SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ स्थानं ६, रूप्पि सिहरी ३॥ जंबूमंदरदाहिणे णं छ कूडा पं० त०-चुल्लहिमवंतकूडे वेसमणकूडे महाहिमवंतकूडे वेरुलितकूडे निसढकूडे सयगकूडे ४ जंबूमंदरउत्तरेणंछ कूडापं० तं०-नेलवंतकूडेउवदंसणकूडे रुप्पिकूडे मणिकंचणकूडे सिहरिकूडे तिगिच्छकूडे ५।। जंबूद्दीवे२ छमहद्दहापं०२०-पउमदहेमहापउमइहे तिगिच्छद्दहे केसरिहहे महापोंडरीयद्दहे पुंडरीयदहे ६ । तत्थ ण छ देवयाओ महड्डियाओ जाव पलिओवमहितीतातो परिवसंति, तं०सिरि हिरि धिति कित्ति बुद्धि लच्छी ७। जंबूमंदरदाहिणे णंछ महानईओ पं० २०-गंगा सिंधू रोहिया रोहितंसा हरी हरिकता ८॥ जंबूमंदरउत्तरेणंछ महानतीतो पं० -नरकंता नारिकता सुवन्नकूला रुप्पकूला रत्ता रत्तवती ९/ जंबूमंदरपुरच्छिमे णं सीताते महानदीते उभयकूले छ अंतरनईओ पं० २०-गाहावती दहावती पंकवती तत्तजला मत्तजलाउम्मत्तजला १० जंबूमंदरपञ्चत्थिमेणंसीतोदातेमहानतीते उभयकूले छ अंतरनदीओ पं० खीरोदा सीहसोता अंतोवाहिणी उम्मिमालिणी फेणमालिणी गंभीरमालिणी ११॥ धायइसंडदीवपुरच्छिमध्धेणंछ अकम्मभूमीओ पं० तं०-हेमवए, एवं जहा जंबुद्दीवे २ तहा नदी जाव अंतरनदीतो २२ जाव पुक्खरवरदीवध्धपञ्चत्थिमद्धे भाणितव्यं ५५ वृ. सुबोधं चैतत्, नवरं कूटसूत्रे हिमवदादिषुवर्षधरपळतेषु द्विस्थानकोक्तक्रमेण द्वे द्वे कूटे समवसेये इति । अनन्तरोपवर्णितरूपे च क्षेत्रे कालो भवतीति कालविशेषनिरूपणाय मू. (५७४) छ उऊ पं० तं०-पाउसे बरिसारत्ते सरए हेमंते वसंते गिम्हे 21 वृ.'छउऊ' इत्यादि सूत्रत्रयं, सुगमंचेदं, नवरं 'उहत्ति द्विमासप्रमाणकालविशेष ऋतुः, तत्राषाढश्रावणलक्षणा प्रावृट् एवं शेषाः क्रमेण, लौकिकव्यवहारस्तु श्रावणाद्याः वर्षाशरद्धेमन्तशिशिरवसन्तग्रीष्माख्या ऋतव इति,। मू. (५७५) छ ओमरत्ता पं०२०-ततिते पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पन्नरसमे पब्वे एगूणवीसइमे पव्वे तेवीसइमे पव्वे २१छ अइरत्तापं० तं०-चउत्थे अट्ठमे पव्वे दुवालसमे पव्वे सोलसमे पव्वे वीसइमे पव्वे चउवीसइमे पव्वे ३ । वृ.'ओमरत्त'त्तिअवमा-हीना रात्रिरवरात्रो-दिनक्षयः, पव्व'त्तिअमावास्यापौर्णमासी वातदुपलक्षितः पक्षोऽपि पर्व, तत्र लौकिकग्रीष्मण्यत्तृतीयंपर्व-आषाढकृष्णपक्षस्तत्र, सप्तमं पर्ब-भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां कृष्णपक्षाः सर्वत्र पाणीति, उक्तंच॥१॥ “आसाढबहुलपक्खे भद्दा वए कत्तिए अपोसे या फग्गुणवइसाहेसुय बोद्धव्वा ओमरत्ताउ॥" 'अइरत्त'त्तिअतिरात्रः अधिकदिनंदिनवृद्धिरितियावत् चतुर्थं पर्च-आषाढशुक्लपक्षः, एवमिहैकान्तरितमासानांशुक्लपक्षाः सर्वत्रपर्वाणीति॥ अयंचातिरात्रादिकोऽर्थोज्ञानेनावसीयन्त इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह मू. (५७६) आभिनिबोहियनाणस्सणंछब्बिहे अत्थोग्गहे पं०२०-सोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy