SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ५१५ स्थानं - १०, चलेज्जा निज्जरिज्ज्रमाणे वा चलेज्जा विउब्विज्जमाणे वा चलेज्जा घरियारिनमाणो वा चलेज्जा जक्खातिट्टे वा चलेज्जा वातपरिग्गहे वा चलेज्जा । वृ. 'दसही 'त्यादि स्पष्टं, नवरं 'अच्छिन्ने 'त्ति अच्छिन्नः - अपृथग्भूतः शरीरे विवक्षितस्कन्धे वा सम्बद्धः चलेत्-स्थानान्तरे गच्छेत् 'आहारेज्जमाणे' त्ति आह्रियमाणः खाद्यमानः पुद्गलः आहारे वा अभ्यवह्रियमाणे सति पुद्गलश्लेत् परिणम्यमानः पुद्गल एवोदराग्निना खलरसभावेन परिणम्यमाणे वा भोजने उच्छ्वस्यमान, उच्छासवायुपुद्गलः उच्छ्वस्यमाने वा उच्छ्वसिते क्रियमाणे एवं निःश्वस्यमानो निःश्वस्यमाने वा वेद्यमानो निर्जीर्यमाणश्च कर्म्मपुद्गलोऽथवा वेद्यमाने निर्जीर्यमाणे च कर्माणि, वैक्रियमाणो वैक्रियशरीररतया परिणम्यमानः वैक्रियमाणे वा शरीरे परिचार्यमाणोमैथुनसंज्ञाया विषयी क्रियमाणः शुक्रपुद्गलादिः परिचार्यमाणे वा भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव यक्षाविष्टो भूताद्यधिष्ठितः यक्षाविष्टे वा सति पुरुषे यक्षावेशे वा सति तच्छरीरलक्षणः पुद्गलः वातपरिगतो-देहगतवायुप्रेरितः वातपरिगते वा देहे सति बाह्यवातेन वोत्क्षित इति । पुद्गल । धिकारादेव पुद्गलधर्मानिन्द्रियार्थनाश्रित्य यद्भवति तदाह मू. (८९३) दसहिं ठाणेहिं कोधुप्पत्ती सिया तं०- मणुनाइं मे सद्दफरिसर सरूवगंधाइमवहरिसु १ अमणुनाइं ये सद्दफरिसरसरूवगंधाई उवहरिंसु २ मणुन्नाई ये सद्दफरिसरHariधाई अवहरइ ३ अमणुन्नाई से सफरिसजावगंधाई उवहरति ४ मणुन्नाई मे सद्द जाव अवहरिस्सति ५, अमणुन्नाइअं मे सद्द जाव उवहरिस्सति ६ मणुन्नाई मे सद्द जाव गंधाई अवहरिसु वा अवहरइ अवहरिस्सति ७ अमणुन्नाइं मे सद्द जाव उवहरिसु वा उवहरति उवहरिस्सति ८ अणुन्नामणुन्नाई सद्द जाव अवहरिंसु अवहरति अवहरिस्सइ उवहरिंसु उवहरति उवहरिस्सति ९ अहंच णं आयरियउवज्झायाणं सम्मं वट्टामि ममं च णं आयरियउवज्झाया मिच्छं पडिवन्ना १० । वृ. 'दसही' त्यादि गतार्थं नवरं स्थानविभागोऽयम्-तत्र मनोज्ञान् शब्दादीन् मेऽपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकं, एवं अमनोज्ञानुपहतवान्- उपनीतवान्, इह चैकवचनबहुवचनयोर्न विशेषः प्राकृतत्वादिति द्वितीयं, एवं वर्त्तमाननिर्देशेनापि द्वयं भविष्यतापि द्वयमित्येवं षटू, तथा मनोज्ञानामपहारतः कालत्रयनिर्देशन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टमं, मनोज्ञामनोज्ञानामपहारोपवहारतः कालत्रयनिर्देशेन नवमं, अहं चेत्यादि दशमं 'मिच्छं'ति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नविति । भू. (८९४) दसविधे संजमे पं० तं०- पुढविकातिसमजंमे जाव' वणस्सतिकायसंजमे बेइंदितसंजमे तेदितसंजमे चउरिदितसंजमे पंचिंदियसंजमे अजीवकायसंजमे । दसविधे असंजमे पं० तं०- पुढविकातित असंजमे आउ० तेउ० बाउ० वणस्सति० जाव अजीवकाय असंजमे । दसविधे संवरे पं० नं० -सोतिंदियसंवरे जाव फासिंदितसंवरे मण० वय० काय० उवकरणसंवरे सूचीकुसग्गसंवरे । दसविधे असंवरे पं० - सोतिंदितअसंवरे जाव सूचीकुसग्गअसंवरे । वृ. क्रोधोत्पत्तिः संयमिनां नास्तीति संयमसूत्रं, संयमविपक्षश्चासंयम इत्यसंयमसूत्रमसंयमविपक्षः संवर इति संवरसूत्रं संवरविपरीतोऽसंवर इत्यसंवरसूत्रं, सुगमानि चैतानि, नवरमुप For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy