SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६ स्थानाङ्ग सूत्रम् ४/१/२७३ वामहत्तरिका दिक्कुमारीमहत्तारिकाः, एतामध्यरुचकवास्तव्याअर्हतोजातमात्रस्य नालकल्पनादि कुर्वन्तीति, विद्युत्कुमारीमहत्तरिकास्तु विदिग्रुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति । मू. (२७४) सक्कस्स णं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओवमाई ठिती पं०, ईसाणस्स देविंदस्स देवरन्नो मज्झिमपरिसाए देवीणं चत्तारि पलिओक्माइं ठिई पं०॥ घृ. एते च देवाः (स्थितिः) मू. (२७५) चउब्बिहे संसारे पं० -दव्वसंसारे खेत्तसंसारे कालसंसारे भावसंसारे। वृ. संसारिण इति संसारसूत्रं, तत्र संसरणम्-इतश्चेतश्च परिभ्रमणं संसारः, तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वाजीवपुद्गललक्षणानां यथायोगं भ्रमणं द्रव्यसंसारः, तेषामेव क्षेत्रे-चतुर्दशरञ्वात्मके यत्संरणं स क्षेत्रसंसारः, यत्र वा क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि, कालस्य-दिवसपक्षमासर्वयनसंवत्सरादिलक्षणस्यसंसरणं-चक्रन्यायेनभ्रमणंपल्योपमादिकालविशेषविशेषितंवायत्कस्यापिजीवस्य नरकादिषु स कालसंसारः, यस्मिन् वा काले-पौरुष्यादिके संसारो व्याख्यायतो स कालोऽपि संसार उच्यते अभेदाद्यथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति, तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीवपुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानां वौदयिकादीनां वर्णादीनां वा संसरणपरिणामो भावसंसार इति। अयश्च द्रव्यादिसंसारोऽनेकनौष्टिवादे विचार्यते इति टिवादसूत्रंमू. (२७६) चउबिहे दिद्विवाए पं० तं०-परिकम्मंसुताई पुब्बगए अनुजोगे। वृ. 'चउव्विहे दिहिवाए' इत्यादि, तत्र ईष्टयो दर्शनानि-नया उद्यन्ते-अभिधीयन्ते पतन्ति वा-अवतरन्तियस्मिन्नसौष्टिवादोष्टिपातोवा-द्वादशमङ्गम्, तत्रसूत्रादिग्रहणयोग्यतासंपादनसमर्थं परिकर्म गणितपरिकर्मवत्, तन्त्र सिद्धसेनिकादि, सूत्राणिति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनया द्यर्थसूचनात् सूत्राणीति, समस्तश्रुतात्पूर्वं करणात् पूर्वाणि, तानि चोत्पादपूर्वादीनि चतुर्दशेति, एतेषां चैवं नामप्रमाणानि, तद्यथा॥१॥ "उपाय १ अग्गोणीयं २ वीरियं ३ अस्थिनस्थि उपवायं ४। ___ नाणपवार ५ सञ्चं ६ आयपवायं च ७ कम्मं च ८ ॥२॥ पुव्वं पराक्खाणं ९ विजनुवायं १० अवंझ ११ पाणाउं १२ । फिरियाविसालपुव्वं १३ चोद्दसमं बिंदुसारंतु १४ ॥३॥ उपाये पयकोडी १ अग्गेणीयंमिछन्नउइलक्खा २ । विरियम्मि सयरिलक्खा ३ सहिलक्खा उ अस्थिनयिम्मि ४ ॥४॥ एगहापउणा कोडी नाणपवायंमि होइ पुव्वं ५। एगा पयाण कोडी छच्च पया सच्चवायंमि छब्बीसं कोडीओ आयपवायमि होइपयसंखा७। कम्मपवाए कोडी असीती लक्खेहिं अब्महिआ ८ चुलसीइ सयसहस्सा पञ्चक्खाणंमि वनिया पुव्वे । एक्का पयाण कोडी दससहसहिया य अनुवाए १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy