________________
२८६
स्थानाङ्ग सूत्रम् ४/४/३६३ क्रमेण चैते शुभसमा शुभशुभतरा वेदितव्याः, वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुविति । आहारो हि भक्षणीय इति भक्षणाधिकारादाशीविषसूत्रं, सुगमञ्चेदं, नवरं
मू. (३६४) चत्तारि जातिआसीविसा पं० तं० - विच्छुतजातीयासीविसं मंडुक्कजातीयासीविसे उरगजातीयासीविसे मनुस्स जाति आसीविसे, विच्छुयजाति आसीविसस्स णं भंते! केवइए विसए पन्नत्ते ?, पभू णं विच्छुयजातिआसीविसे अद्धभर हप्पमाणमेत्तं बोदिं विसेणं विसपरिणयं विसट्टमाणि करितए विसए से विसट्ठताए नो चेव णं संपत्तीए करेंसु वा करेति वा करिस्संति वा,
मंडुक्कजाति आसीविसस्स पुच्छा, पभू णं मंडुक्कजाति आसीविसे भरहम्पमाणेमेत्तं बोदिं विसेणं विसट्टमाणि, सेसं तं चैव जाव करेस्संति वा, उरगजाति पुच्छा, पभूणंउरगजाति आसीविसे जंबूद्दीवपमाणमेत्तं बोदिं विसेण सेसं तं चैव जाव करेस्संति वा, मनुस्सजातिपुच्छा, पभू णं मनुस्सजाति आसीविसे समतखेत्तपमाणयेत्तं बोदिं विसेणं विसपरिणतं विसट्टमाणिं करेत्तए, विसते से विट्टताते नो चेव णं जाव करिस्संति वा ।
वृ. 'आसीविस' त्ति आश्यो- दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च, तत्र कर्मतस्तिर्यङ्गनुष्याः कुतोऽपि गुणादाशीविषाः स्युः देवाश्चासहस्राराच्छापादिना परव्यापादनादिति, उक्तञ्च -
11911 "आसी दाढा तग्गमहाविसाऽऽसीविसा दुविह भेया । ते कम्मजाइएण नेगहा चउव्विहविग्गप्पा ||"
इति, जातित आशीविषा जात्याशीविषाः वृश्चिकादयः, 'केवइय'त्ति कियान् विषयोगोचरो विषस्येति गम्यते, प्रभुः समर्थः, अर्द्धभरतस्य यठयमाणं सातिरेकत्रिषष्ठ्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा - प्रमाणं यस्याः साऽर्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीर विषेणस्वकीयाशी प्रभवेण करणभूतेन विषपरिणतां विषरूपापन्नां विषपरिगतामिति क्वचित्पाठे तद्व्याप्तामित्यर्थः,
'विसट्टमाणि' विकसन्तीं विदलन्तीं 'कर्तु' विधातुं विषः सः - गोचरोऽसौ अथवा 'से' तस्य वृश्चिकस्य, विषमेवार्थो विषार्थस्तद्भावस्तत्ता तस्या विषार्थतायाः विषत्वस्य तस्यां वा 'नो चेव' त्ति नैवेत्यर्थः 'सम्पत्त्या' एवंविधबोन्दिसम्प्राप्तिद्वारेण 'करिंसु' त्ति अकार्षुर्वृश्चिका इति गम्यते, इह चैकवचनप्रकमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थं, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, समयक्षेत्रं मनुष्यक्षेत्रं । विषपरिमाणो हि व्याधिरिति तदधिकाराद् व्याधिभेदानाह -
सू. (३६५) चउव्विहे वाही पं० तं० - वातिते पित्तिते सिंभिते सत्रिवातिते, चउव्विहा तिमिच्छा पं० तं० - विज्जो ओसधाई आउरे परिचारते 9 ।
वृ. 'चउव्विहे' इत्यादि कण्ठ्यं, केवलं वातो निदानमस्येति वातिकः एवं सर्वत्र नवरं सन्निपातः संयोस्त्रगो द्वयोयाणां वेति, वातादिस्वरूपं चैतत्
॥ १ ॥ " तत्र रूक्षो १ लघुः २ शीतः ३ खरः ४ सूक्ष्म ५ चलो ६ऽनिलः । पित्तं सस्नेह १ तीक्ष्णो १ष्णं ३ लघु ४ विनं ५ सरं ६ द्रवम् ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org