SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८२ स्थानाङ्गसूत्रम् ३/४/२१८ पायारसरिसरूवो विभयंतोमाणुसं लोग ॥२॥ सत्तरस एगवीसाइजोयणसयाइ सो समुव्विद्धो। चत्तारियतीसाइं मूले कोसं च ओगाढो ॥३॥ दस बावीसाइ अहे विच्छिन्नो होइ जोयणसयाइं। सत्त य तेवीसाइं विच्छिन्नो होइमझंमि ॥४॥ चत्तारिय चउवीसे वित्थारो होइ उवरि सेलस्स। अहाइज्जे दीवे दोय समुद्दे अनुपरीइ इति । ॥५॥ (तथा-) जंबूद्दीवो धायइ पुक्खरदीवोय वारुणिवरोय। खीरवरोऽविय दीवो घयवरदीवो यखोयवरो नंदीसरोय अरुणो अरुणोवाओ य कुंडलवरो य। तह संख रुअग मुअवर कुस कुंचवरो तओ दीवो" इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति, तद्रूपमिदम् "कुंडलवरस्स मज्झे नगुत्तमो होति कुण्डलो सेलो ! पागारसरिसरूवो विभयंतो कुण्डलं दीवं ॥२॥ बायालीससहस्से उव्विद्धो कुंडलो हवइ सेलो । एगंचेव सहस्सं धरणियलमहे समोगाढो ॥३॥ दस चेव जोयणसए बावीसे वित्थडोय मूलंमि । सत्तेव जोयणसए बावीसे वित्थडो मज्झे चत्तारिजोयणसएचउवीसे वित्थडोउसिहरतले"त्ति, तथा त्रयोदशे रुचकवराख्येद्वीपे कुण्डलाकृती रुचक इति, एतस्य त्विदं स्वरूपं॥१॥ रूयगवरस्स उ मज्झे नगुत्तमो होति पव्वओ रुअगो। पागारसरिसरूवो रुअगं दीवं विमयमाणो रुयगस्स उ उस्सेहो चउरासीतिं भवे सहस्साई। एगंचेव सहस्सं धरणियलमहे समोगाढो ॥३॥ दस चेव सहस्सा खलु बावीसा जोयणाण बोद्धव्वा । मूलंमिउ विक्खंभो साहीओ रुयगसेलस्स" तथामध्यविस्तारऽस्यसप्तसहस्राणिद्वाविंशत्यधिकानि, शिरोविस्तारस्तुचत्वारिसहस्राणि चतुर्विंशत्यधिकानीति । मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह मू. (२१९) ततो महतिमहालया पं० तं०-जंबुद्दीवे मंदरे मंदरेसु सयंमभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु। वृ. 'तओमहई त्यादि व्यक्तं, केवलमतिमहान्तश्चतेआलयाश्च-आश्रयाः अतिमहालया महान्तश्च तेऽतिमहालयाश्चेतिमहातिमहालयाः,अथवालय इत्येतस्य स्वार्थिकत्वात्महातिमहान्त इत्यर्थः, द्विरुच्चारणंचमहच्छब्दस्यमन्दरादीनांसर्वगुरुत्वख्यापनार्थम्, अव्युत्पन्नोवाऽयमतिमहदर्थे वर्तत इति, भंदरेसुत्तिमेरुणांमध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणांचतुर्णा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy