SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ स्थानं-५, - उद्देशकः -२ ३५१ कञ्जति, तं०-सोतिंदियअसंजमे जाव फासिंदियअसंजमे, सव्वपाणभूयजीवसत्ता णं असमारभमाणस्सपंचविधेसंजमेकजति, तं०-एगिदितसंजमेजावपंचिंदियसंजमे।सव्वपाणभूतजीवसत्ता णं समारंभमाणस्स पंचविधे असंजमे कज्जति, तं०-एगिदितअसंजमे जाव पंचिंदियअसंजमे। वृ. 'पंचेदियाण मित्यादि, इहसप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात् पञ्चविधत्वं, तत्र पञ्चेन्द्रियानारम्भेश्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः एवंचक्षुरिन्द्रियसंयमादयोऽपिवाच्याः,असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति । 'सव्वपाणे त्यादि, पूर्वमेकेन्द्रियपञ्चेन्द्रियजीवाश्रयेण संयमासंयमावुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं कृतमिति, प्राणादीनां घयं विशेषः॥१॥ “प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ।।" इति, इह सप्तदशप्रकारसंयमस्याद्या नवभेदाः सङ्ग्रा हीताः, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति एतदव्यत्ययेनासंयमसूत्रं । मू. (४६९) पंचविधा तणवणस्सतिकातिता पं० तं०-अग्गबीया मूलबीया पोरवीयाखंधबीया बीयरुहा। वृ, 'तणवणस्सइत्ति तृणवनस्पतयो-बादरा वनस्पतयोऽग्रबीजादयः क्रमेण कोरण्टका उत्पलकन्दा वंशाः शल्लक्यो वटा एवमादयो, व्याख्यातं चैतत्प्रागिति । मू. (४७०) पंचविधे आयारे पं०-णनणायारे दंसणायारे चरित्तायारे तवायारे।वीरियायारे व. आचारणमाचारो-ज्ञानादिविषयाऽऽसेवेत्यर्थः ज्ञानाचारः-कालादिरटधा दर्शनंसम्यकत्वं तदाचारो-निःशङ्कितादिरष्टधैव चारित्राचारः-समितिगुप्तिभेदोऽध्धा तपआचारोऽनशादिभेदो द्वादशधा वीर्याचारो वीर्यागोपनमेतेष्वेवेति । मू. (४७१)पंचविधेआयारपकप्पे पं० तं०-मासिएउग्धाइएमासिएअनुग्धाइएचउमासिए उग्धाइए चाउम्मासिए अनुग्धाइएते आरोवणा आरोवणा पंचविहा पं० २०-पट्टविया कसिणा अकसिणा हाडहडा। वृ.आचारस्य-प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात्प्रकल्प आचारप्रकल्पः-निशीथाध्ययनं, सच पञ्चविधः-पञ्चविधप्रायश्चित्ताभिधायकत्वात्, तथाहि-तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरुच्यते १ केषुचिच्च गुरुमासापत्तिः २ एवं लघुचतुर्मास ३ गुरुचतुर्मासा ४ऽऽरोपणाश्चेति ५, तत्र मासेन निष्पन्न मासिकं तपः, तच उद्घातो-भागपातो यत्रास्ति तदुद्घातिकं लध्वित्यर्थः, यत उक्तम्॥१॥ "अरेण छिनसेसं पुब्बद्धेण तु संजुयं काउं। देजाहि लहुयदानं गुरुदानं तत्तियं चेव ॥” इति, एतद्भावना मासिकतपोऽधिकृत्योपदर्श्यते-मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य-पञ्चविंशतिकस्याःन-सार्धद्वादशकेन संयुतं कृतं सार्द्धछिन्नस्य शेष दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य-पञ्चविंशतिकस्यार्द्धन-सार्धद्वादशकेन संयुतं कृतं सार्दासप्तविंशतिर्भवतीति।आरोपणातुचडावणत्ति भणियहोइ, योहियथाप्रतिषेवित-मालोचयति www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy