SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशकः -४ · ॥ २ ॥ कफो गुरु १ हिम: २ स्निग्धः ३ प्रक्लेदी ४ स्थिर ५ पिच्छिलः ६ । सन्निपातस्तु सङ्कीर्णलक्षणो दुव्यादिमीलकः - वातादीनां कार्याणि पुनरिमानि“पारुष्यसङ्कोचनतोदशूलश्यामत्वमङ्गव्यथचेष्टभङ्गाः । सुप्तत्वशीतत्वखरत्वशोषाः, कर्माणि वायोः प्रवदन्ति तज्ज्ञाः ॥ २ ॥ परिवस्वेदविदाहरागा, वैगन्ध्यसङ्कलेदविपाककोपाः । प्रलापमूर्च्छाभ्रमिपीतभावाः, पित्तस्य कर्माणि वदन्ति तज्ज्ञाः श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः । उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्ज्ञाः " इति । अनन्तरं व्याधिरुक्तः, अधुना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाह - मू. (३६६) चत्तारि तिगिच्छगा पं० - आततिगिच्छते बाममेगे णो परतिगिच्छते १ परतिगिच्छए नाममेगे ४, २, 119 11 ॥३॥ २८७ चत्तारि पुरिसजाया पं० तं० वणकरे नाममेगे नो वणुपरिभासी वणपरिमासी नाममेगे नो वणकरे एगे वणकरेवि वणपरिमासीवि एगे नो वणकरे नो वणपरिमासीवि १, चत्तारि पुरिसजाया पं० तं० वणकरे नाममेगे नो वणसारक्खी ४, २, चत्तारि पुरिसजाया पं० तं० वणकरे नामं एगे णो वणसंरोही ४, ३, चत्तारि वणा पं० तं० - अंतोसल्ले नाममेगे नो बाहिंसल्ले ४, १, एवामेव चत्तारि पुरिसजाया पं० तं० - अंतोसल्ले नाममेगे नो बाहिंसल्ले ४, २, चत्तारि वणा पं० तं०- अंतो दुडे नामं एगे नो बाहि दुट्ठे बाहिं दुट्ठे नाम एगेनो अंको ४, ३, एवामेव चत्तारि पुरिसजाया पं० तं०- अंतो दुट्टे नाममेगे नो बाहिं दुट्टे ४, ४, चत्तारि पुरिसजाया पं० तं० - सेतंसे नाममेगे सेयंसे सेयंसे नामगेगे पावंसे पावंसे नामं एगे सेयंसे पावंसे नाममेगे पावसे, १, चत्तारि पुरिसजाया पं० तं०-सेतंसे नाममेगे सेतंसेत्ति सालिसए सेतंसे नाममेगे पावंसेत्ति सालिसते ४, २, चत्तारि पुरिसा पं० तं०-सेतंसेत्ति नाममेगेसे- तंसेत्ति मन्नति सेतंसेत्ति नाममेगे पावसेत्ति मन्नति ४, ३, चत्तारि पुरिसजाता पं० तं०- सेयंसे नाममेगे सेयंसेत्ति सालिसते मन्त्रति सेतंसे नाममेगे पावंसेत्ति सालिसते मन्नति ४, ४, चत्तारि पुरिसजाता पं० तं०- आघवतित्ता नाममेगे नो परिभावतित्ता परिभावतित्ता नाममेगे नो आधवतित्ता ४, ५, चत्तारि पुरिसजाया पं० तं०-आधवत्तिता नाममेगे नो उंछजीविसंपन्ने उंछजीवि संपन्ने नाममेगे नो आधवइत्ता ४, ६, चउव्विहा रुक्खविगुव्वणा पं० तं०-पवालत्ताए पत्तत्ताए पुष्फत्ताए फलताए । घृ. 'चउव्विहे' त्यादि, कण्ठ्यं, नवरं चिकित्सा- रोगप्रतीकारस्तस्याश्चातुर्विध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि 119 11 “भिषग् १ द्रव्याण्यु २ पस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy