SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४२२ स्थानाङ्ग सूत्रम् ७/-/६०३ ॥१॥ “लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं । अहवा जं नेगगमो नेगपहा नेगमो तेणं ।।" इति, तत्रायं सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतंच सामान्यविशेषंद्रव्यत्याविदव्यावृत्तावबोधहेतुभूतंचनित्यद्रव्यवृत्तिमन्त्यं विशेषमिति, आह-इत्थं तयं नैगमः सम्यग्दृष्टिरेवास्तु सामान्यविशेषाभ्युपगमपरतवात् साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार:॥१॥ “जं सामनविसेसे परोप्परं वत्थुओ यसो भिन्ने । मन्नइ अच्चं तमओ मिच्छादिट्ठी कणादोव्व ॥ ॥१॥ दोहिवि नएहिं नीयं सत्थमुलएण तहवि मिच्छत्तं । जं सविसयपहाणत्तणेण अन्नोन्ननिरवेक्खा ।।" इति, तथा सङ्ग्रहणं भेदानां सङ्गृह्णाति वा भेदान् सगै ह्यन्तेवा भेदायेन सङ्ग्रहः, उक्तञ्च"संगहणं संगिण्हइ संगिझंते व तेण जंभेया । तो संगहोत्ति" एतदुक्तंभवति-सामान्यप्रतिपादनपरः खल्वयंसदित्युक्तेसामान्यमेव प्रतिपद्यतेनविशेष, तथा चमन्यते-विशेषाः सामान्यतोऽर्थान्तरभूतास्युरनान्तरभूतावा?, यद्यर्थान्तरभूता न सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवत्, अथानान्तरभूताः सामान्यमानं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, आह च-- ॥१॥ “सदिति भणियंमि जम्हा सव्वत्थानुप्पवत्तए बुद्धी। तो सव्वं तम्मत्तं नस्थि तदत्यंतरं किंचि॥ कुंभो भावाऽनन्नो जइ तो भावो अहऽन्नहाऽभावो। एवं पडादओऽविहु भावाऽनन्नत्ति तम्मत्तं ॥" इति, • तथा व्यवहरणं व्यवहरतीति वा व्यवह्रियते वा-अपलप्यते सामान्यमनेन विशेषान् वाऽऽश्रित्य व्यवहारपरो व्यवहारः, आह च-- ॥१॥ “ववहरणं ववहरए स तेण ववहीरए व सामन्नं । ववहारपरो यजओ विसेसओ तेण ववहारो॥" इति, अयंहि विशेषप्रतिपादनपरः सदित्युक्तेविशेषानेवघटादीन् प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वात्, न तदतिरिक्तंसामान्यं, तस्य व्यवहारापेतत्वात्, तथाच-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, यदि भिन्नं विशेषव्यतिरेकेनोपलभ्येत, नचोपलभ्यते, अथभिन्नविशेषमात्रंतत्तदव्यतिरिक्तत्वात्तत्स्वरूपवदिति, आह च॥१॥ “उवलंभव्ववहाराभावओ त(नि)व्विसेसभावाओ। तं नत्थ खपुष्फंपिव संति विसेसा सपञ्चक्खं ।" इति, तथा लोकसंव्यहारपरो व्यवहारः, तथाहि-असौ पञ्चवर्णेऽपि भ्रमरादिवस्तुनि बहुतरत्वात् कृष्णत्वमेव मन्यते, आह च॥१॥ “बहुतरओत्तिय तं चिय गमेइ संतेवि सेसए मुयइ। संववहारपरतया ववहारो लोगमिच्छंति ॥” इति ३, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy