SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ स्थानं ८, - - ४५३ कड्ड नो आलोएज्जा जाव नो पडियज्जेज्जा नत्थि तस्स आराहणा ४ एगमवि मायी मायं कट्टु आलोएज्जा जाव पडिवचेज्जा अत्थि तस्स आराहणा ५ बहुतोवि माती मायं कट्टु नो आलोएज्जा जाव नो पडिव जेज्जा नत्थि तस्स आराधना ६ बहुओवि माती मायं कट्टु आलोएजा जाव अत्थि तस्स आराहणा७ आयरियउवज्झायरस वा मे अतिसेसे नाणदंसणे समुप्पज्जेज्जा, से तं मममालोएञ्जा माती णं एसे ८1 मातीणं मा कट्टु से जहानामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रुप्पागरेति वा सुवन्नागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति वा नलागणीति वा दलागणीति वा सोडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावातेति वाकवेल्लवावातेति वा इट्टावातेति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साइं विनिम्मुतमाणाई २ जालासहस्साई पहुंचमाणाई इंगालसहस्साइं परिकिरमाणाई अंतो २ झियायंति एवामेव माती मायं कट्टु अंतो २ झियायइ जतिवि तणं अने केति वदति तंपि त णं माती जाणति अहमेसे अभिसनिजामि २, माती गं मातं कट्टु अनालोतितपडिक्कंते कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवदत्ताते उववत्तारो भवति, तं०-नो महिड्डिएसु जाव नो दूरंगतितेसु नो चिरट्ठितीएसु, से णं तत्थ देवे भवति नो महिद्धिए जाव नो चिरठितीते, जावि त से तत्थ बाहिरब्धंतरिया परिसा भवति साविय णं नो आढाति नो परियाणाति नो महरिहेणमासणेणं उवनिमंतेति, भासंपि से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुट्ठेति मा बहुं देवे ! भासउ, से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति, तं० अंतकुलाणि वा पंतकुलाणि व तुच्छकुलाणि वा दरिद्दकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पमुत्ताते पच्चाजायाति, से णं तत्थ मे भवति दुरूवे दुवने दुग्गंधे दुरसे दुफासे अनिट्टे अकंते अप्पिते अमणुन्ने अमणामे हीणस्सरे दीणस्सरे अनिदूसरे अकंतसरे अपितस्सरे अंमणुन्नस्सरे अमणामस्सरे अणाएजवयणपच्चायाते, जाविय से तत्थ बाहिरब्भंतरिता परिसा भवति सावित णं नो आढाति नो परिताणति नो महरिहेणं आसणेणं उवनिमंतेति, भासंपि त से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुट्टेति - मा बहुं अज्जउत्तो ! भासउ २ । माती मा कट्टु आलोचितपडिकंते कालमासे कालं किच्चा अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति, तं०- महिड्डिएसु जाव चिरद्वितीसु, से णं तत्थ देवे भवति महिड्डीए जाव चिरद्वितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगदकुंडलमउडगंडतलकन्नपीढधारी विचित्तहत्थ भरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवरवत्थपरिहिते कल्लाणगपवरगंधमल्लानुलेवणधरे भासुरबोंदी पलंबवणमालधरे दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीते दिव्वाते जूतीते दिव्वाते पभाते दिव्वाते छायाते दिव्याए अचीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेमाणा पभासेमाणा महयाऽहतनट्टगीतवातिततंतीतलतालतुडितघणमुतिंगपडुष्पवातितरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ जावि त से तत्थ बाहिरब्धंतरता परिसा भवति सावित - For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy