________________
स्थानाङ्ग सूत्रम् २/३/८८ पातहदसमानवक्तव्यौ, विशेषस्तूह्य इति। 'जंबू' इत्यादि रक्तारक्तवतीप्रपातह्रदौ गङ्गासिन्धुप्रपातहदसमानवक्तव्यौ, नवरं रक्ता पूर्वोदधिगामिनी रक्तवती तु पश्चिमोदधिगामिनीति । 'जंबू' इत्यादि 'जंबुद्दीवे२ मंदरस्सदाहिणेणंभरहे वासेदोमहानदीओ' इत्यादि, एव मितिअनन्तरकोण 'जह'त्ति यथा पूर्वं वर्षे २ द्वौ द्वौ प्रपातहदावुक्तौ एवं नधो वाच्याः, ताश्चैवं॥१॥ “गंगा सिधू २ तह रोहियंस ३ रोहिनदी य ५ हरिकंता ५ ।
हरिसलिला ६ सीयोया ७ सत्तेया होति दाहिणओ ॥२॥ सीया य १ नारिकांता २ नरकांता चेव ३ रूप्पकूला ४य।
सलिला सुवण्णकूला ५ रत्तवती रत्त ७ उत्तरओ" (इति)। जम्बूद्वीपाधिकारात् क्षेत्रव्यपदेश्यपुद्गलधर्माधिकाराच्च जम्बूद्वीपसम्बन्धिभरतादिसत्ककाललक्षणपर्यायधर्माननेकधाऽष्टादशसूत्र्याऽऽह
मू. (८९) जंबुद्दीवे २ भरहेरवएसुवासेसुतीताए उस्सप्पिणीए सुसमदूसमाए समाए दो सागरोवमकोडाकोडीओ काले होत्था १, एवमिमीसेओसप्पिणीएजावपन्नते २,एवंआगमिस्साए उस्सप्पिणीएजाव भविस्सति ३, जंबूद्दीवे दीवे भरहेरवएसुवासेसुतीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाइं उडं उच्चत्तेणं होत्या ४, दोनिय पलिओवमाई परमाउं पालइत्या ५, एवमिमीसे ओसप्पिणीए जाव पालयित्था ६, एवमागमेस्साते उस्सप्पिणीए जाव पालिस्संति ७,
जंबुद्दीवे दीवेभरहेरवएसुवासेसुएगसमये एगजुगेदोअरिहंतवंसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा ८, एवं चक्कवट्टिवंसा ८, दसारवंसा १०, जंबूभरहेरवएसु एगसमते दो अरहंता उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा ११, एवं चक्कवट्टिको १२, एवं बलदेवा एवं वासुदेवा जाव उप्पजिंसु वा उप्पजति वा उप्पजिस्संति वा १३, जंबू० दोसु कुरासु मणुआ सया सुसम-सुसममुत्तमिडिंपत्ता पच्चनुभवमाणा विहरंति, तं०-देवकुराए चेव उत्तर कुराए चैव १४,
जंबुद्दीवे दीवे दोसु वासेसु मणुयचा सया सुसमुत्तमं इडिं पत्ता पञ्चनुब्मवमाणा विहरंति तं०-हरिवासे चेव रम्मगवासे चेव १५, जंबू० दोसु वासेसु मणुया सया सुसममुत्तममिडिं पत्ता पञ्चनुभवमाणा विहरंति त०-हेमवए चैव एरनवए चेव १६, जंबुद्दीवे दीवे दोसु खित्तेसु मणुया सया दूसमसुसममुत्तमिड्डेि पत्ता पञ्चनुभवमाणा विहरंति, तं-पुव्वविदेहे चेव अवरविदेहे चैव १७, जंबूदीवे दीवे दोसु वासेसुमणुया छव्विहंपिकालं पच्चनुब्भवमाणा विहरंति, तं०-भरहे वेव एरवते चेव १८,
वृ. सुगमानि चैतानि, नवरं 'तीताए'त्ति अतीता या उत्सर्पिणी प्राग्वत् तस्यं तस्या वा सुषमदुष्षमायाः-बहुसुषमायाः समायाः-कालविभागस्य चतुर्थारकलक्षणस्य 'कालो त्ति स्थितिः प्रमाणं वा ‘होत्य'त्ति बभूवेति । ‘एव मिति जंबुद्दीवे २ इत्यादि उच्चारणीयम्, नवरं 'इभीसे'त्ति अस्यांप्रत्यक्षायांवर्तमानायामित्यर्थः, अवसर्पिण्यां-उक्तार्थायां, 'जाव'त्ति सुसमदूसमाए समाएतृतीयारक इत्यर्थः, ‘दो सागरोवमकोडाकोडीओ काले' ‘पन्नत्ते' प्रज्ञप्ते इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रेहि होत्यत्तिभणितमिति। एव'मित्यादि, आगमिस्साए त्तिआगमिष्यन्त्यामुत्सर्पिण्यामिति भविष्यतीतिपूर्वसूत्राद्विशेषः, 'जम्बू' इत्यादि सुषमायांपञ्चमारके होत्य'त्ति बभूवुः, पालयित्य'त्ति पालितवन्तः पूर्वसूत्राद्विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org