SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९६ स्थानाङ्ग सूत्रम् ४/१/२४९ तवे भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धणं परितातेणं सिज्झति जाव अंतं करेति जहा से गतसूमाले अनगारे, दोघा अंतकिरिया २, अहावरातचा अंतकिरिया, महाकम्मे पञ्चायाते याविभवति, सेणंमुंडे भवित्ताअगारातो अनगारियंपव्वतिते, जहा दोच्चा, नवरंदीहेणं परितातेणंसिज्झतिजावसव्वदुक्खाणमंतं करेति, जहा से सणंकुमारे राया चाउरंतचक्कवट्टी तच्चा अंतकिरिया ३, ___ अहावरा चउत्था अंतकिरिया अप्पकम्मपञ्चायाते यावि भवति, सेणं मुंडे भवित्ता जाव पव्वतिते संजमबहुलेजावतस्सणंनो तहप्पगारेतवे भवतिनो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाए निरुद्धणं परितातेण सिझतिजाव सब्बदुक्खाणमंतंकरेति, जहा सामरुदेवा भगवती, चउत्था अंतकिरिया ४ वृ. अस्य चायमभिसम्बन्धः-अनन्तरोद्देशकस्योपान्त्यसूत्रे कर्मणश्चयाधुक्तमिह तु कर्मणस्तत्कार्यस्य वा भवस्यान्तक्रियोच्यतइति, अथवा श्रुतंमयाऽऽयुष्मता भगवतैवमाख्यातमित्यभिधाय यत्तदाख्यातं तदभिहितं तथेदमपरं तेनैवाख्यातं यत्तदुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या-अन्तक्रिया-भवस्यान्तकरणम्तत्रयस्यनतथाविधंतपोनापिपरीषहादिजनितातथाविधा वेदना दीर्घेणच प्रव्रज्यापर्यायेण सिद्धिर्भवति तस्यैका १ यस्य तु तथाविधे तपोवेदने अल्पेनैव च प्रव्रज्यापर्यायेण सिद्धिः स्यात्तस्यद्वितीया २ यस्यचप्रकृष्टेतपोवेदनेदीर्घेणचपर्यायणसिद्धिस्तस्य तृतीया ३ यस्य पुनरविद्यमानतथाविधतपोवेदनस्य हूस्वपर्यायेण सिद्धिस्तस्य चतुर्थीति, अन्तक्रियायाएकस्वरूपत्वेऽपिसामग्रीभेदात्चातुर्विध्यमितिसमुदायार्थः,अवयवार्थस्त्वयं-चतम्रोऽन्तक्रियाः प्रज्ञप्ता भगवतेतिगम्यते, 'तत्रतिसप्तमीनिर्धारणेतासुचतसृषुमध्येइत्यर्थः, खलुक्यालङ्कारे, इयमनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षासन्ना प्रथमा, इतरापेक्षया आद्याअन्तक्रिया, इह कश्चित्पुरुषः देवलोकादौ यात्वा ततोऽल्पैः-स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः-प्रत्यागतो मानुषत्वं इति अल्पकर्मप्रत्यायातोय इति गम्यते, अथवा एकत्र जनित्वाततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा, लघुकर्मतयोत्पन्न इत्यर्थः, चकारो वक्ष्यमाणमहाकम्मपिक्षया समुच्चयार्थः, अपि सम्भावने, सम्भाव्यतेऽयमपि पक्ष इत्यर्थः, भवति-स्यात्, स इति असौ, णं वाक्यालङ्कारे, मुण्डो भूत्वा द्रव्यतः शिरोलोचेन भावतो रागाद्यपनयनेन अगाराद्रव्यतो गेहाद्भावतः संसाराभिनन्दिदेहिनामावासभूतादविवेकगेहान्निष्कम्येतिगम्यतेअनगारितां-अगारी-गृहीअसंयतः तत्प्रतिषेधादनगारी-संयतस्तद्मावस्तत्तातांसाधुतामित्यर्थः,प्रव्रजितः-प्रगतःप्राप्तइत्यर्थः,अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया 'प्रव्रजितः' प्रव्रज्यां प्रतिपन्नः, किंभूत इत्याह'संजमबहुले 'त्तिसंयमेन-पृथिव्यादिसंरक्षणलक्षणेन बहुलः-प्रचुरोयः स तथा, संयमो वा बहुलो यस्यसतथा, एवं संवरबहुलोऽपि, नवरमाश्रवनिरोधः संवरः,अथवाइन्द्रियकषायनिग्रहादिभेदः, एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थं, यतः॥१॥ “एकंचिय एत्य वयं निद्दिडं जिनवरेहिं सव्वेहिं । ___पाणाइवायविरमणमवसेसा तस्स रक्खट्टा" इति, एतद्वितयमपिरागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह-समाधिबहुलः, समाधिस्तुप्रशमवाहिता ज्ञानादिर्वा, समाधिः पुनर्निःस्नेहस्यैव भवतीत्याह-'लूहे'रूक्षः-शरीरे मनसि च Jain Education International For Private & Personal Use Only www. www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy