SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ स्थानं - ९, मू. (८२८) पलिओवमटद्वितीया निहिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा अक्किज्जा आहिवच्चा वा ।। ४९१ वृ. 'पलि' गाहा, 'निहिसरिनाम 'त्ति निधिभिः सध्क्-सदक्षं नाम येषां देवानां ते तथा, येषां देवानां ते निधयः आवासाः - आश्रयाः किम्भूताः ? - 'अक्रेया' अक्रयणीयाः, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च स्वामिता च तेषु येषां देवानामिति प्रक्रमः. । , मू. (८२९) एए ते नवनिहओ पभूतधनरयणसंचयसमिद्धा । जे वसमुवगच्छंती सव्वेसिं चक्कवट्टीणं ॥ वृ. 'एते ते ' गाहा, कण्ठ्या । अनन्तरं चित्तविकृतिविगतिहेतवो निधय उक्ताः अधुना तथाविधा एव विकृती: प्रतिपादयन्नाह - सू. (८३०) नव विगतीतो पं० तं०-खीरं दधिं नवनीतं सप्पि तेलं गुलो महुं मज्जं मंसं । वृ. 'नव विगईओ' इत्यादि गतार्थं तथाप्युच्यते किञ्चित्- 'विगईओ' त्ति विकृतयो विकारकारित्वात्, पक्वान्नं तु कदाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहि--- 119 11 “एक्केण चैव तओ पूरिज्जइ पूयएण जो ताओ। बिईओऽवि स पुण कप्पइ निव्विगईअ लेवडो नवरं । " इति तत्र क्षीरं पञ्चधा-अजैडकागोमहिष्युष्ट्रीभेदात्, दधिनवनीतघृतानि चतुर्द्धवोष्ट्रीणां तदभावात्, तैलं चतुर्द्धा - तिलातसीकुसुम्भसर्षपभेदात्, गुडो द्विधा द्रवपिण्डभेदात् मधु त्रिधा - माक्षिककौन्तिकभ्रामरभेदात्, मद्यं द्विधा काष्ठपिष्टभेदात्, मांसं त्रिधा जलस्थलाकाशचरभेदादिति मू. (८३१) नवसोतपरिस्सवा बोंदी पन्नत्ता, तं०-दो सोत्ता दो नेत्ता दो घाणा मुहं पोसे पाऊ । वृ. विकृतयश्चोपचयहेतवः शरीरस्येति तस्यैव स्वरूपमाह - 'नवे' त्यादि, नवभिः श्रोतोभिःछिद्रैः परिश्रवति-मलं क्षरतीति नवश्रोतः परिश्रवा बोन्दी- शरीरमौदारिकमेवैवंविधं द्वे श्रोत्रे - कर्णौ नेत्रेनयने घ्राणे - नासिके मुखं- आस्यं पोसएत्ति-उपस्था पायुः - अपानमिति । मू. (८३२) नवविधे पुन्ने पं० तं०- अन्नपुन्ने १ पानपुण्णे २ वत्थपुन्ने ३ लेणपुन्ने ४ सयणपुन्ने ५ मणपुत्रे ६ वतिपुण्णे ७ कायपुण्णे ८ नमोक्कारपुन्ने ९ । वृ. एवंविधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह- 'पुन्ने'त्यादि, पात्रायान्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं 'लेणं' ति लयनं गृहम्, शयनंसंस्तारको मनसा गुणिषु तोषात् वाचा प्रशंसनात् कायेन पर्युपासनान्नमस्काराच्च यत्पुण्यं तन्मनःपुण्यादीनि, उक्तं च119 11 "अन्नं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥” इति भू. (८३३) नव पावस्सायतणा पं० तं०-पाणातिवाते मुसावाते जाव परिग्गहे कोहे माणे माया लोभे । वृ. पुण्यविपर्यासरूपस्य पापस्य कारणान्याह 'नव पावस्से' त्यादि कण्ठ्यं, नवरं पापस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy