SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ स्थानं-१०,. ५१३ (स्थानं -१०) वृ. अथ सङ्घयाविशेषसम्बन्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धः-अनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्येदमादि सूत्रम् मू. (८८८) दसविधा लोगहिती पं० तं०-जण्णं जीवा उद्दाइत्ता २ तत्थेव २ भुज्जो २ पञ्चायंति एवं एगा लोगद्विती पन्नत्ता १ जण्णं जीवाणं सता समियं पावे कम्मे कञ्जति एवंप्पेगा लोगट्टिती पन्नत्ता २ जण्णं जीवा सया समितं मोहणिज्जे पावे कम्मे कजति एवंप्पेगा लोगद्विती पन्नता ३ न एवं भूतं वा भव्वं वा भविस्सति वा जंजीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंप्पेगा लोगहिती पन्नत्ता ४ न एवं भूतं ३ जं तसा पाणा वोच्छिजिस्संति थावर पाणा वोच्छिजिस्संति तसा पाणा भविस्संति वा एवंप्पेगा लोगहिती पन्नत्ता ५, नएवं भूतं ३ जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति एवंप्पेगा लोगद्विती पन्नत्ता ६ न एवं भूतं वा ३ जं लोए अलोए पविस्सति अलोए चा लोए पविस्सति एवंप्येगा लोगट्टितीजाव ताव लोगे तावतावजीवा जाव ताव जीवातावतावलोए एवंप्पेगा लोगट्टिती ८ जाव ताव जीवाण त पोहग्गलाण त गतिपरिताते ताव ताव लोए जाव ताव लोगे ताव ताव जीवाण यपोग्गलाणत गतिपरिताते एवंप्पेगालोगहिती ९ सब्वेसुविणं लोगतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कजति जेणं जीवा त पोग्गला त नो संचायंति बहिता लोगंता गमणयाते एवंपेगा लोगढ़ती पन्नत्ता १०॥ वृ. 'दसविहा लोगे'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वं नवगुणरूक्षाः पुद्गला अनन्ता इत्युक्तंतेचासङ्घयेयप्रदेशेलोकेसंमान्तीति लोकस्थितिरतःसैवेहोच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, इहापिसंहितादिचर्चः प्रथमाध्ययनवत् केवलं लोकस्य-पञ्चास्तिकायात्मकस्य स्थितिः-स्वभावः लोकस्थितिर्यदित्युद्देशे णमिति वाक्यालङ्कारे 'उद्दाइत्त'त्ति अपद्राय मृत्वेत्यर्थः, 'तत्थेव तिलोकदेशेगतौयोनौकुले वासान्तरंनिरन्तरंचौचित्येनभूयो भूयः-पुनःपुनः 'प्रत्याजायन्ते' प्रत्युत्पद्यन्त इत्येवमप्येकालोकस्थितिरिति, अपिशब्द उत्तरवाक्यापेक्षया, 'अपिः क्वचिन्न दृश्यते, ___अथ द्वितीया-'जन्न'मित्यादि, सदा-प्रवाहतोऽनाद्यपर्यवसितं कालं ‘समिय'ति निरन्तरं पापं कर्म-ज्ञानावरणादिकं सर्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियते-बध्यते इत्येवमप्येका अन्येत्यर्थः, सततं कर्मबन्धनमिति द्वितीया २, ___ 'मोहणिजे ति मोहनीयं प्रधानतया भेदेन निर्दिष्टमिति सतं मोहनीयबन्धनं तृतीया ३, जीवाजीवानामजीवजीवत्वाभावश्चतुर्थी४,त्रसानांस्थावराणांचाव्यवच्छेदः पञ्चमी ५, लोकालोकयोरलोकलोकत्वेनाभवनं षष्ठी ६, तयोरेवान्योऽन्याप्रवेशः सप्तमी ७, 'जाव ताव लोए ताव ताव जीव'त्ति यावल्लोकस्तावज्जीवाः, यावति क्षेत्रे लोकव्यपदेशस्तावतकि जीवा इत्यर्थः, 'जावाताव जीवा तावताव लोएत्ति, इह यावज्जीवास्तावत्तावल्लोको, यावति यावति क्षेत्रेचेजीवास्तावक्षेत्रं लोक इति भावार्थः, 'जाव तावे त्यादिवाक्यरचना तु भाषामात्रमित्यष्टमी ८,.. __ यावजीवादीनां गतिपर्यास्तावल्लोक इति नवमी ९, सर्वेषु लोकान्तेषु 'अबद्धपासपुट्ठ'त्ति 3 [33] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy