SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३५२ स्थानाङ्गसूत्रम् ५/२/४७१ तस्य प्रतिषेवानिष्पन्नमेव मासलघुमासगुरुप्रभृतिकं दीयते, यस्तु न तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोपणेति। ___ 'आरोवणे'ति आरोपणोक्तस्वरूपा, तत्र ‘पट्टविय'त्ति बहुष्वारोपितेषु यन्मासगुदिप्रायश्चित्तंप्रस्थापयति-वोढुमारभतेतदपेक्षयाऽसौ प्रस्थापितेत्युक्ता १, ठविय'त्तियप्रायश्चितमापनस्तत्तस्य स्थापितं कृतं, न वाहयितुमारब्ध इत्यर्थः, आचार्यादिवैयावृत्त्यकरणार्थ, तद्धि वहन्न शक्नोति वैयावृत्त्यं कर्तु, वैयावृत्त्यसमाप्तौ तुतत्करिष्यतीति स्थापितोच्यतइति २, कृत्स्ना पुनर्यत्र झोषो न क्रियते, झोषस्त्वयं-इह तीर्थे षण्मासान्तमेव तपस्ततः षण्णांमासानामुपरियान् मासानापनोऽपराधी तेषांक्षपणं-अनारोपणंप्रस्थेचतुःसेतिकाऽतिरिक्तधान्येस्येवझाटनमित्यर्थः, झोषाभावेन सा परिपूर्णेति कृत्स्नेत्युच्यत इति भावः ३, अकृत्स्ना तु यस्यां षण्मासाधिक झोष्यते, तस्याहितदतिरिक्तझाटनेनापरिपूर्णत्वादिति ४, हाडहडे तियत् लघुगुरुमासादिकमापन्नस्तत्सद्य एवयस्यां दीयतेसाहाडहडोक्तेति ५। एतस्वरूपंचविशेषतोनिशीथविंशतितमोद्देशकादवगन्तव्यमिति। ___ अयंचसंयतासंयतगतवस्तुविशेषाणांव्यतिकरोमनुष्यक्षेत्र एवभवतीतिमनुष्यक्षेत्रवर्तिनो वस्तुविशेषान् ‘जंबुद्दीवे'त्यादिना 'उसुयारा नत्थि'त्ति पर्यवसानेन ग्रन्थेनाह मू. (४७२) जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरथिमे णं सीयाए महानईए उत्तरेणं पंच वक्खारपव्यता पं० तं०-मालवंते चितकूडे पम्हकूडे नलिनकुडे एगसेले १ जंबूमंदरस्स पुरओ सीताए महानदीए दाहिणेणं पंच वक्खारपव्वता पं० तं०-तिकूडे वेसमणकूडे अंजणे मायंजणे सोमनसे २ जंबूमंदरस्स पञ्चस्थिमेणं सीओताते महानदीए दाहिणेणं पंच वक्खारपब्वता पं० तं०-विजुप्पभेअंकावती पम्हावती आसीविसे सुहावहे ३जंबूमंदरपञ्चत्थिमेणं सीतोतातेमहानदीते उत्तरेणं पंच वक्खापरपव्वता पं० सं०-चंदपब्बते सूरपव्वते णनगपव्वते देवपव्वते गंधमादणे ४ जंबूमंदरदाहिणेणं देवकुराए कुराए पंच महद्दहा पं० २०-निसहदहे देवकुरुदहे सूरदहे सुलसदहे विज्जुप्पभदहे ५ जंबूमंदरउत्तरकुराते कुराए पंचमहद्दहा पं० तं०-नीलवंतदहे उत्तरकुरुदहे चंददहे एरावणदहे मालवंतदहे ६ सव्वेऽविणं वक्खरपव्वया सीया सीओयाओ महानईओ मंदरं वा पव्वतंतेण पंच जोयणसताई उद्धं उच्चत्तेणं पंचगाउयसताइं उव्वेहेणं ७। धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उत्तरेणं पंच वक्खारपव्यतापं० २०-मालवंते एवं जधा जंबुद्दीवे तधा जावपुक्खरवरदीवडपञ्चस्थिमद्धे वक्खारा दहा य उच्चत्तंभाणियव्वं । समयक्खेत्तेणं पंच भरहाई पंच एरवताई, एवं जधा चउठाणे बितीयउद्देसे तहा एत्थवि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, नवरं उसुयारा नथि। वृ.कण्ठ्यश्चायं, नवरंमालवंतो गजदन्तकात् प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशतिर्वक्षस्कारगिरयो ऽवगन्तव्या इति, इहचदेवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि चतुस्त्रिंशदधिकानियोजनस्य चतुरश्च सप्तभागानतिक्रम्य शीतोदाया महानद्याः पूर्वापरकूलयोविचित्रकूटचित्रकूटाभिधानी योजनसहोच्छ्रिती मूले सहायामविष्कम्भावुपरिपञ्च योजनशतायामविष्कम्भौ प्रासादमण्डितौ स्वसमाननामदेवनिवासभूतौ पर्वती स्तः, ततस्ताभ्यामुत्तरतोऽ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy