SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३५० ॥१ ॥ स्थानाङ्ग सूत्रम् ५/२/४६६ द्विधा-निर्विशमानकं निर्विष्टकायिकंच, तत्रनिर्विशमानकानांचतदासेवकानांयत्तनिर्विशमानकं, यत्तु निर्विष्टकायिकानामासेवितविवक्षितचारित्रकायानांतनिर्विष्टकायिकमिति, इहापि गाथे॥१॥ “परिहारेण विसुद्धं सुद्धो यतवो जहिं विसेसेणं । तंपरिहारवि सुद्धं परिहारविसुद्धियं नाम ।। ॥२॥ तंदुविकप्पं निविस्समाणानिविट्ठकाइयवैसेणं । परिहारियानुपरिहारियाण कप्पट्टियस्सऽविय॥” इति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारकाः, एकस्तुकल्पस्थितोवाचनाचार्योगुरुभूत इत्यर्थः, एतेषांच निर्विशमानकानामयं परिहारः-ग्रीष्मे जघन्यादीनि चतुर्थषष्ठाष्टमादीनि शिशिरे तु षष्ठाष्टमदशमानि वर्षास्वष्टमदशमद्वादशानि पारणके चायाम, इतरेषा सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान् पुनरन्ये चत्वारः पुनर्वाचनाचार्यः षडिति सर्व एवायमष्टादशमासिकः कल्प इति । तथा सूक्ष्माः-लोभकिट्टिकारूपाः सम्परायाः-कषायायत्रतत्सूक्ष्मसम्परायं, तदपि द्विधा-विशुद्धमानकंसलिश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहतः, सभङक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति,च तत्रोक्तम् "कोधाइ संपराओ तेण जओ संपरीई संसारं । तं सुहुमसंपरायं सुहुमो जत्थावसेसो से ।। ॥२॥ सेढि विलग्गओ तं विसुज्झमाणं तओ चयंतस्स। तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥” इति __ अथशब्दो यथार्थः, यथैवाकषायतयेत्यर्थः, आख्यातं-अभिहितं अधाख्यातं तदेव संयमोऽथाख्यातसंयमः, अयंचछद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य च स्यात् केवलिनःसयोगस्यायोगस्य च स्यादिति, इहाभ्यधायि-- ॥१॥ “अहसदो जाहत्थो आङोऽभिविहीए कहियमक्खायं । चरणमकसायमुदियं तमहक्खायं अहक्खायं ।।" ॥२॥ तंदुविगप्पंछउमस्थकेवलिविहाणओ पुणेक्केकं । खयसमजसजोगाजोगि केवलिविहाणओ दुविहं" ।। इति मू. (४६७) एगिदियाणंजीवा असमारभमाणस्तपंचविधे संजमे कजति, तं०-पुढविकातियसंजमे जाव वणस्पतिकातितसंजमे । एगिदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कञ्जति, तं०-पुढविकातितअसंजमे जाव वणस्सतिकातितअसंजमे। वृ. 'एगिदियाणंजीवत्तिएकेन्द्रियान्णमित्यलङ्कारे जीवान असमारभमाणस्य-संघट्टादीनामविषयीकुर्वतः सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविधः संयमो-व्युपरमोऽनाश्रवः क्रियते' भवति, तद्यथा- पृथिवीकायिकेषु संयमः-सट्टाधुपरमः पृथिवीकायिकसंयमः, एवमन्यान्यपि पदानि, असंयमसूत्रं संयमसूत्रव विपर्ययेण व्याख्येयमिति। मू. (४६८) पंचिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कजति, तं०सोतिंदितसंजमे जाव फासिंदियसंजमे, पंचिंदिया णं जीवा समारंभमाणस्स पंचविधे असंजमे For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy