SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३० स्थाना सूत्रम् ३/१/१४२ दिक्रमतः श्रूयन्ते, लोकान्तिकानां प्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह 'तिही त्यादिकण्ठ्यं, नवरंलोकस्य-ब्रह्मलोकस्यान्तः-समीपंकृष्णराजीलक्षणं क्षेत्रं निवासो येषां तेलोकान्तेवा-औदयिकभावलोकावसाने भवाअनन्तरभवेमुक्तिगमनादिति लोकान्तिका:सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति ।। अथ किमर्थं भदन्त ! ते इहागच्छन्तीति ? उच्यते, अर्हताधर्माचार्यतयामहोपकारित्वात्पूजाधर्थम्, अशक्यप्रत्युपकाराश्च भगवन्तोधाचार्याः, यतः मू. (१४३) तिण्हंदुष्पडियारंसमणाउसो! तं०-अम्मापिउणो १ मट्टिस्स २ धम्मायरियस्स ३, संपातोऽवि यणं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्मंगेत्ता सुरमिणा गंधट्टएणं उबट्टित्ता तिहिं उदगेहिं मजावित्ता सव्वालंकारविभूसियंकरेत्ता मणुन्न थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्टिवडेंसियाए परिवहेजा, तेणावि तस्स अम्मापिउस्स दुप्पडियारंभवइ, अहे णं सेतं अम्मापियां केवलिपनत्ते धम्मे आघवइत्ता पन्नवित्ता परूवित्ता ठावित्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो! १, केइ महच्चे दरिदं समुक्कसेजा, तए णं से दरिद्दे समुक्कि हे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तए णं से महच्चे अन्नया कयाइ दरिद्दीहूए समाणे तस्सदरिदस्स अंतिए हव्यमागच्छेजा, तेणंसे दरिदे तस्सभट्टिस्ससव्वस्समविदलयमाणेतेणावि तस्स दुप्पडियारं भवति, अहे णं से तं भटिं केवलिपन्नत्ते धम्मे आघवइत्ता पत्रवइत्ता परूवइत्ता ठावइत्ता भवति, तेणामेव तस्स मट्टिस्स सुप्पडियारं भवति २, केति तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववने, तए णं से देवे तं धम्मायरियं दुभिक्खातो वा देसातो सुभिक्खं देसं साहरेज्जा, कंताराओ वा निक्कंतारं करेजा, दीहकालिएणंवारोगातंकेणंअमिभूतं समाणं विमोएजा, तेणावितस्सधम्मायरियस्सदुष्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपनत्ताओ धम्माओ भट्ठ समाणं भुजोवि केवलिपनत्ते धम्मे आघवत्तित्ता जाव ठावतित्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति ३ वृ. तिण्हं त्रयाणांदुःखेन-कृच्छ्रेणप्रतिक्रियते कृतोपकारेणपुंसाप्रत्युपक्रियतइतिखल्प्रत्यये सति दुष्प्रतिकरं प्रत्युपकर्तुमशक्यमितियावत्, हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो वा हे श्रमणायुष्षत्रितिभगवता शिष्यः सम्बोधितः अम्बया-मात्रासह पिता-जनकः अम्बापितातस्येत्येकं स्थानं,जनकत्वेनैकत्वविवक्षणात्, तथा भट्टिस'तिभर्तुः-पोषकस्य स्वामिन इत्यर्थ इति द्वितीयं, धर्मदाता आचार्यो धर्माचार्यः तस्येति तृतीयम्, आह च॥१॥ "दुष्पतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः" इति, तत्र जनकदुष्प्रतिकार्यतामाह-संपाओ'त्ति प्रातः-प्रभातं तेन समं सम्प्रातः सम्प्रातरपि घ-प्रभातसमकालमपि च, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वाअतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः, 'कश्चिदिति कुलीन एव, नतु सर्वोऽपि 'पुरुषोमानवोदेवतिरश्चोरेवंविधव्यतिकरासम्मवात्, शतंपाकानाम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy