SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०९ ॥9॥ स्थानं-४, - उद्देशकः-१ -आलंबनसूत्रं व्यक्तं, तत्र गाथा-- ॥9॥ 'अह खंतिमद्दवज्जवमुत्तीओ जिनमयप्पहाणाओ। ___आलंबणाईजेहि उ सुक्कज्झाणं समारुहइ॥" इति, अथ तदनुप्रेक्षा उच्यन्ते- 'अनंतवत्तियाणुप्पेह'त्ति अनन्ता-अत्यन्तं प्रभूता वृत्तिः-वर्तनं यस्यासावनन्तवृत्तिः अनन्ततया घावर्तत इत्यनन्तवर्ती तद्भावस्तत्ता, भवसन्तानस्येतिगम्यते, तस्या अनुप्रेक्ष अनन्तंवृत्तितानुप्रेक्षा अनन्तवर्तितानुप्रेक्षा वेति, यथा - “एस अनाइ जीवो संसरो सागरोव्व दुत्तारो। नारयतिरियनरामरभवेसुपरिहिंडए जीवो ॥” इति, एवमुत्तरत्रापि समासः, नवरं 'विपरिणामे'त्ति विविधेन प्रकारेण परिणमनं विपरिणामो वस्तूनामिति गम्यते, यथा॥१॥ “सव्वट्ठाणाई असासयाईइह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाई।।" - 'असुभे'त्ति अशुभत्वं संसारस्येति गम्यते, यथा - ॥१॥ “धी संसारो जमिजुयाणओ परमरूवगब्वियओ। मरिऊण जायइ किमी तत्येव कडेवरे नियए।" - तथा अपाया आश्रवाणामिति गम्यते, यथा॥१॥ "कोहो य माणो य अनिग्गहीया, माया य लोभो य पवद्यमाणा । चत्तारिएए कसिणा कसाया, सिंचंति मूलाई-पुनब्भवस्स॥" ॥१॥ (इह गाथा -)"आसवदारावाए तह संसारासुहानुभावं च । भवसंताणमनंतं वत्थूणं विपरिणामं च ।।" इति, - ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्रमू. (२६२) चउब्विहा देवाण ठिती पं० २० - देवे नाममेगे १ देवसिणाते नाममेगे २ देवपुरोहिते नाममेगे ३ देवपज्जलणे नाममेगे ४, चउविधे संवासे पं० तं० - देवे नाममेगे देवीए सद्धिं संवासं गच्छेजा, देवे नाममेगे छवीते सद्धिं संवासं गच्छेज्जा, छवी नाममेगेदेवीए सद्धिं संवासं गच्छेजा, छवी नाममेगे छवीते सद्धिं संवासंगच्छेज्जा वृ. स्थितिः-क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव, देवः सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित्स्नातकः-प्रधान, देवएव देवानां वास्नातक इति विग्रहः, एवमुत्तरत्रापि, नवरंपुरोहितः-शान्तिकर्मकारी 'पज्जलणे त्तिप्रज्वलयति-दीपयति वर्णवादकरणेन मागधवदिति प्रज्वलन इति।देवस्थितिप्रस्तावात्तद्विशेषभूतसंवाससूत्रम्, एतच्च व्यक्तं, किन्तुसंवासो-मैथुनार्थं संवसनं, छवि'त्तित्वक्तद्योगादौदारिकशरीरंतद्वती नारी तिरश्ची वातद्वान्नरस्तिर्यग्वाछविरित्युच्यते अनन्तरं संवास उक्तः, स च वेदलक्षणमोहोदयादिति मोहविशेषभूतकषायप्रकरणमाह -- मू. (२६३) चत्तारिकसाया पं०२०-कोहकसाए मानकसाए मायाकसाए लोभकसाए, एवं नेरइयाणं जाव वेमाणयाणं २४, चउपतिहिते कोहे पं० २० - आतपइहितै परपतिहिए तदुभयपइहित अपतिहिए, एवं नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे, वेमाणियाणं 3 14 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy