SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ स्थान- ४,-उद्देशकः -१ २१५ पभे सुप्पभे पभकते सुप्पभकते हरिस्सहस्स पभे सुप्पभे सुप्पभकते पभकते अग्गिसिहस्स तेऊ तेउसिहे तेउकंते तेउप्पभे अग्गिमाणवस्स तेऊतेउसिहे तेउपभे तेउकते पुनस्स लए लयंसे रूदकंते रूदप्पभे, एवं विसिहस्सस्ते रूतंसे सतप्पभे ख्यकते, जलकंतस्सजलेजलइतेजलकंतेजलप्पभे जलप्पहस्स जले जलरते जलप्पहे जलकंते, अमितगतिस्स तुरियगती खिप्पगती सीहगती सीहविक्रमगती अमितवाहणस्स तुरियगती खिप्पगती सिहविक्कमगती सीहगती वेलंबस्स काले महाकाले अंजणे रिडेपभंजणस्स काले महाकाले रिटेअंजणे, धोसस्स आवतेवियावत्तेनंदियावत्ते महानंदियावते महाघोसस्स आवते वियावत्ते महाणनंदियावत्ते नंदियावत्ते २०, सक्कस्स सोमे जमे वरुणे वेसमणे, ईसाणस सोमे जमे वेसमणे वरुणे, एवं एगंतरिता जावच्चुतस्स, चउब्विहा वाउकुमारा० पं० २०-काले महाकाले वेलंबे पभंजणे। वृ. पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, नवरंइन्द्रः परमैश्वर्ययोगात्प्रभुमहान् वागजेन्द्रवत्, राजातुराजानाद्दीपनात्शोभावत्वादित्यर्थः आराध्यत्वाद्वा, एकार्थी वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवं एकंतरियत्ति, यन्नामानः शक्रस्यतन्नामान एवसनत्कुमारब्रह्मलोकशुक्रप्राणतेन्द्राणां तथा यन्नामान ईशानस्य तत्रामान एव माहेन्द्रलान्तकसहाराच्युतेन्द्राणामिति । कालादयः पातालकलशस्वामिन इति । मू. (२७१) चउब्बिहा देवा पं०-भवणवासी वाणमंतरा जोइसिया विभाणवासी। वृ. चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रं,म.(२७२) चउबिहे पमाणे पं०-दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाण। वृ. तत्र प्रमिति प्रमीयते वा-परिच्छिद्यते येनार्थस्तत् प्रमाणं, तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्डहस्ताङ्गुलादिभिः द्रव्यस्य वा जीवादेः द्रव्याणां वाजीवधर्माधर्मादीनांद्रव्येवापरमाण्वादौपर्यायाणांद्रव्येषुवा तेष्वेवतेषामेवप्रमाणंद्रव्यप्रमाणं, एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा-प्रदेशनिष्पन्न विभागनिष्पनं च, तत्र आद्यं परमाण्वाद्यनन्तप्रदेशिकान्तं, विभागनिष्पन्न पञ्चधा-मानादि, तत्रमानंधान्यमानं सेतिकादि रसमानं कर्षादि १ उन्मानंतुलकर्षादिर अवमानंहस्तादि३गणितमेकादि४ प्रतिमानगुलावल्लादिति ५ क्षेत्रम्-आकाशं तस्य प्रमाणं द्विधा-प्रदेशनिष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्घयाप्रदेशावगाढान्तं, विभागनिष्पन्नमङ्गुल्यादि, कालः-समयस्तन्मानंद्विधा प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्ख्येयसमयस्थित्यन्तं विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशोजीवादिद्रव्यविशेषकत्वेनानयोस्तत्पर्यायताऽपीतिद्रव्यविशिष्टताख्यापनार्थः, भाव एव भावानां वा प्रमाणं भावप्रमाणं गुणनयसङ्ख्यामभेदभिन्नं, तत्र गुणा-जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञानं प्रत्यक्षानुमानोपमानागमरूपं प्रमाणमिति, नया-नैगमादयः, सङ्ख्याएकादिकेति ।। देवाधिकारे एवेदं सूत्रचतुष्टयं मू. (२७३) चत्तारि दिसाकुमारिमहत्तरियाओ पं० २०-रूया रूयंसा सुरुवा रूयावती, चत्तारि विजुकुमारिमहत्तरियाओ पं० तं०-चित्ता चित्तकणगा सतेरा सोतामणी। १. 'चत्तारिदिसा' इत्यादि सुगम, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च-प्रधानतमास्तासां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy