SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ३/१/१४३ ज्वाला पूजा वा यस्य अथवा महांश्चासावर्थपतितया अर्ध्यश्च पूज्य इति महार्थो महाच्य वा माहत्यं महत्त्वं तद्योगान्माहत्यो वा ईश्वर इत्यर्थः, दरिद्रम्-अनीश्वरं कञ्चन पुरुषमतिदुःस्थं 'समुत्कर्षयेत्' धनदानदिनोत्कृष्टं कुर्यात्, 'ततः समुत्कर्षणानन्तरं स दरिद्रः समुत्कृष्टो धनादिभिः 'समाणे' ति सन् 'पच्छ' त्ति पश्चात्काले 'पुरं चणं' ति पूर्वकाले च समुत्कर्षणकाल एवेत्यर्थः अथवा पश्चाद्भर्तुरसमक्षं पुरश्च भर्तुः समक्षंच विपुलया 'भोगसमित्या' भोगसमुदयेन 'समन्वागतो' युक्तो यः स तथा स चापि 'विहरेत्' वर्त्तेत, ततोऽनन्तरं 'स' महार्थो भर्त्ता 'अन्यदा' लाभान्तरायोदये 'कदाचिद्' तथाविधायामसह्यायामपदि दरिद्रीभूतः सन् 'तस्य' पूर्वसमुत्कृष्टस्य 'अन्तिके' पार्श्वे 'हव्वं 'ति अनन्यत्राणतया शीघ्रं त्राणस्य तत्र शक्यत्वाभिसन्धेः आगच्छेत् तदा स पूर्वावस्थया दरिद्रः पूर्वोपकारिणे भर्त्रे 'सव्वस्सं' ति सर्व्वं च तत् स्वं च द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, 'दलयमाणे' त्ति ददत् न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापि सर्वस्वदानेन सर्वस्वदायकेनापि वा दुष्प्रतिकारमेवेति २ । १३२ अथ धर्माचार्यदुष्प्रतिकार्यतामाह - 'केई' त्यादि, 'आयरियं' ति पापकर्मभ्य आराद्यातमित्यार्यमत एव धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण 'निशम्य' मनसाऽवधार्य अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यथों देवत्वेनोत्पन्न इति, दुर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् 'संहरेत्' नयेत्, कान्तारम् - अरण्यं निर्गतः कान्तारान्निष्कान्तारस्तन्नष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घाकालिकस्तेन रोगःकालसहः कुष्ठादिरातङ्कः कृच्छ्रजीवितकारी सद्योघातीत्यर्थः शूलादिरनयोर्द्वन्द्वैकत्वे रोगात तेनेति, धर्मस्थापनेन तु भवति कृतोपकारो, यदाह 119 || "जो जेण जंमि ठाणम्मि ठाविओ दंसणे व चरणे वा । सो तं तओ चुयं तंमि चैव काउं भवे निरिणो "त्ति, शेषं सुगमत्यान्न स्पृष्टमिति । धर्म्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति धर्मस्थ स्थानत्रयावतारणेन भवच्छेदकारणतामाह मू. (१४४) तिहिं ठाणेहिं संपन्ने अनगारे अनादीयं अनवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीईवएज्जा, तं०-अनिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए । . 'तिही त्यादि कण्ठ्यं, नवरं अनादिकम् - आदिरहितमनवदग्रम् - अनन्तं दीर्घाध्वं दीर्घमार्ग चत्वारोऽन्ता-विभागा नरकगत्यादयो यस्य तच्चतुरन्तं, दीर्घत्वं प्राकृतत्वात्, संसार एव कान्तारम्अरण्यं संसारकान्तारं तद् 'व्यतिव्रजेत्' व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथाहि अनाद्यनन्तरमरण्यमतिमहत्वाच्चतुरन्तं दिग्भेदादिति, निदानं - भोगर्द्धिप्रार्थनास्वभावमार्त्तध्यानंतद्विवर्जितता अनिदानता तया 'दृष्टिसम्पन्नता' सम्यग्धष्टिता तया 'योगवाहिता' श्रुतोपधानकारित्वं समाधिस्थायिता वा तयेति ॥ भवव्यतिव्रजनंच कालविशेष एव स्यादिति कालविशेषमनिरूपणायाह मू. (१४५) तिविहा ओसप्पिणी पं० तं० -उक्कोसा मज्झिमा जहन्ना १, एवं छप्पि समाओ भाणियव्वाओ, जाव दूसमदूसमा ७, तिविहा ओस्सप्पिणी पं० तं०-उक्कोसा मज्झिमा जहन्ना ८ एवं छप्पि समाओ भाणियव्वाओ, जाव सुसमसुसमा १४ वृ. 'तिविहे 'त्यादिसूत्राणि चतुर्द्दश कण्ठ्यानि, नवरम् अवसर्पिणीप्रथमेऽरके उत्कृष्टथ, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy