SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९२ स्थानाम सूत्रम् ३/४/२३७ सेणं मुंडे भवित्ता अगारातो अनगारितंपव्वतिते पंचहिं महब्बएहिं संकिते जाव कलुससमावने पंच महव्वताईनो सद्दहति जाव नो से परिस्सहे अभिजुंजिय २ अभिभवति, सेणं मुंडे भवित्ता अगारातो अनगारियंपव्वतिते छहिं जीवनिकाएहिंजाव अभिभवइ३ । ततो ठाणा ववसियस्स हिताते जाव आनुगामितत्ताते भवंति, तं० - सेणं मुंडे भवित्ता अगारातो अणगारियंपव्वतितेनिग्गंथे पावयणे निस्संकिते निक्कंखितेजाव नो कलुससमावन्ने निग्गथं पावयणं सद्दहति पत्तियति रोतेति से परिस्सहे अभिमुंजिय र अभिभवति, नो तंपरिस्सहाअभिजुंजियर अभिभवंति, सेणंभुंडे भवित्ताअगारातोअनगारियंपव्वतितेसमाणेपंचहि महब्बएहि निस्संकिए निकंखिए जाव परिस्सहे अभिमुंजिय २ अभिभवइ, नो तं परिस्सहा अभिजुंजिय २ अभिभवंति २, से गंभुंडे भवित्ता अगाराओअनगारियंपव्वइए छहिंजीवनिकाएहिं निस्संकिते जाव परिस्सहे अभिजुंजिय २ अभिभवति, नोतं परिस्सहा अभिजुजिअ २ अभिभवंति ३/ वृ. 'तओ ठाणे'त्यादि, त्रीणि स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य-अनिश्चयवतोऽपराक्रमवतो वाऽहिताय-अपथ्यायासुखाय-दुःखाय अक्षमायअसङ्गतत्वाय अनिःश्रेयसाय-अमोक्षायानुगामिकत्वाय-अशुभानुबन्धाय भवन्ति, सेणं तियस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स शङ्कितो-देशतः सर्वतो वा संशयवान्, काशितस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता विचिकित्सितः-फलं प्रति शङ्कोपेतः अत एव भेदसमापन्नोद्वैधीभावमापनः-एवमिदं न चैवमितिमतिकः कलुषसमापन्नो-नैतदेवमितिप्रतिपत्तिकः, ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रशस्तं प्रगहतंप्रथमंवा वचनमितिप्रवचनम्-आगमोदीर्घत्वं प्राकृतत्वात्, नश्रद्धत्तेसामान्यतोनप्रत्येति-नप्रीतिविषयीकरोतिनरोचयति-नचिकीर्षाविषयीकरोति 'त'मिति य एवंभूतस्तं प्रव्रजिताभासं परिसह्यन्त इति परीषहाः- दादयः अभियुज्य २-सम्बन्धमुपगत्य प्रतिस्पर्ध वाअभिभवन्ति-न्यक्कुर्वन्तीति, शेषं सुगमम् । उक्तविपर्ययसूत्रं प्राग्वत्, किन्तु हितम्-अदोषकरमिह परत्र चात्मनः परेषां च पथ्यानभोजनवत्, सुखम्-आनन्दस्तृषितस्य शीतलजलपान इव क्षमम्-उचितं तथाविधव्याधिव्याघातकौषधापानमिवनिःश्रेयसं-निश्चितं श्रेयः-प्रशस्यंभावतः पञ्चनमस्कारकरणमिवअनुगामिकम्अनुगमनशीलं मास्वरद्रव्यजनितच्छायेवेति । अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाह मू. (२३८) एगमेगा णं पुढवी तिहिं वलएहिं सवओ समंता संपरिक्खित्ता, तं०घनोदधिवलएणं घनवातवलएणं तनुवायवलतेणं १. एगमेगे'त्यादि, एकैका पृथ्वी रत्नप्रमादिकासर्वतः, किमुक्तं भवति?-समन्तादथवा दिक्षु विदिक्षुचेत्यर्थः 'सम्परिक्षिप्ता' वेष्टिता आभ्यन्तरंघनोदधिवलयंततःक्रमेणेतरे, तत्रघनःस्त्यानो हिमशिलावत् उदधिःजलनिचयः स चासौ सचेति घनोदधिः स एव वलयमिव वलयंकटकंघनोदधिवलयं तेन, एवमितरेअपि, नवरंघनश्चासौवातश्चतथाविधपरिणामोपेतोघनवातः, एवंतनुवातोऽपि तथाविधपरिणाम एवेति, मवन्त्यत्र गाथा:॥१॥ “नवि अफुसंति अलोगं चउसुपि दिसासु सन्चपुढवीओ। संगहिया वलएहिं विक्खंभंतेसि वोच्छामि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy