SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ७/-/६७२ अतसी कुसुंभो लट्टा रालकः - कंगूविशेषः सनः त्वक्प्रधानो धान्यविशेषः सर्षपाः- सिद्धार्थकाः मूलकः शाकविशेषः तस्य बीजानि मूलकबीजानि, ककारलोपसन्धिभ्यां मूलाबीयत्ति प्रतिपादितमिति, शेषाणां पर्याया लोकरूढितो ज्ञेया इति, यावद्ग्रहणात् 'मंचाउत्ताणं माला उत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं' ति द्रष्टव्यं व्याख्याऽस्य प्रागिवेति, पुनर्यावत्करणात् 'पविद्धंसइ विद्धंसइ से बीए अबीए भवइ, तेण परं' ति ध्श्यं ॥ ४४० मू. (६७३) बायर आउकाइयाणं उक्कोसेणं सत्त वाससहस्साइं ठिती पत्रत्ता २ । तच्चाए णं वालुयप्पभाते पुढवीए उक्कोसेणं नेरइयाणं सत्त सागरोवमाई ठिती पन्नत्ता ३, चउत्धीतेणं पंकप्पभाते पुढवीते जह० नेरइयाणं सत्त सागरोवमाइं ठिती पं० ४ । वृ. 'बादरआउकाइयाणं'ति सूक्ष्माणां त्वन्तर्मुहूर्तमेवेति, एवमुत्तरत्रापि विशेषणफलं यथासम्भवं स्वधिया योजनीयं । अनन्तरं नारका उक्ता इति स्थितिशरीरादिभिस्तत्साधम्र्म्याद्दिवाना वक्तव्यतामभिधित्सुः सूत्रप्रपञ्चमाह मू. (६७४) सक्कस्स णं देविंदस्स देवरत्रो वरुणस्स महारनो सत्त अग्गमहिसीतो पं०, ईसाणस्स णं देविंदस्स देवरनो सोमस्स महारनी सत्त अग्गमहिसीतो पं०, ईसाणस्स णं देविंदस्स देवरन्नो जमस्स महारनो सत्त अग्गमहिसीओ पन्नत्ता । मू. (६७५) ईसाणस्स णं देविंदरस देवरन्नो अब्भितरपरिसाते देवाणं सत्त पलि ओवमाई ठिती पं०, सक्करस णं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पलिओवमाई ठिती पं०, सोहम्मे कप्पे परिग्गहियाणं देवीगं उक्कोसेणं सत्त पनिओवमाइं ठिती पं०. मू. (६७६) सारस्सय माइचाणं सत्त देवा सत्त देवसता पं०, गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पं० मू. (६७७) सणकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाई ठिती पं०, माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाइं सत्त सागरोवमाइं ठिती पं०, बंभलोगे कप्पे जहन्नेणं देवाणं सत्त सागरोवमाइं ठिती पं० । मू. (६७८) बंभलोयलंततेसु णं कप्पेसु विमाणा सत्त जोयणसताई उड्ढं उच्चत्तेणं पं मू. (६७९) भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उड्ड उच्चत्तेणं, एवं वाणमंतराणं एवं जोइसियाणं, सोहम्मीसाणेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरा सत्त रयणीओ उड्डुं उच्चत्तेणं पं० । वृ. 'सक्कस्से' त्यादि सुगमश्चायं, नवरं 'वरुणस्स महारन्नो' त्ति लोकपालस्य पश्चिमदिग्वर्त्तिनः सोमस्य पूर्वदिग्लोकपालस्य यमस्य दक्षिणदिग्लोकपालस्य । अनन्तरं देवानामधिकार उक्तः । मू. (६८०) नंदिस्सवरस्स णं दीवस्स अंतो सत्त दीवा पं० तं० - जंबुद्दीवे दीवे १ धायइसंडे दीवे २ पोक्खरवरे ३ वरुणवरे ४ खीरवरे ५ घयवरे ६ क्षोयवरे ७ । नंदीसरवरस्स णं दीवस्स अंतो सत्त समुद्दा पं० तं०-लवणे कालोते पुक्खरोदे वरुणोए खीरोदे घओदे खोतोदे । वृ. देवावासाश्च दीपसमुद्रा इति तदर्थं 'नंदीसरे' त्यादि सूत्रद्वयं, कण्ठ्यं मू. (६८१) सत्त सेढीओ पं० तं० उज्जुआयता एगतोयंका दुहतोवंका एगतोखुहा दुहतोखुहा चक्कवाला अद्धचक्कवाला । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy