SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्थानं -३, - उद्देशकः-१ १२७ उक्तं तिर्यग्विशेषाणां त्रैविध्यभिदानी स्त्रीपुरुषनपुंसकानां तदाह मू. (१३८) एवं चेव तिविहा इत्थीओ पं० तं०-तिरिक्खजोणित्थीओ मणुस्सित्थीओ देवित्थीओ१, तिरिक्खजोणीओ इत्थीओतिविहाओ पं० जलचरीओ थलचरीओखहचरीओ३ मणुस्सित्थीओतिविहाओ, पं० त०-कम्मभूमिआओअकम्मभूमियाओअंतरदीविगाओ३, तिविहा पुरिसापं०२०-तिरिक्खजीणीपुरिसामणुस्सपुरिसा देवपुरिसा १,तिरिक्खजोणिपुरिसा तिविहा पं० तं०- जलचराथलचरा खेचरा २, ___ मणुस्सपुरिसा तिविहा पं० तं०-कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा, तिविहा नपुंसगापं०तं०-नेरतियनपुंसगातिरिक्खजोणियनपुंसगा मणुस्सनपुंसगा १, तिरिक्खजोणियनपुंसगातिविहापं० २०-जलयराथलयराखहयरा २, मणुस्सनपुंसगातिविधापं० २०-कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा। __ वृ. 'तिविहे त्यादि नवसूत्रीसुगमा, नवरं खहं तिप्राकृतत्वेनखम्-आकाशमिति, कृष्यादिकर्मप्रधानाभूमिःकर्मभूमिः-भरतादिकापञ्चदशधातत्रजाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमिः भोगभूमिरित्यर्थः देवकुर्वादिका त्रिंशद्विधा, अन्तरे-मध्ये समुद्रस्य द्वीपा ये ते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः ।। मू. (१३९)तिविहा तिरिक्खजोणिया पं०२०-इत्थी पुरिसा नपुंसगा। वृ.विशेष (तः)त्रैविध्यमुकत्वा सामान्यतस्तिरश्चांतदाह-'तिविहे'त्यादि, कण्ठ्यम् । स्त्र्यादिपरिणतिश्च जीवानां लेश्यावशतो भवति तनिबन्धनकर्मकारणत्वात्तासामिति नारकादिपदेषु लेश्याः त्रिस्थानकावतारेण निरूपयत्राह मू. (१४०) नेरइयाणं तओ लेसाओ पं० २०-कण्हलेसा नीललेसा काउलेसा १, असुर कुमाराणं तओ लेसाओ संकिलिहाओ पं०, तं०-कण्हलेसा नीललेसा काउलेसा २, एवं जाव थणियकुमाराणं११, एवं पुढविकाइयाणं १२ आउवणस्सतिकाइयाणवि १३-१४ तेउकाइयाणं १५ वाउकाइयाणं १६ बेदियाणं १७ तेदियाणं १८ चउरिदिआणवि १९ तओ लेस्सा जहा नेरइयाणं, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिहाओ पं० २०-कण्हलेसा नीललेसा काउलेसा २०, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ असंकिलिट्ठाओ पं० त०-तेउलेसा सुक्कलेसा २१, एवंमणुस्साणवि२२, वाणमंतराणंजहाअसुरकुमाराणं २३, वेमाणियाणंतओ लेस्साओ पं० तं० तेउलेसा पम्हलेसा सुक्क लेसा २४ वृ. नेरइयाण मित्यादिदण्डकसूत्रं कण्ठ्यं, नवरं नेरइयाणंतओ लेस्साओ'त्तिएतासामेव तिसृणांसद्मावादविशेषणोनिर्देशः, असुरकुमाराणांतुचतसृणाभावात्सङ्गिक्लष्टा इति विशेषितं, चतुर्थी हितेषांतेजोलेश्याऽस्ति, किन्तु सान संक्लिति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह'एवं पुढवीत्यादि, पृथिव्यब्वनस्पतिषु देवोत्पदसम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तुदेवानुत्पत्त्या तदभावानिर्विशेषण इत्यत एवाह 'तओ' इत्यादि, पञ्चेन्द्रियातिरश्चां मनुष्याणां च षडपीति संक्लिष्टासंक्लिष्टविशेषणत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy