________________
स्थानं-३, -उद्देशकः-४
॥२॥ छच्चेव १ अद्धपंचम २ जोयण सद्धं च ३ होइ रयणाए।
उदही १ घन २ तनुवाया ३ जाहासंखेण निद्दिट्ठा ॥३॥ . तिभागो १ गाउयंचेवर तिभागो गाउयस्सय ३ ।
आइधुवे पक्खेवो अहो अहो जाव सत्तमिअं" इति, एतासु च पृथिवीषु नारका एव उत्पद्यन्त इति तदुत्पत्तिविधिमभिधातुमाह--
मू. (२३९) नेरइया णं उक्कोसेणं तिसमतितेणं विग्गहेणं उववजंति, एगिदियवजंजाव वैमाणियाणं।
वृ. 'नेरइयाण'मित्यादि, त्रयः समयास्त्रिरसमयं तद्यत्रास्तिस त्रिसमयिकस्तेन विग्रहेणवक्रगमनेन, 'उक्कोसेणं ति त्रसानां हि त्रसनाड्यन्तरुत्पादात् वक्रद्वयं भवति, तत्र च त्रय एव समयाः, तथाहि-आग्नेयदिशो नैऋतदिशमेकेन समयैन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्यदिशि समश्रेण्यैवेति, त्रसानामेव त्रसोत्पत्तावेवंविधउत्कर्षण विग्रह इत्याह-एगेदिये त्यादि, एकेन्द्रियास्त्वेकेनद्रियेषुपञ्चसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरप्युत्पद्यन्ते, तथाहि॥१॥ "विदिसाउ दिसं पढमे बीए पइसरइ लोयनाडीए।
_ तइए उप्पिं धावइ चउत्थए नीए बाहिं तु पंचमए विदिसीए गंतुं उप्पजए उ एगिदि"त्ति सम्भव एवायं, भवति तु चतुःसामयिक एव, भगवत्यांतथोक्तत्वादिति, तथाहि-"अपजत्तगसुहुमपुढविकाइएणंभंते! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उद्दलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तसहमपदविकाइयत्ताए उववञ्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववजेता?, गो०! तिसमइएणवा चउसमइएण वा विगहेणउववज्जेज्जा" इत्यादि, विशेषणवत्यामप्युक्तम्
"सुत्तेचउसमयाओ नत्यि गई उ परा विनिद्दिवा ।
जुज्जइ य पंचसमया जीवस्स इमा गई लोए ॥२॥ जो तमतमविदिसाए समोहओ बंभलोगविदिसाए।
उववज्ञई गईए सो नियमा पंचसमयाए ॥३॥ उववायाभावाओ नपंचसमयाहवा न संतावि।
भणिया जह चउसमया महल्लबंधे न सन्तावि" इति, अत उक्तम्-“एगिदियवनंति, यावद्वैमानिकानामिति-वैमानिकान्तानां जीवानां त्रिसामयिक उत्कर्षेण विग्रहो भवतीति भावः ।
मोहवतां त्रिस्थानकभिधायाधुना क्षीणमोहहस्य तदाह
मू. (२४०) खीणमोहस्स णं अरहओ ततो कम्मंसा जुगवं खिजंति, तं०-नाणावरणिजं दसणावरणिजं अंतरातियं।
पृ. 'खीणे त्यादि 'क्षीणमोहस्य' क्षीणमोहनीयकर्मणोऽर्हतो-जिनस्य त्रयः कर्मांशाःकर्मप्रकृतय इति, उक्तंच
"चरमे नाणावरणं पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं खवइत्ता केवली होइ" इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org