SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३ - उद्देशक: -४ विजविमाणपत्थडे, मज्झिमगेविजविमाणपत्थडे तिविहे पं० तं०-मज्झिमहेडिमगेवेजविमाणपत्थडे मज्झिम २- गेविज० मज्झिमउवरिमगेविज्ज०, उवरिमगेविज्जविमाणपत्थडे तिविहे पं० तं०उवरिमहेट्ठिमगेविज उवरिममज्झिमगेविज उवरिम ३ गेविज्जविमाणपत्थड़े । वृ. 'तओ' इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि ग्रैवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा-रचनाविशेषवन्तः समूहाः । इयं च ग्रैवेयकादिविमानवासिता कर्म्मणः सकाशात् भवतीति कर्म्मणः त्रिस्थानकमाह १९५ मू. (२४७) जीवाणं तिट्ठाणनिव्यत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणिंति वा चिणिस्संति वा, तं० - इत्थिनिव्वत्तिते पुरिसनिव्वत्तिए नपुंसगनिव्यत्तिते, एवं चिणउवचिणबंधउदीरवेद तह निजरा चेव । वृ. 'जीवाण' मित्यादि, सूत्राणि षट्टू, तत्र त्रिभिः स्थानैः स्त्रीवेदादिभिर्निर्वर्त्तितान्-अर्जितान् पुद्गलान् पापकर्म्मतया अशुभकर्म्मत्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्तः - आसंकलनत एवमुपचितवन्तः परिपोषणत एव बद्धवन्तो निर्मापणतः उदीरितवन्तः अध्यवसायवशेनानुदीर्णोदयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्ग्रहणीगाथा - र्द्धमत्र- 'एवं चिणउवचिणबंधउदीरय तह निज्जरा चेव' त्ति 'एव' मिति यथैकंकालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति । कर्म्म च पुद्गलात्मकमिति पुद्गलस्कन्धान् प्रति त्रिस्थानकमाह मू. (२४८) तिपतेसिता खंधा अनंता पत्रत्ता, एवं जाव तिगुणलुक्खा पोग्गला अनंता पत्रत्ता । वृ. 'तिपएसिए' त्यादि, स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेषं कण्ठ्यमिति ॥ स्थानं - ३ - उद्देशकः ४ - समाप्तः स्थानं - ३ - समाप्तम् स्थानं-४. बृ. व्याख्यातं तृतीयमध्ययनम्, अधुना सङ्घयाक्रमसंबंद्धमेव चतुःस्थानकाख्यं चतुर्थमारभ्यते, अस्य चायंपूर्वेण सह विशेषसम्बन्धः - अनन्तराध्ययनविचित्रा जीवाजीवद्रव्यपर्याया उक्ता इहापि त एवोच्यन्ते, -: स्थान - ४ - उद्देशकः - १: इत्यनेन सम्बन्धेनायातस्यास्य चतुरुद्देशकस्य चतुरनुयोगद्वारस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमेतत् मू. (२४९) चत्तारि अंतकिरियातो पं० तं०-तत्थ खलु पढमा इमा अंतकिरियाअप्पकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अनगारियं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले हे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी तस्स णं नो तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति तहप्पगारे पुरिसङ्गाते दीहेणं परितातेणं सिज्झति बुज्झति मुझति परिनिब्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचक्रवट्टी, पढमा अंतकिरिया अहावरा दोचा अंतकिरिया, महाकम्मे पञ्चाजाते यावि भवति, सेणंभुंडे भवित्ता अगाराओ अनगारियं पव्वतिते, संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवेतवस्सी, तस्स णं तहपगारे For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy