SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४४२ स्थानाङ्ग सूत्रम् ७/-/६८३ कच्छा एवं जहा चमरस्स तहा जाव अघुतस्स, नाणत्तं पायत्ताणिताधिपतीणं ते पुव्वभणिता, देवपरीमाणमिमं सक्कस्स चउरासीतिं देवसहस्सा, ईसाणस्स असीती देवसहरसाई, जाव अच्चुतस्स लहुपरक्कमस्स दसदेवसहस्सा जाव जावतिता छट्टा कच्छा तब्बिगुणा सत्तमा कच्छा। देवा इमातो गाथाते अनुगंतव्या वृ. तत्प्रतिपादनाय 'चमरे' त्यादि प्रकरणं, सुगमं, नवरं पीठानीकं अश्वसैन्यं, नाट्यानीकंनर्तकसमूहो गन्धर्व्वानीकं गायनसमूहः 'एवं जहा पंचमठाणए' त्ति अतिदेशात् 'सोमे आसाराया पीढाणीयाहिवई २ वैकुंथू हत्थिराया कुंजराणियाहिवई ३ लोहियक्खे महिसाणियाहिवई ४ इति द्रष्टव्यमेवमुत्तरसूत्रेष्वपीति । तथा धरणस्येव सकलदाक्षिणात्यानां भवनपतीन्द्राणां सेना सेनाधिपतयः, औदीच्यानां तु भूतानन्दस्येवेति, 'कच्छ' त्ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानां, केवलं पादातानीकाधिपतयोऽन्ये ज्ञेयाः, ते च पूर्वमनन्तरसूत्रे भणिताः, 'नाणत्तं' ति शक्रादीनामानतप्राणतेन्द्रामन्तानामेकान्तरितानां हरिणैगमेषीपादातानीकाधिपतिरीशानादीनामार-णाच्युतेन्द्रालानामेकान्तरितानां लघुपराक्रम इति, 'देवे'त्यादि देवाः प्रथमकच्छासम्बन्धिनोऽन या गाथयाऽवगन्तव्याः, मू. (६८४). 'चउरासीति असीति बावत्तरि सत्तरी य सट्टीया । पन्ना चत्तालीसा तीसा वीसा दससहरसा ।। वृ. 'चतुरासी' गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयान, नवरं विंशतिपदमानतप्राणतयोर्योजनीयं तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वात् दशेति पदं त्वारणाच्युतयोर्योजनीयं, अच्युताभिधानस्येन्द्रस्यैकत्वादिति । सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह 7 यू. (६८५) सत्तविहे वयणविकप्पे पं० तं०-आलावे अनालावे उल्लावे अनुल्लावे संलावे पलावे विप्पलावे । वृ. 'सत्तविहे 'त्यादि, सप्तविधो वचनस्य - भाषणस्य विकल्पो - भेदो वचनविकल्पः प्रज्ञप्तस्तद्यथा - आङ ईषदर्थत्वादीषल्लपनमालापः, नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलापः अनालाप इति, उल्लापः काक्वावर्णनं 'काक्वा वर्णनमुल्लाप' इति वचनात् स एव कुत्सितोऽनुल्लापः, क्वाचित्पुनरनुलाप इति पाठस्तत्रानुलापः- पौनःपुन्यभाषणं “अनुलापो मुहुर्भाषा" इति वचनात्, संल्लापः-परस्परभाषणं “संलापो भाषणं मिथः” इति वचनात्, प्रलापो निरर्थकं वचनं "प्रलापोऽनर्थकं वचः" इति वचनात् स एव विविधो विप्रलाप इति ॥ मू. (६८६) सत्तविहे विनए पं० तं० नाणविनए दंसणविनए चरितविनए मणविनए वतिविनए कायविनए लोगोवयारविनए। पसत्थमनविनए सत्तविधे पं० तं०-अपावते असावजे अकिरिते निरुवक्केसे अणण्हकरे अच्छविकरे अभूतामिसंकमणे, अप्पसत्थमणविनए सत्तविधे पं० तं०-पावते सावज्जे सकिरिते सउवक्केसे अण्हकरे छविकरे भूताभिसंकणे, पसत्थवइविनए सत्तविधे पं० तं० अपावते असावज्जे जाव अभूतामिसंकणे, अपसत्थघइविणते सत्तविधे पं० तं०-पावते जाव भूतमिसंकमणे, पसत्थकातविनए सत्तविधे पं० तं० आउत्तं गमणं आउत्तं ठाणं आउत्तं नि सीयणं आउत्तं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy