SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ स्थानं-३,- उद्देशकः-४ १८१ वृ. 'तओ' इत्यादिसुगमं, नवरंनवाचनीयाः-सूत्रंन पाठनीयाः, अतएवार्थमप्यश्रावणीयाः, सूत्रादर्शस्य गुरुत्वात्, तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषः, यत उक्तम्॥१॥ "इहरहवि ताव थब्मइ अविनीओ लंभिओ किमु सुएणं? । मा नट्ठो नासिहिईखए वखारोवसेगो उ गोजूहस्स पडागासयं पलायस्स बद्धइ य वेगं । दोसोए यसमणं न होइ न नियाणतुल्लंच" ॥३॥ "विनयाहीया विजा देइ फलं इह परे य लोयंमि । न फलंतऽविनयगहिया सस्साणिव तोयहीणाई "इति, तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धः अनुपधानकारीतिभावः, इहापि दोष एव, यदाह॥१॥ “अतवो न होइ जोगो न यफलए इच्छियं फलं विना । अवि फलति विउलमगुणं साहणहीणा जहा विजा" इति, अव्यवसितम्-अनुपशानतं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यवसितप्राभृतः, उक्तंच॥१॥ “अप्पेवि पारमाणिं अवराहे वयइ खामियंतंच। बहुसो उदीरयंतो अविओसियपाहुडो स खलु" इति, 'पारमाणि' परमक्रोधसमुद्घातं व्रजतीति भावःस एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायांकलहनात्प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्रश्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति, आह च॥१॥ “दुविहो उ परिच्चाओ इह चोयण कलह १ देवयाछलण २। परलोगंमिअअफलं खित्तंपि व ऊसरे बीयं" इति, एतद्विपर्ययसूत्रं सुगमं । श्रुतदानस्यायोग्या उक्ताः, इदानीं सम्यकत्वस्याप्ययोग्यानाह'तओ' इत्यादि कण्ठ्यं, किन्तु दुःखेन-कृच्छ्रेण संज्ञाप्यन्ते-प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्याः, तत्र दुष्टो-द्विष्टः सत्त्वंप्रज्ञापकंवा प्रति, सचाप्रज्ञापनीयो, द्वेषेणोपदेशाप्रतिपत्तेः, एवं मूढो-गुणदोषानभिज्ञः, व्युद्ग्राहितः-कुप्रज्ञापकढीकृतविपर्यासः, सोऽप्युपदेशं न प्रतिपद्यते, उक्तंच ॥१॥ "पुव्वं कुग्गहिया केई, बाला पंडियमानिनो। नेच्छंति कारणं सोउं, दीवजाए जहा नरे" इति, एतेषांवरूपंकल्पात्कथाकोशाचावसेयमिति एतद्विपर्यस्तान्सुसंज्ञाप्यतयाऽऽह'तओ' इत्यादि, स्फुटमिति, उक्ताः प्रज्ञापनार्हाः पुरुषाः, अधुना तत्प्रज्ञापनीयवस्तूनि त्रिस्थान. कावतारीण्याह मू. (२१८) ततो मंडलिया पब्बता पं० तं०-मानुसुत्तरे कुंडलवरे रुअगवरे। पृ. 'तओ मंडलिए'त्यादि, मण्डलं-चक्रवालं तदस्ति येषां ते मण्डलिका:-प्राकारवलयवदवस्थिता मानुषेभ्यो मानुषक्षेत्राद्वोत्तर:-परतोवर्ती मानुषोत्तर इति, तत्स्वरूपं चेदम् ॥१॥ "पुक्खरवरदीवष्टं परिखिवइ मानुसुत्तरो सेलो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy