SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५१४ स्थानाङ्ग सूत्रम् १०/-1८८८ बद्धा-गाढश्लेषाः पार्श्वस्पृष्टाः-छुप्तमात्रा येन तथा तेऽबद्धपार्श्वस्पृष्टाः रूक्षद्रव्यान्तरेणेति गम्यते तत्सम्पर्कादजातरूक्षपरिणामाःसन्तइतिभावः, लोकान्ते स्वभावात्पुद्गलाः रूक्षतया क्रियन्तेरूक्षतया परिणमन्ति, अथवालोकान्तस्वभावाद्या रूक्षता भवति तयातेपुद्गला अवद्धपार्श्वस्पृष्टाःपरस्परसम्बद्धाः क्रियन्ते, किं सर्वथा?, नैवं, अपितु तेनेत्यस्य गम्यमानत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्मापुद्गलाः, पुद्गलाश्च-परमाण्वादयो, 'नो संचायंति'त्तिनशक्नुवन्ति बहिस्तालोकान्ताद् गमनतायै-गन्तुमिति, छान्दसत्त्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी, शेषं कण्ठ्यमिति ।। लोकस्थितेरेव विशिष्टवक्तृनिसृष्टा अपि शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दभेदानाह मू. (८८९) दसविहे सद्दे पं० (तं०) वृ. 'दसविहे' इत्यादिमू. (८९०) नीहारि १ पिडिमे २ लुक्खे ३, भिन्ने ४ जजरिते ५ इत । दीहे ६ रहस्से ७ बुहुत्ते ८ त, काकणी ९ खिंखिनिस्सरे १०॥ वृ. नीहारी' सिलोगो, निहारी-घोषवान् शब्दोघण्टाशब्दवत् पिण्डेन निवृत्तः पिण्डिमोघोषवर्जितः ढक्कादिशब्दवत् रूक्षः काकादिशब्दवत् भिन्नः कुष्ठाधुपहतशब्दवत्झझरितोजर्जरितो वा सतन्त्रीककरटिकादिवाद्यशब्दवत् दीर्घो-दीर्घवर्णाश्रितो दूरश्रव्यो वा मेघादिशब्दवत् इस्वोइस्ववर्णाश्रयो विवक्षया लघुर्वा वीणादि शब्दवत्, 'पुहत्तेय'त्ति पृथकत्वे-अनेकत्वे, कोऽर्थो?. ननातूर्यादिाध्ययोगे यः स्वरो यमलशङ्खादिशब्दवत् स पृथकत्व इति, 'काकणीति सूक्ष्मकण्ठगीतध्वनिः काकलीति यो रूढः "खिखिणी ति किंकिणी-क्षुद्रघण्टिका तस्याः स्वरो-ध्वनिः किहिणीस्वरः। मू. (८९१) दस इंदियत्वातीता पन्नत्ता पं० तं०-देसेणवि एगे सद्दाइंसुर्णिसु सव्वेणवि एगे सद्दाइंसुणिंसु देसेणवि एगे रुवाइं पासिंसु सव्वेणवि एगे रूवाई पासिसंसु, एवं गंधाइं रसाई शासाइं जाव सव्वेणविएगे फासाइं पडिसंवेदेंसु, दस इंदियत्था पडुष्पना पं० त०-देसेणविएगे सदाइंसुणेति सब्वेणवि एगे सद्दाइं सुणेति, एवंजाव फासाई, दसइंदियत्थाअनागता पं०२०-देसेणविएगे सद्दाइंसुणिस्संति सव्वेणविएगे सदाइंसुणेस्संति एवं जाय सव्वेणवि एगे फासाइं पडिसंवेदेस्संति। वृ.अनन्तरं शब्द उक्तः, स चेन्द्रियार्थ इति कालभेदेनेन्द्रियार्थान् प्ररूपयन्सूत्रत्रयमाह'दस इंदियेत्यादि, कण्ठ्यं, नवरं देसेणवि'त्ति विवक्षितशब्दसमूहापेक्षया देशेन-देशतः काश्चिदित्यर्थः एकः कश्चिच्छुतवानिति । 'सव्वेणवित्तिसर्वतयासर्वानित्यर्थः, इन्द्रियापेक्षयावाश्रोत्रेन्द्रियेण देशतः सम्भिन श्रोतोलब्धियुक्तावस्थायां सर्वेन्द्रियैः सर्वतोऽथवैककर्णेनदेशत उभाभ्यां सर्वतः, एवं सर्वत्र, 'पडुप्पन्नति प्रत्युत्पन्ना वर्तमानाः । इन्द्रियार्थाश्च पुद्गलधर्मा इति पुद्गलस्वरूपमाह मू. (८९२) दसहिं ठाणेहिमच्छिन्ने पोग्गले चलेजा, तं०-आहारिजमाणे वा चलेजा परिणामेजमाणे वा चलेजा उस्ससिज्जमाणे वा चलेजा निस्ससिजमाणे वा चलेजावेदेञ्जमाणे वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy