SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ स्थानं - ७, - वृ. एते च प्रदेशश्रेणीसमूहात्मक क्षेत्राधाराः श्रेण्याऽवस्थिता इति श्रेणिप्ररूपणायाह'सत्त सेढी 'त्यादि श्रेणयः - प्रदेशपङ्कतयः ऋज्वी- सरला सा चासावायता च दीर्घा ऋज्वायता, स्थापना'एकओचंका' एकस्यां दिशि चक्रा 'दुहओवंका' उभयतो वक्रा, स्थापना एग ओखहा-एकस्यां दिश्यङ्कुशाकारा दुहओ खहा उभयतोऽङ्कुशाकारा चक्रवालावलयाकृतिः अर्धचक्रवालाअर्द्धवलयाकारेति एताश्चैकतोवक्राद्या लोकपर्यन्तप्रदेशापेक्षाः सम्भाव्यन्ते । चक्रवालार्द्धचक्रवालादिना गतिविशेषेण भ्रमणयुक्तानि दर्पितत्वाद्देवसैन्यानि भवन्तीति । ४४१ मू. (६८२) चमरस्स णं असुरिंदस्स असुरकुमाररनो सत्त अनिता सत्त अनिताधिपती पं० तं०- पायत्ताणीए 9 पीढाणिए २ कुंजराणिए ३ महिसाणिए ४ रहाणिए ५ नट्टाणिए ६ गंधव्वाणिए ७ दुमे पायत्तानिताधिपती एवं जहा पंचट्टाणे जाव किंनरे रधाणिताधिपती रिट्टे मानियाहिवती गीतरती गंधव्वानिताधिपती । बलिरस णं वइरोयणिंदस्स वइरोयणरन्नो सत्तानीया सत्त अनीयाधिपती पं० तं०पायत्ताणिते जाव गंधव्वाणिते, महद्दुमे पायत्ताणिताधिपती जाव किंपुरिसे रधानिताधिपती महारिट्टे णट्टाणिताधिपती गीतजसे गंधव्वाणिताधिपती । धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो सत्त अनीता सत्त अनिताधिपती पं० तं०-पायत्ताणिते जाव गंधव्वाणिए रुद्दसेणे पायत्ताणिताधिपती जाव आणंदे रघाणिताधिपती नंदणे नट्टाणियाधिपती तेतली गंधव्वाणियाधिपती भूतानंदस्स सत्त अनिया सत्त अनियाहिवई पं० तं०-पायत्ताणिते जाव गंधव्वाणिए रुद्दसेणे पायत्ताणिताधिपती जाव आनंदे रधाणिताधिपती नंदणे नट्टाणियाधिपती तेतली गंधव्वाणियाधिपती भूतानंदस्स सत्त अणिया सत्त अणियाहिवई पं० तं०- पायत्ताणिते जाव गंधव्वाणीए दक्खे पायत्ताणीयाहिवती जाव नंदुत्तरे रहाणि- रती नट्टाणी माणसे गंधव्वाणियाहिवई, एवं जाव धोसमहादोसाणं नेयव्वं । सक्करस णं देविंदस्स देवरन्नो सत्त अनिया सत्त अनियाहिवती पं० तं०-पायत्ताणिए जाव गंधव्वाणिए, हरिणेगमेसी पायत्ताणीयाधिपती जाव माढरे रघाणिताधिपती सेते नट्टाणिताहिवती तुंबूरू गंधव्वाणिताधिपती । ईसाणस्स णं देविंदस्स देवरन्नो सत्त अनीया सत्त अनियाहिवईणो पं० तं०-पायत्ताणिते जाव गंधव्वाणिते लहुपरक्कमे पायत्ताणियाहिवती जाव महासेते नट्टाणि० रते गंधव्वाणिताधिपती सेसं जहा पंचट्ठाणे, एवं जाव अनुतरसवि नेतव्वं । मू. (६८३) चमरस्स णं असुरिंदस्स असुरकुमाररन्नो दुमस्स पायत्ताणिताहि तिस्स सत्त कच्छाओ पं० तं०-पढमा कच्छा जाव सत्तमा कच्छा, चमरस्स णं असुरिंदस्स असुरकुमाररन्नो दुमस्स पायत्ताणिताधिपतिस्स पढमाए कच्छाए चउसट्टि देवसहस्सा पं० जावतिता पढमा कच्छा तब्बिगुणा दोचा कच्छा तब्बिगुणा तच्चा कच्छा एवं जाव जावतिता छट्टा कच्छा, तब्बिगुणा सत्तमा कच्छा । एवं बलिस्सवि, नवरं महद्दुमे सहिदैवसाहस्सितो, सेसं तं चैव, धरणस्स एवं चेव, नवरमट्ठावीसं देवसहस्सा, सेसं तं चेव, जधा धरणस्स एवं जाव महाधोसरस, नवरं पायत्ताणिताधिपती अन्ने ते पुव्वभणिता । सक्करस णं देविंदस्स देवरनो हरिणेगमेसिस्स सत्त कच्छाओ पत्रत्ताओ पं० तं०-पढमा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy