SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९४ स्थानाङ्गसूत्रम् ३/४/२४० शेषं कण्ठ्यम् । अनन्तरमशाश्वतानां त्रिस्थानकमुक्तम्, अधुना शाश्वतानां तदाह मू. (२४१) अभितीनक्खत्ते तितारे पं० तं० सवणो २ अस्सिणी ३ भरणी४ मगसिरे ५ पूस्से ६ जेट्ठा। वृ.अभी'त्यादि सूत्राणिसप्तकण्ठ्यानीति परम्परसूत्रेक्षीणमोहस्य त्रिस्थानकमुक्तमधुना तद्विशेषाणां तीर्थकृतां तदाह मू. (२४२) धम्मातो णं अरहाओ संती अरहा तिहिं सागरोवमेहिं तिचउभागपलिओवमऊणएहिं वीतिकंतेहिं समुप्पन्ने। वृ.'धम्मे'त्यादिप्रकरणं, तिचउब्मागत्तित्रिभिश्चतुर्भागः-पादैः पल्योपमस्य सत्कैरूनानि त्रिचतुर्भागपल्योपमोनानि तैव्यतिक्रान्तैरिति, उक्तं च-“धम्मजिणाओ संती तिहि उ तिचउभागपलियऊणेहिं । अयरेहि समुप्पन्नो"ति। मू. (२४३) समणस्सणंभगवओमहावीरस्सजावतच्चाओपुरिसजुगाओजुगंतकरभूमी, मल्ली णं अरहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता जाव पव्वतिते, एवं पासेवि। वृ. समणस्से त्यादि, युगानिपञ्चवर्षमानानिकालविशेषालोकप्रसिद्धानि वाकृतयुगादीनि तानि च क्रमव्यवस्थितानि ततश्च पुरुषा गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा युगानीव पुरुषयुगानि, पुरुषसिंहवत्समासः, ततश्च पञ्चम्या द्वितीयार्थत्वात् तृतीयं पुरुषयुगं यावत्, जम्बूस्वामिनं यावदित्यर्थः, 'युग'त्ति पुरुषयुगं तदपेक्षयाऽन्तकराणां-भवान्तकारिणां निर्वाणगामिनामित्यर्थः, भूमिः-कालो युगान्तकरभूमिः, इदमुक्तं भवति-भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेस्तृतीयं पुरुषंजम्बूस्वामिनंयावनिर्वाणमभूत, तत उत्तरंतद्वयवच्छेद इति । 'मल्ली'त्यादि सूत्रद्वयं, तत्र संवादः- “एगो भगवं वीरोपासो मल्ली यतिहिं तिहिं सएहिं"ति मल्लिजिनः स्त्रीशतैरपि त्रिभिः। मू. (२४) समणस्स णं भगवओ महावीरस्स तिनि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवातीणं जिण इव अवितहवागरमाणाणं उक्कोसिया चउद्दसपुव्विसंपया हुत्था। वृ.'समणे'त्यादि, अजिणाणंति असर्वज्ञत्वेन जिनसंकाशानां सकलसंशयच्छेदकत्वेन सर्वे-सकला अक्षरसन्निपाताः-अकारादिसंयोगा विद्यन्ते येषांतेतथा स्वार्थिकेन्प्रत्ययोपादानात् तेषां, विदितसकलवाङ्मयानामित्यर्थः, 'वागरमाणाण'न्ति व्यागृणतां व्याकुर्वतामित्यर्थः । . मू. (२४५)तओ तित्थयरा चक्कवट्टी होत्या तं०-संती कुंथू अरो३ पृ.'तओ' इत्यादि, अत्रोक्तम्॥१॥ “संती कुंथू अअरोअरहंताचेव चकवट्टीय। ___ अवसेसा तित्थयरा मंडलिआ आसि रायाणो" इति । तीर्थकराश्चैते विमानेभ्योऽवतीर्णा इति विमानत्रिस्थानकमाह मू. (२४६) ततो गेविजविमाणपत्थडा पन्नत्ता तं०-हिटिमगेविजविमाणपत्थडे मझिमगेविझविमाणपत्थडे उपरिमगेविजविमाणपत्थडे, हिडिमगेविअमविमाणपत्थडे तिविहे पं० त०-हेटिम २ गेविअविमाणपत्थडे हेडिममझिमगेविजविमाणपत्थडे हेट्ठिमउवरिमगे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy