SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ३/१/१४० चतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोक्ते इति व्यन्तरसूत्रे संक्लिथ वाच्याः, अत एवोक्तं'वाणमंतरे 'त्यादि, वैमानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात्, व्यवच्छेद्याभावेन विशेषणायोगादिति । ज्योतिष्कसूत्रं नोक्तं तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवातारादिति ॥ अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तो, ज्योतिष्काणां तु तथा तदसम्भवाचलनधर्मेण तमाह मू. (१४१) तिहिं ठाणेहिं तारारूवे चलिज्जा तं०-विकुवमाणे वा परियारेमाणे वा ठाणो वा ठाणं संकममाणे तारारूवे चलेज्जा, तिहिं ठाणेहिं देवे विजुतारं करेज्जा तं०-विकुब्वमाणे वा परियारेमाणे वा तहारूवरस समणस्स वा माहणस्स वा इड्डि जुत्तिं जसं बलं विरीयं पुरिसक्कारपरक मं उवदंसेमाणे देवे विजुतारं करेजा । तिहिं ठाणेहिं देवे धणियसद्द करेज्जा तं०- विकुव्वमाणे, एवं जहा विजुतारं तहेव थणियसद्दपि १२८ वृ. 'तारारुवे 'त्ति तारकमात्रं 'चलेज्जा' स्वस्थानं त्यजेत्, वैक्रियकुर्वद्वा परिचारयमाणं वा, मैथुनार्थं संरम्भयुक्तमित्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङ्क्रामत् गच्छदित्यर्थः, यथा घातकीखण्डदादिमेरुं परिहरेदिति, अथवा क्वचिन्महर्द्धिके देवादौ चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थं चलेदिति, उक्तं च- "तत्थ णं जे से वाघाइए अंतरे से जहन्नणं दोनि छावट्टे जोयणसए, उसेणं बारस जोयणसहस्साई 'ति, तत्र व्याघातिकमन्तरं महर्द्धिकदेवस्य मार्गदानादिति । अनन्तरं तारकदेवचलनक्रियाकारणान्युक्तान्यथ देवस्यैव विद्युत्स्तनितक्रिययोः कारणानि सूत्रद्वयेनाह - 'त्तिही' त्यादि, कण्ठ्यं, नवरं 'विजुयारं' ति विद्युत्-तडित्यैव क्रियत इति कारः कार्यं विद्युतो वा करणं कार:- क्रिया विद्युत्कारस्तं, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदस्य भवन्ति, तत्प्रवृत्तस्य च दर्षोल्लासवतश्चलनविद्युदग्रजनादीन्यपि भवन्तीति चलनविद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तमिति, 'ऋद्धिं' विमानपरवारादिकां द्युतिं शरीराभरणादीनां 'यशः' प्रख्यातिं बलं शारीरं वीर्यं जीवप्रभवं पुरुषकारश्च - अभिमानविशेषः स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमं समाहारद्वन्द्वः, तदेतत्सर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जितं 'एव' मित्यादि वचनं 'परियारेमाणे वा तहारूवस्से' त्याद्यालापकसूचनार्थमिति । विद्युत्कारस्तनितशब्दावुत्पातरूपावनन्तरमुक्तावथोत्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूत्र्या- 'तिहिं ठाणेही 'त्यादिकया प्राह मू. (१४२) तिहिं ठाणेहिं लोगंधयारे सिया तं- अरिहंतोंहे वोच्छिश्रमाणेहिं अरिहंतपन्नत्ते धम्मे वोच्छिज्रमाणे पुव्वगते वोच्छिमाणे १, तिहिं ठाणेहिं लोगुजेते सियातं०-अरहंतेहिं जायमाणेहिं अरहंतेसु पव्वयमाणेसु अरहंताणं नाणुप्पायमहिमासु २, तिहिं ठाणेहिं देवंधकारे सिया तं०-अरहंतेहिं वोच्छिजमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिखमाणे पुव्य गते वोच्छिज्जमाणे ३, तिहिं ठाणेहिं देवुजोते सिया तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं नाणुष्पायमहिमासु ४ तिहिं ठाणेहिं देवसंनिवाए सिया तं०- अरिहंतेहिं जायमाणेहिं अरिहंतेहिं पव्वयमाणेहिं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy