SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ स्थानं - १०, एवंभूतंच श्रुतंकालविशेष एवभवतीति दशस्थानकावतारितत्स्वरूपमाह-'दसही'त्यादि सूत्रद्वयं सुगम। यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याह मू. (९७६) दस सागरोवमकोडाकोडीओकालोउस्सप्पिणीते दस सागरोवमकोडाकोडीओ कालो ओसप्पिणीते। म. (९७७) दसविधा नेरइया पं० २०-अनंतरोववन्ना परंपरोववन्ना अनंतरावगाढा परंपरावगाढा अनंतराहारगा परंपराहारगा अणंतरपजत्ता परंपरपजत्ता चरिमा अचरिमा, एवं निरंतरंजाव वेमाणिया २४। चउत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पं०१ रयणप्पभाते पुढवीते जहन्ने] नेरतिताणं दसवाससहस्साइंठिती पं०२ चउत्थीते णं पंकप्पभाते पुढवीते उक्कोसेणं नेरतिताणं दस सागरोवमाइं ठिती पन्नत्ता ३ पंचमाते णं धूमप्पभाते पुढवीते जहन्नेणं नेरइयाणं दस सागरोवमाइंठिती पं०४/ असुरकुमाराणं जहन्नेणं दसवाससहस्साई ठिती पं०, एवं जाव थणियकुमाराणं १४ बायरवणस्सतिकातिताणं उक्कोसेणं दसवाससहस्साइंठिती पं०१५ वाणमंतरदेवाणं जहन्नेणं दस वाससहस्साइंठिईपं०१६ बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाइं ठिती पं०१७ लंतते कप्पे देवाणं जहन्नेणं दस सागरोवमाइंठिती पं०१८॥ वृ. दसविहे' त्यादि, सूत्राणिचतुर्विंशतिः, न विद्यते अन्तरं-व्यवधानस्येत्यनन्तरो-वर्तमानः . समयः तत्रोपपन्नकाः अनन्तरोपपन्नकाः येषामुत्पन्नानमेकोऽपि समयो नातिक्रान्स्त एत इति, येषां तूत्पन्नानां द्व्यादयः समयाजातास्ते परम्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा-अवस्थिता अनन्तरावगाढाः अथवा प्रथमसमयावगाढाः-अनन्तरावगाढा एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, ___ तथा अनन्तरान्-अव्यवहितान् जीवनदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः,सयेतुपूर्वं व्यवहितान् सतः पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारकाअनन्तराहारकाः इतरे वितरे,अयंतु द्रव्यकृतो भेद इति, नविद्यतेपर्याप्तत्वेऽन्तरंयेषांतेअनन्तरास्तेचतेपर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः,प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारकभवयुक्तत्वाच्चरमाः नपुनर्नारका भविष्यन्ति ये इति भावस्तद्विपरीताअचरमाः,अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति ।। “एव' मित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुर्विंशतिदण्डकोक्तानां वैमानिकान्तानामपियोजनीयमिति।दण्डकस्यादौ दशधानारकाउक्ताः अथतदाधारान् नारकादिस्थिति च दशस्थानानुपाततो निरूपयन् ‘चउत्थीए'त्यादिसूत्राष्टादशकमाह, सुगमंचैतदिति । अनन्तरं लान्तकदेवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याह मू. (९७८) दसहि ठाणेहिं जीवा आगमेसिभद्दत्ताए कम्मंपगरेते, तं०-अनिदाणताते? दिट्ठिसंपन्नयाए २ जोगवाहियत्ताते २ खंतिखमणताते ४ जिंतिदियताते ५ अमाइलताते ६ 336 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy