SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४५४ स्थानाङ्ग सूत्रम् ८/-1७०२ णमाढाइ परियाणाति महारिहेण आसणेणं उवनिमंतेति भासंपित से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुष्टिंति-बहुं देवे ! भासउ २, से णं तओ देवलोगातो आउक्खएणं ३ जाव चित्ता इहेव माणुस्सए भवे जाई इमाई कुलाइंभवंति, इवाइं जाय बहुजणस्स अपरिभूताइंतहप्पगारेसु कुलेसुपुमत्ताते पञ्चाताति, सेणं तत्थ पुमे भवति सुरूवे सुक्ने सुगंधे सुरसे सुफासे इ8 कंतेजावमणामे अहीणस्सरे जावमणामस्सरे आदेजवतणे पञ्चायाते, जाऽविय से तत्थ बाहिरब्भंतरिता परिसा भवति सावि त णं आढति जाव बहुमज्जउत्ते! भासाउ२। वृ. 'अट्टही'त्यादि, मायीतिमयावान् ‘मायं तिगुप्तत्वेन मायाप्रधानोऽतिचारोमायैव तां 'कृत्वा' विधाय 'नो आलोचयेद्' गुरवे न निवेदयेत्, नो प्रतिक्रमेत्-न मिथ्यादुष्कृतं दद्यात् जावकरणात् नो निंदेज्जा-स्वसमक्षं नो गरहेजा-गुरुसमक्षं नो विउट्टेजा-न व्यावर्तेतातिचारात् नो विसोहेजा-नविशोधयेदतिचारकलक्शुभभावजलेन नोअकरणतया-अपुनःकरणेनाभ्युत्तिष्ठेद्अभ्युत्थानं कुर्यात् नो यथार्हं तपःकर्म-प्रयाश्चित्तं प्रतिपद्येतेति, तद्यथा - 'करेसुंवाऽहंति कृतवांश्चाहमपराधं, कृतत्वाच्च कथं तस्य निन्दादि युज्यते, तथा करेमिवाऽहं ति साम्प्रतमपितमहमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनदिक्रिया?, तथा करिष्यामि वाऽहमिति न युक्तमालोचनादीति३, शेषं स्पष्टम, नवरमकीर्तिः-एकादिग्गामिन्यप्रसिद्धिरवर्णः-अयशः सर्वदिग्गमिन्यप्रसिद्धिरेव, एतद्-द्वयमविद्यमानं मे भविष्यतीति, अपनयो वा-पूजासत्कारदेरपनयनं मे स्यादिति, तथ कीर्तिर्यशो वा विद्यमानं मे परिहास्यतीति ॥ . उक्तर्थस्य विपर्ययमाहा अट्टही'त्यादिसुगम, नवरंमायीत्यासेवावसर एव नालोचनाद्यवसरेऽपि, मायिन आलोचनाद्यप्रवृत्तेः, मायां-अपराधलक्षणा कृत्वाआलोचयेदित्यादि, मायिनो ह्यनालोचनादावयमनर्थः, यदुत-'अस्सि'ति अयं लोको-जन्म गर्हितो भवति, सातिचारतया निन्दितत्वादित्युक्तंच॥१॥ “भीउब्धिग्गनिलुक्को पायडपच्छन्नदोससयकारी। अप्पच्चयं जणंतो जडस्स धी जीवियं जियइ ॥” इति, -इत्येकं १, तथा उपपातो' देवजन्म गर्हितः किल्विषिकादित्वेनेति, उक्तंच-.. ॥१॥ “तवतेणे वइतेणे, रूवतेणे य जे नरे। ' आयारभावतेणे य, कुव्वई देवकिब्बिसं ॥" _इति, द्वितीयं, जातिः-ततश्च तस्य मनुष्यजन्मगर्हिता जात्यैश्वर्यरूपादिरहिततयेति, उक्तं ॥9॥ "तत्तोवि से चइत्ताणं, लब्भिही एलमूअगं । नरगं तिरिक्खजोणिं वा, बोहि जत्थ सुदुल्लहा ।।" तृतीयं, तथा एकामपि मायीमायां-अतिचाररूपांकृत्वा योनालोचयेदित्यादि, नास्तितस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्तंच॥१॥ “लज्जाए गारवेण य बहुस्सुयमएण वावि दुच्चरियं । जे न कहिति गुरूणं न हु ते आराहगा होति ।" तथा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy