयोजनोद्वेधा वक्तव्या इति । यचेहव र्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्तारक्तवतीनामनभिधानं तद् द्विस्थानकानुरोधात्, तासां हि एकैकस्मात् पर्वतात् त्रयं त्रयं प्रवहतीति द्विस्थानके नावतरा इति। एव'मित्यादि, एवमिति प्राग्वत् ‘रोहियप्पवायहहे चेव'त्ति रोहिद- 'उक्तस्वरूपा यत्र प्रपतति यश्च सविंशतिकंयोजनशतमायामविष्कम्भाभ्यां किञ्चिन्यूनाशीत्यधिकानि त्रीणि शतानिपरिक्षेपेणयस्यचमध्यभागेरोहिद्वीपःषोडशयोजनायामविष्कम्भः सातिरेकपञ्चाशद्योजनपरिक्षेपः जलान्ताद् द्विकोशोच्छ्रितो यश्च रोहिद्देवताभवनेन गङ्गादेवताभवनसमानेन विभूषितोपरितनभागः स रोहिप्रपातहद इति । 'रोहियंसप्पवायदहे चेव'त्ति हिमवर्षधरपर्वतोपरिवर्तिपद्महूदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वेषट्सप्तत्युत्तरे योजनशते सातिरेकं उत्तराभिमुखी पर्वतेनगत्वा योजनायामया अर्द्धत्रयोदशयोजनविष्कम्भया कोशबाहल्यया जिह्निकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च रोहिप्रपातकुण्डसमानमानः तस्य मध्ये रोहितांशद्वीपोरोहिद्वीपसमानमानः रोहितांशाभवनेनप्रागुक्तमानेनालङ्कृतः, यतश्चरोहितांशानदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्यपश्चिमसमुद्रं प्रविशति सरोहितांशाप्रपातहूद इति ___'जंबू' इत्यादि, 'हरिप्पवायदहे चेव'त्ति हरिनदी प्रागुक्तलक्षणा यत्र निपतति यश्च द्वे शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त शतानि एकनोषष्टयधिकानि परिक्षेपेण यस्य च मध्यभागे हरिदेवताद्वीपः द्वात्रिंशद्योजनायामविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विकोशोच्छ्रितो हरिदेवताभवनभूषितोपरितनभागोऽसौ हरियपातहद इति । 'हरिकंतप्पवायद्दहे चेव'त्ति हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्डसमानो हरिद् द्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागः स हरिकान्ताप्रपातहूद इति । _ 'जंबू' इत्यादि, ‘सीयप्पवाय(हे चेव'त्ति यत्र नीलवत; शीता निपतति यश्च चत्वार्यशीत्यधिकानियोजनशतानिआयामविष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानिपरिक्षेपेण यस्य च मध्ये शीताद्वीपश्चतुःषष्टियोजनायामविष्कम्भो ह्युत्तरयोजनशतद्वयपरिक्षेपः जलान्ताद् द्विनेशोच्छ्रितःशीतादेवीभवनेन विभूषितोपरितनभागःसशीताप्रपातहूदइति, 'सीतोदप्पवायदहे चेव'त्ति यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातहदः शीतोप्रपातहूदसमानः स शीतादेवीद्वीपभवनसमानशीतोदादेवीद्वीपभवनश्चेति। "जंबू' इत्यादि, नरकान्तानारीकान्ताप्रपातहदौ च हरिकान्ताहरिप्रपातहदसमानौ स्वसमाननामद्वीपदेविकाविति। एव'मित्यादि, सुवर्णकूलारूप्यकूलाप्रपातहूदी रोहितांशारोहिय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy