SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ५०६ स्थानाङ्ग सूत्रम् ९/-1८७५ मनोमानसियंभुत्तं कडंपरिसेवियं आवीकम्मरहोकम्मं अरहाअरहस्स भागीतंतंकालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सब्वभावे जाणमाणे पसमाणे विहरइ, तएणं से भगवं तेणं अनुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुआसुरलोगअभिसमिया समणाणं निग्गंधाणं (जे केइ उवसग्ग उप्पजंति, तं०-दिव्वा वा माणुसा वातिरिक्खजोणिया वा तेउप्पन्ने सम्मंसहिस्सइ खमिस्सइ तितिक्खस्सइ अहियासिस्सइ, ततेणं से भगवं अनगारे भविस्सति ईरियासमिते भास० एवं जहा वद्धमाणसामी तं चेव निरवसेसं जाव अव्वावारविउसजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवालसहि संवच्छरेहिं वीतिक्तेहिं तेरसहि य पक्वेहिं तेरसमस्स णं संवच्छरस्स अंतरा वट्टमाणस्स अनुत्तरेणं नाणेणं जहा भावनाते केवलवरनाणदसणे समुप्पजिहिन्ति जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सणेरईए जाय) पंच महव्वयाइं सभावणाइंछच्च जीवनिकायधम्म देसेमाणे विहरिस्सति, से जहानामते अञ्जो! मते समणाणंनिग्गंथाणंएगे आरंभठाणे पन्नत्ते, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणंएगंआरंभट्ठाणंपन्नवेहिति से जहानामते अजोमते समणाणं निग्गंथाणं दुविहे बंधणे पं० तं० - पेजबंधणे दोसबंधणे, एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं दुविहं बंधणं पनवेहिती तं० - पेजबंधणं च दोसबंधणं च, से जहानामते अजो मते समणा० निग्गंधाणं तओ दंडा पं० तं० - मनदंडे ३ एवामेव महापउमेवि समणाणं निग्गंथाणं ततो दंडे पन्नवेहिति, तं० - मनोदंडं ३, से जहानामए एएणं अभिलावेणं चत्तारि कसाया पं० तं० - कोहकसाए ४ पंच कामगुणे पं० तं० - सद्दे ५ छञ्जीवनिकाता पं० तं० - पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहानामते एएणं अमिलावेणं सत्त भयट्ठाणा पं० २० एवामेव महापउमेवि अरहा समणाणं निग्गंधाणं सत्त भयहाणा पनवेहिति, एवमट्ठ मयट्ठाणे, नव बंभचेरगुतीओ दसविधे समणधम्मे एवं जावतेत्तीसमासातणाउत्तिसेजहानामते अजो! मते समणाणं निग्गंथाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणे अच्छत्तए अनुवाहणते भूमिसेजा फलगसेजा कट्ठसेना केसलोए बंभचेरवासे परघरपवेसे जावलद्धबलद्धवित्तीउ पन्नत्ताओएवामेव महापउमेविअरहासमणाणं निग्गंथाणं नग्गभावं जाव लद्धाबलद्धवित्ती पन्नवेहिती, से जहानामए अञ्जो ! मए समणाणं नि० आधाकम्मिएति वा उद्देसितेतिवा मीसज्जएति वा अज्झोयरएति वा पूतिए कीति पामिच्चे अच्छेज्छु अनिसढे अभिहडेति वा कंतारभत्तेति वा दुभिखभत्ते गिलाणभत्ते वदलिताभत्तेइ वा पाहुणभत्तेइ वा मूलमोयणेति वा कंदभो० फलभो० बीयभो० हरियभोयणेति वा पडिसिद्धे, एवामेव महापउमेवि अरहा समणाणं० आधाकम्मितं वा जाव हरितभोयणं वा पडिसेहिस्सति, से जहानामते अजो! मए समणाणं पंचमहव्वतिए सपडिक्कमणे अचेलते धम्मे पन्नत्ते एवामेव महापउमेवि अरहासमणाणं निग्गंथाणं पंचमहव्वतितंजाव अचेलगंधम्म पन्नवेहिती, सेजहानामए अञ्जो! मए पंचानुव्वतिते सत्तसिक्खावतिते दुवालसविधेसावगधम्मे पन्नत्ते एवामेव महापउमेविअरहा पंचानुव्वतितंजाव सावगधर्मपन्नवेस्सति, सेजहानामते अजो! मएसमणाणं० सेजतरपिंडेति वा रायपिंडेति वा पडिसिद्ध एवामेव महापउमेवि अरहा समणाणं० सेज्जतरपिंडेति वा पडिसेहिस्सति, से जहान्तमते अजो! मम नव गणा इगारस गणधरा एवामेव महापउमस्सवि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy