SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०८ स्थानाङ्ग सूत्रम् ४/१/१६१ निवर्तते-न व्यावर्त्तत इत्येवंशीलमनिवर्ति प्रवर्द्धमानतरपरिणामादिति, भणितं च - ॥9॥ “निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स। सुहुमकिरियाऽनियट्टि तइयं तनुकायकिरिस्स ।।" इति तृतीयः, तथा, 'समुच्छिन्नकिरिए त्ति समुच्छिन्ना-क्षीणा क्रिया कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, 'अप्पडिवाए ति अनुपरतिस्वभावामिति चतुर्थः, ॥ (आह हि-)"तस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स। वोच्छिन्नकिरियमप्पडिवाई झाणं परमसुक्कं ।।" इति, इहचान्त्येशुक्लभेदद्वयेअयंक्रमः-केवली किलान्तर्मुहूर्तभाविनीपरमपदे भवोफ्याहिकर्मसु चवेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं करीति, तत्र च॥१॥ 'पज्जत्तमेत्तसन्निस्स जत्तियाई जहन्न जोगिस्स। होति मनोदव्वाईतव्वावारो यजम्मेत्तो॥ ॥२॥ तदसंखगुणविहीणे समए समए निरुंभमाणो सो। मनसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ।। ॥३॥ पज्जत्तमेत्तबिंदियजहन्न वइजोगपञ्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो।। ॥४॥ सव्ववइजोगरोहं संखातीएहिं कुणइ समएहिं । तत्तो अ सुहुमपणगस्स पढमसमओववन्नस्स। जो किर जहन्न जोगो तदसंखेजगुणहीणमेक्केछ । समए निरुंभमाणो देहितभागंच मुंचतो। ॥६॥ रुंभइ स काययोगसंखाईतेहिं चेव समएहिं। तो कयजोगनिरोहो सेलेसीभावणामेइ ।। -शैलेशस्येव-मेरोरिव या स्थिरता सा शैलेशीति,॥१॥ 'हस्सक्खराइंमज्झेण जेण कालेण पंच भन्नति। अच्छइ सेलिसिगओ तत्तियमेत्तं तओ कालं ।। तनुरोहारंभाओ झायइ सुहुमकिरियानियहि सो । चोच्छिन्नकिरियमप्पडिवाइं सेलेसिकालंमि ॥” इति, अथ शुक्लध्यानलक्षणान्युच्यन्ते - 'अब्बहे'त्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वाव्यथा तस्याअभावोअव्यथम्, तथादेवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्यचसंमोहस्यमूढताय निषेधादसम्मोहः, तथा देहादात्मन आत्मनोवा सर्वसंयोगोनांविवेचनं-बुध्ध्यापृथक्करणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति । अत्र विवरणगाथा॥१॥ “चालिजइबीहेइ व धीरोन परीसहोवसग्गेहिं। सुहुमेसुन संमुज्झइ भावेसुन देवमायासु २॥ ॥२॥ देहविवित्तं पेच्छइ अपाणं तय सव्वसंजोगे३। देहोवहिवुस्सग्गं निस्संगो सव्वहा कुणइ ।।" इति, ॥५॥ ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy