SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ स्थानं-३,- उद्देशकः-१ १२९ अरिहंताणं नाणुप्पायमहिमासु ५, एवं देवुक्क लिया ६ देवकहकहए७तिहिं ठाणेहिं देविंदा माणुस लोगं हव्वमागच्छति तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताण णाणुप्पायमहिमासु ८, एवं सामाणिया ९ तायत्तीसगा १० लोगपाला देवा ११ अग्गमहिसीओ देवीओ १२ परिसोववनगादेवा १३अनियाहिवईदेवा १४ आआयरक्खादेवा १५माणुसंलोगहब्वमागच्छति। तिहिं ठाणेहिं देवा अब्भुद्विजा, तं०-अरहंतेहिं जायमाणेहिं जावतं चैव १, एवमासणाई चलेजा २, सीहनातं करेजा ३, चेलुक्खेवं करेजा ४ तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेजा तं०अरहंतेहिं तंचेव ५ । तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगहव्यमागच्छिज्जा, तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुप्पायमहिमासु पृ. कण्ठ्या चेयं, नवरं, लोके क्षेत्रलोकेऽन्धकारं-तमोलोकान्धकारस्याद्-भवेत्द्रव्यतो लोकानुभावाभावातो वा प्रकाशस्वभावज्ञानाभावादिति, तद्यथा-अर्हन्ति अशोकाद्याटप्रकार परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहालवालविरूढानवधवासनाजलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलप्रतिपन्थिप्रक्षयात् सिद्धिसौधशिखरारोहणं चेत्यर्हन्थः, उक्तं च॥१॥ “अरिहंति वंदणनमंसणाणि अरिहंति पूयसकारं। सिद्धिगमणं च अरिहा अरिहंता तेण वुच्चंति" त्ति, तेषु व्यवच्छिद्यमानेषु निर्वाणंगच्छत्सु, तथाऽर्हप्रज्ञप्तेधर्मेव्यवच्छिद्यमाने तीर्थव्यवच्छेदकाले, तथा 'पूर्वाणि' दृष्टिवादाङ्गभागभूतानि तेषु गतं-प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छ्रुतं तत्पूर्वगतं तत्र व्यवच्छिद्यमाने, इह च राजमरणदेशनगरभङ्गादावपि श्यते दिशामन्धकारमात्रं रजस्वलतयेति, यत्पुनर्भगवत्स्वाँदादिषुनिखिलभुवनजनानवधनयनसमनेषुविगच्छत्सुलोकान्धकारं भवतितत्किमद्भुतमिति? ।लोकोद्योतो लोकानुभावान्मनुष्यलोके देवागमाद्वा, नाणुष्पायमहिमासु केवलज्ञानत्पादे देवकृतमहोत्सवेष्विति, देवानां भवनादिष्वन्धकारं देवान्धकारं लोकानुभावादेवेति, लोकान्धकारे उक्तेऽपियद्देवान्धकारमुक्तं, तत्सर्वनान्धकारसद्मावप्रतिपादनार्थमिति । एवं देवोद्योतोऽपि, देवसन्निपातो-भुवि तत्समवतारो, देवोत्कलिका तत्समवायविशेषः, एव'मिति त्रिभिरेव स्थानः, 'देवकहकहे'त्ति देवकृतः प्रमोदकलकलस्त्रिभिरेवेति, 'हब्बन्ति शीघ्रं 'सामाणिय'त्ति इन्द्रसमानर्द्धयः, 'तायत्तीसग'त्तिमहत्तरकल्पाः पूज्याः 'लोकपालाः' सोमादयो दिग्नियुक्तकाः 'अग्रमहिष्यः' प्रधानभार्याः 'परिषत्' परिवारस्तत्तोपपन्नका ये ते तथा 'अनीकाधिपतयो' गजादिसैन्यप्रधाना ऐरावतादयः 'आत्मरक्षा' अङ्गरक्षा राज्ञामिवेति, 'माणुस्सं लोयं हव्वमागच्छन्तीति प्रतिपदं सम्बन्धनीयं १५॥मनुष्यलोकागमने देवानांयानि कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकनाह "तिहिं' इत्यादि कण्ठ्यं, नवरं 'अब्मुट्ठिञ्ज'त्ति सिंहासनादम्युत्तिष्ठेयुरिति, 'आसनानि' शक्रादीनां सिंहासनानि, तचलनं लोकानुभावादेवेति, सिंहनादचेलोरक्षेपौप्रमोदका?जनप्रतीती, चैत्यवृक्षाये सुधर्मादिसभानांप्रतिद्वारंपुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy